TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 8
Previous part

Chapter: 8 
Paragraph: 1 
Verse: 1 
Sentence: 1    ánumatyai puroḍā́śam aṣṭā́kapālaṃ nír vapati dʰenúr dákṣiṇā
Sentence: 2    
pratyáñcaḥ śámyāyā avaśī́yante táṃ nairr̥tám ékakapālaṃ kr̥ṣṇáṃ vā́saḥ kr̥ṣṇátūṣaṃ dákṣiṇā
Sentence: 3    
vī́hi svā́hā́hutiṃ juṣāṇás \
Sentence: 4    
eṣá te nirr̥te bʰāgó bʰū́te havíṣmaty asi muñcémám áṁhasaḥ
Sentence: 5    
svā́hā námo idáṃ cakā́ra \
Sentence: 6    
ādityáṃ carúṃ nír vapati váro dákṣiṇā \
Sentence: 7    
āgnāvaiṣṇavám ékādaśakapālaṃ vāmanó vahī́ dákṣiṇā \
Sentence: 8    
agnīṣomī́yam //

Verse: 2 
Sentence: 1    
ékādaśakapālaṁ híraṇyaṃ dákṣiṇā \
Sentence: 2    
aindrám ékādaśakapālam r̥ṣabʰó vahī́ dákṣiṇā \
Sentence: 3    
āgneyám aṣṭā́kapālam aindráṃ dádʰy r̥ṣabʰó vahī́ dákṣiṇā \
Sentence: 4    
aindrāgnáṃ dvā́daśakapālaṃ vaiśvadeváṃ carúm pratʰamajó vatsó dákṣiṇā saumyáṁ śyāmākáṃ carúṃ vā́so dákṣiṇā
Sentence: 5    
sárasvate carúm mitʰunáu gā́vau dákṣiṇā //

Paragraph: 2 
Verse: 1 
Sentence: 1    
āgneyám aṣṭā́kapālaṃ nír vapati saumyáṃ carúṁ sāvitráṃ dvā́daśakapālaṁ sārasvatáṃ carúm pauṣṇáṃ carúm mārutáṁ saptákapālaṃ vaiśvadevī́m āmíkṣāṃ dyāvāpr̥tʰivyàm ékakapālam //

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
aindrāgnám ékādaśakapālam mārutī́m āmíkṣāṃ vāruṇī́m āmíkṣāṃ kāyám ékakapālam
Sentence: 2=b    
pragʰāsyā̀n havāmahe marúto yajñávāhasaḥ karambʰéṇa sajóṣasaḥ /
Sentence: 3=c    
ṣū́ ṇa indra pr̥tsú devā́stu sma te śuṣminn avayā́ / mahī́ hy àsya mīḍʰúṣo yavyā / havíṣmato marúto vándate gī́ḥ /
Sentence: 4=d    
yád grā́me yád áraṇye yát sabʰā́yāṃ yád indriyé / yác cʰūdré yád aryà énaś cakr̥mā́ vayám / yád ékasyā́dʰi dʰármaṇi tásyāvayájanam asi svā́hā /
Sentence: 5=e    
ákran kárma karmakŕ̥taḥ sahá vācā́ mayobʰuvā́ / devébʰyaḥ kárma kr̥tvā́stam préta sudānavaḥ //

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
agnáyé 'nīkavate puroḍā́śam aṣṭā́kapālam nír vapati sākáṁ sū́ryeṇodyatā́ marúdbʰyaḥ sāṃtapanébʰyo madʰyándine carúm marúdbʰyo gr̥hamedʰíbʰyaḥ sárvāsāṃ dugdʰé sāyáṃ carúm
Sentence: 2=b    
pūrṇā́ darvi párā pata súpūrṇā púnar ā́ pata / vasnéva krīṇāvahā íṣam ū́rjaṁ śatakrato //
Sentence: 3=c    
dehí me dádāmi te me dʰehi te dadʰe / nihā́ram ín me harā nihā́ram //

Verse: 2 
Sentence: 1    
harāmi te //
Sentence: 2=d    
marúdbʰyaḥ krīḍíbʰyaḥ puroḍā́śaṁ saptákapālaṃ nír vapati sākáṁ sū́ryeṇodyatā́gneyám aṣṭā́kapālaṃ nír vapati saumyáṃ carúṁ sāvitráṃ dvā́daśakapālaṁ sārasvatáṃ carúm pauṣṇáṃ carúm aindrāgnám ékādaśakapālam aindráṃ carúṃ vaiśvakarmaṇám ékakapālam //

