TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 9
Book: 2
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: 1
vāyavyàṁ
śvetám
ā́
labʰeta
bʰū́tikāmas
\
Sentence: 2
vāyúr
vái
kṣépiṣṭʰā
devátā
Sentence: 3
vāyúm
evá
svéna
bʰāgadʰéyenópadʰāvati
Sentence: 4
sá
eváinam
bʰū́tiṃ
gamayati
Sentence: 5
bʰávaty
evá
\
Sentence: 6
átikṣiprā
devátéty
āhuḥ
sáinam
īśvarā́
pradáha
íti
\
Sentence: 7
etám
evá
sántaṃ
vāyáve
niyútvata
ā́
labʰeta
Sentence: 8
niyúd
vā́
asya
dʰŕ̥tis
\
Sentence: 9
dʰr̥tá
evá
bʰū́tim
úpaity
ápradāhāya
Sentence: 10
bʰávaty
evá
//
Verse: 2
Sentence: 1
vāyáve
niyútvata
ā́
labʰeta
grā́makāmas
\
Sentence: 2
vāyúr
vā́
imā́ḥ
prajā́
nasyotā́
nenīyate
Sentence: 3
vāyúm
evá
niyútvantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
evā́smai
prajā́
nasyotā́
ní
yacʰati
Sentence: 5
grāmy
èvá
bʰavati
Sentence: 6
niyútvate
bʰavati
Sentence: 7
dʰruvā́
evā́smā
ánapagāḥ
karoti
Sentence: 8
vāyáve
niyútvata
ā́
labʰeta
prajā́kāmas
\
Sentence: 9
prāṇó
vái
vāyúr
apānó
niyút
Sentence: 10
prāṇāpānáu
kʰálu
vā́
etásya
prajā́yāḥ
//
Verse: 3
Sentence: 1
ápa
krāmato
yó
'lam
prajā́yai
sán
prajā́ṃ
ná
vindáte
Sentence: 2
vāyúm
evá
niyútvantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
evā́smai
prāṇāpānā́bʰyām
prajā́m
prá
janayati
Sentence: 4
vindáte
prajā́m
\
Sentence: 5
vāyáve
niyútvata
ā́
labʰeta
jyógāmayāvī
Sentence: 6
prāṇó
vái
vāyúr
apānó
niyút
Sentence: 7
prāṇāpānáu
kʰálu
vā́
etásmād
ápa
krāmato
yásya
jyóg
āmáyati
Sentence: 8
vāyúm
evá
niyútvantaṁ
svéna
bʰāgadʰéyenópa
//
Verse: 4
Sentence: 1
dʰāvati
Sentence: 2
sá
evā́smin
prāṇāpānáu
dadʰāti
\
Sentence: 3
utá
yádītā́sur
bʰávati
jī́vaty
evá
Sentence: 4
prajā́patir
vā́
idám
éka
āsīt
Sentence: 5
sò
'kāmayata
Sentence: 6
prajā́ḥ
paśū́nt
sr̥jeyéti
Sentence: 7
sá
ātmáno
vapā́m
úd
akkʰidat
Sentence: 8
tā́m
agnáu
prā́gr̥hṇāt
Sentence: 9
táto
'jás
tūparáḥ
sám
abʰavat
Sentence: 10
táṁ
svā́yai
devátāyā
ā́labʰata
Sentence: 11
táto
vái
sá
prajā́ḥ
paśū́n
asr̥jata
Sentence: 12
yáḥ
prajā́kāmaḥ
//
Verse: 5
Sentence: 1
paśúkāmaḥ
syā́t
sá
etám
prajāpatyám
ajáṃ
tūparám
ā́
labʰeta
Sentence: 2
prajā́patim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
evā́smai
prajā́m
paśū́n
prá
janayati
Sentence: 4
yác
cʰmaśruṇás
tát
púruṣāṇāṁ
rūpám
\
Sentence: 5
yát
tūparás
tád
áśvānām
Sentence: 6
yád
anyátodan
tád
gávām
Sentence: 7
yád
ávyā
iva
śapʰā́s
tád
ávīnām
\
Sentence: 8
yád
ajás
tád
ajā́nām
Sentence: 9
etā́vanto
vái
grāmyā́ḥ
paśávas
Sentence: 10
tā́n
//
Verse: 6
Sentence: 1
rūpéṇaivā́va
runddʰe
Sentence: 2
somāpauṣṇáṃ
traitám
ā́
labʰeta
paśúkāmas
\
Sentence: 3
dváu
vā́
ajā́yai
stánau
Sentence: 4
nā́naivá
dvā́v
abʰí
jā́yete
ū́rjam
púṣṭiṃ
tr̥tī́yaḥ
Sentence: 5
somāpūṣáṇāv
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
tā́v
evā́smai
paśū́n
prá
janayataḥ
Sentence: 7
sómo
vái
retodʰā́ḥ
pūṣā́
paśūnā́m
prajanayitā́
Sentence: 8
sóma
evā́smai
réto
dádʰāti
pūṣā́
paśū́n
prá
janayati
\
Sentence: 9
áudumbaro
yū́po
bʰavati
\
Sentence: 10
ū́rg
vā́
udumbára
ū́rk
paśáva
ūrjaivā́smā
ū́rjam
paśū́n
áva
runddʰe
//
Paragraph: 2
Verse: 1
Sentence: 1
prajā́patiḥ
prajā́
asr̥jata
Sentence: 2
tā́
asmāt
sr̥ṣṭā́ḥ
párācīr
āyan
Sentence: 3
tā́
váruṇam
agacʰan
Sentence: 4
tā́
ánv
ait
Sentence: 5
tā́ḥ
púnar
ayācata
Sentence: 6
tā́
asmai
ná
púnar
adadāt
Sentence: 7
sò
'bravīt
\
Sentence: 8
váraṃ
vr̥ṇīṣvā́tʰa
me
púnar
dehī́ti
Sentence: 9
tā́sāṃ
váram
ā́labʰata
Sentence: 10
sá
kr̥ṣṇá
ékaśitipād
abʰavat
\
Sentence: 11
yó
váruṇagr̥hītaḥ
syā́t
sá
etáṃ
vāruṇáṃ
kr̥ṣṇám
ékaśitipādam
ā́
labʰeta
Sentence: 12
váruṇam
//
Verse: 2
Sentence: 1
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 2
sá
eváinaṃ
varuṇapāśā́n
muñcati
Sentence: 3
kr̥ṣṇá
ékaśtipād
bʰavati
Sentence: 4
vāruṇó
hy
èṣá
devátayā
Sentence: 5
sámr̥ddʰyai
Sentence: 6
súvarbʰānur
āsuráḥ
sū́ryaṃ
támasāvidʰyat
Sentence: 7
tásmai
devā́ḥ
prā́yaścittim
aicʰan
Sentence: 8
tásya
yát
pratʰamáṃ
támo
'pā́gʰnant
sā́
kr̥ṣṇā́vir
abʰavat
\
Sentence: 9
yád
dvitī́yaṁ
sā́
pʰálgunī
Sentence: 10
yát
tr̥tī́yaṁ
sā́
bʰalakṣī́
Sentence: 11
