TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 8
Chapter: 8
Paragraph: 1
Verse: 1
Sentence: 1
ánumatyai
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapati
dʰenúr
dákṣiṇā
Sentence: 2
yé
pratyáñcaḥ
śámyāyā
avaśī́yante
táṃ
nairr̥tám
ékakapālaṃ
kr̥ṣṇáṃ
vā́saḥ
kr̥ṣṇátūṣaṃ
dákṣiṇā
Sentence: 3
vī́hi
svā́hā́hutiṃ
juṣāṇás
\
Sentence: 4
eṣá
te
nirr̥te
bʰāgó
bʰū́te
havíṣmaty
asi
muñcémám
áṁhasaḥ
Sentence: 5
svā́hā
námo
yá
idáṃ
cakā́ra
\
Sentence: 6
ādityáṃ
carúṃ
nír
vapati
váro
dákṣiṇā
\
Sentence: 7
āgnāvaiṣṇavám
ékādaśakapālaṃ
vāmanó
vahī́
dákṣiṇā
\
Sentence: 8
agnīṣomī́yam
//
Verse: 2
Sentence: 1
ékādaśakapālaṁ
híraṇyaṃ
dákṣiṇā
\
Sentence: 2
aindrám
ékādaśakapālam
r̥ṣabʰó
vahī́
dákṣiṇā
\
Sentence: 3
āgneyám
aṣṭā́kapālam
aindráṃ
dádʰy
r̥ṣabʰó
vahī́
dákṣiṇā
\
Sentence: 4
aindrāgnáṃ
dvā́daśakapālaṃ
vaiśvadeváṃ
carúm
pratʰamajó
vatsó
dákṣiṇā
saumyáṁ
śyāmākáṃ
carúṃ
vā́so
dákṣiṇā
Sentence: 5
sárasvate
carúm
mitʰunáu
gā́vau
dákṣiṇā
//
Paragraph: 2
Verse: 1
Sentence: 1
āgneyám
aṣṭā́kapālaṃ
nír
vapati
saumyáṃ
carúṁ
sāvitráṃ
dvā́daśakapālaṁ
sārasvatáṃ
carúm
pauṣṇáṃ
carúm
mārutáṁ
saptákapālaṃ
vaiśvadevī́m
āmíkṣāṃ
dyāvāpr̥tʰivyàm
ékakapālam
//
Paragraph: 3
Verse: 1
Sentence: 1=a
aindrāgnám
ékādaśakapālam
mārutī́m
āmíkṣāṃ
vāruṇī́m
āmíkṣāṃ
kāyám
ékakapālam
Sentence: 2=b
pragʰāsyā̀n
havāmahe
marúto
yajñávāhasaḥ
karambʰéṇa
sajóṣasaḥ
/
Sentence: 3=c
mó
ṣū́
ṇa
indra
pr̥tsú
devā́stu
sma
te
śuṣminn
avayā́
/
mahī́
hy
àsya
mīḍʰúṣo
yavyā
/
havíṣmato
marúto
vándate
gī́ḥ
/
Sentence: 4=d
yád
grā́me
yád
áraṇye
yát
sabʰā́yāṃ
yád
indriyé
/
yác
cʰūdré
yád
aryà
énaś
cakr̥mā́
vayám
/
yád
ékasyā́dʰi
dʰármaṇi
tásyāvayájanam
asi
svā́hā
/
Sentence: 5=e
ákran
kárma
karmakŕ̥taḥ
sahá
vācā́
mayobʰuvā́
/
devébʰyaḥ
kárma
kr̥tvā́stam
préta
sudānavaḥ
//
Paragraph: 4
Verse: 1
Sentence: 1=a
agnáyé
'nīkavate
puroḍā́śam
aṣṭā́kapālam
nír
vapati
sākáṁ
sū́ryeṇodyatā́
marúdbʰyaḥ
sāṃtapanébʰyo
madʰyándine
carúm
marúdbʰyo
gr̥hamedʰíbʰyaḥ
sárvāsāṃ
dugdʰé
sāyáṃ
carúm
Sentence: 2=b
pūrṇā́
darvi
párā
pata
súpūrṇā
púnar
ā́
pata
/
vasnéva
ví
krīṇāvahā
íṣam
ū́rjaṁ
śatakrato
//
Sentence: 3=c
dehí
me
dádāmi
te
ní
me
dʰehi
ní
te
dadʰe
/
nihā́ram
ín
ní
me
harā
nihā́ram
//
Verse: 2
Sentence: 1
ní
harāmi
te
//
Sentence: 2=d
marúdbʰyaḥ
krīḍíbʰyaḥ
puroḍā́śaṁ
saptákapālaṃ
nír
vapati
sākáṁ
sū́ryeṇodyatā́gneyám
aṣṭā́kapālaṃ
nír
vapati
saumyáṃ
carúṁ
sāvitráṃ
dvā́daśakapālaṁ
sārasvatáṃ
carúm
pauṣṇáṃ
carúm
aindrāgnám
ékādaśakapālam
aindráṃ
carúṃ
vaiśvakarmaṇám
ékakapālam
//
Paragraph: 5
Verse: 1
Sentence: 1=a
sómāya
pitr̥máte
puroḍā́śaṁ
ṣáṭkapālaṃ
nírvapati
pitŕ̥bʰyo
