TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 10
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: 1
prajā́patiḥ
prajā́
asr̥jata
Sentence: 2
tā́ḥ
sr̥ṣṭā́
indrāgnī́
ápāgūhatām
\
Sentence: 3
sò
'cāyat
prajā́patis
\
Sentence: 4
indrāgnī́
vái
me
prajā́
ápāgʰukṣatām
íti
Sentence: 5
sá
etám
aindrāgnám
ékādaśakapālam
apaśyat
Sentence: 6
táṃ
nír
avapat
Sentence: 7
tā́v
asmai
prajā́ḥ
prā́sādʰayatām
Sentence: 8
indrāgnī́
vā́
etásya
prajā́m
ápa
gūhato
yó
'lam
prajā́yai
sán
prajā́ṃ
ná
vindáte
\
Sentence: 9
aindrāgnám
ékādaśakapālaṃ
nír
vapet
prajā́kāmas
\
Sentence: 10
indrāgnī́
//
Verse: 2
Sentence: 1
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 2
tā́v
evā́smai
prajā́m
prá
sādʰayatas
\
Sentence: 3
vindáte
prajā́m
Sentence: 4
aindrāgnám
ékādaśakapālaṃ
nír
vapet
spárdʰamānaḥ
kṣétre
vā
sajātéṣu
vā
\
Sentence: 5
indrāgnī́
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
tā́bʰyām
evéndriyáṃ
vīryàm
bʰrā́tr̥vyasya
vr̥ṅkte
Sentence: 7
ví
pāpmánā
bʰrā́tr̥vyeṇa
jayate
\
Sentence: 8
ápa
vā́
etásmād
indriyáṃ
vīryàṃ
krāmati
yáḥ
saṃgrāmám
upaprayā́ti
\
Sentence: 9
aindrāgnám
ékādaśakapālaṃ
níḥ
//
Verse: 3
Sentence: 1
vapet
saṃgrāmám
upaprayāsyán
\
Sentence: 2
indrāgnī́
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
tā́v
evā́sminn
indriyáṃ
vīryàṃ
dʰattaḥ
Sentence: 4
sahéndriyéṇa
vīryèṇópa
prá
yāti
jáyati
táṁ
saṃgrāmám
\
Sentence: 5
ví
vā́
eṣá
indriyéṇa
vīryèṇardʰyate
yáḥ
saṃgrāmáṃ
jáyati
\
Sentence: 6
aindrāgnám
ékādaśakapālaṃ
nír
vapet
saṃgrāmáṃ
jitvā́
\
Sentence: 7
indrāgnī́
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
tā́v
evā́sminn
indriyáṃ
vīryàm
//
Verse: 4
Sentence: 1
dʰatto
néndriyéṇa
vīryèṇa
vy
r̥̀dʰyate
\
Sentence: 2
ápa
vā́
etásmād
indriyáṃ
vīryàṃ
krāmati
yá
éti
janátām
Sentence: 3
aindrāgnám
ékādaśakapālaṃ
nír
vapej
janátām
eṣyán
\
Sentence: 4
indrāgnī́
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
tā́v
evā́sminn
indriyáṃ
vīryàṃ
dʰattaḥ
Sentence: 6
sahéndriyéṇa
vīryèṇa
janátām
eti
Sentence: 7
pauṣṇáṃ
carúm
ánu
nír
vapet
Sentence: 8
pūṣā́
vā́
indriyásya
vīryàsyānupradātā́
Sentence: 9
pūṣáṇam
evá
//
Verse: 5
Sentence: 1
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 2
sá
evā́smā
indriyáṃ
vīryàm
ánu
prá
yacʰati
Sentence: 3
kṣaitrapatyáṃ
carúṃ
nír
vapej
janátām
āgátya
\
Sentence: 4
iyáṃ
vái
kṣétrasya
pátis
\
Sentence: 5
asyā́m
evá
práti
tiṣṭʰati
\
Sentence: 6
aindrāgnám
ékādaśakapālam
upáriṣṭān
nír
vapet
\
Sentence: 7
asyā́m
evá
pratiṣṭʰā́yendriyáṃ
vīryàm
upáriṣṭād
ātmán
dʰatte
//
Paragraph: 2
