TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 10
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: 1    prajā́patiḥ prajā́ asr̥jata
Sentence: 2    
tā́ḥ sr̥ṣṭā́ indrāgnī́ ápāgūhatām \
Sentence: 3    
'cāyat prajā́patis \
Sentence: 4    
indrāgnī́ vái me prajā́ ápāgʰukṣatām íti
Sentence: 5    
etám aindrāgnám ékādaśakapālam apaśyat
Sentence: 6    
táṃ nír avapat
Sentence: 7    
tā́v asmai prajā́ḥ prā́sādʰayatām
Sentence: 8    
indrāgnī́ vā́ etásya prajā́m ápa gūhato 'lam prajā́yai sán prajā́ṃ vindáte \
Sentence: 9    
aindrāgnám ékādaśakapālaṃ nír vapet prajā́kāmas \
Sentence: 10    
indrāgnī́ //

Verse: 2 
Sentence: 1    
evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 2    
tā́v evā́smai prajā́m prá sādʰayatas \
Sentence: 3    
vindáte prajā́m
Sentence: 4    
aindrāgnám ékādaśakapālaṃ nír vapet spárdʰamānaḥ kṣétre sajātéṣu \
Sentence: 5    
indrāgnī́ evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
tā́bʰyām evéndriyáṃ vīryàm bʰrā́tr̥vyasya vr̥ṅkte
Sentence: 7    
pāpmánā bʰrā́tr̥vyeṇa jayate \
Sentence: 8    
ápa vā́ etásmād indriyáṃ vīryàṃ krāmati yáḥ saṃgrāmám upaprayā́ti \
Sentence: 9    
aindrāgnám ékādaśakapālaṃ níḥ //

Verse: 3 
Sentence: 1    
vapet saṃgrāmám upaprayāsyán \
Sentence: 2    
indrāgnī́ evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
tā́v evā́sminn indriyáṃ vīryàṃ dʰattaḥ
Sentence: 4    
sahéndriyéṇa vīryèṇópa prá yāti jáyati táṁ saṃgrāmám \
Sentence: 5    
vā́ eṣá indriyéṇa vīryèṇardʰyate yáḥ saṃgrāmáṃ jáyati \
Sentence: 6    
aindrāgnám ékādaśakapālaṃ nír vapet saṃgrāmáṃ jitvā́ \
Sentence: 7    
indrāgnī́ evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
tā́v evā́sminn indriyáṃ vīryàm //

Verse: 4 
Sentence: 1    
dʰatto néndriyéṇa vīryèṇa vy r̥̀dʰyate \
Sentence: 2    
ápa vā́ etásmād indriyáṃ vīryàṃ krāmati éti janátām
Sentence: 3    
aindrāgnám ékādaśakapālaṃ nír vapej janátām eṣyán \
Sentence: 4    
indrāgnī́ evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
tā́v evā́sminn indriyáṃ vīryàṃ dʰattaḥ
Sentence: 6    
sahéndriyéṇa vīryèṇa janátām eti
Sentence: 7    
pauṣṇáṃ carúm ánu nír vapet
Sentence: 8    
pūṣā́ vā́ indriyásya vīryàsyānupradātā́
Sentence: 9    
pūṣáṇam evá //

Verse: 5 
Sentence: 1    
svéna bʰāgadʰéyenópa dʰāvati
Sentence: 2    
evā́smā indriyáṃ vīryàm ánu prá yacʰati
Sentence: 3    
kṣaitrapatyáṃ carúṃ nír vapej janátām āgátya \
Sentence: 4    
iyáṃ vái kṣétrasya pátis \
Sentence: 5    
asyā́m evá práti tiṣṭʰati \
Sentence: 6    
aindrāgnám ékādaśakapālam upáriṣṭān nír vapet \
Sentence: 7    
asyā́m evá pratiṣṭʰā́yendriyáṃ vīryàm upáriṣṭād ātmán dʰatte //

Paragraph: 2 
Verse: 1 
Sentence: 1    
agnáye patʰikŕ̥te puroḍā́śam aṣṭā́kapālaṃ nír vaped darśapūrṇamāsayājī́ sánn amāvāsyā̀ṃ paurṇamāsī́ṃ vātipādáyet
Sentence: 2    
patʰó vā́ eṣó 'dʰy ápatʰenaiti darśapūrṇamāsayājī́ sánn amāvāyā̀ṃ paurṇamāsī́ṃ vātipādáyati \
Sentence: 3    
agním evá patʰikŕ̥taṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
eváinam ápatʰāt pántʰām ápi nayati \
Sentence: 5    
anaḍvā́n dákṣiṇā vahī́ hy { èṣá ^ èṣás }
Sentence: 6    
sámr̥ddʰyai
Sentence: 7    
agnáye vratápataye //

Verse: 2 
Sentence: 1    
puroḍā́śam aṣṭā́kapālaṃ nír vaped ā́hitāgniḥ sánn avratyám iva cáret \
Sentence: 2    
agním evá vratápatiṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
eváinaṃ vratám ā́ lambʰayati
Sentence: 4    
vrátyo bʰavati \
Sentence: 5    
agnáye rakṣogʰné puroḍā́śam aṣṭā́kapālaṃ nír vapati yáṁ rákṣāṁsi sáceran \
Sentence: 6    
agním evá rakṣoháṇaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
evā́smād rákṣāṁsy apa hanti
Sentence: 8    
níśitāyāṃ nír vapet //

Verse: 3 
Sentence: 1    
níśitāyāṁ rákṣāṁsi preráte
Sentence: 2    
samprerṇā́ny eváināni hanti
Sentence: 3    
páriśrite yājayed rákṣasām ánanvavacārāya
Sentence: 4    
rakṣogʰnī́ yājyānuvākyè bʰavato rákṣasāṁ stŕ̥tyai \
Sentence: 5    
agnáye rudrávate puroḍā́śam aṣṭā́kapālaṃ nír vaped abʰicáran \
Sentence: 6    
eṣā́ vā́ asya gʰorā́ tanū́r yád rudrás
Sentence: 7    
tásmā eváinam ā́ vr̥ścati
Sentence: 8    
tājág ā́rtim ā́rcʰati \
Sentence: 9    
agnáye surabʰimáte puroḍā́śam aṣṭā́kapālaṃ nír vaped yásya gā́vo púruṣāḥ //

Verse: 4 
Sentence: 1    
pramī́yeran bibʰīyā́t \
Sentence: 2    
eṣā́ vā́ asya bʰeṣajyā̀ tanū́r yát surabʰimátī
Sentence: 3    
táyaivā́smai bʰeṣajáṃ karoti
Sentence: 4    
surabʰimáte bʰavati pūtīgandʰásyā́pahatyai \
Sentence: 5    
agnáye kṣā́mavate puroḍā́śam aṣṭā́kapālaṃ nír vapet saṃgrāmé sáṃyatte
Sentence: 6    
bʰāgadʰéyenaiváinaṁ śamayitvā́ párān abʰí nír diśati
Sentence: 7    
yám ávareṣāṃ vídʰyanti jī́vati { ^ sás }
Sentence: 8    
yám páreṣām prá mīyate
Sentence: 9    
jáyati táṁ saṃgrāmám //