barhiṣádbʰyo
dʰānā́ḥ
pitŕ̥bʰyo
'gniṣvāttébʰyo
'bʰivānyā̀yai
dugdʰé
mantʰám
Sentence: 2=b
etát
te
tata
yé
ca
tvā́m
ánv
etát
te
pitāmaha
prapitāmaha
yé
ca
tvā́m
ánv
átra
pitaro
yatʰābʰāgám
mandadʰvam
\
Sentence: 3=c
susaṃdŕ̥śaṃ
tvā
vayám
mágʰavan
mandiṣīmáhi
/
prá
nūnám
pūrṇávandʰura
stutó
yāsi
váśāṁ
ánu
/
yójā
nv
ìndra
te
hárī
//
Verse: 2
Sentence: 1=d
ákṣann
ámīmadanta
hy
áva
priyā́
adʰūṣata
/
ástoṣata
svábʰānavo
víprā
náviṣṭayā
matī́
yójā
nv
ìndra
te
hárī
//
Sentence: 2=e
ákṣan
pitáró
'mīmadanta
pitáró
'tītr̥panta
pitáró
'mīmr̥janta
pitáraḥ
Sentence: 3=f
páreta
pitaraḥ
somyā
gambʰīráiḥ
patʰíbʰiḥ
pūrvyáiḥ
/
átʰā
pitr
́
̥̄nt
suvidátrāṁ
ápīta
yaména
yé
sadʰamā́dam
mádanti
//
Sentence: 4=g
máno
nv
ā́
huvāmahe
nārāśaṁséna
stómena
pitr̥ṇā́ṃ
ca
mánmabʰiḥ
/
Sentence: 5=h
ā́
//
Verse: 3
Sentence: 1
na
etu
mánaḥ
púnaḥ
krátve
dakṣā́ya
jīváse
/
jyók
ca
sū́ryaṃ
dr̥śe
//
Sentence: 2=i
púnar
naḥ
pitáro
máno
dádātu
dáivyo
jánaḥ
/
jīváṃ
vrā́taṁ
sacemahi
//
Sentence: 3=k
yád
antárikṣam
pr̥tʰivī́m
utá
dyā́ṃ
yán
mātáram
pitáraṃ
vā
jihiṁsimá
/
agnír
mā
tásmād
énaso
gā́rhapatyaḥ
prá
muñcatu
duritā́
yā́ni
cakr̥má
karótu
mā́m
anenásam
//
Paragraph: 6
Verse: 1
Sentence: 1=a
pratipūruṣám
ékakapālān
nír
vapaty
ékam
átiriktam
\
Sentence: 2=b
yā́vanto
gr̥hyā̀ḥ
smás
tébʰyaḥ
kám
akaram
Sentence: 3=c
paśūnā́ṁ
śármāsi
śárma
yájamānasya
śárma
me
yacʰa
\
Sentence: 4=d
éka
evá
rudró
ná
dvitī́yāya
tastʰe
\
Sentence: 5=e
ākʰús
te
rudra
paśús
táṃ
juṣasva
\
Sentence: 6=f
eṣá
te
rudra
bʰāgáḥ
sahá
svásrā́mbikayā
táṃ
juṣasva
Sentence: 7=g
bʰeṣajáṃ
gávé
'śvāya
púruṣāya
bʰeṣajám
átʰo
asmábʰyam
bʰeṣajáṁ
súbʰeṣajam
//
Verse: 2
Sentence: 1
yátʰāsati
sugám
meṣā́ya
meṣyài
Sentence: 2=h
ávāmba
rudrám
adimahy
áva
deváṃ
tryàmbakam
/
yátʰā
naḥ
śréyasaḥ
kárad
yátʰā
no
vásyasaḥ
kárad
yátʰā
naḥ
paśumátaḥ
kárad
yátʰā
no
vyavasāyáyāt
//
Sentence: 3=i
tryàmbakaṃ
yajāmahe
sugandʰím
puṣṭivárdʰanam
/
urvārukám
iva
bándʰanān
mr̥tyór
mukṣīya
mā́mŕ̥tāt
/
Sentence: 4=k
eṣá
te
rudra
bʰāgás
táṃ
juṣasva
ténāvaséna
paró
mū́javató
'tīhi
\
Sentence: 5=l
ávatatadʰanvā
pínākahastaḥ
kŕ̥ttivāsāḥ
//
Paragraph: 7
Verse: 1
Sentence: 1=a
aindrāgnáṃ
dvā́daśakapālaṃ
vaiśvadeváṃ
carúm
índrāya
śúnāsī́rāya
puroḍā́śaṃ
dvā́daśakapālaṃ
vāyavyàm
páyaḥ
suryám
ékakapālaṃ
dvādaśagaváṁ
sī́raṃ
dákṣiṇā
\
Sentence: 2=b
āgneyám
aṣṭā́kapālaṃ
nírvapati
raudráṃ
gāvīdʰukáṃ
carúm
aindráṃ
dádʰi
vāruṇáṃ
yavamáyaṃ
carúṃ
vahínī
dʰenúr
dákṣiṇā
Sentence: 3=c
yé
devā́ḥ
puraḥsádo
'gnínetrā
dakṣiṇasádo
yamánetrāḥ
paścātsádaḥ
savitŕ̥netrā
uttarasádo
váruṇanetrā
upariṣádo
bŕ̥haspátinetrā
rakṣoháṇas
té
naḥ
pāntu