yád
adʰyastʰā́d
apā́kr̥ntant
sā́vir
vaśā́
//
Verse: 3
Sentence: 1
sám
abʰavat
Sentence: 2
té
devā́
abruvan
Sentence: 3
devapaśúr
vā́
ayáṁ
sám
abʰūt
kásmā
imám
ā́
lapsyāmaha
íti
\
Sentence: 4
átʰa
vái
tárhy
álpā
pr̥tʰivy
ā́sīd
ájātā
óṣadʰayas
Sentence: 5
tā́m
áviṃ
vaśā́m
ādityébʰyaḥ
kā́māyā́labʰanta
Sentence: 6
táto
vā́
ápratʰata
pr̥tʰivy
ájāyantáuṣadʰayas
\
Sentence: 7
yáḥ
kāmáyeta
Sentence: 8
prátʰeya
paśúbʰiḥ
prá
prajáyā
jāyeyéti
sá
etā́m
áviṃ
vaśā́m
ādityébʰyaḥ
kā́māya
//
Verse: 4
Sentence: 1
ā́
labʰeta
\
Sentence: 2
ādityā́n
evá
kā́maṁ
svéna
{F
bʰāgadʰéyenópa}
{W
bʰagadʰéyenópa}
{GLOS
bʰāgadʰéyenópa}
dʰāvati
Sentence: 3
tá
eváinam
pratʰáyanti
paśúbʰiḥ
prá
prajáyā
janayanti
\
Sentence: 4
asā́v
ādityó
ná
vy
àrocata
Sentence: 5
tásmai
devā́ḥ
prā́yaścittim
aicʰan
Sentence: 6
tásmā
etā́
malhā́
ā́labʰantāgneyī́ṃ
kr̥ṣṇagrīvī́ṁ
saṁhitā́m
aindrī́ṁ
śvetā́m
bārhaspatyā́m
\
Sentence: 7
tā́bʰir
evā́smin
rúcam
adadʰus
\
Sentence: 8
yó
brahmavarcasákāmaḥ
syā́t
tásmā
etā́
malhā́
ā́
labʰeta
//
Verse: 5
Sentence: 1
āgneyī́ṃ
kr̥ṣṇagrīvī́ṁ
saṁhitā́m
aindrī́ṁ
śvetā́m
bārhaspatyā́m
Sentence: 2
etā́
evá
devátāḥ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
tā́
evā́smin
brahmavarcasáṃ
dadʰati
Sentence: 4
brahmavarcasy
èvá
bʰavati
Sentence: 5
vasántā
prātár
āgneyī́ṃ
kr̥ṣṇagrīvī́m
ā́
labʰeta
grīṣmé
madʰyáṃdine
saṁhitā́m
aindrī́ṁ
śarády
aparāhṇé
śvetā́m
bārhaspatyā́m
\
Sentence: 6
trī́ṇi
vā́
ādityásya
téjāṁsi
vasántā
prātár
grīṣmé
madʰyáṃdine
śarády
aparāhṇé
Sentence: 7
yā́vanty
evá
téjāṁsi
tā́ny
evá
//
Verse: 6
Sentence: 1
áva
runddʰe
Sentence: 2
saṃvatsarám
paryā́labʰyante
Sentence: 3
saṃvatsaró
vái
brahmavarcasásya
pradātā́
Sentence: 4
saṃvatsará
evā́smai
brahmavarcasám
prá
yacʰati
Sentence: 5
brahmavarcasy
èvá
bʰavati
Sentence: 6
garbʰíṇayo
bʰavanti
\
Sentence: 7
indriyáṃ
vái
gárbʰas
\
Sentence: 8
indriyám
evā́smin
dadʰati
Sentence: 9
sārasvatī́m
meṣī́m
ā́
labʰeta
yá
īśvaró
vācó
váditoḥ
sán
vā́caṃ
ná
vádet
\
Sentence: 10
vā́g
vái
sárasvatī
Sentence: 11
sárasvatīm
evá
svéna
bʰāgadʰéyenópa
dʰāvati
sáivā́smin
//
Verse: 7
Sentence: 1
vā́caṃ
dadʰāti
pravaditā́
vācó
bʰavati
\
Sentence: 2
ápannadatī
bʰavati
Sentence: 3
tásmān
manuṣyā̀ḥ
sárvāṃ
vā́cam
vadanti
\
Sentence: 4
āgneyáṃ
kr̥ṣṇágrīvam
ā́
labʰeta
saumyám
babʰrúṃ
jyógāmayāvī
\
Sentence: 5
agníṃ
vā́
etásya
śárīraṃ
gacʰati
sómaṁ
ráso
yásya
jyóg
āmáyati
\
Sentence: 6
agnér
evā́sya
śárīraṃ
niṣkrīṇā́ti
sómād
rásam
Sentence: 7
utá
yádītā́sur
bʰávati
jī́vaty
evá
Sentence: 8
saumyám
babʰrúm
ā́
labʰetāgneyáṃ
kr̥ṣṇágrīvam
prajā́kāmaḥ
Sentence: 9
sómaḥ
//
Verse: 8
Sentence: 1
vái
retodʰā́
agníḥ
prajā́nām
prajanayitā́
Sentence: 2
sóma
evā́smai
réto
dádʰāty
agníḥ
prajā́m
prá
janayati
Sentence: 3
vindáte
prajā́m
Sentence: 4
āgneyáṃ
kr̥ṣṇágrīvam
ā́
labʰeta
saumyám
babʰrúṃ
yó
brāhmaṇó
vidyā́m
anū́cya
ná
viróceta
Sentence: 5
yád
āgneyó
bʰávati
téja
evā́smin
téna
dadʰāti
Sentence: 6
yát
saumyó
brahmavarcasáṃ
téna
Sentence: 7
kr̥ṣṇágrīva
āgneyó
bʰavati
táma
evā́smād
ápa
hanti
Sentence: 8
śvetó
bʰavati
//
Verse: 9
Sentence: 1
rúcam
evā́smin
dadʰāti
Sentence: 2
babʰrúḥ
saumyó
bʰavati
brahmavarcasám
evā́smin
tvíṣiṃ
dadʰāti
\
Sentence: 3
āgneyáṃ
kr̥ṣṇágrīvam
ā́
labʰeta
saumyám
babʰrúm
āgneyáṃ
kr̥ṣṇágrīvam
purodʰā́yāṁ
spárdʰamānas
\
Sentence: 4
āgneyó
vái
brāhmaṇáḥ
saumyó
rājanyàs
\
Sentence: 5
abʰítaḥ
saumyám
āgneyáu
bʰavatas
Sentence: 6
téjasaivá
bráhmaṇobʰayáto
rāṣṭrám
pári
gr̥hṇāti
\
Sentence: 7
ekadʰā́
samā́vr̥ṅkte
purá
enaṃ
dadʰate
//
Paragraph: 3
Verse: 1
Sentence: 1
devāsurā́
eṣú
lokéṣv
aspardʰanta
Sentence: 2
sá
etáṃ
víṣṇur
vāmanám
apaśyat
Sentence: 3
táṁ
svā́yai
devátāyā
ā́labʰata
Sentence: 4
táto
vái
sá
imā́m̐
lokā́n
abʰy
àjayat
\
Sentence: 5
vaiṣṇaváṃ
vāmanám
ā́
labʰeta
spárdʰamānas
\
Sentence: 6
víṣṇur
evá
bʰūtvémā́m̐
lokā́n
abʰí
jayati
Sentence: 7
víṣama
ā́
labʰeta
Sentence: 8
víṣamā
iva
hī́mé
lokā́ḥ
Sentence: 9
sámr̥ddʰyai
\
Sentence: 10
índrāya
manyumáte
mánasvate
lalā́mam
prāśr̥ṅgám
ā́
labʰeta
saṃgrāmé
//
Verse: 2
Sentence: 1
sáṃyatte
\