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
sómāya pitr̥máte puroḍā́śaṁ ṣáṭkapālaṃ nírvapati pitŕ̥bʰyo barhiṣádbʰyo dʰānā́ḥ pitŕ̥bʰyo 'gniṣvāttébʰyo 'bʰivānyā̀yai dugdʰé mantʰám
Sentence: 2=b    
etát te tata ca tvā́m ánv etát te pitāmaha prapitāmaha ca tvā́m ánv átra pitaro yatʰābʰāgám mandadʰvam \
Sentence: 3=c    
susaṃdŕ̥śaṃ tvā vayám mágʰavan mandiṣīmáhi / prá nūnám pūrṇávandʰura stutó yāsi váśāṁ ánu / yójā nv ìndra te hárī //

Verse: 2 
Sentence: 1=d    
ákṣann ámīmadanta hy áva priyā́ adʰūṣata / ástoṣata svábʰānavo víprā náviṣṭayā matī́ yójā nv ìndra te hárī //
Sentence: 2=e    
ákṣan pitáró 'mīmadanta pitáró 'tītr̥panta pitáró 'mīmr̥janta pitáraḥ
Sentence: 3=f    
páreta pitaraḥ somyā gambʰīráiḥ patʰíbʰiḥ pūrvyáiḥ / átʰā pitŕ̥̄nt suvidátrāṁ ápīta yaména sadʰamā́dam mádanti //
Sentence: 4=g    
máno nv ā́ huvāmahe nārāśaṁséna stómena pitr̥ṇā́ṃ ca mánmabʰiḥ /
Sentence: 5=h    
ā́ //

Verse: 3 
Sentence: 1    
na etu mánaḥ púnaḥ krátve dakṣā́ya jīváse / jyók ca sū́ryaṃ dr̥śe //
Sentence: 2=i    
púnar naḥ pitáro máno dádātu dáivyo jánaḥ / jīváṃ vrā́taṁ sacemahi //
Sentence: 3=k    
yád antárikṣam pr̥tʰivī́m utá dyā́ṃ yán mātáram pitáraṃ jihiṁsimá / agnír tásmād énaso gā́rhapatyaḥ prá muñcatu duritā́ yā́ni cakr̥má karótu mā́m anenásam //

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
pratipūruṣám ékakapālān nír vapaty ékam átiriktam \
Sentence: 2=b    
yā́vanto gr̥hyā̀ḥ smás tébʰyaḥ kám akaram
Sentence: 3=c    
paśūnā́ṁ śármāsi śárma yájamānasya śárma me yacʰa \
Sentence: 4=d    
éka evá rudró dvitī́yāya tastʰe \
Sentence: 5=e    
ākʰús te rudra paśús táṃ juṣasva \
Sentence: 6=f    
eṣá te rudra bʰāgáḥ sahá svásrā́mbikayā táṃ juṣasva
Sentence: 7=g    
bʰeṣajáṃ gávé 'śvāya púruṣāya bʰeṣajám átʰo asmábʰyam bʰeṣajáṁ súbʰeṣajam //

Verse: 2 
Sentence: 1    
yátʰāsati sugám meṣā́ya meṣyài
Sentence: 2=h    
ávāmba rudrám adimahy áva deváṃ tryàmbakam / yátʰā naḥ śréyasaḥ kárad yátʰā no vásyasaḥ kárad yátʰā naḥ paśumátaḥ kárad yátʰā no vyavasāyáyāt //
Sentence: 3=i    
tryàmbakaṃ yajāmahe sugandʰím puṣṭivárdʰanam / urvārukám iva bándʰanān mr̥tyór mukṣīya mā́mŕ̥tāt /
Sentence: 4=k    
eṣá te rudra bʰāgás táṃ juṣasva ténāvaséna paró mū́javató 'tīhi \
Sentence: 5=l    
ávatatadʰanvā pínākahastaḥ kŕ̥ttivāsāḥ //

Paragraph: 7 
Verse: 1 
Sentence: 1=a    
aindrāgnáṃ dvā́daśakapālaṃ vaiśvadeváṃ carúm índrāya śúnāsī́rāya puroḍā́śaṃ dvā́daśakapālaṃ vāyavyàm páyaḥ suryám ékakapālaṃ dvādaśagaváṁ sī́raṃ dákṣiṇā \
Sentence: 2=b    
āgneyám aṣṭā́kapālaṃ nírvapati raudráṃ gāvīdʰukáṃ carúm aindráṃ dádʰi vāruṇáṃ yavamáyaṃ carúṃ vahínī dʰenúr dákṣiṇā
Sentence: 3=c    
devā́ḥ puraḥsádo 'gnínetrā dakṣiṇasádo yamánetrāḥ paścātsádaḥ savitŕ̥netrā uttarasádo váruṇanetrā upariṣádo bŕ̥haspátinetrā rakṣoháṇas naḥ pāntu no 'vantu tébʰyaḥ //