Verse: 1
Sentence: 1
agnáye
patʰikŕ̥te
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yó
darśapūrṇamāsayājī́
sánn
amāvāsyā̀ṃ
vā
paurṇamāsī́ṃ
vātipādáyet
Sentence: 2
patʰó
vā́
eṣó
'dʰy
ápatʰenaiti
yó
darśapūrṇamāsayājī́
sánn
amāvāyā̀ṃ
vā
paurṇamāsī́ṃ
vātipādáyati
\
Sentence: 3
agním
evá
patʰikŕ̥taṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
eváinam
ápatʰāt
pántʰām
ápi
nayati
\
Sentence: 5
anaḍvā́n
dákṣiṇā
vahī́
hy
{
èṣá
^
èṣás
}
Sentence: 6
sámr̥ddʰyai
Sentence: 7
agnáye
vratápataye
//
Verse: 2
Sentence: 1
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yá
ā́hitāgniḥ
sánn
avratyám
iva
cáret
\
Sentence: 2
agním
evá
vratápatiṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
eváinaṃ
vratám
ā́
lambʰayati
Sentence: 4
vrátyo
bʰavati
\
Sentence: 5
agnáye
rakṣogʰné
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapati
yáṁ
rákṣāṁsi
sáceran
\
Sentence: 6
agním
evá
rakṣoháṇaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
sá
evā́smād
rákṣāṁsy
apa
hanti
Sentence: 8
níśitāyāṃ
nír
vapet
//
Verse: 3
Sentence: 1
níśitāyāṁ
hí
rákṣāṁsi
preráte
Sentence: 2
samprerṇā́ny
eváināni
hanti
Sentence: 3
páriśrite
yājayed
rákṣasām
ánanvavacārāya
Sentence: 4
rakṣogʰnī́
yājyānuvākyè
bʰavato
rákṣasāṁ
stŕ̥tyai
\
Sentence: 5
agnáye
rudrávate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
abʰicáran
\
Sentence: 6
eṣā́
vā́
asya
gʰorā́
tanū́r
yád
rudrás
Sentence: 7
tásmā
eváinam
ā́
vr̥ścati
Sentence: 8
tājág
ā́rtim
ā́rcʰati
\
Sentence: 9
agnáye
surabʰimáte
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yásya
gā́vo
vā
púruṣāḥ
//
Verse: 4
Sentence: 1
vā
pramī́yeran
yó
vā
bibʰīyā́t
\
Sentence: 2
eṣā́
vā́
asya
bʰeṣajyā̀
tanū́r
yát
surabʰimátī
Sentence: 3
táyaivā́smai
bʰeṣajáṃ
karoti
Sentence: 4
surabʰimáte
bʰavati
pūtīgandʰásyā́pahatyai
\
Sentence: 5
agnáye
kṣā́mavate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
saṃgrāmé
sáṃyatte
Sentence: 6
bʰāgadʰéyenaiváinaṁ
śamayitvā́
párān
abʰí
nír
diśati
Sentence: 7
yám
ávareṣāṃ
vídʰyanti
jī́vati
{
sá
^
sás
}
Sentence: 8
yám
páreṣām
prá
sá
mīyate
Sentence: 9
jáyati
táṁ
saṃgrāmám
//
Verse: 5
Sentence: 1
abʰí
vā́
eṣá
etā́n
ucyati
yéṣām
pūrvāparā́
anváñcaḥ
pramī́yante
Sentence: 2
puruṣāhutír
hy
àsya
priyátamāgnáye
kṣā́mavate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
\
Sentence: 3
bʰāgadʰéyenaiváinaṁ
śamayati
Sentence: 4
náiṣām
purā́yuṣóparaḥ
prá
mīyate
\
Sentence: 5
abʰí
vā́
eṣá
etásya
gr̥hā́n
ucyati
yásya
gr̥hā́n
dáhati
\
Sentence: 6
agnáye