Sentence: 2
indriyéṇa
vái
manyúnā
mánasā
saṃgrāmáṃ
jayati
\
Sentence: 3
índram
evá
manyumántam
mánasvantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
evā́sminn
indriyám
manyúm
máno
dadʰāti
Sentence: 5
jáyati
táṁ
saṃgrāmám
Sentence: 6
índrāya
marútvate
pr̥śnisaktʰám
ā́
labʰeta
grā́makāmas
\
Sentence: 7
índram
evá
marútvantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
sá
evā́smai
sajātā́n
prá
yacʰti
Sentence: 9
grāmy
èvá
bʰavati
Sentence: 10
yád
r̥ṣabʰás
téna
//
Verse: 3
Sentence: 1
aindrás
\
Sentence: 2
yát
pŕ̥śnis
téna
mārutáḥ
Sentence: 3
sámr̥ddʰyai
Sentence: 4
paścā́t
pr̥śnisaktʰó
bʰavati
Sentence: 5
paścādanvavasāyínīm
evā́smai
víśaṃ
karoti
Sentence: 6
saumyám
babʰrúm
ā́
labʰetā́nnakāmaḥ
Sentence: 7
saumyáṃ
vā́
ánnam
\
Sentence: 8
sómam
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 9
sá
evā́smā
ánnam
prá
yacʰati
\
Sentence: 10
annādá
evá
bʰavati
Sentence: 11
babʰrúr
bʰavati
\
Sentence: 12
etád
vā́
ánnasya
rūpám
\
Sentence: 13
sámr̥ddʰyai
Sentence: 14
saumyám
babʰrúm
ā́
labʰeta
yám
álam
//
Verse: 4
Sentence: 1
rājyā́ya
sántaṁ
rājyáṃ
nópanámet
Sentence: 2
saumyáṃ
vái
rājyám
\
Sentence: 3
sómam
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
evā́smai
rājyám
prá
yacʰati
\
Sentence: 5
úpainaṁ
rājyáṃ
namati
Sentence: 6
babʰrúr
bʰavati
\
Sentence: 7
etád
vái
sómasya
rūpám
\
Sentence: 8
sámr̥ddʰyai
\
Sentence: 9
índrāya
vr̥tratúre
lalā́mam
prāśr̥ṅgám
ā́
labʰeta
gatáśrīḥ
pratiṣṭʰā́kā́maḥ
Sentence: 10
pāpmā́nam
evá
vr̥tráṃ
tīrtvā́
pratiṣṭʰā́ṃ
gacʰati
\
Sentence: 11
índrāyābʰimātigʰné
lalā́mam
prāśr̥ṅgám
ā́
//
Verse: 5
Sentence: 1
labʰeta
yáḥ
pāpmánā
gr̥hītáḥ
syā́t
Sentence: 2
pāpmā́
vā́
abʰímātis
\
Sentence: 3
índram
evā́bʰimātihánaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
evā́smāt
pāpmā́nam
abʰímātim
prá
ṇudate
\
Sentence: 5
índrāya
vajríṇe
lalā́mam
prāśr̥ṅgám
ā
labʰeta
yám
álaṁ
rājyā́ya
sántaṁ
rājyáṃ
nópanámet
\
Sentence: 6
índram
evá
varíṇaṁ
svéna
bʰāgadʰéyenópadʰāvati
Sentence: 7
sá
evāsmai
vájram
prá
yacʰati
Sentence: 8
sá
enaṃ
vájro
bʰū́tyā
inddʰe
\
Sentence: 9
úpainaṁ
rājyáṃ
namati
Sentence: 10
lalā́maḥ
prāśr̥ṅgó
bʰavati
\
Sentence: 11
etád
vái
vájrasya
rūpám
\
Sentence: 12
sámr̥ddʰyai
//
Paragraph: 4
Verse: 1
Sentence: 1
asā́v
ādityó
ná
vy
àrocata
Sentence: 2
tásmai
devā́ḥ
prā́yaścittim
aicʰan
Sentence: 3
tásmā
etā́ṃ
dáśarṣabʰām
ā́labʰanta
táyaivā́smin
rúcam
adadʰus
\
Sentence: 4
yó
brahmavarcasákāmaḥ
syā́t
tásmā
etā́ṃ
dáśarṣabʰām
ā́
labʰeta
\
Sentence: 5
amúm
evā́dityáṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
sá
evā́smin
brahmavarcasáṃ
dadʰāti
Sentence: 7
brahmavarcasy
èvá
bʰavati
Sentence: 8
vasántā
prātás
trī́m̐
lalā́mān
ā́
labʰeta
grīṣmé
madʰyáṃdine
//
Verse: 2
Sentence: 1
cʰitipr̥ṣṭʰā́ṁ
cʰarády
aparā́hṇé
trī́ñ
cʰitivā́rān
Sentence: 2
trī́ṇi
vā́
ādityásya
téjāṁsi
vasántā
prātár
gr̥ṣmé
madʰyáṃdine
śarády
aparāhṇé
Sentence: 3
yā́vanty
evá
téjāṁsi
tā́ny
evā́va
runddʰe
Sentence: 4
tráyastraya
ā́
labʰyante
\
Sentence: 5
abʰipūrvám
evā́smin
téjo
dadʰāti
Sentence: 6
saṃvatsarám
paryā́labʰyante
Sentence: 7
saṃvatsaró
vái
brahmavarcasásya
pradātā́
Sentence: 8
saṃvatsará
evā́smai
brahmavarcasám
prá
yacʰati
Sentence: 9
brahmavarcasy
èvá
bʰavati
Sentence: 10
saṃvatsarásya
parástāt
prājāpatyáṃ
kádrum
//
Verse: 3
Sentence: 1
ā́
labʰeta
Sentence: 2
prajā́patiḥ
sárvā
devátās
\
Sentence: 3
devátāsu
evá
práti
tiṣṭʰati
Sentence: 4
yádi
bibʰīyā́t
\
Sentence: 5
duścármā
bʰaviṣyāmī́ti
somāpauṣṇáṁ
śyāmám
ā́
labʰeta
Sentence: 6
saumyó
vái
devátayā
púruṣaḥ
pauṣṇā́ḥ
paśávaḥ
Sentence: 7
sváyaivā́smai
devátayā
paśúbʰis
tvácaṃ
karoti
Sentence: 8
ná
duścármā
bʰavati
Sentence: 9
devā́ś
ca
vái
yamáś
cāsmim̐
lokè
'spardʰanta
Sentence: 10
sá
yamó
devā́nām
indriyáṃ
vīryàm
ayuvata
Sentence: 11
tád
yamásya
//
Verse: 4
Sentence: 1
yamatvám
\
Sentence: 2
té
devā́
amanyanta
Sentence: 3
yamó
vā́
idám
abʰūd
yád
vayáṁ
smá
íti
Sentence: 4
té
prajā́patim
úpādʰāvan
\
Sentence: 5
sá
etáu
prajā́patir
ātmána
ukṣavaśáu
nír
amimīta
Sentence: 6
té
devā́
vaiṣṇāvaruṇī́ṃ