Verse: 2 
Sentence: 1    
námas tébʰyaḥ svā́hā
Sentence: 2=d    
sámūḍʰaṁ rákṣaḥ sáṃdagdʰaṁ rákṣa idám aháṁ rákṣo 'bʰí sáṃ dahāmi \
Sentence: 3=e    
agnáye rakṣogʰné svā́hā yamā́ya savitré váruṇāya bŕ̥haspátaye dúvasvate rakṣo gʰné svā́hā
Sentence: 4=f    
praṣṭivāhī́ rátʰo dákṣiṇā
Sentence: 5=g    
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyām pūṣṇó hástābʰyāṁ rákṣaso vadʰáṃ juhomi hatáṁ rákṣó 'vadʰiṣma rákṣas \
Sentence: 6=h    
yád váste tád dákṣiṇā //

Paragraph: 8 
Verse: 1 
Sentence: 1    
dʰātré puroḍā́śaṃ dvā́daśakapālaṃ nír vapati \
Sentence: 2    
ánumatyai carúm \
Sentence: 3    
rākā́yai carúm \
Sentence: 4    
sinīvālyái carúm \
Sentence: 5    
kuhvài carúm
Sentence: 6    
mitʰunáu gā́vau dákṣiṇā \
Sentence: 7    
āgnāvaiṣṇavám ékādaśakapālaṃ nír vapati \
Sentence: 8    
aindrāvaiṣṇavám ékādaśakapālam \
Sentence: 9    
vaiṣṇaváṃ tr̥kapālám \
Sentence: 10    
vāmanó vahī́ dákṣiṇā \
Sentence: 11    
agnīṣomī́yam ékādaśakapālaṃ nír vapati \
Sentence: 12    
indrāsomī́yam ékādaśakapālam \
Sentence: 13    
saumyáṃ carúm
Sentence: 14    
babʰrúr dákṣiṇā
Sentence: 15    
somāpauṣṇáṃ carúṃ nír vapati \
Sentence: 16    
aindrāpauṣṇáṃ carúm
Sentence: 17    
pauṣṇáṃ carúm \
Sentence: 18    
śyāmó dákṣiṇā
Sentence: 19    
vaiśvānaráṃ dvā́daśakapālaṃ nír vapati
Sentence: 20    
híraṇyaṃ dákṣiṇā
Sentence: 21    
vāruṇáṃ yavamáyaṃ carúm
Sentence: 22    
áśvo dákṣiṇā //

Paragraph: 9 
Verse: 1 
Sentence: 1    
bārhaspatyáṃ carúṃ nír vapati brahmáṇo gr̥hé śitipr̥ṣṭʰó dákṣiṇā \
Sentence: 2    
aindrám ékādaśakapālaṁ rājanyàsya gr̥há r̥ṣabʰó dákṣiṇā \
Sentence: 3    
ādityáṃ carúm máhiṣyai gr̥hé dʰenúr dákṣiṇā
Sentence: 4    
nairr̥táṃ carúm parivr̥ktyài gr̥hé kr̥ṣṇā́nāṃ vrīhīṇā́ṃ nakʰánirbʰinnaṃ kr̥ṣṇā́ kūṭā́ dákṣiṇā \
Sentence: 5    
āgneyám aṣṭā́kapālaṁ senānyò gr̥hé híraṇyaṃ dákṣiṇā
Sentence: 6    
vāruṇáṃ dáśakapālaṁ sūtásya gr̥hé mahā́niraṣṭo dákṣiṇā
Sentence: 7    
mārutáṁ saptákapālaṃ grāmaṇyò gr̥hé pŕ̥śnir dákṣiṇā
Sentence: 8    
sāvitráṃ dvā́daśakapālam //

Verse: 2 
Sentence: 1    
kṣattúr gr̥há upadʰvastó dákṣiṇā \
Sentence: 2    
āśvináṃ dvíkapālaṁ samgrahītúr gr̥hé savātyàu dákṣiṇā
Sentence: 3    
pauṣṇáṃ carúm bʰāgadugʰásya gr̥hé śyāmó dákṣiṇā
Sentence: 4    
raudráṃ gāvīdʰukáṃ carúm akṣāvāpásya gr̥hé śabála údvāro dákṣiṇā \
Sentence: 5    
indrāya sutrā́mṇe puroḍā́śam ékādaśakapālam práti nír vapatī́ndrāyāṁhomúce 'yáṃ no rā́jā vr̥trahā́ rā́jā bʰūtvā́ vr̥tráṃ vadʰyāt \
Sentence: 6    
maitrābārhaspatyám bʰavati śvetā́yai śvetávatsāyai dugdʰé svayammūrté svayammatʰitá ā́jya ā́śvatte //