Verse: 5 
Sentence: 1    
abʰí vā́ eṣá etā́n ucyati yéṣām pūrvāparā́ anváñcaḥ pramī́yante
Sentence: 2    
puruṣāhutír hy àsya priyátamāgnáye kṣā́mavate puroḍā́śam aṣṭā́kapālaṃ nír vapet \
Sentence: 3    
bʰāgadʰéyenaiváinaṁ śamayati
Sentence: 4    
náiṣām purā́yuṣóparaḥ prá mīyate \
Sentence: 5    
abʰí vā́ eṣá etásya gr̥hā́n ucyati yásya gr̥hā́n dáhati \
Sentence: 6    
agnáye kṣā́mavate puroḍā́śam aṣṭā́kapālaṃ nír vapet \
Sentence: 7    
bʰāgadʰéyenaiváinaṁ śamayati
Sentence: 8    
nā́syā́paraṃ gr̥hā́n dahati //

Paragraph: 3 
Verse: 1 
Sentence: 1    
agnáye kā́māya puroḍā́śam aṣṭā́kapālaṃ nír vaped yáṃ kā́mo nópanámet \
Sentence: 2    
agním evá kā́maṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
eváinaṃ kā́mena sám ardʰayati \
Sentence: 4    
úpainaṃ kā́mo namati \
Sentence: 5    
agnáye yáviṣṭʰāya puroḍā́śam aṣṭā́kapālaṃ nír vapet spárdʰamānaḥ kṣétre sajātéṣu \
Sentence: 6    
agním evá yáviṣṭʰaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
ténaivéndriyáṃ vīryàm bʰrā́tr̥vyasya //

Verse: 2 
Sentence: 1    
yuvate
Sentence: 2    
pāpmánā bʰrā́tr̥vyeṇa jayate \
Sentence: 3    
agnáye yáviṣṭʰāya puroḍā́śam aṣṭā́kapālaṃ nír vaped abʰicaryámāṇas \
Sentence: 4    
agním evá yáviṣṭʰaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
evā́smād rákṣāṁsi yavayati
Sentence: 6    
náinam abʰicárant str̥ṇute \
Sentence: 7    
agnáya ā́yuṣmate puroḍā́śam aṣṭā́kapālaṃ nír vaped yáḥ kāmáyeta
Sentence: 8    
sárvam ā́yur iyām íti \
Sentence: 9    
agním evā́yuṣmantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 10    
evā́smin //

Verse: 3 
Sentence: 1    
ā́yur dadʰāti
Sentence: 2    
sárvam ā́yur eti \
Sentence: 3    
agnáye jātávedase puroḍā́śam aṣṭā́kapālaṃ nír vaped bʰū́tikāmas \
Sentence: 4    
agním evá jātávedasaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
eváinam bʰū́tiṃ gamayati
Sentence: 6    
bʰávaty evá \
Sentence: 7    
agnáye rúkmate puroḍā́śam aṣṭā́kapālaṃ nír vaped rúkkāmas \
Sentence: 8    
agním evá rúkmantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 9    
evā́smin rúcaṃ dadʰāti
Sentence: 10    
rócata evá \
Sentence: 11    
agnáye téjasvate puroḍā́śam //

Verse: 4 
Sentence: 1    
aṣṭā́kapālaṃ nír vapet téjaskāmas \
Sentence: 2    
agním evá téjasvantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
evā́smin téjo dadʰāti
Sentence: 4    
tejasvy èvá bʰavati \
Sentence: 5    
agnáye sāhantyā́ya puroḍā́śam aṣṭā́kapālaṃ nír vapet sī́kṣamāṇas \
Sentence: 6    
agním evá sāhantyáṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
ténaivá sahate yáṁ sī́kṣate //

Paragraph: 4 
Verse: 1 
Sentence: 1    
agnáyé 'nnavate puroḍā́śam aṣṭā́kapālaṃ nír vaped yáḥ kāmáyetā́nnavānt syām íti \
Sentence: 2    
agním evā́nnavantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
eváinam ánnavantaṃ karoty ánnavān evá bʰavati \
Sentence: 4    
agnáye 'nnādā́ya puroḍā́śam aṣṭā́kapālaṃ nír vaped yáḥ kāmáyetānnādáḥ syām íti \
Sentence: 5    
agním evā́nnādáṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
eváinam annādáṃ karoty annādáḥ //

Verse: 2 
Sentence: 1    
evá bʰavati \
Sentence: 2    
agnáyé 'nnapataye puroḍā́śam aṣṭā́kapālaṃ nír vaped yáḥ kāmáyetā́nnapatiḥ sayam íti \
Sentence: 3    
agním evā́nnapatiṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
eváinam ánnapatiṃ karoty ánnapatir evá bʰavati \
Sentence: 5    
agnáye pávamānāya puroḍā́śam aṣṭā́kapālaṃ nír vaped agnáye pāvakā́yāgnáye śúcaye jyógāmayāvī
Sentence: 6    
yád agnáye pávamānāya nirvápati
Sentence: 7    
prāṇám evā́smin téna dadʰāti
Sentence: 8    
yád agnáye //

Verse: 3 
Sentence: 1    
pāvakā́ya
Sentence: 2    
vā́cam evā́smin téna dadʰāti
Sentence: 3    
yád agnáye śúcaye \
Sentence: 4    
ā́yur evā́smin téna dadʰāty utá yádītā́sur bʰávati jī́vaty evá \
Sentence: 5    
etā́m evá nír vapec cákṣuṣkāmo yád agnáye pávamānāya nirvápati
Sentence: 6    
prāṇám evā́smin téna dadʰāti
Sentence: 7    
yád agnáye pāvakā́ya
Sentence: 8    
vā́cam evā́smin téna dadʰāti
Sentence: 9    
yad agnáye śúcaye
Sentence: 10    
cákṣur evā́smin téna dadʰāti //

Verse: 4 
Sentence: 1    
utá yády andʰó bʰavati práivá paśyati \
Sentence: 2    
agnáye putrávate puroḍā́śam aṣṭā́kapālaṃ nír vapet \
Sentence: 3    
índrāya putríṇe puroḍā́śam ékādaśakapālam prajā́kāmas \
Sentence: 4    
agnír evā́smai prajā́m prajanáyati
Sentence: 5    
vr̥ddʰā́m índraḥ prá yacʰati \
Sentence: 6    
agnáye rásavate 'jakṣīré carúṃ nír vaped yáḥ kāmáyeta rásavānt syām íti \
Sentence: 7    
agním evá rásavantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
eváinaṁ rásavantaṃ karoti //