té
no
'vantu
tébʰyaḥ
//
Verse: 2
Sentence: 1
námas
tébʰyaḥ
svā́hā
Sentence: 2=d
sámūḍʰaṁ
rákṣaḥ
sáṃdagdʰaṁ
rákṣa
idám
aháṁ
rákṣo
'bʰí
sáṃ
dahāmi
\
Sentence: 3=e
agnáye
rakṣogʰné
svā́hā
yamā́ya
savitré
váruṇāya
bŕ̥haspátaye
dúvasvate
rakṣo
gʰné
svā́hā
Sentence: 4=f
praṣṭivāhī́
rátʰo
dákṣiṇā
Sentence: 5=g
devásya
tvā
savitúḥ
prasavè
'śvínor
bāhúbʰyām
pūṣṇó
hástābʰyāṁ
rákṣaso
vadʰáṃ
juhomi
hatáṁ
rákṣó
'vadʰiṣma
rákṣas
\
Sentence: 6=h
yád
váste
tád
dákṣiṇā
//
Paragraph: 8
Verse: 1
Sentence: 1
dʰātré
puroḍā́śaṃ
dvā́daśakapālaṃ
nír
vapati
\
Sentence: 2
ánumatyai
carúm
\
Sentence: 3
rākā́yai
carúm
\
Sentence: 4
sinīvālyái
carúm
\
Sentence: 5
kuhvài
carúm
Sentence: 6
mitʰunáu
gā́vau
dákṣiṇā
\
Sentence: 7
āgnāvaiṣṇavám
ékādaśakapālaṃ
nír
vapati
\
Sentence: 8
aindrāvaiṣṇavám
ékādaśakapālam
\
Sentence: 9
vaiṣṇaváṃ
tr̥kapālám
\
Sentence: 10
vāmanó
vahī́
dákṣiṇā
\
Sentence: 11
agnīṣomī́yam
ékādaśakapālaṃ
nír
vapati
\
Sentence: 12
indrāsomī́yam
ékādaśakapālam
\
Sentence: 13
saumyáṃ
carúm
Sentence: 14
babʰrúr
dákṣiṇā
Sentence: 15
somāpauṣṇáṃ
carúṃ
nír
vapati
\
Sentence: 16
aindrāpauṣṇáṃ
carúm
Sentence: 17
pauṣṇáṃ
carúm
\
Sentence: 18
śyāmó
dákṣiṇā
Sentence: 19
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vapati
Sentence: 20
híraṇyaṃ
dákṣiṇā
Sentence: 21
vāruṇáṃ
yavamáyaṃ
carúm
Sentence: 22
áśvo
dákṣiṇā
//
Paragraph: 9
Verse: 1
Sentence: 1
bārhaspatyáṃ
carúṃ
nír
vapati
brahmáṇo
gr̥hé
śitipr̥ṣṭʰó
dákṣiṇā
\
Sentence: 2
aindrám
ékādaśakapālaṁ
rājanyàsya
gr̥há
r̥ṣabʰó
dákṣiṇā
\
Sentence: 3
ādityáṃ
carúm
máhiṣyai
gr̥hé
dʰenúr
dákṣiṇā
Sentence: 4
nairr̥táṃ
carúm
parivr̥ktyài
gr̥hé
kr̥ṣṇā́nāṃ
vrīhīṇā́ṃ
nakʰánirbʰinnaṃ
kr̥ṣṇā́
kūṭā́
dákṣiṇā
\
Sentence: 5
āgneyám
aṣṭā́kapālaṁ
senānyò
gr̥hé
híraṇyaṃ
dákṣiṇā
Sentence: 6
vāruṇáṃ
dáśakapālaṁ
sūtásya
gr̥hé
mahā́niraṣṭo
dákṣiṇā
Sentence: 7
mārutáṁ
saptákapālaṃ
grāmaṇyò
gr̥hé
pŕ̥śnir
dákṣiṇā
Sentence: 8
sāvitráṃ
dvā́daśakapālam
//
Verse: 2
Sentence: 1
kṣattúr
gr̥há
upadʰvastó
dákṣiṇā
\
Sentence: 2
āśvináṃ
dvíkapālaṁ
samgrahītúr
gr̥hé
savātyàu
dákṣiṇā
Sentence: 3
pauṣṇáṃ
carúm
bʰāgadugʰásya
gr̥hé
śyāmó
dákṣiṇā
Sentence: 4
raudráṃ
gāvīdʰukáṃ
carúm
akṣāvāpásya
gr̥hé
śabála
údvāro
dákṣiṇā
\
Sentence: 5
indrāya
sutrā́mṇe
puroḍā́śam
ékādaśakapālam
práti
nír
vapatī́ndrāyāṁhomúce
'yáṃ
no
rā́jā
vr̥trahā́
rā́jā
bʰūtvā́
vr̥tráṃ
vadʰyāt
\
Sentence: 6
maitrābārhaspatyám
bʰavati
śvetā́yai
śvetávatsāyai
dugdʰé
svayammūrté
svayammatʰitá
ā́jya
ā́śvatte
//
Verse: 3
Sentence: 1
pā́tre
cátuḥsraktau
svayamavapannā́yai
śākʰāyai
Sentence: 2
karṇā́ṁś
cā́karṇāṁś
ca
taṇḍulā́n
ví
cinuyād
yé
karṇā́ḥ
sá