Verse: 3 
Sentence: 1    
pā́tre cátuḥsraktau svayamavapannā́yai śākʰāyai
Sentence: 2    
karṇā́ṁś cā́karṇāṁś ca taṇḍulā́n cinuyād karṇā́ḥ páyasi bārhaspatyó 'karṇāḥ ā́jye maitráḥ
Sentence: 3    
svayaṃkr̥tā́ védir bʰavati svayaṃdinám barhíḥ svayaṃkr̥tá idʰmáḥ
Sentence: 4    
sáivá śvetā́ śvetávatsā dákṣiṇā //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
agnáye gr̥hápataye puroḍā́śam aṣṭā́kapālaṃ nír vapati kr̥ṣṇā́nāṃ vrīhīṇā́ṁ sómāya vánaspátaye śyāmākáṃ carúṁ savitré satyáprasavāya puroḍā́śaṃ dvā́daśakapālam āśūnā́ṃ vrīhīṇā́ṁ rudrā́ya paśupátaye gāvīdʰukáṃ carúm bŕ̥haspátaye vācáspátaye naivāráṃ carúm índrāya jyeṣṭā́ya puroḍā́śam ékādaśakapālam mahā́vrīhīṇām mitrā́ya satyā́yāmbā́nāṃ carúṃ váruṇāya dʰármapataye yavamáyaṃ carúm \
Sentence: 2=b    
savitā́ tvā prasavā́nāṁ suvatām agnír gr̥hápatīnāṁ sómo vánaspátīnāṁ rudráḥ paśūnā́m //

Verse: 2 
Sentence: 1    
bŕ̥haspátir vācā́m índro jyeṣṭʰā́nām mitráḥ satyā́nāṃ váruṇo dʰármapatīnām \
Sentence: 2=c    
devā́ devasúva stʰá imám āmuṣyāyaṇám anamitrā́ya suvadʰvam mahaté kṣatrā́ya mahatá ā́dʰipatyāya mahaté jā́narājyāya \
Sentence: 3=d    
eṣá vo bʰaratā rā́jā sómo 'smā́kam brāhmaṇā́ṇāṁ rā́jā
Sentence: 4=e    
práti tyán nā́ma rājyám adʰāyi svā́ṃ tanúvaṃ váruṇo aśiśrec cʰúcer mitrásya vrátyā abʰūmā́manmahi mahatá r̥tásya nā́ma
Sentence: 5=f    
sárve vrā́tā váruṇasyābʰūvan mitrá évair árātim atārīd ásūṣudanta yajñíyā r̥téna vy ù tritó jarimā́ṇaṃ na ānaḍ
Sentence: 6=g    
víṣṇoḥ krámo 'si víṣṇoḥ krāntám asi víṣṇor víkrāntam asi

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
artʰéta stʰāpā́m pátir asi vŕ̥ṣāsy ūrmír vr̥ṣasenò 'si vrajakṣíta stʰa marútām ója stʰa sū́ryavarcasa stʰa sū́ryatvacasa stʰa mā́ndā stʰa vā́śā stʰa śákvarī stʰa viśvabʰŕ̥ta stʰa janabʰŕ̥ta stʰāgnés tejasyā̀ stʰāpā́m óṣadʰīnāṁ rása stʰa \
Sentence: 2=b    
apó devī́r mádʰumatīr agr̥hṇann ū́rjasvatī rājasū́yāya cítānāḥ / yā́bʰir mitrā́váruṇāv abʰyáṣiñcan yā́bʰir índram ánayann áty árātīḥ //
Sentence: 3=c    
{F rāṣṭradā́} {W rāṣtradā́} stʰa rāṣṭráṃ datta svā́hā rāṣṭradā́ stʰa rāṣṭrám amúṣmai datta //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
dévīr āpaḥ sám mádʰumatīr mádʰumatībʰiḥ sr̥jyadʰvam máhi várcaḥ kṣatríyāya vanvānā́s \
Sentence: 2=b    
ánādʰr̥ṣṭāḥ sīdatórjasvatīr máhi várcaḥ kṣatríyāya dadʰátīs \
Sentence: 3=c    
ánibʰr̥ṣṭam asi vācó bándʰus tapojā́ḥ sómasya dātrám asi
Sentence: 4=d    
śukrā́ vaḥ śukrénót punāmi candrā́ś candréṇāmŕ̥tā amŕ̥tena svā́hā rājasū́yāya cítānāḥ
Sentence: 5=e    
sadʰamā́do dyumnínīr ū́rja etā́ ánibʰr̥ṣṭā apasyúvo vásānaḥ / pastyā̀su cakre váruṇaḥ sadʰástʰam apā́ṁ śíśuḥ //

Verse: 2 
Sentence: 1    
mātŕ̥tamāsv antáḥ //
Sentence: 2=f    
kṣatrásyólbam asi kṣatrásya yónir asi \
Sentence: 3=g    
ā́vinno agnír gr̥hápatir ā́vinna índro vr̥ddʰáśravā ā́vinnaḥ pūṣā́ viśvávedā ā́vinnau mitrā́váruṇav r̥tāvŕ̥dʰāv ā́vinne dyā́vāpr̥tʰivī́ dʰr̥távrate ā́vinnā devy áditir viśvarūpy ā́vinnoyám asā́v āmuṣyāyaṇò 'syā́ṃ viśy àsmín rāṣṭré mahaté kṣatrā́ya mahatá ā́dʰipatyāya mahaté jā́narājyāya \
Sentence: 4=h    
eṣá vo bʰaratā rā́jā sómo 'smā́kam brāhmaṇā́nāṁ rā́jā \
Sentence: 5=i    
índrasya //