Verse: 5 
Sentence: 1    
rásavān evá bʰavaty ajakṣīré bʰavati \
Sentence: 2    
āgneyī́ vā́ eṣā́ yád ajā́
Sentence: 3    
sākṣā́d evá rásam áva runddʰe \
Sentence: 4    
agnáye vásumate puroḍā́śam aṣṭā́kapālaṃ nír vaped yáḥ kāmáyeta vásumānt syām íti \
Sentence: 5    
agním {F evá} {W eva} vásumantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
eváinaṃ vásumantaṃ karoti vásumān evá bʰavati \
Sentence: 7    
agnáye vājasŕ̥te puroḍā́śam aṣṭā́kapālaṃ nír vapet saṃgrāmé sáṃyatte
Sentence: 8    
vā́jaṃ //

Verse: 6 
Sentence: 1    
vā́ eṣá sisīrṣati yáḥ saṃgrāmáṃ jígīṣati \
Sentence: 2    
agníḥ kʰálu vái devā́nāṃ vājasŕ̥d agním evá vājasŕ̥taṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
dʰā́vati vā́jaṁ hánti vr̥tráṃ jáyati táṁ saṃgrāmám
Sentence: 4    
átʰo agnír iva pratidʰŕ̥ṣe bʰavati \
Sentence: 5    
agnáye 'gniváte puroḍā́śam aṣṭā́kapālaṃ nír vaped yásyāgnā́v agním abʰyuddʰáreyus \
Sentence: 6    
nírdiṣṭabʰāgo vā́ etáyor anyó 'nirdiṣṭabʰāgo 'nyás táu sambʰávantau yájamānam //

Verse: 7 
Sentence: 1    
abʰí sám bʰavatas \
Sentence: 2    
īśvará ā́rtim ā́rtor yád agnáye 'gniváte nirvápati
Sentence: 3    
bʰāgadʰéyenaiváinau śamayati
Sentence: 4    
nā́rtim ā́rcʰati yájamānas \
Sentence: 5    
agnáye jyótiṣmate puroḍā́śam aṣṭā́kapālaṃ nír vaped yásyāgnír úddʰr̥tó 'hute 'gnihotrá udvā́yed ápara ādī́pyānūddʰŕ̥tya íty āhus tát tátʰā kāryàṃ yád bʰāgadʰéyam abʰí pū́rva uddʰriyáte kím áparo 'bʰy út //

Verse: 8 
Sentence: 1    
hriyetéti tā́ny evā́vakṣā́ṇāni saṃnidʰā́ya mantʰét \
Sentence: 2    
itáḥ pratʰamáṃ jajñe agníḥ svā́d yóner ádʰi jātávedāḥ / gāyatriyā́ triṣṭúbʰā jágatyā devébʰyo havyáṃ vahatu prajānánn íti
Sentence: 3    
cʰándobʰir eváinaṁ svā́d yóneḥ prá janayaty eṣá vā́vá 'gnír íty āhur jyótis tvā́ asya párāpatitam íti yád agnáye jyótiṣmate nirvápati yád evā́sya jyótiḥ párāpatitaṃ tád evā́va runddʰe //

Paragraph: 5 
Verse: 1 
Sentence: 1    
vaiśvānaráṃ dvā́daśakapālaṃ nír vaped vāruṇáṃ carúṃ dadʰikrā́vṇe carúm abʰiśasyámānas \
Sentence: 2    
yád vaiśvānaró dvā́daśakapālo bʰávati saṃvatsaró vā́ agnír vaiśvānaráḥ saṃvatsaréṇaiváinaṁ svadayaty ápa pāpáṃ várṇaṁ hate vāruṇénaiváinaṃ varuṇapāśā́n muñcati dadʰikrā́vṇā punāti
Sentence: 3    
híraṇyaṃ dákṣiṇā pavítraṃ vái híraṇyam punā́ty eváinam ādyàm asyā́nnam bʰavati \
Sentence: 4    
etā́m evá nír vapet prajā́kāmaḥ
Sentence: 5    
saṃvatsaráḥ //

Verse: 2 
Sentence: 1    
vā́ etásyā́śānto yónim prajā́yai paśūnā́ṃ nír dahati 'lam prajā́yai sán prajā́ṃ vindáte
Sentence: 2    
yád vaiśvānaró dvā́daśakapālo bʰávati saṃvatsaró vā́ agnír vaiśvānaráḥ saṃvatsarám evá bʰāgadʰéyena śamayati 'smai śāntáḥ svā́d yóneḥ prajā́m prá {F janayati} {W janayaty} {GLOS janayati} vāruṇénaiváinaṃ varuṇapāśā́n muñcati dadʰikrā́vṇā punāti
Sentence: 3    
híraṇyaṃ dákṣiṇā pavítraṃ vái híraṇyam punā́ty eváinam //

Verse: 3 
Sentence: 1    
vindáte prajā́m \
Sentence: 2    
vaiśvānaráṃ dvā́daśakapālaṃ nír vapet putré jāté
Sentence: 3    
yád aṣṭā́kapālo bʰávati gāyatriyáiváinam brahmavarcaséna punāti yán návakapālas trivŕ̥taivā́smin téjo dadʰāti yád dáśakapālo virā́jaivā́sminn annā́dyaṃ dadʰāti yád ékādaśakapālas tr̥ṣṭúbʰaivā́sminn indriyáṃ dadʰāti yád dvā́daśakapālo jágatyaivā́smin paśū́n dadʰāti
Sentence: 4    
yásmiñ jātá etā́m íṣṭim nirvápati pūtáḥ //

Verse: 4 
Sentence: 1    
evá tejasy ànnādá indriyāvī́ paśumā́n bʰavati \
Sentence: 2    
áva vā́ eṣá suvargā́l lokā́c cʰidyate darśapūrṇamāsayājī́ sánn amāvāsyā̀ṃ paurṇamāsī́ṃ vātipādáyati suvargā́ya lokā́ya darśapūrṇamāsā́v ijyéte
Sentence: 3    
vaiśvānaráṃ dvā́daśakapālaṃ nír vaped amāvāsyā̀ṃ paurṇamāsī́ṃ vātipā́dya
Sentence: 4    
saṃvatsaró vā́ agnír vaiśvānaráḥ saṃvatsarám evá prīṇāty átʰo saṃvatsarám evā́smā úpa dadʰāti suvargásya lokásya sámaṣṭyai //

Verse: 5 
Sentence: 1    
átʰo devátā evā́nvārábʰya suvargáṃ lokám eti
Sentence: 2    
vīrahā́ vā́ eṣá devā́nāṃ 'gním udvāsáyate vā́ etásya brāhmaṇā́ r̥tāyávaḥ purā́nnam akṣan \
Sentence: 3    
āgneyám aṣṭā́kapālaṃ nír vapet \
Sentence: 4    
vaiśvānaráṃ dvā́daśakapālam agním udvāsayiṣyán
Sentence: 5    
yád aṣṭā́kapālo bʰávaty aṣṭā́kṣarā gāyatrī́ gāyatrò 'gnír yā́vān evā́gnís tásmā ātitʰyáṃ karoti \
Sentence: 6    
átʰo yátʰā jánaṃ yatè 'vasáṃ karóti tādŕ̥k //