vaśā́m
ā́labʰantaindrám
ukṣā́ṇam
Sentence: 7
táṃ
váruṇenaivá
grāhayitvā́
víṣṇunā
yajñéna
prā́ṇudantaindréṇaivā́syéndriyám
avr̥ñjata
Sentence: 8
yó
bʰrā́tr̥vyavānt
syā́t
sá
spárdʰamāno
vaiṣṇāvaruṇī́m
//
Verse: 5
Sentence: 1
vaśā́m
ā́
labʰetaindrám
ukṣā́ṇam
\
Sentence: 2
váruṇenaivá
bʰrā́tr̥vyaṃ
grāhayitvā́
víṣṇunā
yajñena
prá
ṇudata
aindréṇaivā́syendriyáṃ
vr̥ṅkte
Sentence: 3
bʰávaty
ātmánā
párāsya
bʰrā́tr̥vyo
bʰavati
\
Sentence: 4
índro
vr̥trám
ahan
Sentence: 5
táṃ
vr̥tró
hatáḥ
ṣoḍaśábʰir
bʰogáir
asināt
Sentence: 6
tásya
vr̥trásya
śīrṣató
gā́va
úd
āyan
Sentence: 7
tā́
vaidehyò
'bʰavan
Sentence: 8
tā́sām
r̥ṣabʰó
jagʰáné
'nū́d
ait
Sentence: 9
tám
índraḥ
//
Verse: 6
Sentence: 1
acāyat
Sentence: 2
sò
'manyata
Sentence: 3
yó
vā́
imám
ālábʰeta
múcyetāsmā́t
pāpmána
íti
Sentence: 4
sá
āgneyáṃ
kr̥ṣṇágrīvam
ā́labʰataindrám
r̥ṣabʰám
\
Sentence: 5
tásyāgnír
evá
svéna
bʰāgadʰéyenópasr̥taḥ
ṣoḍaśadʰā́
vr̥trásya
bʰogā́n
ápy
adahad
aindréṇendriyám
ātmánn
adʰatta
Sentence: 6
yáḥ
pāpmánā
gr̥hītáḥ
syā́t
sá
āgneyáṃ
kr̥ṣṇágrīvam
ā́
labʰetaindrám
r̥ṣabʰám
Sentence: 7
agnír
evā́sya
svéna
bʰāgadʰéyenópasr̥taḥ
//
Verse: 7
Sentence: 1
pāpmā́nam
ápi
dahaty
aindréṇendriyám
ātmán
dʰatte
Sentence: 2
múcyate
pāpmánas
\
Sentence: 3
bʰávaty
evá
Sentence: 4
dyāvāpr̥tʰivyā̀ṃ
dʰenúm
ā́
labʰeta
jyógaparuddʰas
\
Sentence: 5
anáyor
hí
vā́
eṣó
'pratiṣṭʰitas
\
Sentence: 6
átʰaiṣá
jyóg
áparuddʰo
dyā́vāpr̥tʰivī́
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
té
eváinam
pratiṣṭʰā́ṃ
gamayataḥ
Sentence: 8
práty
evá
tiṣṭʰati
Sentence: 9
paryāríṇī
bʰavati
Sentence: 10
paryārī́va
hy
ètásya
rāṣṭráṃ
yó
jyógaparuddʰaḥ
Sentence: 11
sámr̥ddʰayai
Sentence: 12
vāyavyàm
//
Verse: 8
Sentence: 1
vatsám
ā́
labʰeta
Sentence: 2
vāyúr
vā́
anáyor
vatsás
\
Sentence: 3
imé
vā́
etásmai
lokā́
ápaśuṣkā
víḍ
ápaśuṣkā
\
Sentence: 4
átʰaiṣá
jyóg
áparuddʰo
vāyúm
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
sá
evā́smā
imā́m̐
lokā́n
víśam
prá
dāpayati
Sentence: 6
prā́smā
imé
lokā́ḥ
snuvanti
Sentence: 7
bʰuñjaty
ènaṃ
víḍ
úpa
tiṣṭʰate
//
Paragraph: 5
Verse: 1
Sentence: 1
índro
valásya
bílam
ápaurṇot
Sentence: 2
sá
yá
uttamáḥ
paśúr
ā́sīt
tám
pr̥ṣṭʰám
práti
saṃgŕ̥hyód
akkʰidat
Sentence: 3
táṁ
sahásram
paśávó
'nū́d
āyan
\
Sentence: 4
sá
unnatò
'bʰavat
\
Sentence: 5
yáḥ
paśúkāmaḥ
syā́t
sá
etám
aindrám
unnátám
ā́
labʰeta
\
Sentence: 6
índram
evá
svéna
bʰāgadʰéyonópa
dʰāvati
Sentence: 7
sá
evā́smai
paśū́n
prá
yacʰati
Sentence: 8
paśumā́n
evá
bʰavati
\
Sentence: 9
unnatáḥ
//
Verse: 2
Sentence: 1
bʰavati
Sentence: 2
sāhasrī́
vā́
eṣā́
lakṣmī́
yád
unnatás
\
Sentence: 3
lakṣmíyaivá
paśū́n
áva
runddʰe
Sentence: 4
yadā́
sahásram
paśū́n
prāpnuyā́t
átʰa
vaiṣṇaváṃ
vāmanám
ā́
labʰeta
\
Sentence: 5
etásmin
vái
tát
sahásram
ádʰy
atiṣṭʰat
Sentence: 6
tásmād
eṣá
vāmanáḥ
sámīṣitaḥ
paśúbʰya
evá
prájātebʰyaḥ
pratiṣṭʰā́ṃ
dadʰāti
Sentence: 7
kò
'rhati
saháram
paśū́n
prā́ptum
íty
āhus
\
Sentence: 8
ahorātrā́ṇy
evá
sahásraṁ
sampā́dyā́
labʰeta
Sentence: 9
paśávaḥ
//
Verse: 3
Sentence: 1
vā́
ahorātrā́ṇi
Sentence: 2
paśū́n
evá
prájātān
pratiṣṭʰā́ṃ
gamayati
\
Sentence: 3
óṣadʰībʰyo
vehátam
ā́
labʰeta
prajā́kāmas
\
Sentence: 4
óṣadʰayo
vā́
etám
prajā́yai
pári
bādʰante
yó
'lam
prajā́yai
sán
prajā́ṃ
ná
vindáte
\
Sentence: 5
óṣadʰayaḥ
kʰálu
vā́
etásyai
sū́tum
ápi
gʰnanti
yā́
vehád
bʰávati
\
Sentence: 6
óṣadʰīr
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
tā́
evā́smai
svā́d
yóneḥ
prajā́m
prá
janayanti
Sentence: 8
vindáte
//
Verse: 4
Sentence: 1
prajā́m
Sentence: 2
ā́po
vā́
óṣadʰayó
'sat
púruṣas
\
Sentence: 3
ā́pa
evā́smā
ásataḥ
sád
dadati
Sentence: 4
tásmād
āhur
yáś
caiváṃ
véda
yáś
ca
ná
\
Sentence: 5
ā́pas
tvā́vā́sataḥ
sád
dadatī́ti
\
Sentence: 6
aindrī́ṁ
sūtávaśām
ā́
labʰeta
bʰū́tikāmás
\
Sentence: 7
ájāto
vā́
eṣá
yó
'lam
bʰū́tyai
sán
bʰū́tiṃ
ná
prāpnóti
\
Sentence: 8
índram
kʰálu
vā́
eṣā́
sūtvā́
vaśā́bʰavat
//
Verse: 5
Sentence: 1
índram
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 2
sá
eváinam
bʰū́tiṃ
gamayati
Sentence: 3
bʰávaty
evá
Sentence: 4
yáṁ
sūtvā́