Verse: 3 
Sentence: 1    
vájro 'si vā́rtragʰnas tvayāyáṃ vr̥tráṃ vadʰyāt \
Sentence: 2=k    
śatrubā́dʰanā stʰa
Sentence: 3=l    
pātá pratyáñcam pātá tiryáñcam anváñcam pāta digbʰyó pāta víśvābʰyo nāṣṭrā́bʰyaḥ pāta
Sentence: 4=m    
híraṇyavarṇāv uṣásāṃ viroké 'yastʰūṇāv úditau sū́ryasyā́ rohataṃ varuṇa mitra gártaṃ tátaś cakṣātʰām áditiṃ dítiṃ ca //

Paragraph: 13 
Verse: 1 
Sentence: 1=a    
samídʰam ā́ tiṣṭʰa gāyatrī́ tvā cʰándasām avatu trivŕ̥t stómo ratʰaṃtaráṁ sā́māgnír devátā bráhma dráviṇam
Sentence: 2=b    
ugrā́m ā́ tiṣṭʰa triṣṭúp tvā cʰándasām avatu pañcadaśá stómo br̥hát sā́méndro devátā kṣatráṃ dráviṇam \
Sentence: 3=c    
virā́jam ā́ tiṣṭʰa jágatī tvā cʰándasām avatu saptadaśá stómo vairūpáṁ sā́ma marúto devátā víḍ dráviṇam
Sentence: 4=d    
údīcīm ā́ tiṣṭʰānuṣṭúp tvā //

Verse: 2 
Sentence: 1    
cʰándasām avatv eka viṁśá stómo vairājáṁ sā́ma mitrā́váruṇau devátā bálaṃ dráviṇam
Sentence: 2=e    
ūrdʰvā́m ā́ tiṣṭʰa paṅktís tvā cʰándasām avatu triṇavatrayastriṁśáu stómau śākvararaivaté sā́manī bŕ̥haspátir devátā várco dráviṇam
Sentence: 3=f    
īḍŕ̥ṅ cānyādŕ̥ṅ caitādŕ̥ṅ ca pratidŕ̥ṅ ca mitáś ca sámmitaś ca sábʰarā́ḥ
Sentence: 4=g    
śukrájyotiṣ ca citrájyotiś ca satyájyotiś ca jyótiṣmāṁś ca satyáś cartapā́ś ca //

Verse: 3 
Sentence: 1    
átyaṁhāḥ /
Sentence: 2=h    
agnáye svā́hā sómāya svā́hā savitré svā́hā sárasvatyai svā́hā pūṣṇé svā́hā bŕ̥haspátaye svā́héndrāya svā́hā gʰóṣāya svā́hā ślókāya svā́hā́ṁśāya svā́hā bʰágāya svā́hā kṣétrasya pátaye svā́hā
Sentence: 3=i    
pr̥tʰivyái svā́hāntárikṣāya svā́hā divé svā́hā sū́ryāya svā́hā candrámase svā́hā nákṣatrebʰyaḥ svā́hādbʰyáḥ svā́háuṣadʰībʰyaḥ svā́hā vánaspátibʰyaḥ svā́hā carācarébʰyaḥ svā́hā pariplavébʰyaḥ svā́hā sarīsr̥pébʰyaḥ svāhā

Paragraph: 14 
Verse: 1 
Sentence: 1=a    
sómasya tvíṣir asi táveva me tvíṣir bʰūyāt \
Sentence: 2=b    
amŕ̥tam asi mr̥tyór pāhi
Sentence: 3=c    
didyón pāhi \
Sentence: 4=d    
áveṣṭā dandaśū́kās \
Sentence: 5=e    
nírastaṃ námuceḥ śíraḥ
Sentence: 6=f    
sómo rā́jā váruṇo devā́ dʰarmasúvaś ca / te vā́caṁ suvantāṃ te prāṇáṁ suvantāṃ te cákṣuḥ suvantāṃ te śrótraṁ suvantām \
Sentence: 7=g    
sómasya tvā dyumnénābʰí ṣiñcāmy agnéḥ //