Verse: 6 
Sentence: 1    
evá tát \
Sentence: 2    
dvā́daśakapālo vaiśvānaró bʰavati
Sentence: 3    
dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsaráḥ kʰálu vā́ agnér yóniḥ svā́m eváinaṃ yóniṃ gamayati \
Sentence: 4    
ādyàm asyā́nnam bʰavati
Sentence: 5    
vaiśvānaráṃ dvā́daśakapālaṃ nír vapen mārutáṁ saptákapālaṃ grā́makāmas \
Sentence: 6    
āhavanī́ye vaiśvānarám ádʰi śrayati gā́rhapatye mārutám pāpavasyasásya vídʰr̥tyai
Sentence: 7    
dvā́daśakapālo vaiśvānaró bʰavati dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsaréṇaivā́smai sajātā́ṁś cyāvayati
Sentence: 8    
mārutó bʰavati //

Verse: 7 
Sentence: 1    
marúto vái devā́nāṃ víśo devaviśénaivā́smai manuṣyaviśám áva runddʰe
Sentence: 2    
saptákapālo bʰavati saptágaṇā vái marúto gaṇaśá evā́smai sajātā́n áva runddʰe \
Sentence: 3    
anūcyámāna ā́ sādayati
Sentence: 4    
víśam evā́smā ánuvartmānaṃ karoti //

Paragraph: 6 
Verse: 1 
Sentence: 1    
ādityáṃ carúṃ nír vapet saṃgrāmám upaprayāsyán \
Sentence: 2    
iyáṃ vā́ áditis \
Sentence: 3    
asyā́m evá pū́rve práti tiṣṭʰanti
Sentence: 4    
vaiśvānaráṃ dvā́daśakapālaṃ nír vaped āyátanaṃ gatvā́
Sentence: 5    
saṃvatsaró vā́ agnír vaiśvānaráḥ
Sentence: 6    
saṃvatsaráḥ kʰálu vái devā́nām āyátanam
Sentence: 7    
etásmād vā́ āyátanād devā́ ásurān ajayan
Sentence: 8    
yád vaiśvānaráṃ dvā́daśakapālaṃ nirvápati
Sentence: 9    
devā́nām evā́yátane yatate
Sentence: 10    
jáyati táṁ saṃgrāmám
Sentence: 11    
etásmin vā́ etáu mr̥jāte //

Verse: 2 
Sentence: 1    
vidviṣāṇáyor ánnam átti
Sentence: 2    
vaiśvānaráṃ dvā́daśakapālaṃ nír vaped vidviṣāṇáyor ánnaṃ jagdʰvā́
Sentence: 3    
saṃvatsaró vā́ agnír vaiśvānaráḥ
Sentence: 4    
saṃvatsarásvaditam evā́tti
Sentence: 5    
nā́smin mr̥jāte
Sentence: 6    
saṃvatsarā́ya vā́ etáu sám amāte yáu samamā́te
Sentence: 7    
táyor yáḥ pū́rvo 'bʰidrúhyati táṃ váruṇo gr̥hṇāti
Sentence: 8    
vaiśvānaráṃ dvā́daśakapālaṃ nír vapet samamānáyoḥ pū́rvo 'bʰidrúhya
Sentence: 9    
saṃvatsaró vā́ agnír vaiśvānaráḥ
Sentence: 10    
samvatsarám evā́ptvā́ nirvaruṇám //

Verse: 3 
Sentence: 1    
parástād abʰí druhyati náinaṃ váruṇo gr̥hṇāti \
Sentence: 2    
āvyàṃ vā́ eṣá práti gr̥hṇāti 'vim pratigr̥hṇā́ti
Sentence: 3    
vaiśvānaráṃ dvā́daśakapālaṃ nír vaped ávim pratigŕ̥hya
Sentence: 4    
saṃvatsaró vā́ agnír vaiśvānaráḥ
Sentence: 5    
saṃvatsarásvaditām evá prátigr̥hṇāti
Sentence: 6    
nā́vyàm práti gr̥hṇāti \
Sentence: 7    
ātmáno vā́ eṣá mā́trām āpnoti ubʰayā́dat pratigr̥hṇā́ty áśvaṃ púruṣaṃ
Sentence: 8    
vaiśvānaráṃ dvā́daśakapālaṃ nír vaped ubʰayā́dat //

Verse: 4 
Sentence: 1    
pratigŕ̥hya
Sentence: 2    
saṃvatsaró vā́ agnír vaiśvānaráḥ
Sentence: 3    
saṃvatsarásvaditam evá práti gr̥hṇāti
Sentence: 4    
nā́tmáno mā́trām āpnoti
Sentence: 5    
vaiśvānaráṃ dvā́daśakapālaṃ nír vapet saním eṣyán \
Sentence: 6    
saṃvatsaró vā́ agnír vaiśvānarás \
Sentence: 7    
yadā́ kʰálu vái saṃvatsaráṃ janátāyāṃ cáraty átʰa dʰanārgʰó bʰavati
Sentence: 8    
yád vaiśvānaráṃ dvā́daśakapālaṃ nirvápati saṃvatsarásātām evá saním abʰí prá cyavate
Sentence: 9    
dā́nakāmā asmai prajā́ bʰavanti
Sentence: 10    
vái saṃvatsarám //

Verse: 5 
Sentence: 1    
prayújya vimuñcáty apratiṣṭʰānó vái bʰavati \
Sentence: 2    
etám evá vaiśvānarám púnar āgátya nír vapet \
Sentence: 3    
yám evá prayuṅkté tám bʰāgadʰéyena muñcati prátiṣṭʰityai
Sentence: 4    
yáyā rájjvottamā́ṃ gā́m ājét tā́m bʰrā́tr̥vyāya prá hiṇuyāt \
Sentence: 5    
nírr̥tim evā́smai prá hiṇoti //

Paragraph: 7 
Verse: 1 
Sentence: 1    
aindráṃ carúṃ nír vapet paśúkāmas \
Sentence: 2    
aindrā́ vái paśávas \
Sentence: 3    
índram evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
evā́smai paśū́n prá yacʰati
Sentence: 5    
paśumā́n evá bʰavati
Sentence: 6    
carúr bʰavati
Sentence: 7    
svā́d evā́smai yóneḥ paśū́n prá janayati \
Sentence: 8    
índrāyendriyā́vate puroḍā́śam ékādaśakapālaṃ nír vapet paśúkāmas \
Sentence: 9    
indriyáṃ vái paśávas \
Sentence: 10    
índram evéndriyā́vantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 11    
sáḥ //