páyasi
bārhaspatyó
yé
'karṇāḥ
sá
ā́jye
maitráḥ
Sentence: 3
svayaṃkr̥tā́
védir
bʰavati
svayaṃdinám
barhíḥ
svayaṃkr̥tá
idʰmáḥ
Sentence: 4
sáivá
śvetā́
śvetávatsā
dákṣiṇā
//
Paragraph: 10
Verse: 1
Sentence: 1=a
agnáye
gr̥hápataye
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapati
kr̥ṣṇā́nāṃ
vrīhīṇā́ṁ
sómāya
vánaspátaye
śyāmākáṃ
carúṁ
savitré
satyáprasavāya
puroḍā́śaṃ
dvā́daśakapālam
āśūnā́ṃ
vrīhīṇā́ṁ
rudrā́ya
paśupátaye
gāvīdʰukáṃ
carúm
bŕ̥haspátaye
vācáspátaye
naivāráṃ
carúm
índrāya
jyeṣṭā́ya
puroḍā́śam
ékādaśakapālam
mahā́vrīhīṇām
mitrā́ya
satyā́yāmbā́nāṃ
carúṃ
váruṇāya
dʰármapataye
yavamáyaṃ
carúm
\
Sentence: 2=b
savitā́
tvā
prasavā́nāṁ
suvatām
agnír
gr̥hápatīnāṁ
sómo
vánaspátīnāṁ
rudráḥ
paśūnā́m
//
Verse: 2
Sentence: 1
bŕ̥haspátir
vācā́m
índro
jyeṣṭʰā́nām
mitráḥ
satyā́nāṃ
váruṇo
dʰármapatīnām
\
Sentence: 2=c
yé
devā́
devasúva
stʰá
tá
imám
āmuṣyāyaṇám
anamitrā́ya
suvadʰvam
mahaté
kṣatrā́ya
mahatá
ā́dʰipatyāya
mahaté
jā́narājyāya
\
Sentence: 3=d
eṣá
vo
bʰaratā
rā́jā
sómo
'smā́kam
brāhmaṇā́ṇāṁ
rā́jā
Sentence: 4=e
práti
tyán
nā́ma
rājyám
adʰāyi
svā́ṃ
tanúvaṃ
váruṇo
aśiśrec
cʰúcer
mitrásya
vrátyā
abʰūmā́manmahi
mahatá
r̥tásya
nā́ma
Sentence: 5=f
sárve
vrā́tā
váruṇasyābʰūvan
ví
mitrá
évair
árātim
atārīd
ásūṣudanta
yajñíyā
r̥téna
vy
ù
tritó
jarimā́ṇaṃ
na
ānaḍ
Sentence: 6=g
víṣṇoḥ
krámo
'si
víṣṇoḥ
krāntám
asi
víṣṇor
víkrāntam
asi
Paragraph: 11
Verse: 1
Sentence: 1=a
artʰéta
stʰāpā́m
pátir
asi
vŕ̥ṣāsy
ūrmír
vr̥ṣasenò
'si
vrajakṣíta
stʰa
marútām
ója
stʰa
sū́ryavarcasa
stʰa
sū́ryatvacasa
stʰa
mā́ndā
stʰa
vā́śā
stʰa
śákvarī
stʰa
viśvabʰŕ̥ta
stʰa
janabʰŕ̥ta
stʰāgnés
tejasyā̀
stʰāpā́m
óṣadʰīnāṁ
rása
stʰa
\
Sentence: 2=b
apó
devī́r
mádʰumatīr
agr̥hṇann
ū́rjasvatī
rājasū́yāya
cítānāḥ
/
yā́bʰir
mitrā́váruṇāv
abʰyáṣiñcan
yā́bʰir
índram
ánayann
áty
árātīḥ
//
Sentence: 3=c
{F
rāṣṭradā́}
{W
rāṣtradā́}
stʰa
rāṣṭráṃ
datta
svā́hā
rāṣṭradā́
stʰa
rāṣṭrám
amúṣmai
datta
//
Paragraph: 12
Verse: 1
Sentence: 1=a
dévīr
āpaḥ
sám
mádʰumatīr
mádʰumatībʰiḥ
sr̥jyadʰvam
máhi
várcaḥ
kṣatríyāya
vanvānā́s
\
Sentence: 2=b
ánādʰr̥ṣṭāḥ
sīdatórjasvatīr
máhi
várcaḥ
kṣatríyāya
dadʰátīs
\
Sentence: 3=c
ánibʰr̥ṣṭam
asi
vācó
bándʰus
tapojā́ḥ
sómasya
dātrám
asi
Sentence: 4=d
śukrā́
vaḥ
śukrénót
punāmi
candrā́ś
candréṇāmŕ̥tā
amŕ̥tena
svā́hā
rājasū́yāya
cítānāḥ
Sentence: 5=e
sadʰamā́do
dyumnínīr
ū́rja
etā́
ánibʰr̥ṣṭā
apasyúvo
vásānaḥ
/
pastyā̀su
cakre
váruṇaḥ
sadʰástʰam
apā́ṁ
śíśuḥ
//
Verse: 2
Sentence: 1
mātŕ̥tamāsv
antáḥ
//
Sentence: 2=f
kṣatrásyólbam
asi
kṣatrásya
yónir
asi
\
Sentence: 3=g
ā́vinno
agnír
gr̥hápatir
ā́vinna
índro
vr̥ddʰáśravā
