TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 9
Previous part

Book: 2 
Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: 1    vāyavyàṁ śvetám ā́ labʰeta bʰū́tikāmas \
Sentence: 2    
vāyúr vái kṣépiṣṭʰā devátā
Sentence: 3    
vāyúm evá svéna bʰāgadʰéyenópadʰāvati
Sentence: 4    
eváinam bʰū́tiṃ gamayati
Sentence: 5    
bʰávaty evá \
Sentence: 6    
átikṣiprā devátéty āhuḥ sáinam īśvarā́ pradáha íti \
Sentence: 7    
etám evá sántaṃ vāyáve niyútvata ā́ labʰeta
Sentence: 8    
niyúd vā́ asya dʰŕ̥tis \
Sentence: 9    
dʰr̥tá evá bʰū́tim úpaity ápradāhāya
Sentence: 10    
bʰávaty evá //

Verse: 2 
Sentence: 1    
vāyáve niyútvata ā́ labʰeta grā́makāmas \
Sentence: 2    
vāyúr vā́ imā́ḥ prajā́ nasyotā́ nenīyate
Sentence: 3    
vāyúm evá niyútvantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
evā́smai prajā́ nasyotā́ yacʰati
Sentence: 5    
grāmy èvá bʰavati
Sentence: 6    
niyútvate bʰavati
Sentence: 7    
dʰruvā́ evā́smā ánapagāḥ karoti
Sentence: 8    
vāyáve niyútvata ā́ labʰeta prajā́kāmas \
Sentence: 9    
prāṇó vái vāyúr apānó niyút
Sentence: 10    
prāṇāpānáu kʰálu vā́ etásya prajā́yāḥ //

Verse: 3 
Sentence: 1    
ápa krāmato 'lam prajā́yai sán prajā́ṃ vindáte
Sentence: 2    
vāyúm evá niyútvantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
evā́smai prāṇāpānā́bʰyām prajā́m prá janayati
Sentence: 4    
vindáte prajā́m \
Sentence: 5    
vāyáve niyútvata ā́ labʰeta jyógāmayāvī
Sentence: 6    
prāṇó vái vāyúr apānó niyút
Sentence: 7    
prāṇāpānáu kʰálu vā́ etásmād ápa krāmato yásya jyóg āmáyati
Sentence: 8    
vāyúm evá niyútvantaṁ svéna bʰāgadʰéyenópa //

Verse: 4 
Sentence: 1    
dʰāvati
Sentence: 2    
evā́smin prāṇāpānáu dadʰāti \
Sentence: 3    
utá yádītā́sur bʰávati jī́vaty evá
Sentence: 4    
prajā́patir vā́ idám éka āsīt
Sentence: 5    
'kāmayata
Sentence: 6    
prajā́ḥ paśū́nt sr̥jeyéti
Sentence: 7    
ātmáno vapā́m úd akkʰidat
Sentence: 8    
tā́m agnáu prā́gr̥hṇāt
Sentence: 9    
táto 'jás tūparáḥ sám abʰavat
Sentence: 10    
táṁ svā́yai devátāyā ā́labʰata
Sentence: 11    
táto vái prajā́ḥ paśū́n asr̥jata
Sentence: 12    
yáḥ prajā́kāmaḥ //

Verse: 5 
Sentence: 1    
paśúkāmaḥ syā́t etám prajāpatyám ajáṃ tūparám ā́ labʰeta
Sentence: 2    
prajā́patim evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
evā́smai prajā́m paśū́n prá janayati
Sentence: 4    
yác cʰmaśruṇás tát púruṣāṇāṁ rūpám \
Sentence: 5    
yát tūparás tád áśvānām
Sentence: 6    
yád anyátodan tád gávām
Sentence: 7    
yád ávyā iva śapʰā́s tád ávīnām \
Sentence: 8    
yád ajás tád ajā́nām
Sentence: 9    
etā́vanto vái grāmyā́ḥ paśávas
Sentence: 10    
tā́n //

Verse: 6 
Sentence: 1    
rūpéṇaivā́va runddʰe
Sentence: 2    
somāpauṣṇáṃ traitám ā́ labʰeta paśúkāmas \
Sentence: 3    
dváu vā́ ajā́yai stánau
Sentence: 4    
nā́naivá dvā́v abʰí jā́yete ū́rjam púṣṭiṃ tr̥tī́yaḥ
Sentence: 5    
somāpūṣáṇāv evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
tā́v evā́smai paśū́n prá janayataḥ
Sentence: 7    
sómo vái retodʰā́ḥ pūṣā́ paśūnā́m prajanayitā́
Sentence: 8    
sóma evā́smai réto dádʰāti pūṣā́ paśū́n prá janayati \
Sentence: 9    
áudumbaro yū́po bʰavati \
Sentence: 10    
ū́rg vā́ udumbára ū́rk paśáva ūrjaivā́smā ū́rjam paśū́n áva runddʰe //

Paragraph: 2 
Verse: 1 
Sentence: 1    
prajā́patiḥ prajā́ asr̥jata
Sentence: 2    
tā́ asmāt sr̥ṣṭā́ḥ párācīr āyan
Sentence: 3    
tā́ váruṇam agacʰan
Sentence: 4    
tā́ ánv ait
Sentence: 5    
tā́ḥ púnar ayācata
Sentence: 6    
tā́ asmai púnar adadāt
Sentence: 7    
'bravīt \
Sentence: 8    
váraṃ vr̥ṇīṣvā́tʰa me púnar dehī́ti
Sentence: 9    
tā́sāṃ váram ā́labʰata
Sentence: 10    
kr̥ṣṇá ékaśitipād abʰavat \
Sentence: 11    
váruṇagr̥hītaḥ syā́t etáṃ vāruṇáṃ kr̥ṣṇám ékaśitipādam ā́ labʰeta
Sentence: 12    
váruṇam //

Verse: 2 
Sentence: 1    
evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 2    
eváinaṃ varuṇapāśā́n muñcati
Sentence: 3    
kr̥ṣṇá ékaśtipād bʰavati
Sentence: 4    
vāruṇó hy èṣá devátayā
Sentence: 5    
sámr̥ddʰyai
Sentence: 6    
súvarbʰānur āsuráḥ sū́ryaṃ támasāvidʰyat
Sentence: 7    
tásmai devā́ḥ prā́yaścittim aicʰan
Sentence: 8    
tásya yát pratʰamáṃ támo 'pā́gʰnant sā́ kr̥ṣṇā́vir abʰavat \
Sentence: 9    
yád dvitī́yaṁ sā́ pʰálgunī
Sentence: 10    
yát tr̥tī́yaṁ sā́ bʰalakṣī́
Sentence: 11    
yád adʰyastʰā́d apā́kr̥ntant sā́vir vaśā́ //