Verse: 2 
Sentence: 1    
evā́smā indriyám paśū́n prá yacʰati
Sentence: 2    
paśumā́n evá bʰavati \
Sentence: 3    
índrāya gʰarmávate puroḍā́śam ékādaśakapālaṃ nír vaped brahmavarcasákāmas \
Sentence: 4    
brahmavarcasáṃ vái gʰarmás \
Sentence: 5    
índram evá gʰarmávantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
evā́smin brahmavarcasáṃ dadʰāti
Sentence: 7    
brahmavarcasy èvá bʰavati \
Sentence: 8    
índrāyārkávate puroḍā́śam ékādaśakapālaṃ nír vaped ánnakāmas \
Sentence: 9    
arkó vái devā́nām ánnam
Sentence: 10    
índram evā́rkávantaṁ svéna bʰāgadʰéyena //

Verse: 3 
Sentence: 1    
úpa dʰāvati
Sentence: 2    
evā́smā ánnam prá yacʰati \
Sentence: 3    
annādá evá bʰavati \
Sentence: 4    
índrāya gʰarmávate puroḍā́śam ékādaśakapālaṃ nír vaped índrāyendriyā́vata índrāyārkávate bʰū́tikāmas \
Sentence: 5    
yád índrāya gʰarmávate nirvápati śíra evā́sya téna karoti
Sentence: 6    
yád índrāyendriyā́vata ātmā́nam evā́sya téna karoti
Sentence: 7    
yád índrāyārkávate bʰūtá evā́nnā́dye práti tiṣṭʰati bʰávaty evá \
Sentence: 8    
índrāya //

Verse: 4 
Sentence: 1    
aṁhomúce puroḍā́śam ékādaśakapālaṃ nír vaped yáḥ pāpmánā gr̥hītáḥ syā́t
Sentence: 2    
pāpmā́ vā́ áṁhas \
Sentence: 3    
índram evā́ṁhomúcaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
eváinam pāpmánó 'ṁhaso muñcati \
Sentence: 5    
índrāya vaimr̥dʰā́ya puroḍā́śam ékādaśakapālaṃ nír vaped yám mŕ̥dʰo 'bʰí pravéperan rāṣṭrā́ṇi vābʰí samiyús \
Sentence: 6    
índram evá vaimr̥dʰáṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
evā́smān mŕ̥dʰaḥ //

Verse: 5 
Sentence: 1    
ápa hanti \
Sentence: 2    
índrāya trātré puroḍā́śam ékādaśakapālaṃ nír vaped baddʰó páriyatto \
Sentence: 3    
índram evá trātā́raṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
eváinaṃ trāyate \
Sentence: 5    
índrāyārkāśvamedʰávate puroḍā́śam ékādaśakapālaṃ nír vaped yám mahāyajñó nópanámet \
Sentence: 6    
eté vái mahāyajñásyāntye tanū́ yád arkāśvamedʰáu \
Sentence: 7    
índram evā́rkāśvamedʰávantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
evā́smā antató mahāyajñáṃ cyāvayati \
Sentence: 9    
úpainaṃ mahāyajñó namati //

Paragraph: 8 
Verse: 1 
Sentence: 1    
índrāyā́nvr̥jave puroḍā́śam ékādaśakapālaṃ nír vaped grā́makāmas \
Sentence: 2    
índram evā́nvr̥juṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
evā́smai sajātā́n ánukān karoti
Sentence: 4    
grāmy èvá bʰavati \
Sentence: 5    
indrāṇyái carúṃ nír vaped yásya sénā́saṁśiteva syā́t \
Sentence: 6    
indrāṇī́ vái sénāyai devátā \
Sentence: 7    
indrāṇī́ṃ evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
sáivā́sya sénāṁ sáṁ śyati
Sentence: 9    
bálbajān ápi //

Verse: 2 
Sentence: 1    
idʰmé sáṃ nahyet \
Sentence: 2    
gáur yátrā́dʰiṣkannā nyámehat táto bálbajā úd atiṣṭʰan
Sentence: 3    
gávām eváinaṃ nyāyám apinī́ya gā́ vedayati \
Sentence: 4    
índrāya manyumáte mánasvate puroḍā́śam ékādaśakapālaṃ nír vapet saṃgrāmé sáṃyatte \
Sentence: 5    
indriyéṇa vái manyúnā mánasā saṃgrāmáṃ jayati \
Sentence: 6    
índram evá manyumántam mánasvantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
evā́sminn indriyám manyúm máno dadʰāti
Sentence: 8    
jáyati tám //

Verse: 3 
Sentence: 1    
saṃgrāmám
Sentence: 2    
etā́m evá nír vaped hatámanāḥ svayámpāpa iva syā́t \
Sentence: 3    
etā́ni vā́ etásmād ápakrāntāni \
Sentence: 4    
átʰaiṣá hatámanāḥ svayámpāpa índram evá manyumántam mánasvantaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
evā́sminn indriyám manyúm máno dadʰāti
Sentence: 6    
hatámanāḥ svayámpāpo bʰavati \
Sentence: 7    
índrāya dātré puroḍā́śam ékādaśakapālaṃ nír vaped yáḥ kāmáyeta
Sentence: 8    
dā́nakāmā me prajā́ḥ syuḥ //

Verse: 4 
Sentence: 1    
íti \
Sentence: 2    
índram evá dātā́raṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
evā́smai dā́nakāmāḥ prajā́ḥ karoti
Sentence: 4    
dā́nakāmā asmai prajā́ bʰavanti \
Sentence: 5    
índrāya pradātré puroḍāśam ékādaśakapālaṃ nír vaped yásmai práttam iva sán pradīyéta \
Sentence: 6    
índram evá pradātā́raṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
evā́smai prá dāpayati \
Sentence: 8    
índrāya sutrā́mṇe puroḍā́śam ékādaśakapālaṃ nír vaped áparuddʰo //

Verse: 5 
Sentence: 1    
aparudʰyámāno \
Sentence: 2    
índram evá sutrā́māṇaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
eváinaṃ trāyate \
Sentence: 4    
anaparudʰyó bʰavati \
Sentence: 5    
índro vái sadŕ̥ṅ devátābʰir āsīt
Sentence: 6    
vyāvŕ̥tam agacʰat
Sentence: 7    
prajā́patim úpādʰāvat
Sentence: 8    
tásmā etám aindrám ékādaśakapālaṃ nír avapat
Sentence: 9    
ténaivā́sminn indriyám adadʰāt \
Sentence: 10    
śakvarī yājyānuvākyè akarot \
Sentence: 11    
vájro vái śákvarī
Sentence: 12    
enaṃ vájro bʰū́tyā ainddʰa //

Verse: 6 
Sentence: 1    
'bʰavat
Sentence: 2    
'bibʰed bʰūtáḥ
Sentence: 3    
prá dʰakṣyatī́ti
Sentence: 4    
prajā́patim púnar úpādʰāvat
Sentence: 5    
prajā́patiḥ śákvaryā ádʰi revátīṃ nír amimīta śā́ntyā ápradāhāya
Sentence: 6    
'laṁ śriyái sánt sadŕ̥ṅk samānáiḥ syā́t tásmā etám aiṁdrám ékādaśakapālaṃ nír vapet \
Sentence: 7    
índram evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
evā́sminn indriyáṃ dadʰāti
Sentence: 9    
revátī puro'nuvākyā̀ bʰavati śā́ntyā ápradāhāya
Sentence: 10    
śákvarī yājyā̀
Sentence: 11    
vájro vái śákvarī
Sentence: 12    
enaṃ vájro bʰū́tyā inddʰe
Sentence: 13    
bʰávaty evá //