vaśā́
syā́t
tám
aindrám
evā́
labʰeta
\
Sentence: 5
etád
vā́vá
tád
inriyám
\
Sentence: 6
sākṣā́d
evéndriyám
áva
runddʰe
\
Sentence: 7
aindrāgnám
punarutsr̥ṣṭám
ā́
labʰeta
yá
ā́
tr̥tī́yāt
púruṣāt
sómaṃ
ná
píbet
\
Sentence: 8
vícʰinno
vā́
etásya
somapītʰó
yó
brāhmaṇáḥ
sánn
ā́
//
Verse: 6
Sentence: 1
tr̥tī́yāt
púruṣāt
sómaṃ
ná
píbati
\
Sentence: 2
indrāgnī́
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
tā́v
evā́smai
soma
pītʰám
prá
yacʰatas
\
Sentence: 4
úpainaṁ
somapītʰó
namati
Sentence: 5
yád
aindró
bʰávatīndriyáṃ
vái
somapītʰá
índriyám
evá
somapītʰám
áva
runddʰe
Sentence: 6
yád
āgneyó
bʰávaty
āgneyó
vái
brāhmaṇáḥ
svā́m
evá
devátām
ánu
sáṃ
tanoti
Sentence: 7
punarutsr̥ṣṭó
bʰavati
Sentence: 8
punarutr̥ṣṭá
iva
hy
ètásya
//
Verse: 7
Sentence: 1
somapītʰáḥ
Sentence: 2
sámr̥ddʰyai
Sentence: 3
brāhmaṇaspatyáṃ
tūparám
ā́
labʰetābʰicáran
Sentence: 4
bráhmaṇas
pátim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
tásmā
eváinam
ā́
vr̥ścati
Sentence: 6
tājág
ā́rtim
ā́rcʰati
Sentence: 7
tūparó
bʰavati
Sentence: 8
kṣurápavir
vā́
eṣā́
lakṣmī́
yát
tūparáḥ
Sentence: 9
sámr̥ddʰyai
Sentence: 10
spʰyó
yū́po
bʰavati
vájro
vái
spʰyó
vájram
evā́smai
prá
harati
Sentence: 11
śaramáyam
barhíh
śr̥ṇā́ty
eváinam
\
Sentence: 12
váibʰīdaka
idʰmó
bʰinátty
eváinam
//
Paragraph: 6
Verse: 1
Sentence: 1
bārhaspatyáṁ
śitipr̥ṣṭʰám
ā́
labʰeta
grā́makāmo
{F
yáḥ}
{W
yaḥ}
{GLOS
}
kāmáyeta
Sentence: 2
pr̥ṣṭʰáṁ
samānā́nāṁ
syām
íti
Sentence: 3
bŕ̥haspátim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
eváinam
pr̥ṣṭʰáṁ
samānā́nāṃ
karoti
Sentence: 5
grāmy
èvá
bʰavati
Sentence: 6
śitipr̥ṣṭʰó
bʰavati
Sentence: 7
bārhaspatyó
hy
èṣá
devátayā
Sentence: 8
sámr̥ddʰayai
Sentence: 9
pauṣṇáṁ
śyāmám
ā́
labʰetā́nnakāmás
\
Sentence: 10
ánnaṃ
vái
pūṣā́
Sentence: 11
pūṣáṇam
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 12
sá
evā́smai
//
Verse: 2
Sentence: 1
ánam
prá
yacʰati
\
Sentence: 2
annādá
evá
bʰavati
Sentence: 3
śyāmó
bʰavati
\
Sentence: 4
etád
vā́
ánnasya
rūpám
\
Sentence: 5
sámr̥ddʰyai
Sentence: 6
mārutám
pŕ̥śnim
ā́
labʰetā́nnakāmás
\
Sentence: 7
ánnaṃ
vái
marútas
\
Sentence: 8
marúta
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 9
tá
evā́smā
ánnam
prá
yacʰanti
\
Sentence: 10
annādá
evá
bʰavati
Sentence: 11
pŕ̥śnir
bʰavati
\
Sentence: 12
etád
vā́
ánnasya
rūpám
\
Sentence: 13
sámr̥ddʰyai
\
Sentence: 14
aindrám
aruṇám
ā́
labʰetendriyákāmas
\
Sentence: 15
índram
evá
//
Verse: 3
Sentence: 1
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 2
sá
evā́sminn
indriyáṃ
badʰāti
\
Sentence: 3
indriyāvy
èvá
bʰavati
\
Sentence: 4
aruṇó
bʰrū́mān
bʰavati
\
Sentence: 5
etád
vā́
índrasya
rūpám
\
Sentence: 6
sámr̥ddʰyai
Sentence: 7
sāvitrám
upadʰvastám
ā́
labʰeta
saníkāmaḥ
Sentence: 8
savitā́
vái
prasavā́nām
īśe
Sentence: 9
savitā́ram
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 10
sá
evā́smai
saním
prá
suvati
Sentence: 11
dā́nakāmā
asmai
prajā́
bʰavanti
\
Sentence: 12
upadʰvastó
bʰavati
Sentence: 13
sāvitró
hy
èṣáḥ
//
Verse: 4
Sentence: 1
devátayā
Sentence: 2
sámr̥ddʰyai
Sentence: 3
vaiśvadevám
bahurūpám
ā́
labʰetā́nnakāmas
\
Sentence: 4
vaiśvadeváṃ
vā́
ánnam
\
Sentence: 5
víśvān
evá
devā́nt
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
tá
evā́smā
ánnam
prá
yacʰanti
\
Sentence: 7
annādá
evá
bʰavati
Sentence: 8
bahurūpó
bʰavati
Sentence: 9
bahurūpáṁ
hy
ánnam
\
Sentence: 10
sámr̥ddʰyai
Sentence: 11
vaiśvadevám
bahurūpám
ā́
labʰeta
grā́makāmas
\
Sentence: 12
vaiśvadevā́
vái
sajātā́s
\
Sentence: 13
víśvān
evá
devā́nt
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 14
tá
evā́smai
//
Verse: 5
Sentence: 1
sajātā́n
prá
yacʰanti
Sentence: 2
grāmy
èvá
bʰavati
Sentence: 3
bahurūpó
bʰavati
Sentence: 4
bahudevatyò
hy
{
èṣá
^
èṣás
} \
Sentence: 5
sámr̥ddʰyai
Sentence: 6
prajāpatyáṃ
tūparám
ā́
labʰeta
yásyā́nājñātam
eva
jyóg
āmáyet
Sentence: 7
prājāpatyó
vái
púruṣaḥ
Sentence: 8
prajā́patiḥ
kʰálu
vái
tásya
veda
yásyānājñātam
iva
jyóg
āmáyati
Sentence: 9
prajā́patim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 10