kṣā́mavate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
\
Sentence: 7
bʰāgadʰéyenaiváinaṁ
śamayati
Sentence: 8
nā́syā́paraṃ
gr̥hā́n
dahati
//
Paragraph: 3
Verse: 1
Sentence: 1
agnáye
kā́māya
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yáṃ
kā́mo
nópanámet
\
Sentence: 2
agním
evá
kā́maṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
eváinaṃ
kā́mena
sám
ardʰayati
\
Sentence: 4
úpainaṃ
kā́mo
namati
\
Sentence: 5
agnáye
yáviṣṭʰāya
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
spárdʰamānaḥ
kṣétre
vā
sajātéṣu
vā
\
Sentence: 6
agním
evá
yáviṣṭʰaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
ténaivéndriyáṃ
vīryàm
bʰrā́tr̥vyasya
//
Verse: 2
Sentence: 1
yuvate
Sentence: 2
ví
pāpmánā
bʰrā́tr̥vyeṇa
jayate
\
Sentence: 3
agnáye
yáviṣṭʰāya
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
abʰicaryámāṇas
\
Sentence: 4
agním
evá
yáviṣṭʰaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
sá
evā́smād
rákṣāṁsi
yavayati
Sentence: 6
náinam
abʰicárant
str̥ṇute
\
Sentence: 7
agnáya
ā́yuṣmate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yáḥ
kāmáyeta
Sentence: 8
sárvam
ā́yur
iyām
íti
\
Sentence: 9
agním
evā́yuṣmantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 10
sá
evā́smin
//
Verse: 3
Sentence: 1
ā́yur
dadʰāti
Sentence: 2
sárvam
ā́yur
eti
\
Sentence: 3
agnáye
jātávedase
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
bʰū́tikāmas
\
Sentence: 4
agním
evá
jātávedasaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
sá
eváinam
bʰū́tiṃ
gamayati
Sentence: 6
bʰávaty
evá
\
Sentence: 7
agnáye
rúkmate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
rúkkāmas
\
Sentence: 8
agním
evá
rúkmantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 9
sá
evā́smin
rúcaṃ
dadʰāti
Sentence: 10
rócata
evá
\
Sentence: 11
agnáye
téjasvate
puroḍā́śam
//
Verse: 4
Sentence: 1
aṣṭā́kapālaṃ
nír
vapet
téjaskāmas
\
Sentence: 2
agním
evá
téjasvantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
evā́smin
téjo
dadʰāti
Sentence: 4
tejasvy
èvá
bʰavati
\
Sentence: 5
agnáye
sāhantyā́ya
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
sī́kṣamāṇas
\
Sentence: 6
agním
evá
sāhantyáṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
ténaivá
sahate
yáṁ
sī́kṣate
//
Paragraph: 4
Verse: 1
Sentence: 1
agnáyé
'nnavate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yáḥ
kāmáyetā́nnavānt
syām
íti
\
Sentence: 2
agním
evā́nnavantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
eváinam
ánnavantaṃ
karoty
ánnavān
evá
bʰavati
\
Sentence: 4