Paragraph: 9 
Verse: 1 
Sentence: 1    
āgnāvaiṣṇavám ékādaśakapālaṃ nír vaped abʰicárant sárasvaty ā́jyabʰāgā syād bārhaspatyáś carús \
Sentence: 2    
yád āgnāvaiṣṇavá ékādaśakapālo bʰávati \
Sentence: 3    
agníḥ sárvā devátā víṣṇur yajñó devátābʰiś caiváinaṃ yajñéna cābʰí carati
Sentence: 4    
sárasvaty ā́jyabʰāgā bʰavati vā́g vái sárasvatī vācáiváinam abʰí carati
Sentence: 5    
bārhaspatyáś carúr bʰavati bráhma vái devā́nām bŕ̥haspátir bráhmaṇaiváinam abʰí carati //

Verse: 2 
Sentence: 1    
práti vái parástād abʰicárantam abʰí caranti
Sentence: 2    
dvédve puró'nuvākyè kuryād áti práyuktyai \
Sentence: 3    
etáyaivá yajetābʰicaryámāṇó devátābʰir evá devátāḥ praticárati yajñéna yajñáṃ vācā́ vā́cam bráhmaṇā bráhma devátāś caivá yajñáṃ ca madʰyató vyávasarpati tásya kútaś canópāvyādʰó bʰavati
Sentence: 4    
náinam abʰicárant str̥ṇute \
Sentence: 5    
āgnāvaiṣṇavám ékādaśakapālaṃ nír vaped yáṃ yajñó //

Verse: 3 
Sentence: 1    
upanámet \
Sentence: 2    
agníḥ sárvā devátā víṣṇur yajñò 'gníṃ caivá víṣṇuṃ ca svéna bʰāgadʰéyenópa dʰāvati tā́v evā́smai yajñám prá yacʰata úpainaṃ yajñó namati \
Sentence: 3    
āgnāvaiṣṇaváṃ gʰr̥té carúṃ nír vapec cákṣuṣkāmas \
Sentence: 4    
agnér vái cákṣuṣā manuṣyā̀ paśyanti yajñásya devā́ agníṃ caivá víṣṇuṃ ca svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
tā́v evá //

Verse: 4 
Sentence: 1    
asmiñ cákṣur dʰattaś cákṣuṣmān evá bʰavati
Sentence: 2    
dʰenvái vā́ etád réto yád ā́jyam anaḍúhas taṇḍulā́ mitʰunā́d evā́smai cákṣuḥ prá janayati
Sentence: 3    
gʰr̥té bʰavati téjo vái gʰr̥táṃ téjaś cákṣus téjasaivā́smai téjaś cákṣur áva runddʰe \
Sentence: 4    
indriyáṃ vái vīryàṃ vr̥ṅkte bʰrā́tr̥vyo yájamānó 'yajamānasyādʰvarákalpām práti nír vaped bʰrā́tr̥vye yájamāne nā́syendriyáṃ //

Verse: 5 
Sentence: 1    
vīryàṃ vr̥ṅkte
Sentence: 2    
purā́ vācáḥ právaditor nír vaped yā́vaty evá vā́k tā́m áproditām bʰrā́tr̥vyasya vr̥ṅkte tā́m asya vā́cam pravádantīm ányā vā́có 'nu prá vadanti tā́ indriyáṃ vīryàṃ yájamāne dadʰati \
Sentence: 3    
āgnāvaiṣṇavám aṣṭā́kapālaṃ nír vaped prātaḥsavanásyākālé sárasvaty ā́jyabʰāgā syād bārhaspatyáś carús \
Sentence: 4    
yád aṣṭā́kapālo bʰávaty aṣṭā́kṣarā gāyatrī́ gāyatrám prātaḥsavanám prātaḥsavanám evá ténāpnoti //

Verse: 6 
Sentence: 1    
āgnāvaiṣṇavám ékādaśakapālaṃ nír vapen mā́dʰyaṃdinasya sávanasyākālé sárasvaty ā́jyabʰāgā syād bārhaspatyáś carús \
Sentence: 2    
yád ékādaśakapālo bʰávaty ékādaśākṣarā tr̥ṣṭúp tráiṣṭubʰam mā́dʰyaṃdinaṁ sávanam mā́dʰyaṃdinam evá sávanaṃ ténāpnoti \
Sentence: 3    
āgnāvaiṣṇaváṃ dvā́daśakapālaṃ nír vaped tr̥tīyasavanásyākālé sárasvaty ā́jyabʰāgā syād bārhaspatyáś carús \
Sentence: 4    
yád dvā́daśakapālo bʰávati dvā́daśākṣarā jágatī jā́gataṃ tr̥tīyasavanáṃ tr̥tīyasavanám evá ténāpnoti
Sentence: 5    
devátābʰir evá devátāḥ //

Verse: 7 
Sentence: 1    
praticárati yajñéna yajñáṃ vācā́ vā́cam bráhmaṇā bráhma kapā́lair evá cʰándāṁsy āpnóti puroḍā́śaiḥ sávanāni
Sentence: 2    
maitrāvaruṇám ékakapālaṃ nír vaped vaśā́yai kālé
Sentence: 3    
yáivā́sáu bʰrā́tr̥vyasya vaśā́nubandʰyā̀ eváiṣáitásyáikakapālo bʰavati kapā́laiḥ paśúm árhaty ā́ptum //

Paragraph: 10 
Verse: 1 
Sentence: 1    
asā́v ādityó vy àrocata tásmai devā́ḥ prā́yaścittim aicʰan tásmā etáṁ somāraudráṃ carúṃ nír avapan ténaivā́smin rúcam adadʰus \
Sentence: 2    
brahmavarcasákāmaḥ syā́t tásmā etáṁ somāraudráṃ carúṃ nír vapet
Sentence: 3    
sómaṃ caivá rudráṃ ca svéna bʰāgadʰéyenópa dʰāvati tā́v evā́smin brahmavarcasáṃ dʰatto brahmavarcasy èvá bʰavati
Sentence: 4    
tiṣyāpūrṇamāsé nír vaped rudráḥ //

Verse: 2 
Sentence: 1    
vái tiṣyàḥ sómaḥ pūrṇámāsaḥ sākṣā́d evá brahmavarcasám áva runddʰe
Sentence: 2    
páriśrite yājayati brahmavarcasásya párigr̥hītyai
Sentence: 3    
śvetā́yai śvetávatsāyai dugdʰám matʰitám ā́jyam abʰavaty ā́jyam prókṣaṇam ā́jyena mārjayante yávad evá brahmavarcasáṃ tát sárvaṃ karoty áti brahmavarcasáṃ kriyata íty āhus \
Sentence: 4    
īśvaró duścármā bʰávitor íti mānavī́ ŕ̥cau dʰāyyè kuryād yád vái kíṃ ca mánur ávadat tád bʰeṣajám //