sá
eváinaṃ
tásmāt
srā́mān
muñcati
Sentence: 11
tūparó
bʰavati
Sentence: 12
prājāpatyó
hy
èṣá
devátayā
Sentence: 13
sámr̥ddʰyai
//
Paragraph: 7
Verse: 1
Sentence: 1
vaṣaṭkāró
vái
gāyatriyái
śíro
'cʰinat
Sentence: 2
tásyai
rásaḥ
párāpatat
tám
bŕ̥haspátir
úpāgr̥hṇāt
sā́
śitipr̥ṣṭʰā́
vaśā́bʰavat
\
Sentence: 3
yó
dvitī́yaḥ
parā́patat
tám
mitrā́váruṇāv
úpāgr̥hṇītāṁ
sā́
dvirūpā́
vaśā́bʰavat
\
Sentence: 4
yás
tr̥tī́yaḥ
parā́patat
táṃ
víśve
devā́
úpāgr̥hṇant
sā́
bahurūpā́
vaśā́bʰavat
\
Sentence: 5
yáś
caturtʰáḥ
parā́patat
sá
pr̥tʰivī́m
prā́viśat
tám
bŕ̥haspátir
abʰí
//
Verse: 2
Sentence: 1
agr̥hṇāt
\
Sentence: 2
ástv
evā́yám
bʰógāyéti
sá
ukṣavaśáḥ
sám
abʰavat
\
Sentence: 3
yál
lóhitam
parā́patat
tád
rudrá
úpāgr̥hṇāt
sā́
raudrī́
róhiṇī
vaśā́bʰavat
\
Sentence: 4
bārhaspatyā́ṁ
śitipr̥ṣṭʰā́m
ā́
labʰeta
brahmavarcasákāmas
\
Sentence: 5
bŕ̥haspátim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
sá
evā́smin
brahmavarcasáṃ
dadʰāti
Sentence: 7
brahmavarcasy
èvá
bʰavati
Sentence: 8
cʰándasāṃ
vā́
eṣá
ráso
yád
vaśā́
Sentence: 9
rása
iva
kʰálu
//
Verse: 3
Sentence: 1
vái
brahmavarcasám
\
Sentence: 2
cʰándasām
evá
rásena
rásam
brahmavarcasám
áva
runddʰe
Sentence: 3
maitrāvaruṇī́ṃ
dvirūpā́m
ā́
labʰeta
vŕ̥ṣṭikāmas
\
Sentence: 4
maitráṃ
vā́
áhar
vāruṇī́
rā́tris
\
Sentence: 5
ahorātrā́bʰyāṃ
kʰálu
vái
parjányo
varṣati
Sentence: 6
mitrā́váruṇāv
evá
svéna
bʰāgadʰeyenópa
dʰāvati
Sentence: 7
tā́v
evā́smā
ahorātrā́bʰyām
parjányaṃ
varṣayatas
\
Sentence: 8
cʰándasāṃ
vā́
eṣá
ráso
yád
vaśā́
Sentence: 9
rása
iva
kʰálu
vái
vŕ̥ṣṭis
\
Sentence: 10
cʰándasām
evá
rásena
//
Verse: 4
Sentence: 1
rásaṃ
vŕ̥ṣṭim
áva
runddʰe
Sentence: 2
maitrāvaruṇī́ṃ
dvirūpā́m
ā́
labʰeta
prajā́kāmas
\
Sentence: 3
maitráṃ
vā́
áhar
vāruṇī́
rā́tris
\
Sentence: 4
ahorātrā́bʰyāṃ
kʰálu
vái
prajā́ḥ
prá
jāyante
Sentence: 5
mitrā́váruṇāv
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
tā́v
evā́smā
ahorātrā́bʰyām
prajā́m
prá
janayatas
\
Sentence: 7
cʰándasāṃ
vā́
eṣá
ráso
yád
vaśā́
Sentence: 8
rása
iva
kʰálu
vái
prajā́
Sentence: 9
cʰándasām
evá
rásena
rásam
prajā́m
áva
//
Verse: 5
Sentence: 1
runddʰe
Sentence: 2
vaiśvadevī́m
bahurūpā́m
ā́
labʰetā́nnakāmas
\
Sentence: 3
vaiśvadeváṃ
vā́
ánnam
\
Sentence: 4
víśvān
evá
devā́nt
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
tá
evā́smā
ánnam
prá
yacʰanti
\
Sentence: 6
annādá
evá
bʰavati
Sentence: 7
cʰándasāṃ
vā́
eṣá
ráso
yád
vaśā́
Sentence: 8
rása
iva
kʰálu
vā́
ánnam
\
Sentence: 9
cʰándasām
evá
rásena
rásam
ánnam
áva
runddʰe
Sentence: 10
vaiśvadevī́m
bahurūpā́m
ā́
labʰeta
grāmákāmas
\
Sentence: 11
vaiśvadevā́
vái
//
Verse: 6
Sentence: 1
sajātā́s
\
Sentence: 2
víśvān
evá
devā́nt
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
tá
evā́smai
sajātā́n
prá
yacʰanti
Sentence: 4
grāmy
èvá
bʰavati
Sentence: 5
cʰándasāṃ
vā́
eṣá
ráso
yád
vaśā́
Sentence: 6
rása
iva
kʰálu
vái
sajātā́s
\
Sentence: 7
cʰándasām
evá
rásena
rásaṁ
sajātā́n
áva
runddʰe
Sentence: 8
bārhaspatyám
ukṣavaśám
ā́
labʰeta
brahmavarcasákāmas
\
Sentence: 9
bŕ̥haspátim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 10
sá
evā́smin
brahmavarcasám
//
Verse: 7
Sentence: 1
dadʰāti
Sentence: 2
brahmavarcasy
èvá
bʰavati
Sentence: 3
váśaṃ
vā́
eṣá
carati
yád
ukṣā́
Sentence: 4
váśa
iva
kʰálu
vái
brahmavarcasám
\
Sentence: 5
váśenaivá
váśam
brahmavarcasám
áva
runddʰe
Sentence: 6
raudrī́ṁ
róhiṇīm
ā́
labʰetābʰicáran
Sentence: 7
rudrám
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
tásmā
eváinam
ā́
vr̥ścati
Sentence: 9
tājág
ā́rtim
ā́rcʰati
Sentence: 10
róhiṇī
bʰavati
raudrī́
hy
èṣā́
devátayā
sámr̥ddʰyai
Sentence: 11
spʰyó
yū́po
bʰavati
vájro
vái
spʰyó
vájram
evā́smai
prá
harati
Sentence: 12
śaramáyam
barhíḥ
śr̥ṇā́ty
eváinam
\
Sentence: 13
váibʰīdaka
idʰmó
bʰinátty
eváinam
//
Paragraph: 8
Verse: 1
Sentence: 1
asā́v
ādityó
ná
vy
àrocata
Sentence: 2
tásmai
devā́ḥ
prā́yaścittim
aicʰan
Sentence: 3
táyaivā́smin
rúcam
adadʰus
\
Sentence: 4
{F
yó}
{W
yo}
{GLOS
yó}
brahmavarcasákāmaḥ
syā́t
tásmā
etā́ṁ
saurī́ṁ