agnáye
'nnādā́ya
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yáḥ
kāmáyetānnādáḥ
syām
íti
\
Sentence: 5
agním
evā́nnādáṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
sá
eváinam
annādáṃ
karoty
annādáḥ
//
Verse: 2
Sentence: 1
evá
bʰavati
\
Sentence: 2
agnáyé
'nnapataye
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yáḥ
kāmáyetā́nnapatiḥ
sayam
íti
\
Sentence: 3
agním
evā́nnapatiṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
eváinam
ánnapatiṃ
karoty
ánnapatir
evá
bʰavati
\
Sentence: 5
agnáye
pávamānāya
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
agnáye
pāvakā́yāgnáye
śúcaye
jyógāmayāvī
Sentence: 6
yád
agnáye
pávamānāya
nirvápati
Sentence: 7
prāṇám
evā́smin
téna
dadʰāti
Sentence: 8
yád
agnáye
//
Verse: 3
Sentence: 1
pāvakā́ya
Sentence: 2
vā́cam
evā́smin
téna
dadʰāti
Sentence: 3
yád
agnáye
śúcaye
\
Sentence: 4
ā́yur
evā́smin
téna
dadʰāty
utá
yádītā́sur
bʰávati
jī́vaty
evá
\
Sentence: 5
etā́m
evá
nír
vapec
cákṣuṣkāmo
yád
agnáye
pávamānāya
nirvápati
Sentence: 6
prāṇám
evā́smin
téna
dadʰāti
Sentence: 7
yád
agnáye
pāvakā́ya
Sentence: 8
vā́cam
evā́smin
téna
dadʰāti
Sentence: 9
yad
agnáye
śúcaye
Sentence: 10
cákṣur
evā́smin
téna
dadʰāti
//
Verse: 4
Sentence: 1
utá
yády
andʰó
bʰavati
práivá
paśyati
\
Sentence: 2
agnáye
putrávate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
\
Sentence: 3
índrāya
putríṇe
puroḍā́śam
ékādaśakapālam
prajā́kāmas
\
Sentence: 4
agnír
evā́smai
prajā́m
prajanáyati
Sentence: 5
vr̥ddʰā́m
índraḥ
prá
yacʰati
\
Sentence: 6
agnáye
rásavate
'jakṣīré
carúṃ
nír
vaped
yáḥ
kāmáyeta
rásavānt
syām
íti
\
Sentence: 7
agním
evá
rásavantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
sá
eváinaṁ
rásavantaṃ
karoti
//
Verse: 5
Sentence: 1
rásavān
evá
bʰavaty
ajakṣīré
bʰavati
\
Sentence: 2
āgneyī́
vā́
eṣā́
yád
ajā́
Sentence: 3
sākṣā́d
evá
rásam
áva
runddʰe
\
Sentence: 4
agnáye
vásumate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yáḥ
kāmáyeta
vásumānt
syām
íti
\
Sentence: 5
agním
{F
evá}
{W
eva}
vásumantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
sá
eváinaṃ
vásumantaṃ
karoti
vásumān
evá
bʰavati
\
Sentence: 7
agnáye
vājasŕ̥te
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
saṃgrāmé
sáṃyatte
Sentence: 8
vā́jaṃ
//
Verse: 6
Sentence: 1
vā́
eṣá
sisīrṣati
yáḥ
saṃgrāmáṃ
jígīṣati
\
Sentence: 2
agníḥ
kʰálu
vái
devā́nāṃ
vājasŕ̥d
agním
evá
vājasŕ̥taṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
dʰā́vati
vā́jaṁ
hánti
vr̥tráṃ
jáyati
táṁ
saṃgrāmám
Sentence: 4
átʰo