Verse: 3 
Sentence: 1    
bʰeṣajám evā́smai karoti
Sentence: 2    
yádi bibʰīyā́d duścármā bʰaviṣyāmī́ti somāpauṣṇáṃ carúṃ nír vapet saumyó vái devátayā púruṣaḥ pauṣṇā́ḥ paśávaḥ sváyaivā́smai devátayā paśúbʰis tvácaṃ karoti duścármā bʰavati
Sentence: 3    
somāraudráṃ carúṃ nír vapet prajā́kāmaḥ sómo vái retodʰā́ agníḥ prajā́nām prajanayitā́ sóma evā́smai réto dádʰātya ganíḥ prajā́m prá janayati vindáte //

Verse: 4 
Sentence: 1    
prajā́m \
Sentence: 2    
somāraudráṃ carúṃ nír vaped abʰicárant saumyó vái devátayā púruṣa eṣá rudró yád agníḥ svā́yā eváinaṃ devátāyai niṣkrī́ya rudrā́yā́pi dadʰāti tā́jag ā́rtim ā́rcʰati
Sentence: 3    
somāraudráṃ carúṃ nír vapej jyógāmayāvī sómaṃ vā́ etásya ráso gacʰaty agníṁ śárīraṃ yásya jyóg āmáyati sómād evā́sya rásaṃ niṣkrīṇā́ty agnéḥ śárīram utá yádi //

Verse: 5 
Sentence: 1    
itā́sur bʰávati jī́vaty evá somārudráyor vā́ etáṃ grasitáṁ hótā níṣ kʰidati īśvará ā́rtim ā́rtor anaḍvā́n hótrā déyo váhnir vā́ anaḍvā́n váhnir hótā váhninaivá váhnim ātmā́naṁ spr̥ṇoti
Sentence: 2    
somāraudráṃ carúṃ nír vaped yáḥ kāmáyeta své 'smā āyátane bʰrā́tr̥vyaṃ janayeyam íti védim parigŕ̥hyārdʰám uddʰanyā́d ardʰáṃ nā́rdʰám barhíṣa str̥ṇīyā́d ardʰáṃ nā́rdʰám idʰmásyābʰyādadʰyā́d ardʰáṃ svá evā́smā āyátane bʰrā́tr̥vyaṃ janayati //

Paragraph: 11 
Verse: 1 
Sentence: 1    
aindrám ékādaśakapālaṃ nír vapen mārutáṁ saptákapālaṃ grā́makāmas \
Sentence: 2    
índraṃ caivá marútaś ca svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
evā́smai sajātā́n prá yacʰanti
Sentence: 4    
grāmy èvá bʰavati \
Sentence: 5    
āhavanī́ya aindrám ádʰi śrayati gā́rhapatye mārutám
Sentence: 6    
pāpavasyasásya vídʰr̥tyai
Sentence: 7    
saptákapālo mārutó bʰavati
Sentence: 8    
saptágaṇā vái marútas \
Sentence: 9    
gaṇaśá evā́smai sajātā́n áva runddʰe \
Sentence: 10    
anūcyámāna ā́ sādayati
Sentence: 11    
víśam evá //

Verse: 2 
Sentence: 1    
asmā ánuvartmānaṃ karoti \
Sentence: 2    
etā́m evá nír vaped yáḥ kāmáyeta
Sentence: 3    
kṣatrā́ya ca viśé ca samádaṃ dadʰyām íti \
Sentence: 4    
aindrásyāvadyán brūyāt \
Sentence: 5    
índrāyā́nu brūhī́ty āśrā́vya brūyāt \
Sentence: 6    
marúto yajéti
Sentence: 7    
mārutásyāvadyán brūyāt \
Sentence: 8    
marúdbʰyó 'nu brūhī́ty āśrā́vya brūyāt \
Sentence: 9    
índraṃ yajéti
Sentence: 10    
svá eváibʰyo bʰāgadʰéye samádaṃ dadʰāti
Sentence: 11    
vitr̥ṁhāṇā́s tiṣṭʰanti \
Sentence: 12    
etā́m evá //

Verse: 3 
Sentence: 1    
nír vaped yáḥ kāmáyeta
Sentence: 2    
kálperann íti
Sentence: 3    
yatʰādevatám avadā́ya yatʰādevatáṃ yajet \
Sentence: 4    
bʰāgadʰéyenaiváinān yatʰāyatʰáṃ kalpayati
Sentence: 5    
kálpanta evá \
Sentence: 6    
aindrám ékādaśakapālaṃ nír vaped vaiśvadeváṃ dvā́daśakapālaṃ grā́makāmas \
Sentence: 7    
índraṃ caivá víśvāṁś ca devā́nt svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
evā́smai sajātā́n prá yacʰanti
Sentence: 9    
grāmy èvá bʰavati \
Sentence: 10    
aindrásyāvadā́ya vaiśvadevásyā́va dyed átʰaindrásya //

Verse: 4 
Sentence: 1    
upáriṣṭāt \
Sentence: 2    
indriyénaivā́smā ubʰayátaḥ sajātā́n pári gr̥hṇāti \
Sentence: 3    
upādʰāyyàpūrvayaṃ vā́so dákṣiṇā sajātā́nām úpahityai
Sentence: 4    
pŕ̥śniyai dugdʰé práiyaṃgavaṃ carúṃ nír vapen marúdbʰyo grā́makāmaḥ
Sentence: 5    
pŕ̥śniyai vái páyaso marúto jātā́ḥ pŕ̥śniyai priyáṃgavas \
Sentence: 6    
mārutā́ḥ kʰálu vái devátayā sajātā́s \
Sentence: 7    
marúta evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
evā́smai sajātā́n prá yacʰanti
Sentence: 9    
grāmy èvá bʰavati
Sentence: 10    
priyávatī yājyānuvākyè //

Verse: 5 
Sentence: 1    
bʰavataḥ priyám eváinaṁ samānā́nāṃ karoti
Sentence: 2    
dvipádā puro'nuvākyā̀ bʰavati dvipáda evā́va runddʰe
Sentence: 3    
cátuṣpadā yājyā̀ cátuṣpada evá paśū́n áva runddʰe
Sentence: 4    
devā́surā́ḥ sáṃyattā āsan
Sentence: 5    
devā́ mitʰó vípriyā āsan
Sentence: 6    
'nyò'nyásmai jyáiṣṭʰyāyā́tiṣṭʰamānāś caturdʰā́ vy àkrāmann agnír vásubʰiḥ sómo rudráir índro marúdbʰir váruṇa ādityáiḥ
Sentence: 7    
índraḥ prajā́patim úpādʰāvat
Sentence: 8    
tám //