Verse: 3 
Sentence: 1    
sám abʰavat
Sentence: 2    
devā́ abruvan
Sentence: 3    
devapaśúr vā́ ayáṁ sám abʰūt kásmā imám ā́ lapsyāmaha íti \
Sentence: 4    
átʰa vái tárhy álpā pr̥tʰivy ā́sīd ájātā óṣadʰayas
Sentence: 5    
tā́m áviṃ vaśā́m ādityébʰyaḥ kā́māyā́labʰanta
Sentence: 6    
táto vā́ ápratʰata pr̥tʰivy ájāyantáuṣadʰayas \
Sentence: 7    
yáḥ kāmáyeta
Sentence: 8    
prátʰeya paśúbʰiḥ prá prajáyā jāyeyéti etā́m áviṃ vaśā́m ādityébʰyaḥ kā́māya //

Verse: 4 
Sentence: 1    
ā́ labʰeta \
Sentence: 2    
ādityā́n evá kā́maṁ svéna {F bʰāgadʰéyenópa} {W bʰagadʰéyenópa} {GLOS bʰāgadʰéyenópa} dʰāvati
Sentence: 3    
eváinam pratʰáyanti paśúbʰiḥ prá prajáyā janayanti \
Sentence: 4    
asā́v ādityó vy àrocata
Sentence: 5    
tásmai devā́ḥ prā́yaścittim aicʰan
Sentence: 6    
tásmā etā́ malhā́ ā́labʰantāgneyī́ṃ kr̥ṣṇagrīvī́ṁ saṁhitā́m aindrī́ṁ śvetā́m bārhaspatyā́m \
Sentence: 7    
tā́bʰir evā́smin rúcam adadʰus \
Sentence: 8    
brahmavarcasákāmaḥ syā́t tásmā etā́ malhā́ ā́ labʰeta //

Verse: 5 
Sentence: 1    
āgneyī́ṃ kr̥ṣṇagrīvī́ṁ saṁhitā́m aindrī́ṁ śvetā́m bārhaspatyā́m
Sentence: 2    
etā́ evá devátāḥ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
tā́ evā́smin brahmavarcasáṃ dadʰati
Sentence: 4    
brahmavarcasy èvá bʰavati
Sentence: 5    
vasántā prātár āgneyī́ṃ kr̥ṣṇagrīvī́m ā́ labʰeta grīṣmé madʰyáṃdine saṁhitā́m aindrī́ṁ śarády aparāhṇé śvetā́m bārhaspatyā́m \
Sentence: 6    
trī́ṇi vā́ ādityásya téjāṁsi vasántā prātár grīṣmé madʰyáṃdine śarády aparāhṇé
Sentence: 7    
yā́vanty evá téjāṁsi tā́ny evá //

Verse: 6 
Sentence: 1    
áva runddʰe
Sentence: 2    
saṃvatsarám paryā́labʰyante
Sentence: 3    
saṃvatsaró vái brahmavarcasásya pradātā́
Sentence: 4    
saṃvatsará evā́smai brahmavarcasám prá yacʰati
Sentence: 5    
brahmavarcasy èvá bʰavati
Sentence: 6    
garbʰíṇayo bʰavanti \
Sentence: 7    
indriyáṃ vái gárbʰas \
Sentence: 8    
indriyám evā́smin dadʰati
Sentence: 9    
sārasvatī́m meṣī́m ā́ labʰeta īśvaró vācó váditoḥ sán vā́caṃ vádet \
Sentence: 10    
vā́g vái sárasvatī
Sentence: 11    
sárasvatīm evá svéna bʰāgadʰéyenópa dʰāvati sáivā́smin //

Verse: 7 
Sentence: 1    
vā́caṃ dadʰāti pravaditā́ vācó bʰavati \
Sentence: 2    
ápannadatī bʰavati
Sentence: 3    
tásmān manuṣyā̀ḥ sárvāṃ vā́cam vadanti \
Sentence: 4    
āgneyáṃ kr̥ṣṇágrīvam ā́ labʰeta saumyám babʰrúṃ jyógāmayāvī \
Sentence: 5    
agníṃ vā́ etásya śárīraṃ gacʰati sómaṁ ráso yásya jyóg āmáyati \
Sentence: 6    
agnér evā́sya śárīraṃ niṣkrīṇā́ti sómād rásam
Sentence: 7    
utá yádītā́sur bʰávati jī́vaty evá
Sentence: 8    
saumyám babʰrúm ā́ labʰetāgneyáṃ kr̥ṣṇágrīvam prajā́kāmaḥ
Sentence: 9    
sómaḥ //

Verse: 8 
Sentence: 1    
vái retodʰā́ agníḥ prajā́nām prajanayitā́
Sentence: 2    
sóma evā́smai réto dádʰāty agníḥ prajā́m prá janayati
Sentence: 3    
vindáte prajā́m
Sentence: 4    
āgneyáṃ kr̥ṣṇágrīvam ā́ labʰeta saumyám babʰrúṃ brāhmaṇó vidyā́m anū́cya viróceta
Sentence: 5    
yád āgneyó bʰávati téja evā́smin téna dadʰāti
Sentence: 6    
yát saumyó brahmavarcasáṃ téna
Sentence: 7    
kr̥ṣṇágrīva āgneyó bʰavati táma evā́smād ápa hanti
Sentence: 8    
śvetó bʰavati //

Verse: 9 
Sentence: 1    
rúcam evā́smin dadʰāti
Sentence: 2    
babʰrúḥ saumyó bʰavati brahmavarcasám evā́smin tvíṣiṃ dadʰāti \
Sentence: 3    
āgneyáṃ kr̥ṣṇágrīvam ā́ labʰeta saumyám babʰrúm āgneyáṃ kr̥ṣṇágrīvam purodʰā́yāṁ spárdʰamānas \
Sentence: 4    
āgneyó vái brāhmaṇáḥ saumyó rājanyàs \
Sentence: 5    
abʰítaḥ saumyám āgneyáu bʰavatas
Sentence: 6    
téjasaivá bráhmaṇobʰayáto rāṣṭrám pári gr̥hṇāti \
Sentence: 7    
ekadʰā́ samā́vr̥ṅkte purá enaṃ dadʰate //

Paragraph: 3 
Verse: 1 
Sentence: 1    
devāsurā́ eṣú lokéṣv aspardʰanta
Sentence: 2    
etáṃ víṣṇur vāmanám apaśyat
Sentence: 3    
táṁ svā́yai devátāyā ā́labʰata
Sentence: 4    
táto vái imā́m̐ lokā́n abʰy àjayat \
Sentence: 5    
vaiṣṇaváṃ vāmanám ā́ labʰeta spárdʰamānas \
Sentence: 6    
víṣṇur evá bʰūtvémā́m̐ lokā́n abʰí jayati
Sentence: 7    
víṣama ā́ labʰeta
Sentence: 8    
víṣamā iva hī́mé lokā́ḥ
Sentence: 9    
sámr̥ddʰyai \
Sentence: 10    
índrāya manyumáte mánasvate lalā́mam prāśr̥ṅgám ā́ labʰeta saṃgrāmé //