Verse: 2 
Sentence: 1    
téjasā sū́ryasya várcaséndrasyendriyéṇa mitrā́váruṇayor vīryèṇa marútām ójasā
Sentence: 2=h    
kṣatrā́ṇāṃ kṣatrápatir asi \
Sentence: 3=i    
áti divás pāhi
Sentence: 4=k    
samā́vavr̥trann adʰarā́g údīcīr áhim budʰníyam ánu saṃcárantīḥ tā́ḥ párvatasya vr̥ṣabʰásya pr̥ṣṭʰé nā́vaś caranti svasíca iyānā́ḥ //
Sentence: 5=l    
rúdra yát te kráyī páraṃ nā́ma tásmai hutám asi yaméṣṭam asi //
Sentence: 6=m    
prájāpate tvád etā́ny anyó víśvā jātā́ni pári tā́ babʰūva / yátkāmās te juhumás tán no astu vayáṁ syāma pátayo rayīṇā́m //

Paragraph: 15 
Verse: 1 
Sentence: 1=a    
índrasya vájro 'si vā́rtragʰnas tváyāyáṃ vr̥tráṃ vadʰyāt \
Sentence: 2=b    
mitrā́váruṇayos tvā praśāstróḥ praśíṣā yunajmi yajñásya yógena
Sentence: 3=c    
víṣṇoḥ krámo 'si víṣṇoḥ krāntám asi víṣṇor víkrāntam asi
Sentence: 4=d    
marútām prasavé jeṣam
Sentence: 5=e    
āptám mánaḥ
Sentence: 6=f    
sám ahám indriyéṇa vīryèṇa
Sentence: 7=g    
paśūnā́m manyúr asi táveva me manyúr bʰūyāt \
Sentence: 8=h    
námo mātré pr̥tʰivyái mā́hám mātáram pr̥tʰivī́ṁ hiṁsiṣam mā́ //

Verse: 2 
Sentence: 1    
mā́ṃ mātā́ pr̥tʰivī́ hiṁsīt \
Sentence: 2=i    
íyad asy ā́yur asy ā́yur me dʰehy ū́rg asy ū́rjam me dʰehi yúṅṅ asi várco 'si várco máyi dʰehi \
Sentence: 3=k    
agnáye gr̥há pataye svā́hā sómāya vánaspátaye svā́héndrasya bálāya svā́hā marútām ójase svā́hā
Sentence: 4=l    
haṁsáḥ śuciṣád vásur antarikṣasád dʰótā vediṣád átitʰir duroṇasát / nr̥ṣád varasád r̥tasád vyomasád abjā́ gojā́ r̥tajā́ adrijā́ r̥tám br̥hát //

Paragraph: 16 
Verse: 1 
Sentence: 1=a    
mitrò 'si váruṇo 'si
Sentence: 2=b    
sám aháṃ víśvair deváiḥ
Sentence: 3=c    
kṣatrásya nā́bʰir asi kṣatrásya yónir asi
Sentence: 4=d    
syonā́m ā́ sīda suṣádām ā́ sīda
Sentence: 5=e    
mā́ tvā hiṁsīn mā́ hiṁsīt \
Sentence: 6=f    
ṣasāda dʰr̥távrato váruṇaḥ pastyā̀sv ā́ sā́mrājyāya sukrátus \
Sentence: 7=g    
bráhmā́3n tváṁ rājan brahmā́si savitā́si satyásavo bráhmā́3n tváṁ rājan brahmā́sī́ndro 'si satyáujāḥ //

Verse: 2 
Sentence: 1    
bráhmā́3n tváṁ rājan brahmā́si mitrò 'si suśévo bráhmā́3n tváṁ rājan brahmā́si váruṇo 'si satyádʰarmā \
Sentence: 2=h    
indrasya vájro 'si vā́rtragʰnas téna me radʰya
Sentence: 3=i    
díśo 'bʰy àyáṁ rā́jābʰūt
Sentence: 4=k    
súślokā́3ṁ súmaṅgalā́3ṁ sátyarājā́3n
Sentence: 5=l    
apā́ṃ náptre svā́horjó náptre svā́hāgnáye gr̥hápataye svā́hā //

Paragraph: 17 
Verse: 1 
Sentence: 1    
āgneyám aṣṭā́kapālaṃ nír vapati
Sentence: 2    
híraṇyaṃ dákṣiṇā sārasvatáṃ carúṃ vatsatarī́ dákṣiṇā sāvitráṃ dvā́daśakapālam upadʰvastó dákṣiṇā pauṣṇáṃ carúṁ śyāmó dákṣiṇā bārhaspatyáṃ carúṁ śitipr̥ṣṭʰó dákṣiṇaindrám ékadaśakapālam r̥ṣabʰó dákṣiṇā vāruṇáṃ dáśakapālam mahā́niraṣṭo dákṣiṇā saumyáṃ carúm babʰrúr dákṣiṇā tvāṣṭrám aṣṭā́kapālaṁ śuṇṭʰó dákṣiṇā vaiṣṇaváṃ trikapāláṃ vāmanó dákṣiṇā //