Verse: 6 
Sentence: 1    
etáyā saṃjñā́nyāyājayat \
Sentence: 2    
agnáye vásumate puroḍā́śam aṣṭā́kapālaṃ nír avapat sómāya rudrávate carúm índrāya marútvate puroḍā́śam ékādaśakapālaṃ váruṇāyādityávate cárum \
Sentence: 3    
táto vā́ índraṃ devā́ jyáiṣṭʰyāyābʰí sám ajānata
Sentence: 4    
yáḥ samānáir mitʰó vípriyaḥ syā́t tám etáyā saṃjñā́nyā yājayet \
Sentence: 5    
agnáye vásumate puroḍā́śam aṣṭā́kapālaṃ nír vapet sómāya rudrávate carúm índrāya marútvate puroḍā́śam ékādaśakapālaṃ váruṇāyādityávate carúm
Sentence: 6    
índram eváinam bʰūtáṃ jyáiṣṭʰyāya samānā́ abʰí sáṃ jānate
Sentence: 7    
vásiṣṭʰaḥ samānā́nām bʰavati //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
hirṇyagarbʰás \
Sentence: 2=b    
ā́po ha yát
Sentence: 3=c    
prájāpate
Sentence: 4=d    
veda putráḥ pitáraṁ mātáraṁ sūnúr bʰuvat bʰuvat púnarmagʰaḥ / dyā́m áurṇod antárikṣaṁ súvaḥ víśvā bʰúvo abʰavat ā́bʰavat //
Sentence: 5=e    
úd u tyám \
Sentence: 6=f    
citrám
Sentence: 7=g    
pratnaván návīyasā́gne dyumnéna saṃyátā / br̥hát tatantʰa bʰānúnā //
Sentence: 8=h    
kā́vyā vedʰásaḥ śáśvatas kar háste dádʰānaḥ //

Verse: 2 
Sentence: 1    
náryā purū́ṇi / agnír bʰuvad rayipátī rayīṇā́ṁ satrā́ cakrāṇó amŕ̥tāni víśvā //
Sentence: 2=i    
híraṇyapānim ūtáye savitā́ram úpa hvaye / céttā devátā padám //
Sentence: 3=k    
vāmám adyá savitar vāmám u śvó divédive vāmám asmábʰyaṁ sāvīḥ / vāmásya kṣáyasya deva bʰū́rer ayā́ dʰiyā́ vāmabʰā́jaḥ syāma //
Sentence: 4=l    
báḍ ittʰā́ párvatānāṃ kʰidrám bibʰarṣi pr̥tʰivi / prá yā́ bʰūmi pravatvati mahnā́ jinóṣi //

Verse: 3 
Sentence: 1    
mahini //
Sentence: 2=m    
stómāsas tvā vicāriṇi práti ṣṭobʰanty aktúbʰiḥ / prá yā́ vā́jaṃ héṣantam prerúm ásyasy arjuni //
Sentence: 3=n    
r̥dūdáreṇa sákʰyā saceya ríṣyed dʰaryaśva pītáḥ / ayáṃ yáḥ sómo nyádʰāyy asmé tásmā índram pratíram emy ácʰa //
Sentence: 4=o    
ā́pāntamanyus tr̥pálaprabʰarmā dʰúniḥ śímīvāñ cʰárumāṁ r̥jīṣī́ / sómo víśvāny atasā́ vánāni nā́rvā́g índram pratimā́nāni debʰuḥ //
Sentence: 5=p    
prá //

Verse: 4 
Sentence: 1    
suvānáḥ sóma r̥tayúś ciketéndrāya bráhma jamádagnir árcan / vŕ̥ṣā yantā́si śávasas turásyāntár yacʰa gr̥ṇaté dʰartráṃ dr̥ṁha //
Sentence: 2=q    
sabā́dʰas te mádaṃ ca śuṣmayáṃ ca bráhma náro brahmakŕ̥taḥ saparyan / arkó yát turáte sómacakṣās tátréd índro dadʰate pr̥sú turyā́m //
Sentence: 3=r    
váṣaṭ te viṣṇav āsá ā́ kr̥ṇomi tán me juṣasva śipiviṣṭa havyám //

Verse: 5 
Sentence: 1    
várdʰantu tvā suṣṭutáyo gíro me yūyám pāta svastíbʰiḥ sádā naḥ //
Sentence: 2=s    
prá tát te adyá śipiviṣṭa nā́māryáḥ śaṁsāmi vayúnāni vidvā́n / táṃ tvā gr̥ṇāmi tavásam átavīyān kṣáyantam asya rájasaḥ parāké //
Sentence: 3=t    
kím ít te viṣṇo paricákṣyam bʰūt prá yád vavakṣé śipiviṣṭó asmi / mā́ várpo asmád ápa gūha etád yád anyárūpaḥ samitʰé babʰū́tʰa //

Verse: 6 
Sentence: 1=u    
ágne dā́ dāśúṣe rayíṃ vīrávantam párīṇasam / śiśīhí naḥ sūnumátaḥ //
Sentence: 2=v    
dā́ no agne śatíno dā́ḥ sahasríṇo duró vā́jaṁ śrútyā ápā vr̥dʰi / prā́cī dyā́vāpr̥tʰivī́ bráhmaṇā kr̥dʰi súvar ṇá śukrám uṣáso didyutuḥ //
Sentence: 3=w    
agnír dráviṇaṃ vīrápeśā agnír ŕ̥ṣiṃ yáḥ sahásrā sanóti / agnír diví havyám ā́ tatānāgnér dʰā́māni víbʰr̥tā purutrā́ //
Sentence: 4=x    
mā́ //

Verse: 7 
Sentence: 1    
no mardʰīs \
Sentence: 2=y    
ā́ tū́ bʰara
Sentence: 3=z    
gʰr̥táṃ pūtáṃ tanū́r arepā́ḥ śúci híraṇyam / tát te rukmó rocata svadʰāvaḥ
Sentence: 4=aa    
ubʰé suścandra sarpíṣo dárvī śrīṇīṣa āsáni / utó na út pupūryā uktʰéṣu śavasas pata íṣaṁ stotŕ̥bʰya ā́ bʰara //
Sentence: 5=bb    
vā́yo śatáṁ hárīṇāṃ yuvásva póṣyānām / utá te sahasŕ̥ṇo rátʰa ā́ yātu pā́jasā //
Sentence: 6=cc    
prá yā́bʰiḥ //

Verse: 8 
Sentence: 1    
yā́si dāśvā́ṁsam ácʰā niyúdbʰir vāyav iṣṭáye duroṇé / no rayíṁ subʰójasaṃ yuvehá vīrávad gávyam áśviyaṃ ca rā́dʰaḥ //
Sentence: 2=dd    
revátīr naḥ sadʰamā́da índre santu tuvívājāḥ / kṣumánto yā́bʰir mádema //
Sentence: 3=ee    
revā́ṁ íd reváta stotā́ syā́t tvā́vato magʰónaḥ / préd u harivaḥ śrutásya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.