Verse: 2 
Sentence: 1    
sáṃyatte \
Sentence: 2    
indriyéṇa vái manyúnā mánasā saṃgrāmáṃ jayati \
Sentence: 3    
índram evá manyumántam mánasvantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
evā́sminn indriyám manyúm máno dadʰāti
Sentence: 5    
jáyati táṁ saṃgrāmám
Sentence: 6    
índrāya marútvate pr̥śnisaktʰám ā́ labʰeta grā́makāmas \
Sentence: 7    
índram evá marútvantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
evā́smai sajātā́n prá yacʰti
Sentence: 9    
grāmy èvá bʰavati
Sentence: 10    
yád r̥ṣabʰás téna //

Verse: 3 
Sentence: 1    
aindrás \
Sentence: 2    
yát pŕ̥śnis téna mārutáḥ
Sentence: 3    
sámr̥ddʰyai
Sentence: 4    
paścā́t pr̥śnisaktʰó bʰavati
Sentence: 5    
paścādanvavasāyínīm evā́smai víśaṃ karoti
Sentence: 6    
saumyám babʰrúm ā́ labʰetā́nnakāmaḥ
Sentence: 7    
saumyáṃ vā́ ánnam \
Sentence: 8    
sómam evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 9    
evā́smā ánnam prá yacʰati \
Sentence: 10    
annādá evá bʰavati
Sentence: 11    
babʰrúr bʰavati \
Sentence: 12    
etád vā́ ánnasya rūpám \
Sentence: 13    
sámr̥ddʰyai
Sentence: 14    
saumyám babʰrúm ā́ labʰeta yám álam //

Verse: 4 
Sentence: 1    
rājyā́ya sántaṁ rājyáṃ nópanámet
Sentence: 2    
saumyáṃ vái rājyám \
Sentence: 3    
sómam evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
evā́smai rājyám prá yacʰati \
Sentence: 5    
úpainaṁ rājyáṃ namati
Sentence: 6    
babʰrúr bʰavati \
Sentence: 7    
etád vái sómasya rūpám \
Sentence: 8    
sámr̥ddʰyai \
Sentence: 9    
índrāya vr̥tratúre lalā́mam prāśr̥ṅgám ā́ labʰeta gatáśrīḥ pratiṣṭʰā́kā́maḥ
Sentence: 10    
pāpmā́nam evá vr̥tráṃ tīrtvā́ pratiṣṭʰā́ṃ gacʰati \
Sentence: 11    
índrāyābʰimātigʰné lalā́mam prāśr̥ṅgám ā́ //

Verse: 5 
Sentence: 1    
labʰeta yáḥ pāpmánā gr̥hītáḥ syā́t
Sentence: 2    
pāpmā́ vā́ abʰímātis \
Sentence: 3    
índram evā́bʰimātihánaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
evā́smāt pāpmā́nam abʰímātim prá ṇudate \
Sentence: 5    
índrāya vajríṇe lalā́mam prāśr̥ṅgám ā labʰeta yám álaṁ rājyā́ya sántaṁ rājyáṃ nópanámet \
Sentence: 6    
índram evá varíṇaṁ svéna bʰāgadʰéyenópadʰāvati
Sentence: 7    
evāsmai vájram prá yacʰati
Sentence: 8    
enaṃ vájro bʰū́tyā inddʰe \
Sentence: 9    
úpainaṁ rājyáṃ namati
Sentence: 10    
lalā́maḥ prāśr̥ṅgó bʰavati \
Sentence: 11    
etád vái vájrasya rūpám \
Sentence: 12    
sámr̥ddʰyai //

Paragraph: 4 
Verse: 1 
Sentence: 1    
asā́v ādityó vy àrocata
Sentence: 2    
tásmai devā́ḥ prā́yaścittim aicʰan
Sentence: 3    
tásmā etā́ṃ dáśarṣabʰām ā́labʰanta táyaivā́smin rúcam adadʰus \
Sentence: 4    
brahmavarcasákāmaḥ syā́t tásmā etā́ṃ dáśarṣabʰām ā́ labʰeta \
Sentence: 5    
amúm evā́dityáṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
evā́smin brahmavarcasáṃ dadʰāti
Sentence: 7    
brahmavarcasy èvá bʰavati
Sentence: 8    
vasántā prātás trī́m̐ lalā́mān ā́ labʰeta grīṣmé madʰyáṃdine //

Verse: 2 
Sentence: 1    
cʰitipr̥ṣṭʰā́ṁ cʰarády aparā́hṇé trī́ñ cʰitivā́rān
Sentence: 2    
trī́ṇi vā́ ādityásya téjāṁsi vasántā prātár gr̥ṣmé madʰyáṃdine śarády aparāhṇé
Sentence: 3    
yā́vanty evá téjāṁsi tā́ny evā́va runddʰe
Sentence: 4    
tráyastraya ā́ labʰyante \
Sentence: 5    
abʰipūrvám evā́smin téjo dadʰāti
Sentence: 6    
saṃvatsarám paryā́labʰyante
Sentence: 7    
saṃvatsaró vái brahmavarcasásya pradātā́
Sentence: 8    
saṃvatsará evā́smai brahmavarcasám prá yacʰati
Sentence: 9    
brahmavarcasy èvá bʰavati
Sentence: 10    
saṃvatsarásya parástāt prājāpatyáṃ kádrum //

Verse: 3 
Sentence: 1    
ā́ labʰeta
Sentence: 2    
prajā́patiḥ sárvā devátās \
Sentence: 3    
devátāsu evá práti tiṣṭʰati
Sentence: 4    
yádi bibʰīyā́t \
Sentence: 5    
duścármā bʰaviṣyāmī́ti somāpauṣṇáṁ śyāmám ā́ labʰeta
Sentence: 6    
saumyó vái devátayā púruṣaḥ pauṣṇā́ḥ paśávaḥ
Sentence: 7    
sváyaivā́smai devátayā paśúbʰis tvácaṃ karoti
Sentence: 8    
duścármā bʰavati
Sentence: 9    
devā́ś ca vái yamáś cāsmim̐ lokè 'spardʰanta
Sentence: 10    
yamó devā́nām indriyáṃ vīryàm ayuvata
Sentence: 11    
tád yamásya //

Verse: 4 
Sentence: 1    
yamatvám \
Sentence: 2    
devā́ amanyanta
Sentence: 3    
yamó vā́ idám abʰūd yád vayáṁ smá íti
Sentence: 4    
prajā́patim úpādʰāvan \
Sentence: 5    
etáu prajā́patir ātmána ukṣavaśáu nír amimīta
Sentence: 6    
devā́ vaiṣṇāvaruṇī́ṃ vaśā́m ā́labʰantaindrám ukṣā́ṇam
Sentence: 7    
táṃ váruṇenaivá grāhayitvā́ víṣṇunā yajñéna prā́ṇudantaindréṇaivā́syéndriyám avr̥ñjata
Sentence: 8    
bʰrā́tr̥vyavānt syā́t spárdʰamāno vaiṣṇāvaruṇī́m //