ā́vinnaḥ
pūṣā́
viśvávedā
ā́vinnau
mitrā́váruṇav
r̥tāvŕ̥dʰāv
ā́vinne
dyā́vāpr̥tʰivī́
dʰr̥távrate
ā́vinnā
devy
áditir
viśvarūpy
ā́vinnoyám
asā́v
āmuṣyāyaṇò
'syā́ṃ
viśy
àsmín
rāṣṭré
mahaté
kṣatrā́ya
mahatá
ā́dʰipatyāya
mahaté
jā́narājyāya
\
Sentence: 4=h
eṣá
vo
bʰaratā
rā́jā
sómo
'smā́kam
brāhmaṇā́nāṁ
rā́jā
\
Sentence: 5=i
índrasya
//
Verse: 3
Sentence: 1
vájro
'si
vā́rtragʰnas
tvayāyáṃ
vr̥tráṃ
vadʰyāt
\
Sentence: 2=k
śatrubā́dʰanā
stʰa
Sentence: 3=l
pātá
mā
pratyáñcam
pātá
mā
tiryáñcam
anváñcam
mā
pāta
digbʰyó
mā
pāta
víśvābʰyo
mā
nāṣṭrā́bʰyaḥ
pāta
Sentence: 4=m
híraṇyavarṇāv
uṣásāṃ
viroké
'yastʰūṇāv
úditau
sū́ryasyā́
rohataṃ
varuṇa
mitra
gártaṃ
tátaś
cakṣātʰām
áditiṃ
dítiṃ
ca
//
Paragraph: 13
Verse: 1
Sentence: 1=a
samídʰam
ā́
tiṣṭʰa
gāyatrī́
tvā
cʰándasām
avatu
trivŕ̥t
stómo
ratʰaṃtaráṁ
sā́māgnír
devátā
bráhma
dráviṇam
Sentence: 2=b
ugrā́m
ā́
tiṣṭʰa
triṣṭúp
tvā
cʰándasām
avatu
pañcadaśá
stómo
br̥hát
sā́méndro
devátā
kṣatráṃ
dráviṇam
\
Sentence: 3=c
virā́jam
ā́
tiṣṭʰa
jágatī
tvā
cʰándasām
avatu
saptadaśá
stómo
vairūpáṁ
sā́ma
marúto
devátā
víḍ
dráviṇam
Sentence: 4=d
údīcīm
ā́
tiṣṭʰānuṣṭúp
tvā
//
Verse: 2
Sentence: 1
cʰándasām
avatv
eka
viṁśá
stómo
vairājáṁ
sā́ma
mitrā́váruṇau
devátā
bálaṃ
dráviṇam
Sentence: 2=e
ūrdʰvā́m
ā́
tiṣṭʰa
paṅktís
tvā
cʰándasām
avatu
triṇavatrayastriṁśáu
stómau
śākvararaivaté
sā́manī
bŕ̥haspátir
devátā
várco
dráviṇam
Sentence: 3=f
īḍŕ̥ṅ
cānyādŕ̥ṅ
caitādŕ̥ṅ
ca
pratidŕ̥ṅ
ca
mitáś
ca
sámmitaś
ca
sábʰarā́ḥ
Sentence: 4=g
śukrájyotiṣ
ca
citrájyotiś
ca
satyájyotiś
ca
jyótiṣmāṁś
ca
satyáś
cartapā́ś
ca
//
Verse: 3
Sentence: 1
átyaṁhāḥ
/
Sentence: 2=h
agnáye
svā́hā
sómāya
svā́hā
savitré
svā́hā
sárasvatyai
svā́hā
pūṣṇé
svā́hā
bŕ̥haspátaye
svā́héndrāya
svā́hā
gʰóṣāya
svā́hā
ślókāya
svā́hā́ṁśāya
svā́hā
bʰágāya
svā́hā
kṣétrasya
pátaye
svā́hā
Sentence: 3=i
pr̥tʰivyái
svā́hāntárikṣāya
svā́hā
divé
svā́hā
sū́ryāya
svā́hā
candrámase
svā́hā
nákṣatrebʰyaḥ
svā́hādbʰyáḥ
svā́háuṣadʰībʰyaḥ
svā́hā
vánaspátibʰyaḥ
svā́hā
carācarébʰyaḥ
svā́hā
pariplavébʰyaḥ
svā́hā
sarīsr̥pébʰyaḥ
svāhā
Paragraph: 14
Verse: 1
Sentence: 1=a
sómasya
tvíṣir
asi
táveva
me
tvíṣir
bʰūyāt
\
Sentence: 2=b
amŕ̥tam
asi
mr̥tyór
mā
pāhi
Sentence: 3=c
didyón
mā
pāhi
\
Sentence: 4=d
áveṣṭā
dandaśū́kās
\
Sentence: 5=e
nírastaṃ
námuceḥ
śíraḥ
Sentence: 6=f
sómo
rā́jā
váruṇo
devā́
dʰarmasúvaś
ca
yé
/
té
te
vā́caṁ
suvantāṃ
té
te
prāṇáṁ
suvantāṃ
té
te
cákṣuḥ
suvantāṃ
té
te
śrótraṁ
suvantām
\
Sentence: 7=g
sómasya
tvā
dyumnénābʰí
ṣiñcāmy
agnéḥ
//
Verse: 2
Sentence: 1
téjasā
sū́ryasya
várcaséndrasyendriyéṇa
mitrā́váruṇayor
vīryèṇa
marútām
ójasā