śvetā́ṃ
vaśā́m
ā́
labeta
\
Sentence: 5
amúm
evā́dityáṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
sá
evā́smin
brahmavarcasáṃ
dadʰāti
Sentence: 7
brahmavarcasy
èvá
bʰavati
Sentence: 8
bailvó
yū́po
bʰavati
\
Sentence: 9
asáu
//
Verse: 2
Sentence: 1
vā́
ādityó
yátó
'jāyata
táto
bilvà
úd
atiṣṭʰat
Sentence: 2
sáyony
evá
brahmavarcasám
áva
runddʰe
Sentence: 3
brāhmaṇaspatyā́m
babʰrukarṇī́m
ā́
labʰetābʰicáran
Sentence: 4
vāruṇáṃ
dáśakapālam
purástān
nír
vapet
\
Sentence: 5
váruṇenaivá
bʰrā́tr̥vyaṃ
grāhayitvā́
bráhmaṇā
str̥ṇute
Sentence: 6
babʰrukarṇī́
bʰavati
\
Sentence: 7
etád
vái
bráhmaṇo
rūpám
\
Sentence: 8
sámr̥ddʰyai
Sentence: 9
spʰyó
yū́po
bʰavati
vájro
vái
spʰyó
vájram
evā́smai
prá
harati
Sentence: 10
śaramáyam
barhíḥ
śr̥ṇā́ti
//
Verse: 3
Sentence: 1
eváinam
\
Sentence: 2
váibʰīdaka
idʰmó
bʰinátty
eváinam
/
vaiṣṇaváṃ
vāmanám
ā́
labʰeta
yáṃ
yajñó
nópanámet
\
Sentence: 3
víṣṇur
vái
yajñás
\
Sentence: 4
víṣṇum
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
sá
evā́smai
yajñám
prá
yacʰati
\
Sentence: 6
úpainaṃ
yajñó
namati
Sentence: 7
vāmanó
bʰavati
Sentence: 8
vaiṣṇavó
hy
èṣá
devátayā
Sentence: 9
sámr̥ddʰyai
Sentence: 10
tvāṣṭráṃ
vaḍabám
ā́
labʰeta
paśukāmas
Sentence: 11
tváṣṭā
vái
paśūnā́m
mitʰunā́nām
//
Verse: 4
Sentence: 1
prajanayitā́
Sentence: 2
tváṣṭāram
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
evā́smai
paśū́n
mitʰunā́n
prá
janayati
Sentence: 4
prajā́
hí
vā́
etásmin
paśávaḥ
práviṣṭās
\
Sentence: 5
átʰaiṣá
pumā́nt
sán
vaḍabáḥ
sākṣā́d
evá
prajā́m
paśū́n
áva
runddʰe
Sentence: 6
maitráṁ
śvetám
ā́
labʰeta
saṃgrāmé
sáṃyatte
samayákāmas
\
Sentence: 7
mitrám
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
sá
eváinam
mitréṇa
sáṃ
nayati
//
Verse: 5
Sentence: 1
viśāló
bʰavati
Sentence: 2
vyávasāyayaty
eváinam
Sentence: 3
prājāpatyáṃ
kr̥ṣṇám
ā́
labʰeta
vŕ̥ṣṭikāmaḥ
Sentence: 4
prajā́patir
vái
vŕ̥ṣṭyā
īṣe
Sentence: 5
prajā́patim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
sá
evā́smai
prajányaṃ
varṣayati
Sentence: 7
kr̥ṣṇó
bʰavati
\
Sentence: 8
etád
vái
vŕ̥ṣṭyai
rūpám
\
Sentence: 9
rūpéṇaivá
vŕ̥ṣṭim
áva
runddʰe
Sentence: 10
śabálo
bʰavati
Sentence: 11
vidyútam
evā́smai
janayitvā́
varṣayati
\
Sentence: 12
avāśr̥ṅgó
bʰavati
Sentence: 13
vŕ̥ṣṭim
evā́smai
ní
yacʰati
//
Paragraph: 9
Verse: 1
Sentence: 1
váruṇaṁ
suṣuvāṇám
annā́dyaṃ
nópānamat
Sentence: 2
sá
etā́ṃ
vāruṇī́ṃ
kr̥ṣṇā́ṃ
vaśā́m
apaśyat
Sentence: 3
tā́ṁ
svā́yai
devátāyā
ā́labʰata
táto
vái
tám
annā́dyam
úpānamat
\
Sentence: 4
yám
álam
annā́dyāya
sántam
annā́dyaṃ
nópanámet
sá
etā́ṃ
vāruṇī́ṃ
kr̥ṣṇā́ṃ
vaśā́m
ā́
labʰeta
Sentence: 5
váruṇam
evá
svéna
bʰāgadʰéyenópa
dʰāvati
sá
evā́smā
ánnam
prá
yacʰaty
annādáḥ
//
Verse: 2
Sentence: 1
evá
bʰavati
Sentence: 2
kr̥ṣṇā́
bʰavati
Sentence: 3
vāruṇī́
hy
èṣā́
devátayā
Sentence: 4
sámr̥ddʰyai
Sentence: 5
maitráṁ
śvetám
ā́
labʰeta
vāruṇáṃ
kr̥ṣṇám
apā́ṃ
cáuṣadʰīnāṃ
ca
saṃdʰā́v
ánnakāmas
\
Sentence: 6
maitrī́r
vā́
óṣadʰayo
vāruṇī́r
ā́pas
\
Sentence: 7
apā́ṃ
ca
kʰálu
vā́
óṣadʰīnāṃ
ca
rásam
úpa
jīvāmas
\
Sentence: 8
mitrā́váruṇāv
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 9
tā́v
evā́smā
ánnam
prá
yacʰato
'nnādá
evá
bʰavati
//
Verse: 3
Sentence: 1
apā́ṃ
cáuṣadʰīnāṃ
ca
saṃdʰā́v
ā́
labʰata
ubʰáyasyā́varuddʰyai
Sentence: 2
maitráṁ
śvetám
ā́
labʰeta
vāruṇáṃ
kr̥ṣṇáṃ
jyógāmayāvī
Sentence: 3
yán
maitró
bʰávati
mitréṇaivā́smai
váruṇaṁ
śamayati
Sentence: 4
yád
vāruṇáḥ
sākṣā́d
eváinaṃ
varuṇapāśā́n
muñcati
\
Sentence: 5
utá
yádītā́sur
bʰávati
jī́vaty
evá
Sentence: 6
devā́
vái
púṣṭiṃ
nā́vindan
//
Verse: 4
Sentence: 1
tā́m
mitʰunè
'paśyan
Sentence: 2
tásyām
ná
sám
arādʰayan
Sentence: 3
tā́v
aśvínāv
abrūtām
Sentence: 4
āváyor
vā́
eṣā́
máitásyāṃ
vadadʰvam
íti
Sentence: 5
sā́śvínor
evā́bʰavat
\
Sentence: 6
yáḥ
púṣṭikāmaḥ
syā́t
sá
etā́m
āśvinī́ṃ
yamī́ṃ
vaśā́m
ā́
labʰeta
\
Sentence: 7
aśvínāv
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
tā́v
evā́smin
púṣṭiṃ
dʰattaḥ
Sentence: 9
púṣyati
prajáyā
paśúbʰiḥ
//
Paragraph: 10
Verse: 1
Sentence: 1
āśvináṃ
dʰūmrálalāmam
ā́