Verse: 5 
Sentence: 1    
vaśā́m ā́ labʰetaindrám ukṣā́ṇam \
Sentence: 2    
váruṇenaivá bʰrā́tr̥vyaṃ grāhayitvā́ víṣṇunā yajñena prá ṇudata aindréṇaivā́syendriyáṃ vr̥ṅkte
Sentence: 3    
bʰávaty ātmánā párāsya bʰrā́tr̥vyo bʰavati \
Sentence: 4    
índro vr̥trám ahan
Sentence: 5    
táṃ vr̥tró hatáḥ ṣoḍaśábʰir bʰogáir asināt
Sentence: 6    
tásya vr̥trásya śīrṣató gā́va úd āyan
Sentence: 7    
tā́ vaidehyò 'bʰavan
Sentence: 8    
tā́sām r̥ṣabʰó jagʰáné 'nū́d ait
Sentence: 9    
tám índraḥ //

Verse: 6 
Sentence: 1    
acāyat
Sentence: 2    
'manyata
Sentence: 3    
vā́ imám ālábʰeta múcyetāsmā́t pāpmána íti
Sentence: 4    
āgneyáṃ kr̥ṣṇágrīvam ā́labʰataindrám r̥ṣabʰám \
Sentence: 5    
tásyāgnír evá svéna bʰāgadʰéyenópasr̥taḥ ṣoḍaśadʰā́ vr̥trásya bʰogā́n ápy adahad aindréṇendriyám ātmánn adʰatta
Sentence: 6    
yáḥ pāpmánā gr̥hītáḥ syā́t āgneyáṃ kr̥ṣṇágrīvam ā́ labʰetaindrám r̥ṣabʰám
Sentence: 7    
agnír evā́sya svéna bʰāgadʰéyenópasr̥taḥ //

Verse: 7 
Sentence: 1    
pāpmā́nam ápi dahaty aindréṇendriyám ātmán dʰatte
Sentence: 2    
múcyate pāpmánas \
Sentence: 3    
bʰávaty evá
Sentence: 4    
dyāvāpr̥tʰivyā̀ṃ dʰenúm ā́ labʰeta jyógaparuddʰas \
Sentence: 5    
anáyor vā́ eṣó 'pratiṣṭʰitas \
Sentence: 6    
átʰaiṣá jyóg áparuddʰo dyā́vāpr̥tʰivī́ evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
eváinam pratiṣṭʰā́ṃ gamayataḥ
Sentence: 8    
práty evá tiṣṭʰati
Sentence: 9    
paryāríṇī bʰavati
Sentence: 10    
paryārī́va hy ètásya rāṣṭráṃ jyógaparuddʰaḥ
Sentence: 11    
sámr̥ddʰayai
Sentence: 12    
vāyavyàm //

Verse: 8 
Sentence: 1    
vatsám ā́ labʰeta
Sentence: 2    
vāyúr vā́ anáyor vatsás \
Sentence: 3    
imé vā́ etásmai lokā́ ápaśuṣkā víḍ ápaśuṣkā \
Sentence: 4    
átʰaiṣá jyóg áparuddʰo vāyúm evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
evā́smā imā́m̐ lokā́n víśam prá dāpayati
Sentence: 6    
prā́smā imé lokā́ḥ snuvanti
Sentence: 7    
bʰuñjaty ènaṃ víḍ úpa tiṣṭʰate //

Paragraph: 5 
Verse: 1 
Sentence: 1    
índro valásya bílam ápaurṇot
Sentence: 2    
uttamáḥ paśúr ā́sīt tám pr̥ṣṭʰám práti saṃgŕ̥hyód akkʰidat
Sentence: 3    
táṁ sahásram paśávó 'nū́d āyan \
Sentence: 4    
unnatò 'bʰavat \
Sentence: 5    
yáḥ paśúkāmaḥ syā́t etám aindrám unnátám ā́ labʰeta \
Sentence: 6    
índram evá svéna bʰāgadʰéyonópa dʰāvati
Sentence: 7    
evā́smai paśū́n prá yacʰati
Sentence: 8    
paśumā́n evá bʰavati \
Sentence: 9    
unnatáḥ //

Verse: 2 
Sentence: 1    
bʰavati
Sentence: 2    
sāhasrī́ vā́ eṣā́ lakṣmī́ yád unnatás \
Sentence: 3    
lakṣmíyaivá paśū́n áva runddʰe
Sentence: 4    
yadā́ sahásram paśū́n prāpnuyā́t átʰa vaiṣṇaváṃ vāmanám ā́ labʰeta \
Sentence: 5    
etásmin vái tát sahásram ádʰy atiṣṭʰat
Sentence: 6    
tásmād eṣá vāmanáḥ sámīṣitaḥ paśúbʰya evá prájātebʰyaḥ pratiṣṭʰā́ṃ dadʰāti
Sentence: 7    
'rhati saháram paśū́n prā́ptum íty āhus \
Sentence: 8    
ahorātrā́ṇy evá sahásraṁ sampā́dyā́ labʰeta
Sentence: 9    
paśávaḥ //

Verse: 3 
Sentence: 1    
vā́ ahorātrā́ṇi
Sentence: 2    
paśū́n evá prájātān pratiṣṭʰā́ṃ gamayati \
Sentence: 3    
óṣadʰībʰyo vehátam ā́ labʰeta prajā́kāmas \
Sentence: 4    
óṣadʰayo vā́ etám prajā́yai pári bādʰante 'lam prajā́yai sán prajā́ṃ vindáte \
Sentence: 5    
óṣadʰayaḥ kʰálu vā́ etásyai sū́tum ápi gʰnanti yā́ vehád bʰávati \
Sentence: 6    
óṣadʰīr evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
tā́ evā́smai svā́d yóneḥ prajā́m prá janayanti
Sentence: 8    
vindáte //

Verse: 4 
Sentence: 1    
prajā́m
Sentence: 2    
ā́po vā́ óṣadʰayó 'sat púruṣas \
Sentence: 3    
ā́pa evā́smā ásataḥ sád dadati
Sentence: 4    
tásmād āhur yáś caiváṃ véda yáś ca \
Sentence: 5    
ā́pas tvā́vā́sataḥ sád dadatī́ti \
Sentence: 6    
aindrī́ṁ sūtávaśām ā́ labʰeta bʰū́tikāmás \
Sentence: 7    
ájāto vā́ eṣá 'lam bʰū́tyai sán bʰū́tiṃ prāpnóti \
Sentence: 8    
índram kʰálu vā́ eṣā́ sūtvā́ vaśā́bʰavat //