Sentence: 2=h
kṣatrā́ṇāṃ
kṣatrápatir
asi
\
Sentence: 3=i
áti
divás
pāhi
Sentence: 4=k
samā́vavr̥trann
adʰarā́g
údīcīr
áhim
budʰníyam
ánu
saṃcárantīḥ
tā́ḥ
párvatasya
vr̥ṣabʰásya
pr̥ṣṭʰé
nā́vaś
caranti
svasíca
iyānā́ḥ
//
Sentence: 5=l
rúdra
yát
te
kráyī
páraṃ
nā́ma
tásmai
hutám
asi
yaméṣṭam
asi
//
Sentence: 6=m
prájāpate
ná
tvád
etā́ny
anyó
víśvā
jātā́ni
pári
tā́
babʰūva
/
yátkāmās
te
juhumás
tán
no
astu
vayáṁ
syāma
pátayo
rayīṇā́m
//
Paragraph: 15
Verse: 1
Sentence: 1=a
índrasya
vájro
'si
vā́rtragʰnas
tváyāyáṃ
vr̥tráṃ
vadʰyāt
\
Sentence: 2=b
mitrā́váruṇayos
tvā
praśāstróḥ
praśíṣā
yunajmi
yajñásya
yógena
Sentence: 3=c
víṣṇoḥ
krámo
'si
víṣṇoḥ
krāntám
asi
víṣṇor
víkrāntam
asi
Sentence: 4=d
marútām
prasavé
jeṣam
Sentence: 5=e
āptám
mánaḥ
Sentence: 6=f
sám
ahám
indriyéṇa
vīryèṇa
Sentence: 7=g
paśūnā́m
manyúr
asi
táveva
me
manyúr
bʰūyāt
\
Sentence: 8=h
námo
mātré
pr̥tʰivyái
mā́hám
mātáram
pr̥tʰivī́ṁ
hiṁsiṣam
mā́
//
Verse: 2
Sentence: 1
mā́ṃ
mātā́
pr̥tʰivī́
hiṁsīt
\
Sentence: 2=i
íyad
asy
ā́yur
asy
ā́yur
me
dʰehy
ū́rg
asy
ū́rjam
me
dʰehi
yúṅṅ
asi
várco
'si
várco
máyi
dʰehi
\
Sentence: 3=k
agnáye
gr̥há
pataye
svā́hā
sómāya
vánaspátaye
svā́héndrasya
bálāya
svā́hā
marútām
ójase
svā́hā
Sentence: 4=l
haṁsáḥ
śuciṣád
vásur
antarikṣasád
dʰótā
vediṣád
átitʰir
duroṇasát
/
nr̥ṣád
varasád
r̥tasád
vyomasád
abjā́
gojā́
r̥tajā́
adrijā́
r̥tám
br̥hát
//
Paragraph: 16
Verse: 1
Sentence: 1=a
mitrò
'si
váruṇo
'si
Sentence: 2=b
sám
aháṃ
víśvair
deváiḥ
Sentence: 3=c
kṣatrásya
nā́bʰir
asi
kṣatrásya
yónir
asi
Sentence: 4=d
syonā́m
ā́
sīda
suṣádām
ā́
sīda
Sentence: 5=e
mā́
tvā
hiṁsīn
mā́
mā
hiṁsīt
\
Sentence: 6=f
ní
ṣasāda
dʰr̥távrato
váruṇaḥ
pastyā̀sv
ā́
sā́mrājyāya
sukrátus
\
Sentence: 7=g
bráhmā́3n
tváṁ
rājan
brahmā́si
savitā́si
satyásavo
bráhmā́3n
tváṁ
rājan
brahmā́sī́ndro
'si
satyáujāḥ
//
Verse: 2
Sentence: 1
bráhmā́3n
tváṁ
rājan
brahmā́si
mitrò
'si
suśévo
bráhmā́3n
tváṁ
rājan
brahmā́si
váruṇo
'si
satyádʰarmā
\
Sentence: 2=h
indrasya
vájro
'si
vā́rtragʰnas
téna
me
radʰya
Sentence: 3=i
díśo
'bʰy
àyáṁ
rā́jābʰūt
Sentence: 4=k
súślokā́3ṁ
súmaṅgalā́3ṁ
sátyarājā́3n
Sentence: 5=l
apā́ṃ
náptre
svā́horjó
náptre
svā́hāgnáye
gr̥hápataye
svā́hā
//
Paragraph: 17
Verse: 1
Sentence: 1
āgneyám
aṣṭā́kapālaṃ
nír
vapati
Sentence: 2
híraṇyaṃ
dákṣiṇā
sārasvatáṃ
carúṃ
vatsatarī́
dákṣiṇā
sāvitráṃ
dvā́daśakapālam
upadʰvastó
dákṣiṇā
pauṣṇáṃ
carúṁ
śyāmó
dákṣiṇā
bārhaspatyáṃ
carúṁ
śitipr̥ṣṭʰó
dákṣiṇaindrám
ékadaśakapālam
r̥ṣabʰó
dákṣiṇā
vāruṇáṃ
dáśakapālam
mahā́niraṣṭo
dákṣiṇā
saumyáṃ
carúm
babʰrúr
dákṣiṇā
tvāṣṭrám
aṣṭā́kapālaṁ
śuṇṭʰó
dákṣiṇā
vaiṣṇaváṃ
trikapāláṃ