Paragraph: 18 
Verse: 1 
Sentence: 1    
sadyó dīkṣayanti
Sentence: 2    
sadyáḥ sómaṃ krīṇanti
Sentence: 3    
puṇḍarisrajā́m prá yacʰati
Sentence: 4    
daśábʰir vatsataráiḥ sómaṃ krīṇāti
Sentence: 5    
daśapéyo bʰavati
Sentence: 6    
śatám brāhmaṇā́ḥ pibanti
Sentence: 7    
saptadaśáṁ stotrám bʰavati
Sentence: 8    
prākāśā́v adʰvaryáve dadāti
Sentence: 9    
srájam udgātré
Sentence: 10    
rukmáṁ hótre \
Sentence: 11    
áśvam prastotr̥pratihartŕ̥bʰyām \
Sentence: 12    
dvādaśa paṣṭʰauhī́r brahmáṇe
Sentence: 13    
vaśā́m maitrāvaruṇā́ya \
Sentence: 14    
r̥ṣabʰám brāhmaṇācʰaṁsíne
Sentence: 15    
vā́sasī neṣṭāpotŕ̥bʰyām \
Sentence: 16    
stʰū́ri yavācitám acʰāvākā́ya \
Sentence: 17    
anaḍvā́ham agnī́dʰe
Sentence: 18    
bʰārgavó hótā bʰavati
Sentence: 19    
śrāyantī́yam brahmasāmám bʰavati
Sentence: 20    
vāravantī́yam agniṣṭomasāmám \
Sentence: 21    
sārasvatī́r apó gr̥hṇāti //

Paragraph: 19 
Verse: 1 
Sentence: 1    
āgneyám aṣṭākapālaṃ nír vapati híraṇyaṃ dákṣiṇā \
Sentence: 2    
aindrám ékādaśakapālam r̥ṣabʰó dákṣiṇā
Sentence: 3    
vaiśvadeváṃ carúm piśáṃgī paṣṭʰauhī́ dákṣiṇā
Sentence: 4    
maitrāvaruṇī́m āmíkṣāṃ vaśā́ dákṣiṇā
Sentence: 5    
bārhaspatyáṃ carúṁ śitipr̥ṣṭʰó dákṣiṇā \
Sentence: 6    
ādityā́m malhā́ṃ garbʰíṇīm ā́ labʰate
Sentence: 7    
mārutī́m pŕ̥śnim paṣṭʰauhī́m
Sentence: 8    
aśvíbʰyām pūṣṇé puroḍā́śaṃ dvā́daśakapālaṃ nír vapati sárasvate satyavā́ce carúṁ savitré satyáprasavāya puroḍā́śaṃ dvā́daśakapālam \
Sentence: 9    
tirṣdʰanváṁ śuṣkadr̥tír dákṣiṇā //

Paragraph: 20 
Verse: 1 
Sentence: 1    
āgneyám aṣṭā́kapālaṃ nír vapati
Sentence: 2    
saumyáṃ carúm \
Sentence: 3    
sāvitráṃ dvā́daśakapālam
Sentence: 4    
bārhaspatyáṃ carúm \
Sentence: 5    
tvāṣṭrám aṣṭā́kapālam \
Sentence: 6    
vaiśvānaráṃ dvā́daśakapālam \
Sentence: 7    
dákṣiṇo ratʰavāhanavāhó dákṣiṇā
Sentence: 8    
sārasvatáṃ carúṃ nír vapati
Sentence: 9    
pauṣṇáṃ carúm
Sentence: 10    
maitráṃ carúm \
Sentence: 11    
vāruṇáṃ carúm \
Sentence: 12    
kṣaitrapatyáṃ carum
Sentence: 13    
ādityáṃ carúm
Sentence: 14    
úttaro ratʰavāhanavāhó dákṣiṇā //

Paragraph: 21 
Verse: 1 
Sentence: 1=a    
svādvī́ṃ tvā svādúnā tīvrā́ṃ tīvréṇāmŕ̥tām amŕ̥tena sr̥jā́mi sáṁ sómena sómo 'sy aśvíbʰyām pacyasva sárasvatyai pacyasvéndrāya sutrā́mṇe pacyasva
Sentence: 2=b    
punā́tu te parisrútaṁ sómaṁ sū́ryasya duhitā́ / vā́reṇa śáśvatā tánā //
Sentence: 3=c    
vāyúḥ pūtáḥ pavítreṇa pratyáṅk sómo átidrutaḥ / índrasya yujyáḥ sákʰā //
Sentence: 4=d    
kuvíd aṅgá yávamanto yávaṃ cid yátʰā dā́nty anupūrváṃ viyū́ya / ihéhaiṣāṃ kr̥ṇuta bʰójanāni barhíṣo námovr̥ktiṃ jagmúḥ //
Sentence: 5=e    
āśvináṃ dʰūmrám ā́ labʰate sārasvatám meṣám aindrám r̥ṣabʰám
Sentence: 6=f    
aindrám ékādaśakapālaṃ nír vapati sāvitráṃ dvā́daśakapālaṃ vāruṇáṃ dáśakapālam \
Sentence: 7=g    
sómapratīkāḥ pitaras tr̥pṇuta
Sentence: 8=h    
váḍabā dákṣiṇā //