Verse: 5 
Sentence: 1    
índram evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 2    
eváinam bʰū́tiṃ gamayati
Sentence: 3    
bʰávaty evá
Sentence: 4    
yáṁ sūtvā́ vaśā́ syā́t tám aindrám evā́ labʰeta \
Sentence: 5    
etád vā́vá tád inriyám \
Sentence: 6    
sākṣā́d evéndriyám áva runddʰe \
Sentence: 7    
aindrāgnám punarutsr̥ṣṭám ā́ labʰeta ā́ tr̥tī́yāt púruṣāt sómaṃ píbet \
Sentence: 8    
vícʰinno vā́ etásya somapītʰó brāhmaṇáḥ sánn ā́ //

Verse: 6 
Sentence: 1    
tr̥tī́yāt púruṣāt sómaṃ píbati \
Sentence: 2    
indrāgnī́ evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
tā́v evā́smai soma pītʰám prá yacʰatas \
Sentence: 4    
úpainaṁ somapītʰó namati
Sentence: 5    
yád aindró bʰávatīndriyáṃ vái somapītʰá índriyám evá somapītʰám áva runddʰe
Sentence: 6    
yád āgneyó bʰávaty āgneyó vái brāhmaṇáḥ svā́m evá devátām ánu sáṃ tanoti
Sentence: 7    
punarutsr̥ṣṭó bʰavati
Sentence: 8    
punarutr̥ṣṭá iva hy ètásya //

Verse: 7 
Sentence: 1    
somapītʰáḥ
Sentence: 2    
sámr̥ddʰyai
Sentence: 3    
brāhmaṇaspatyáṃ tūparám ā́ labʰetābʰicáran
Sentence: 4    
bráhmaṇas pátim evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
tásmā eváinam ā́ vr̥ścati
Sentence: 6    
tājág ā́rtim ā́rcʰati
Sentence: 7    
tūparó bʰavati
Sentence: 8    
kṣurápavir vā́ eṣā́ lakṣmī́ yát tūparáḥ
Sentence: 9    
sámr̥ddʰyai
Sentence: 10    
spʰyó yū́po bʰavati vájro vái spʰyó vájram evā́smai prá harati
Sentence: 11    
śaramáyam barhíh śr̥ṇā́ty eváinam \
Sentence: 12    
váibʰīdaka idʰmó bʰinátty eváinam //

Paragraph: 6 
Verse: 1 
Sentence: 1    
bārhaspatyáṁ śitipr̥ṣṭʰám ā́ labʰeta grā́makāmo {F yáḥ} {W yaḥ} {GLOS } kāmáyeta
Sentence: 2    
pr̥ṣṭʰáṁ samānā́nāṁ syām íti
Sentence: 3    
bŕ̥haspátim evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
eváinam pr̥ṣṭʰáṁ samānā́nāṃ karoti
Sentence: 5    
grāmy èvá bʰavati
Sentence: 6    
śitipr̥ṣṭʰó bʰavati
Sentence: 7    
bārhaspatyó hy èṣá devátayā
Sentence: 8    
sámr̥ddʰayai
Sentence: 9    
pauṣṇáṁ śyāmám ā́ labʰetā́nnakāmás \
Sentence: 10    
ánnaṃ vái pūṣā́
Sentence: 11    
pūṣáṇam evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 12    
evā́smai //

Verse: 2 
Sentence: 1    
ánam prá yacʰati \
Sentence: 2    
annādá evá bʰavati
Sentence: 3    
śyāmó bʰavati \
Sentence: 4    
etád vā́ ánnasya rūpám \
Sentence: 5    
sámr̥ddʰyai
Sentence: 6    
mārutám pŕ̥śnim ā́ labʰetā́nnakāmás \
Sentence: 7    
ánnaṃ vái marútas \
Sentence: 8    
marúta evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 9    
evā́smā ánnam prá yacʰanti \
Sentence: 10    
annādá evá bʰavati
Sentence: 11    
pŕ̥śnir bʰavati \
Sentence: 12    
etád vā́ ánnasya rūpám \
Sentence: 13    
sámr̥ddʰyai \
Sentence: 14    
aindrám aruṇám ā́ labʰetendriyákāmas \
Sentence: 15    
índram evá //

Verse: 3 
Sentence: 1    
svéna bʰāgadʰéyenópa dʰāvati
Sentence: 2    
evā́sminn indriyáṃ badʰāti \
Sentence: 3    
indriyāvy èvá bʰavati \
Sentence: 4    
aruṇó bʰrū́mān bʰavati \
Sentence: 5    
etád vā́ índrasya rūpám \
Sentence: 6    
sámr̥ddʰyai
Sentence: 7    
sāvitrám upadʰvastám ā́ labʰeta saníkāmaḥ
Sentence: 8    
savitā́ vái prasavā́nām īśe
Sentence: 9    
savitā́ram evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 10    
evā́smai saním prá suvati
Sentence: 11    
dā́nakāmā asmai prajā́ bʰavanti \
Sentence: 12    
upadʰvastó bʰavati
Sentence: 13    
sāvitró hy èṣáḥ //

Verse: 4 
Sentence: 1    
devátayā
Sentence: 2    
sámr̥ddʰyai
Sentence: 3    
vaiśvadevám bahurūpám ā́ labʰetā́nnakāmas \
Sentence: 4    
vaiśvadeváṃ vā́ ánnam \
Sentence: 5    
víśvān evá devā́nt svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
evā́smā ánnam prá yacʰanti \
Sentence: 7    
annādá evá bʰavati
Sentence: 8    
bahurūpó bʰavati
Sentence: 9    
bahurūpáṁ hy ánnam \
Sentence: 10    
sámr̥ddʰyai
Sentence: 11    
vaiśvadevám bahurūpám ā́ labʰeta grā́makāmas \
Sentence: 12    
vaiśvadevā́ vái sajātā́s \
Sentence: 13    
víśvān evá devā́nt svéna bʰāgadʰéyenópa dʰāvati
Sentence: 14    
evā́smai //

Verse: 5 
Sentence: 1    
sajātā́n prá yacʰanti
Sentence: 2    
grāmy èvá bʰavati
Sentence: 3    
bahurūpó bʰavati
Sentence: 4    
bahudevatyò hy { èṣá ^ èṣás } \
Sentence: 5    
sámr̥ddʰyai
Sentence: 6    
prajāpatyáṃ tūparám ā́ labʰeta yásyā́nājñātam eva jyóg āmáyet
Sentence: 7    
prājāpatyó vái púruṣaḥ
Sentence: 8    
prajā́patiḥ kʰálu vái tásya veda yásyānājñātam iva jyóg āmáyati
Sentence: 9    
prajā́patim evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 10    
eváinaṃ tásmāt srā́mān muñcati
Sentence: 11    
tūparó bʰavati
Sentence: 12    
prājāpatyó hy èṣá devátayā
Sentence: 13    
sámr̥ddʰyai //