labʰeta
yó
dúrbrāhmaṇaḥ
sómam
pípāset
\
Sentence: 2
aśvínau
vái
devā́nām
ásomapāv
āstām
\
Sentence: 3
táu
paścā́
somapītʰám
prā́pnutām
Sentence: 4
aśvínāv
etásya
devátā
yó
dúrbrāhmaṇaḥ
sómam
pípāsati
\
Sentence: 5
aśvínāv
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
táv
evā́smai
somapītʰám
prá
yacʰata
úpainaṁ
somapītʰó
namati
Sentence: 7
yád
dʰūmró
bʰávati
dʰūmrimā́ṇam
evā́smād
ápa
hanti
Sentence: 8
lalā́maḥ
//
Verse: 2
Sentence: 1
bʰavati
mukʰatá
evā́smin
téjo
dadʰāti
Sentence: 2
vāyavyàṃ
gomr̥gám
ā́
labʰeta
yám
ájagʰnivāṁsam
abʰiśáṁseyus
\
Sentence: 3
ápūtā
vā́
etáṃ
vā́g
r̥cʰati
yám
ájagʰnivāṁsam
abʰiśáṁsanti
Sentence: 4
náiṣá
grāmyáḥ
paśúr
nā́raṇyó
yád
gomr̥gás
\
Sentence: 5
névaiṣá
grā́me
nā́raṇye
yám
ájagʰnivāṁsam
abʰiśáṁsanti
Sentence: 6
vāyúr
vái
devā́nām
pavítram
\
Sentence: 7
vāyúm
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
sá
evá
//
Verse: 3
Sentence: 1
enam
pavayati
Sentence: 2
párācī
vā́
etásmai
vyucʰántī
vy
ùcʰati
támaḥ
pāpmā́nam
prá
viśati
yásyāśviné
śasyámāne
sū́ryo
nā́vír
bʰávati
Sentence: 3
sauryám
bahurūpám
ā́
labʰeta
\
Sentence: 4
amúm
evā́dityáṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
sá
evā́smāt
támaḥ
pāpmā́nam
ápa
hanti
Sentence: 6
pratī́cy
asmai
vyucʰántī
vy
ùcʰaty
ápa
támaḥ
pāpmā́naṁ
hate
//
Paragraph: 11
Verse: 1
Sentence: 1=a
índraṃ
vo
viśvátas
pári
\
Sentence: 2=b
índraṃ
náras
\
Sentence: 3=c
máruto
yád
dʰa
vo
divás
\
Sentence: 4=d
yā́
vaḥ
śárma
Sentence: 5=e
bʰáreṣv
índraṁ
suhávaṁ
havāmaheṁhomúcaṁ
sukŕ̥taṃ
dáivyaṃ
jánam
/
agním
mitráṃ
váruṇaṁ
sātáye
bʰágaṃ
dyā́vāpr̥tʰivī́
marútaḥ
svastáye
//
Sentence: 6=f
mamáttu
naḥ
párijmā
vasarhā́
mamáttu
vā́to
apā́ṃ
vŕ̥ṣaṇvān
/
śiśītám
indrāparvatā
yuváṃ
nas
tán
no
víśve
varivasyantu
devā́ḥ
Sentence: 7=g
priyā́
vo
nā́ma
//
Verse: 2
Sentence: 1
huve
turā́ṇām
/
ā́
yát
tr̥pán
maruto
vāvaśānā́ḥ
//
Sentence: 2=h
śriyáse
kám
bʰānúbʰiḥ
sám
mimikṣire
té
raśmíbʰis
tá
ŕ̥kvabʰiḥ
sukʰādáyaḥ
/
té
vā́śīmanta
iṣmíṇo
ábʰīravo
vidré
priyásya
mā́rutasya
dʰā́mnaḥ
//
Sentence: 3=i
agníḥ
pratʰamó
vásubʰir
no
avyāt
sómo
rudrébʰir
abʰí
rakṣatu
tmánā
/
índro
marúdbʰir
r̥tudʰā́
kr̥ṇotv
ādityáir
no
váruṇaḥ
sáṁ
śiśātu
//
Sentence: 4=k
sáṃ
no
devó
vásubʰir
agníḥ
sám
//
Verse: 3
Sentence: 1
sómas
tanū́bʰī
rudríyābʰiḥ
/
sám
índro
marúdbʰir
yajñíyaiḥ
sám
ādityáir
no
váruṇo
ajijñipat
//
Sentence: 2=l
yátʰādityā́
vásubʰiḥ
sambabʰūvúr
marúdbʰī
rudrā́ḥ
samájānatābʰí
/
evā́
triṇāmann
áhr̥ṇīyamānā
víśve
devā́ḥ
sámanaso
bʰavantu
Sentence: 3=m
kútrā
cid
yásya
sámr̥tau
raṇvā́
náro
nr̥ṣádane
/
árhantaś
cid
yám
indʰaté
saṃjanáyanti
jantávaḥ
//
Sentence: 4=n
sáṃ
yád
iṣó
vánāmahe
sáṁ
havyā́
mā́nuṣāṇām
/
utá
dyumnásya
śávasaḥ
//
Verse: 4
Sentence: 1
r̥tásya
raśmím
ā́
dade
//
Sentence: 2=o
yajñó
devā́nām
práty
eti
sumnám
ā́dityāso
bʰávatā
mr̥ḍayántaḥ
/
ā́
vo
'rvā́cī
sumatír
vavr̥tyād
aṁhóś
cid
yā́
varivovíttarā́sat
//
Sentence: 3=p
śúcir
apáḥ
sūyávasā
ádabdʰa
úpa
kṣeti
vr̥ddʰávayāḥ
suvī́raḥ
/
nákiṣ
ṭáṃ
gʰnanty
ántito
ná
dūrā́d
yá
ādityā́nām
bʰávati
práṇītau
//
Sentence: 4=q
dʰāráyanta
ādityā́so
jágat
stʰā́
devā́
víśvasya
bʰúvanasya
gopā́ḥ
/
dīrgʰā́dʰiyo
rákṣamāṇāḥ
//
Verse: 5
Sentence: 1
asuryàm
r̥tā́vānaś
cáyamānā
r̥ṇā́ni
//
Sentence: 2=r
tisró
bʰū́mīr
dʰārayan
trī́ṁr
utá
dyū́n
trī́ṇi
vratā́
vidátʰe
antár
eṣām
/
r̥ténādityā
máhi
vo
mahitváṃ
tád
aryaman
varuṇa
mitra
cā́ru
//
Sentence: 3=s
tyā́n
nú
kṣatríyāṁ
áva
ādityā́n
yāciṣāmahe
sumr̥ḍīkā́ṁ
abʰíṣṭaye
//
Sentence: 4=t
ná
dakṣiṇā́
ví
cikite
ná
savyā́
ná
prācī́nam
ādityā
nótá
paścā́
/
pākyā̀
cid
vasavo
dʰīryā̀
cit
//
Verse: 6
Sentence: 1
yuṣmā́nīto
ábʰayaṃ
jyótir
aśyām
//
Sentence: 2=u
ādityā́nām
ávasā
nū́tanena
sakṣīmáhi
śármaṇā
śáṃtamena
/
anāgāstvé
adititvé
turā́sa
imáṃ
yajñáṃ
dadʰatu
śróṣamāṇāḥ
//
Sentence: 3=v
imám
me
varuṇa
śrudʰī
hávam
adyā́
ca
mr̥ḍaya
/
tvā́m
avasyúr
ā́
cake
//
Sentence: 4=w
tát
tvā
yāmi
bráhmaṇā
vándamānas
tád
ā́
śāste
yájamāno
havírbʰiḥ
/
áheḍamāno
varuṇehá
bodʰy
úruśaṁsa
mā́
na
ā́yuḥ
prá
moṣīḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.