vāmanó
dákṣiṇā
//
Paragraph: 18
Verse: 1
Sentence: 1
sadyó
dīkṣayanti
Sentence: 2
sadyáḥ
sómaṃ
krīṇanti
Sentence: 3
puṇḍarisrajā́m
prá
yacʰati
Sentence: 4
daśábʰir
vatsataráiḥ
sómaṃ
krīṇāti
Sentence: 5
daśapéyo
bʰavati
Sentence: 6
śatám
brāhmaṇā́ḥ
pibanti
Sentence: 7
saptadaśáṁ
stotrám
bʰavati
Sentence: 8
prākāśā́v
adʰvaryáve
dadāti
Sentence: 9
srájam
udgātré
Sentence: 10
rukmáṁ
hótre
\
Sentence: 11
áśvam
prastotr̥pratihartŕ̥bʰyām
\
Sentence: 12
dvādaśa
paṣṭʰauhī́r
brahmáṇe
Sentence: 13
vaśā́m
maitrāvaruṇā́ya
\
Sentence: 14
r̥ṣabʰám
brāhmaṇācʰaṁsíne
Sentence: 15
vā́sasī
neṣṭāpotŕ̥bʰyām
\
Sentence: 16
stʰū́ri
yavācitám
acʰāvākā́ya
\
Sentence: 17
anaḍvā́ham
agnī́dʰe
Sentence: 18
bʰārgavó
hótā
bʰavati
Sentence: 19
śrāyantī́yam
brahmasāmám
bʰavati
Sentence: 20
vāravantī́yam
agniṣṭomasāmám
\
Sentence: 21
sārasvatī́r
apó
gr̥hṇāti
//
Paragraph: 19
Verse: 1
Sentence: 1
āgneyám
aṣṭākapālaṃ
nír
vapati
híraṇyaṃ
dákṣiṇā
\
Sentence: 2
aindrám
ékādaśakapālam
r̥ṣabʰó
dákṣiṇā
Sentence: 3
vaiśvadeváṃ
carúm
piśáṃgī
paṣṭʰauhī́
dákṣiṇā
Sentence: 4
maitrāvaruṇī́m
āmíkṣāṃ
vaśā́
dákṣiṇā
Sentence: 5
bārhaspatyáṃ
carúṁ
śitipr̥ṣṭʰó
dákṣiṇā
\
Sentence: 6
ādityā́m
malhā́ṃ
garbʰíṇīm
ā́
labʰate
Sentence: 7
mārutī́m
pŕ̥śnim
paṣṭʰauhī́m
Sentence: 8
aśvíbʰyām
pūṣṇé
puroḍā́śaṃ
dvā́daśakapālaṃ
nír
vapati
sárasvate
satyavā́ce
carúṁ
savitré
satyáprasavāya
puroḍā́śaṃ
dvā́daśakapālam
\
Sentence: 9
tirṣdʰanváṁ
śuṣkadr̥tír
dákṣiṇā
//
Paragraph: 20
Verse: 1
Sentence: 1
āgneyám
aṣṭā́kapālaṃ
nír
vapati
Sentence: 2
saumyáṃ
carúm
\
Sentence: 3
sāvitráṃ
dvā́daśakapālam
Sentence: 4
bārhaspatyáṃ
carúm
\
Sentence: 5
tvāṣṭrám
aṣṭā́kapālam
\
Sentence: 6
vaiśvānaráṃ
dvā́daśakapālam
\
Sentence: 7
dákṣiṇo
ratʰavāhanavāhó
dákṣiṇā
Sentence: 8
sārasvatáṃ
carúṃ
nír
vapati
Sentence: 9
pauṣṇáṃ
carúm
Sentence: 10
maitráṃ
carúm
\
Sentence: 11
vāruṇáṃ
carúm
\
Sentence: 12
kṣaitrapatyáṃ
carum
Sentence: 13
ādityáṃ
carúm
Sentence: 14
úttaro
ratʰavāhanavāhó
dákṣiṇā
//
Paragraph: 21
Verse: 1
Sentence: 1=a
svādvī́ṃ
tvā
svādúnā
tīvrā́ṃ
tīvréṇāmŕ̥tām
amŕ̥tena
sr̥jā́mi
sáṁ
sómena
sómo
'sy
aśvíbʰyām
pacyasva
sárasvatyai
pacyasvéndrāya
sutrā́mṇe
pacyasva
Sentence: 2=b
punā́tu
te
parisrútaṁ
sómaṁ
sū́ryasya
duhitā́
/
vā́reṇa
śáśvatā
tánā
//
Sentence: 3=c
vāyúḥ
pūtáḥ
pavítreṇa
pratyáṅk
sómo
átidrutaḥ
/
índrasya
yujyáḥ
sákʰā
//
Sentence: 4=d
kuvíd
aṅgá
yávamanto
yávaṃ
cid
yátʰā
dā́nty
anupūrváṃ
viyū́ya
/
ihéhaiṣāṃ
kr̥ṇuta
bʰójanāni
yé
barhíṣo
námovr̥ktiṃ
ná
jagmúḥ
//
Sentence: 5=e
āśvináṃ
dʰūmrám
ā́
labʰate
sārasvatám
meṣám
aindrám
r̥ṣabʰám
Sentence: 6=f
aindrám
ékādaśakapālaṃ