Paragraph: 7 
Verse: 1 
Sentence: 1    
vaṣaṭkāró vái gāyatriyái śíro 'cʰinat
Sentence: 2    
tásyai rásaḥ párāpatat tám bŕ̥haspátir úpāgr̥hṇāt sā́ śitipr̥ṣṭʰā́ vaśā́bʰavat \
Sentence: 3    
dvitī́yaḥ parā́patat tám mitrā́váruṇāv úpāgr̥hṇītāṁ sā́ dvirūpā́ vaśā́bʰavat \
Sentence: 4    
yás tr̥tī́yaḥ parā́patat táṃ víśve devā́ úpāgr̥hṇant sā́ bahurūpā́ vaśā́bʰavat \
Sentence: 5    
yáś caturtʰáḥ parā́patat pr̥tʰivī́m prā́viśat tám bŕ̥haspátir abʰí //

Verse: 2 
Sentence: 1    
agr̥hṇāt \
Sentence: 2    
ástv evā́yám bʰógāyéti ukṣavaśáḥ sám abʰavat \
Sentence: 3    
yál lóhitam parā́patat tád rudrá úpāgr̥hṇāt sā́ raudrī́ róhiṇī vaśā́bʰavat \
Sentence: 4    
bārhaspatyā́ṁ śitipr̥ṣṭʰā́m ā́ labʰeta brahmavarcasákāmas \
Sentence: 5    
bŕ̥haspátim evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
evā́smin brahmavarcasáṃ dadʰāti
Sentence: 7    
brahmavarcasy èvá bʰavati
Sentence: 8    
cʰándasāṃ vā́ eṣá ráso yád vaśā́
Sentence: 9    
rása iva kʰálu //

Verse: 3 
Sentence: 1    
vái brahmavarcasám \
Sentence: 2    
cʰándasām evá rásena rásam brahmavarcasám áva runddʰe
Sentence: 3    
maitrāvaruṇī́ṃ dvirūpā́m ā́ labʰeta vŕ̥ṣṭikāmas \
Sentence: 4    
maitráṃ vā́ áhar vāruṇī́ rā́tris \
Sentence: 5    
ahorātrā́bʰyāṃ kʰálu vái parjányo varṣati
Sentence: 6    
mitrā́váruṇāv evá svéna bʰāgadʰeyenópa dʰāvati
Sentence: 7    
tā́v evā́smā ahorātrā́bʰyām parjányaṃ varṣayatas \
Sentence: 8    
cʰándasāṃ vā́ eṣá ráso yád vaśā́
Sentence: 9    
rása iva kʰálu vái vŕ̥ṣṭis \
Sentence: 10    
cʰándasām evá rásena //

Verse: 4 
Sentence: 1    
rásaṃ vŕ̥ṣṭim áva runddʰe
Sentence: 2    
maitrāvaruṇī́ṃ dvirūpā́m ā́ labʰeta prajā́kāmas \
Sentence: 3    
maitráṃ vā́ áhar vāruṇī́ rā́tris \
Sentence: 4    
ahorātrā́bʰyāṃ kʰálu vái prajā́ḥ prá jāyante
Sentence: 5    
mitrā́váruṇāv evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
tā́v evā́smā ahorātrā́bʰyām prajā́m prá janayatas \
Sentence: 7    
cʰándasāṃ vā́ eṣá ráso yád vaśā́
Sentence: 8    
rása iva kʰálu vái prajā́
Sentence: 9    
cʰándasām evá rásena rásam prajā́m áva //

Verse: 5 
Sentence: 1    
runddʰe
Sentence: 2    
vaiśvadevī́m bahurūpā́m ā́ labʰetā́nnakāmas \
Sentence: 3    
vaiśvadeváṃ vā́ ánnam \
Sentence: 4    
víśvān evá devā́nt svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
evā́smā ánnam prá yacʰanti \
Sentence: 6    
annādá evá bʰavati
Sentence: 7    
cʰándasāṃ vā́ eṣá ráso yád vaśā́
Sentence: 8    
rása iva kʰálu vā́ ánnam \
Sentence: 9    
cʰándasām evá rásena rásam ánnam áva runddʰe
Sentence: 10    
vaiśvadevī́m bahurūpā́m ā́ labʰeta grāmákāmas \
Sentence: 11    
vaiśvadevā́ vái //

Verse: 6 
Sentence: 1    
sajātā́s \
Sentence: 2    
víśvān evá devā́nt svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
evā́smai sajātā́n prá yacʰanti
Sentence: 4    
grāmy èvá bʰavati
Sentence: 5    
cʰándasāṃ vā́ eṣá ráso yád vaśā́
Sentence: 6    
rása iva kʰálu vái sajātā́s \
Sentence: 7    
cʰándasām evá rásena rásaṁ sajātā́n áva runddʰe
Sentence: 8    
bārhaspatyám ukṣavaśám ā́ labʰeta brahmavarcasákāmas \
Sentence: 9    
bŕ̥haspátim evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 10    
evā́smin brahmavarcasám //

Verse: 7 
Sentence: 1    
dadʰāti
Sentence: 2    
brahmavarcasy èvá bʰavati
Sentence: 3    
váśaṃ vā́ eṣá carati yád ukṣā́
Sentence: 4    
váśa iva kʰálu vái brahmavarcasám \
Sentence: 5    
váśenaivá váśam brahmavarcasám áva runddʰe
Sentence: 6    
raudrī́ṁ róhiṇīm ā́ labʰetābʰicáran
Sentence: 7    
rudrám evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
tásmā eváinam ā́ vr̥ścati
Sentence: 9    
tājág ā́rtim ā́rcʰati
Sentence: 10    
róhiṇī bʰavati raudrī́ hy èṣā́ devátayā sámr̥ddʰyai
Sentence: 11    
spʰyó yū́po bʰavati vájro vái spʰyó vájram evā́smai prá harati
Sentence: 12    
śaramáyam barhíḥ śr̥ṇā́ty eváinam \
Sentence: 13    
váibʰīdaka idʰmó bʰinátty eváinam //

Paragraph: 8 
Verse: 1 
Sentence: 1    
asā́v ādityó vy àrocata
Sentence: 2    
tásmai devā́ḥ prā́yaścittim aicʰan
Sentence: 3    
táyaivā́smin rúcam adadʰus \
Sentence: 4    
{F yó} {W yo} {GLOS yó} brahmavarcasákāmaḥ syā́t tásmā etā́ṁ saurī́ṁ śvetā́ṃ vaśā́m ā́ labeta \
Sentence: 5    
amúm evā́dityáṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
evā́smin brahmavarcasáṃ dadʰāti
Sentence: 7    
brahmavarcasy èvá bʰavati
Sentence: 8    
bailvó yū́po bʰavati \
Sentence: 9    
asáu //