Paragraph: 22 
Verse: 1 
Sentence: 1=a    
ágnāviṣṇū máhi tád vām mahitváṃ vītáṃ gʰr̥tásya gúhyāni nā́ma / dámedame saptá rátnā dádʰānā práti vāṃ jihvā́ gʰr̥tám ā́ caraṇyet //
Sentence: 2=b    
ágnāviṣṇū máhi dʰā́ma priyáṃ vāṃ vītʰó gʰr̥tásya gúhyā juṣāṇā́ / dámedame suṣṭutī́r vāvr̥dʰānā́ práti vāṃ jihvā́ gʰr̥tám úc caraṇyet //
Sentence: 3=c    
prá ṇo devī́ sárasvatī vā́jebʰir vājínīvatī / dʰīnā́m avitry àvatu //
Sentence: 4=d    
ā́ no divó br̥hatáḥ //

Verse: 2 
Sentence: 1    
párvatād ā́ sárasvatī yajatā́ gantu yajñám / hávaṃ devī́ jujuṣāṇā́ gʰr̥tā́cī śagmā́ṃ no vā́cam uśatī́ śr̥ṇotu //
Sentence: 2=e    
bŕ̥haspate juṣásva no havyā́ni viśvadevya / rā́sva rátnāni dāśúṣe //
Sentence: 3=f    
evā́ pitré viśvádevāya vŕ̥ṣṇe yajñáir vidʰema námasā havírbʰiḥ / bŕ̥haspate suprajā́ vīrávanto vayáṁ syāma pátayo rayīṇā́m //
Sentence: 4=g    
bŕ̥haspate áti yád aryó árhād dyumád vibʰā́ti krátumaj jáneṣu / yád dīdáyac cʰávasā //

Verse: 3 
Sentence: 1    
r̥taprajāta tád asmā́su dráviṇaṃ dʰehi citrám //
Sentence: 2=h    
ā́ no mitrāvaruṇā gʰr̥táir gávyūtim ukṣatam / mádʰvā rájāṁsi sukratū //
Sentence: 3=i    
prá bāhávā sisr̥taṃ jīváse na ā́ no gávyūtim ukṣataṃ gʰr̥téna / ā́ no jáne śravayataṃ yuvānā śrutám me mitrāvaruṇā hávemā́ //
Sentence: 4=k    
agníṃ vaḥ pūrvyáṃ girā́ devám īḍe vásūnām / saparyántaḥ purupriyám mitráṃ kṣetrasā́dʰasam //
Sentence: 5=l    
makṣū́ devávato rátʰaḥ //

Verse: 4 
Sentence: 1    
śū́ro pr̥tsú kā́su cit / devā́nāṃ ín máno yájamāna íyakṣaty abʰī́d áyajvano bʰuvat //
Sentence: 2=m    
yajamāna riṣyasi sunvāna devayo / ásad átra suvī́ryam utá tyád āśváśviyam / nákiṣ ṭáṃ kármaṇā naśan prá yoṣan yoṣati //
Sentence: 3=n    
úpa kṣaranti síndʰavo mayobʰúva ījānáṃ ca yakṣyámāṇaṃ ca dʰenávaḥ / pr̥ṇántaṃ ca pápuriṃ ca //

Verse: 5 
Sentence: 1    
śravasyávo gʰr̥tásya dʰā́rā úpa yanti viśvátaḥ //
Sentence: 2=o    
sómārudrā vr̥hataṃ víṣūcīm ámīvā yā́ no gáyam āvivéśa / āré bādʰetʰāṃ nírr̥tim parācáiḥ kr̥táṃ cid énaḥ prá mumuktam asmát //
Sentence: 3=p    
sómārudrā yúvam etā́ny asmé víśvā tanū́ṣu bʰeṣajā́ni dʰattam / áva syatam muñcátaṃ yán no ásti tanū́ṣu baddʰáṃ kr̥tám éno asmát //
Sentence: 4=q    
sómāpūṣaṇā jánanā rayīṇā́ṃ jánanā divó jánanā pr̥tʰivyā́ḥ / jātáu víśvasya bʰúvanasya gopáu devā́ akr̥ṇvann amŕ̥tasya nā́bʰim //
Sentence: 5=r    
imáu deváu jā́yamānau juṣantemáu tamā́ṁsi gūhatām ájuṣṭā / ābʰyā́m índraḥ pakvám āmā́sv antáḥ somāpuṣábʰyāṃ janad usríyāsu //
Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.