nír
vapati
sāvitráṃ
dvā́daśakapālaṃ
vāruṇáṃ
dáśakapālam
\
Sentence: 7=g
sómapratīkāḥ
pitaras
tr̥pṇuta
Sentence: 8=h
váḍabā
dákṣiṇā
//
Paragraph: 22
Verse: 1
Sentence: 1=a
ágnāviṣṇū
máhi
tád
vām
mahitváṃ
vītáṃ
gʰr̥tásya
gúhyāni
nā́ma
/
dámedame
saptá
rátnā
dádʰānā
práti
vāṃ
jihvā́
gʰr̥tám
ā́
caraṇyet
//
Sentence: 2=b
ágnāviṣṇū
máhi
dʰā́ma
priyáṃ
vāṃ
vītʰó
gʰr̥tásya
gúhyā
juṣāṇā́
/
dámedame
suṣṭutī́r
vāvr̥dʰānā́
práti
vāṃ
jihvā́
gʰr̥tám
úc
caraṇyet
//
Sentence: 3=c
prá
ṇo
devī́
sárasvatī
vā́jebʰir
vājínīvatī
/
dʰīnā́m
avitry
àvatu
//
Sentence: 4=d
ā́
no
divó
br̥hatáḥ
//
Verse: 2
Sentence: 1
párvatād
ā́
sárasvatī
yajatā́
gantu
yajñám
/
hávaṃ
devī́
jujuṣāṇā́
gʰr̥tā́cī
śagmā́ṃ
no
vā́cam
uśatī́
śr̥ṇotu
//
Sentence: 2=e
bŕ̥haspate
juṣásva
no
havyā́ni
viśvadevya
/
rā́sva
rátnāni
dāśúṣe
//
Sentence: 3=f
evā́
pitré
viśvádevāya
vŕ̥ṣṇe
yajñáir
vidʰema
námasā
havírbʰiḥ
/
bŕ̥haspate
suprajā́
vīrávanto
vayáṁ
syāma
pátayo
rayīṇā́m
//
Sentence: 4=g
bŕ̥haspate
áti
yád
aryó
árhād
dyumád
vibʰā́ti
krátumaj
jáneṣu
/
yád
dīdáyac
cʰávasā
//
Verse: 3
Sentence: 1
r̥taprajāta
tád
asmā́su
dráviṇaṃ
dʰehi
citrám
//
Sentence: 2=h
ā́
no
mitrāvaruṇā
gʰr̥táir
gávyūtim
ukṣatam
/
mádʰvā
rájāṁsi
sukratū
//
Sentence: 3=i
prá
bāhávā
sisr̥taṃ
jīváse
na
ā́
no
gávyūtim
ukṣataṃ
gʰr̥téna
/
ā́
no
jáne
śravayataṃ
yuvānā
śrutám
me
mitrāvaruṇā
hávemā́
//
Sentence: 4=k
agníṃ
vaḥ
pūrvyáṃ
girā́
devám
īḍe
vásūnām
/
saparyántaḥ
purupriyám
mitráṃ
ná
kṣetrasā́dʰasam
//
Sentence: 5=l
makṣū́
devávato
rátʰaḥ
//
Verse: 4
Sentence: 1
śū́ro
vā
pr̥tsú
kā́su
cit
/
devā́nāṃ
yá
ín
máno
yájamāna
íyakṣaty
abʰī́d
áyajvano
bʰuvat
//
Sentence: 2=m
ná
yajamāna
riṣyasi
ná
sunvāna
ná
devayo
/
ásad
átra
suvī́ryam
utá
tyád
āśváśviyam
/
nákiṣ
ṭáṃ
kármaṇā
naśan
ná
prá
yoṣan
ná
yoṣati
//
Sentence: 3=n
úpa
kṣaranti
síndʰavo
mayobʰúva
ījānáṃ
ca
yakṣyámāṇaṃ
ca
dʰenávaḥ
/
pr̥ṇántaṃ
ca
pápuriṃ
ca
//
Verse: 5
Sentence: 1
śravasyávo
gʰr̥tásya
dʰā́rā
úpa
yanti
viśvátaḥ
//
Sentence: 2=o
sómārudrā
ví
vr̥hataṃ
víṣūcīm
ámīvā
yā́
no
gáyam
āvivéśa
/
āré
bādʰetʰāṃ
nírr̥tim
parācáiḥ
kr̥táṃ
cid
énaḥ
prá
mumuktam
asmát
//
Sentence: 3=p
sómārudrā
yúvam
etā́ny
asmé
víśvā
tanū́ṣu
bʰeṣajā́ni
dʰattam
/
áva
syatam
muñcátaṃ
yán
no
ásti
tanū́ṣu
baddʰáṃ
kr̥tám
éno
asmát
//
Sentence: 4=q
sómāpūṣaṇā
jánanā
rayīṇā́ṃ
jánanā
divó
jánanā
pr̥tʰivyā́ḥ
/
jātáu
víśvasya
bʰúvanasya
gopáu
devā́
akr̥ṇvann
amŕ̥tasya
nā́bʰim
//
Sentence: 5=r
imáu
deváu
jā́yamānau
juṣantemáu
tamā́ṁsi
gūhatām
ájuṣṭā
/
ābʰyā́m
índraḥ
pakvám
āmā́sv
antáḥ
somāpuṣábʰyāṃ
janad
usríyāsu
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.