Verse: 2 
Sentence: 1    
vā́ ādityó yátó 'jāyata táto bilvà úd atiṣṭʰat
Sentence: 2    
sáyony evá brahmavarcasám áva runddʰe
Sentence: 3    
brāhmaṇaspatyā́m babʰrukarṇī́m ā́ labʰetābʰicáran
Sentence: 4    
vāruṇáṃ dáśakapālam purástān nír vapet \
Sentence: 5    
váruṇenaivá bʰrā́tr̥vyaṃ grāhayitvā́ bráhmaṇā str̥ṇute
Sentence: 6    
babʰrukarṇī́ bʰavati \
Sentence: 7    
etád vái bráhmaṇo rūpám \
Sentence: 8    
sámr̥ddʰyai
Sentence: 9    
spʰyó yū́po bʰavati vájro vái spʰyó vájram evā́smai prá harati
Sentence: 10    
śaramáyam barhíḥ śr̥ṇā́ti //

Verse: 3 
Sentence: 1    
eváinam \
Sentence: 2    
váibʰīdaka idʰmó bʰinátty eváinam / vaiṣṇaváṃ vāmanám ā́ labʰeta yáṃ yajñó nópanámet \
Sentence: 3    
víṣṇur vái yajñás \
Sentence: 4    
víṣṇum evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
evā́smai yajñám prá yacʰati \
Sentence: 6    
úpainaṃ yajñó namati
Sentence: 7    
vāmanó bʰavati
Sentence: 8    
vaiṣṇavó hy èṣá devátayā
Sentence: 9    
sámr̥ddʰyai
Sentence: 10    
tvāṣṭráṃ vaḍabám ā́ labʰeta paśukāmas
Sentence: 11    
tváṣṭā vái paśūnā́m mitʰunā́nām //

Verse: 4 
Sentence: 1    
prajanayitā́
Sentence: 2    
tváṣṭāram evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
evā́smai paśū́n mitʰunā́n prá janayati
Sentence: 4    
prajā́ vā́ etásmin paśávaḥ práviṣṭās \
Sentence: 5    
átʰaiṣá pumā́nt sán vaḍabáḥ sākṣā́d evá prajā́m paśū́n áva runddʰe
Sentence: 6    
maitráṁ śvetám ā́ labʰeta saṃgrāmé sáṃyatte samayákāmas \
Sentence: 7    
mitrám evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
eváinam mitréṇa sáṃ nayati //

Verse: 5 
Sentence: 1    
viśāló bʰavati
Sentence: 2    
vyávasāyayaty eváinam
Sentence: 3    
prājāpatyáṃ kr̥ṣṇám ā́ labʰeta vŕ̥ṣṭikāmaḥ
Sentence: 4    
prajā́patir vái vŕ̥ṣṭyā īṣe
Sentence: 5    
prajā́patim evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
evā́smai prajányaṃ varṣayati
Sentence: 7    
kr̥ṣṇó bʰavati \
Sentence: 8    
etád vái vŕ̥ṣṭyai rūpám \
Sentence: 9    
rūpéṇaivá vŕ̥ṣṭim áva runddʰe
Sentence: 10    
śabálo bʰavati
Sentence: 11    
vidyútam evā́smai janayitvā́ varṣayati \
Sentence: 12    
avāśr̥ṅgó bʰavati
Sentence: 13    
vŕ̥ṣṭim evā́smai yacʰati //

Paragraph: 9 
Verse: 1 
Sentence: 1    
váruṇaṁ suṣuvāṇám annā́dyaṃ nópānamat
Sentence: 2    
etā́ṃ vāruṇī́ṃ kr̥ṣṇā́ṃ vaśā́m apaśyat
Sentence: 3    
tā́ṁ svā́yai devátāyā ā́labʰata táto vái tám annā́dyam úpānamat \
Sentence: 4    
yám álam annā́dyāya sántam annā́dyaṃ nópanámet etā́ṃ vāruṇī́ṃ kr̥ṣṇā́ṃ vaśā́m ā́ labʰeta
Sentence: 5    
váruṇam evá svéna bʰāgadʰéyenópa dʰāvati evā́smā ánnam prá yacʰaty annādáḥ //

Verse: 2 
Sentence: 1    
evá bʰavati
Sentence: 2    
kr̥ṣṇā́ bʰavati
Sentence: 3    
vāruṇī́ hy èṣā́ devátayā
Sentence: 4    
sámr̥ddʰyai
Sentence: 5    
maitráṁ śvetám ā́ labʰeta vāruṇáṃ kr̥ṣṇám apā́ṃ cáuṣadʰīnāṃ ca saṃdʰā́v ánnakāmas \
Sentence: 6    
maitrī́r vā́ óṣadʰayo vāruṇī́r ā́pas \
Sentence: 7    
apā́ṃ ca kʰálu vā́ óṣadʰīnāṃ ca rásam úpa jīvāmas \
Sentence: 8    
mitrā́váruṇāv evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 9    
tā́v evā́smā ánnam prá yacʰato 'nnādá evá bʰavati //

Verse: 3 
Sentence: 1    
apā́ṃ cáuṣadʰīnāṃ ca saṃdʰā́v ā́ labʰata ubʰáyasyā́varuddʰyai
Sentence: 2    
maitráṁ śvetám ā́ labʰeta vāruṇáṃ kr̥ṣṇáṃ jyógāmayāvī
Sentence: 3    
yán maitró bʰávati mitréṇaivā́smai váruṇaṁ śamayati
Sentence: 4    
yád vāruṇáḥ sākṣā́d eváinaṃ varuṇapāśā́n muñcati \
Sentence: 5    
utá yádītā́sur bʰávati jī́vaty evá
Sentence: 6    
devā́ vái púṣṭiṃ nā́vindan //

Verse: 4 
Sentence: 1    
tā́m mitʰunè 'paśyan
Sentence: 2    
tásyām sám arādʰayan
Sentence: 3    
tā́v aśvínāv abrūtām
Sentence: 4    
āváyor vā́ eṣā́ máitásyāṃ vadadʰvam íti
Sentence: 5    
sā́śvínor evā́bʰavat \
Sentence: 6    
yáḥ púṣṭikāmaḥ syā́t etā́m āśvinī́ṃ yamī́ṃ vaśā́m ā́ labʰeta \
Sentence: 7    
aśvínāv evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
tā́v evā́smin púṣṭiṃ dʰattaḥ
Sentence: 9    
púṣyati prajáyā paśúbʰiḥ //

Paragraph: 10 
Verse: 1 
Sentence: 1    
āśvináṃ dʰūmrálalāmam ā́ labʰeta dúrbrāhmaṇaḥ sómam pípāset \
Sentence: 2    
aśvínau vái devā́nām ásomapāv āstām \
Sentence: 3    
táu paścā́ somapītʰám prā́pnutām
Sentence: 4    
aśvínāv etásya devátā dúrbrāhmaṇaḥ sómam pípāsati \
Sentence: 5    
aśvínāv evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
táv evā́smai somapītʰám prá yacʰata úpainaṁ somapītʰó namati
Sentence: 7    
yád dʰūmró bʰávati dʰūmrimā́ṇam evā́smād ápa hanti
Sentence: 8    
lalā́maḥ //

Verse: 2 
Sentence: 1    
bʰavati mukʰatá evā́smin téjo dadʰāti
Sentence: 2    
vāyavyàṃ gomr̥gám ā́ labʰeta yám ájagʰnivāṁsam abʰiśáṁseyus \
Sentence: 3    
ápūtā vā́ etáṃ vā́g r̥cʰati yám ájagʰnivāṁsam abʰiśáṁsanti
Sentence: 4    
náiṣá grāmyáḥ paśúr nā́raṇyó yád gomr̥gás \
Sentence: 5    
névaiṣá grā́me nā́raṇye yám ájagʰnivāṁsam abʰiśáṁsanti
Sentence: 6    
vāyúr vái devā́nām pavítram \
Sentence: 7    
vāyúm evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
evá //

Verse: 3 
Sentence: 1    
enam pavayati
Sentence: 2    
párācī vā́ etásmai vyucʰántī vy ùcʰati támaḥ pāpmā́nam prá viśati yásyāśviné śasyámāne sū́ryo nā́vír bʰávati
Sentence: 3    
sauryám bahurūpám ā́ labʰeta \
Sentence: 4    
amúm evā́dityáṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
evā́smāt támaḥ pāpmā́nam ápa hanti
Sentence: 6    
pratī́cy asmai vyucʰántī vy ùcʰaty ápa támaḥ pāpmā́naṁ hate //

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
índraṃ vo viśvátas pári \
Sentence: 2=b    
índraṃ náras \
Sentence: 3=c    
máruto yád dʰa vo divás \
Sentence: 4=d    
yā́ vaḥ śárma
Sentence: 5=e    
bʰáreṣv índraṁ suhávaṁ havāmaheṁhomúcaṁ sukŕ̥taṃ dáivyaṃ jánam / agním mitráṃ váruṇaṁ sātáye bʰágaṃ dyā́vāpr̥tʰivī́ marútaḥ svastáye //
Sentence: 6=f    
mamáttu naḥ párijmā vasarhā́ mamáttu vā́to apā́ṃ vŕ̥ṣaṇvān / śiśītám indrāparvatā yuváṃ nas tán no víśve varivasyantu devā́ḥ
Sentence: 7=g    
priyā́ vo nā́ma //

Verse: 2 
Sentence: 1    
huve turā́ṇām / ā́ yát tr̥pán maruto vāvaśānā́ḥ //
Sentence: 2=h    
śriyáse kám bʰānúbʰiḥ sám mimikṣire raśmíbʰis ŕ̥kvabʰiḥ sukʰādáyaḥ / vā́śīmanta iṣmíṇo ábʰīravo vidré priyásya mā́rutasya dʰā́mnaḥ //
Sentence: 3=i    
agníḥ pratʰamó vásubʰir no avyāt sómo rudrébʰir abʰí rakṣatu tmánā / índro marúdbʰir r̥tudʰā́ kr̥ṇotv ādityáir no váruṇaḥ sáṁ śiśātu //
Sentence: 4=k    
sáṃ no devó vásubʰir agníḥ sám //

Verse: 3 
Sentence: 1    
sómas tanū́bʰī rudríyābʰiḥ / sám índro marúdbʰir yajñíyaiḥ sám ādityáir no váruṇo ajijñipat //
Sentence: 2=l    
yátʰādityā́ vásubʰiḥ sambabʰūvúr marúdbʰī rudrā́ḥ samájānatābʰí / evā́ triṇāmann áhr̥ṇīyamānā víśve devā́ḥ sámanaso bʰavantu
Sentence: 3=m    
kútrā cid yásya sámr̥tau raṇvā́ náro nr̥ṣádane / árhantaś cid yám indʰaté saṃjanáyanti jantávaḥ //
Sentence: 4=n    
sáṃ yád iṣó vánāmahe sáṁ havyā́ mā́nuṣāṇām / utá dyumnásya śávasaḥ //

Verse: 4 
Sentence: 1    
r̥tásya raśmím ā́ dade //
Sentence: 2=o    
yajñó devā́nām práty eti sumnám ā́dityāso bʰávatā mr̥ḍayántaḥ / ā́ vo 'rvā́cī sumatír vavr̥tyād aṁhóś cid yā́ varivovíttarā́sat //
Sentence: 3=p    
śúcir apáḥ sūyávasā ádabdʰa úpa kṣeti vr̥ddʰávayāḥ suvī́raḥ / nákiṣ ṭáṃ gʰnanty ántito dūrā́d ādityā́nām bʰávati práṇītau //
Sentence: 4=q    
dʰāráyanta ādityā́so jágat stʰā́ devā́ víśvasya bʰúvanasya gopā́ḥ / dīrgʰā́dʰiyo rákṣamāṇāḥ //

Verse: 5 
Sentence: 1    
asuryàm r̥tā́vānaś cáyamānā r̥ṇā́ni //
Sentence: 2=r    
tisró bʰū́mīr dʰārayan trī́ṁr utá dyū́n trī́ṇi vratā́ vidátʰe antár eṣām / r̥ténādityā máhi vo mahitváṃ tád aryaman varuṇa mitra cā́ru //
Sentence: 3=s    
tyā́n kṣatríyāṁ áva ādityā́n yāciṣāmahe sumr̥ḍīkā́ṁ abʰíṣṭaye //
Sentence: 4=t    
dakṣiṇā́ cikite savyā́ prācī́nam ādityā nótá paścā́ / pākyā̀ cid vasavo dʰīryā̀ cit //

Verse: 6 
Sentence: 1    
yuṣmā́nīto ábʰayaṃ jyótir aśyām //
Sentence: 2=u    
ādityā́nām ávasā nū́tanena sakṣīmáhi śármaṇā śáṃtamena / anāgāstvé adititvé turā́sa imáṃ yajñáṃ dadʰatu śróṣamāṇāḥ //
Sentence: 3=v    
imám me varuṇa śrudʰī hávam adyā́ ca mr̥ḍaya / tvā́m avasyúr ā́ cake //
Sentence: 4=w    
tát tvā yāmi bráhmaṇā vándamānas tád ā́ śāste yájamāno havírbʰiḥ / áheḍamāno varuṇehá bodʰy úruśaṁsa mā́ na ā́yuḥ prá moṣīḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.