agnír
iva
ná
pratidʰŕ̥ṣe
bʰavati
\
Sentence: 5
agnáye
'gniváte
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yásyāgnā́v
agním
abʰyuddʰáreyus
\
Sentence: 6
nírdiṣṭabʰāgo
vā́
etáyor
anyó
'nirdiṣṭabʰāgo
'nyás
táu
sambʰávantau
yájamānam
//
Verse: 7
Sentence: 1
abʰí
sám
bʰavatas
\
Sentence: 2
sá
īśvará
ā́rtim
ā́rtor
yád
agnáye
'gniváte
nirvápati
Sentence: 3
bʰāgadʰéyenaiváinau
śamayati
Sentence: 4
nā́rtim
ā́rcʰati
yájamānas
\
Sentence: 5
agnáye
jyótiṣmate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
yásyāgnír
úddʰr̥tó
'hute
'gnihotrá
udvā́yed
ápara
ādī́pyānūddʰŕ̥tya
íty
āhus
tát
tátʰā
ná
kāryàṃ
yád
bʰāgadʰéyam
abʰí
pū́rva
uddʰriyáte
kím
áparo
'bʰy
út
//
Verse: 8
Sentence: 1
hriyetéti
tā́ny
evā́vakṣā́ṇāni
saṃnidʰā́ya
mantʰét
\
Sentence: 2
itáḥ
pratʰamáṃ
jajñe
agníḥ
svā́d
yóner
ádʰi
jātávedāḥ
/
sá
gāyatriyā́
triṣṭúbʰā
jágatyā
devébʰyo
havyáṃ
vahatu
prajānánn
íti
Sentence: 3
cʰándobʰir
eváinaṁ
svā́d
yóneḥ
prá
janayaty
eṣá
vā́vá
sò
'gnír
íty
āhur
jyótis
tvā́
asya
párāpatitam
íti
yád
agnáye
jyótiṣmate
nirvápati
yád
evā́sya
jyótiḥ
párāpatitaṃ
tád
evā́va
runddʰe
//
Paragraph: 5
Verse: 1
Sentence: 1
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vaped
vāruṇáṃ
carúṃ
dadʰikrā́vṇe
carúm
abʰiśasyámānas
\
Sentence: 2
yád
vaiśvānaró
dvā́daśakapālo
bʰávati
saṃvatsaró
vā́
agnír
vaiśvānaráḥ
saṃvatsaréṇaiváinaṁ
svadayaty
ápa
pāpáṃ
várṇaṁ
hate
vāruṇénaiváinaṃ
varuṇapāśā́n
muñcati
dadʰikrā́vṇā
punāti
Sentence: 3
híraṇyaṃ
dákṣiṇā
pavítraṃ
vái
híraṇyam
punā́ty
eváinam
ādyàm
asyā́nnam
bʰavati
\
Sentence: 4
etā́m
evá
nír
vapet
prajā́kāmaḥ
Sentence: 5
saṃvatsaráḥ
//
Verse: 2
Sentence: 1
vā́
etásyā́śānto
yónim
prajā́yai
paśūnā́ṃ
nír
dahati
yó
'lam
prajā́yai
sán
prajā́ṃ
ná
vindáte
Sentence: 2
yád
vaiśvānaró
dvā́daśakapālo
bʰávati
saṃvatsaró
vā́
agnír
vaiśvānaráḥ
saṃvatsarám
evá
bʰāgadʰéyena
śamayati
sò
'smai
śāntáḥ
svā́d
yóneḥ
prajā́m
prá
{F
janayati}
{W
janayaty}
{GLOS
janayati}
vāruṇénaiváinaṃ
varuṇapāśā́n
muñcati
dadʰikrā́vṇā
punāti
Sentence: 3
híraṇyaṃ
dákṣiṇā
pavítraṃ
vái
híraṇyam
punā́ty
eváinam
//
Verse: 3
Sentence: 1
vindáte
prajā́m
\
Sentence: 2
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vapet
putré
jāté
Sentence: 3
yád
aṣṭā́kapālo
bʰávati
gāyatriyáiváinam
brahmavarcaséna
punāti
yán
návakapālas
trivŕ̥taivā́smin
téjo
dadʰāti
yád
dáśakapālo
virā́jaivā́sminn
annā́dyaṃ
dadʰāti
yád
ékādaśakapālas
tr̥ṣṭúbʰaivā́sminn
indriyáṃ
dadʰāti
yád
dvā́daśakapālo
jágatyaivā́smin
paśū́n
dadʰāti
Sentence: 4
yásmiñ
jātá
etā́m
íṣṭim
nirvápati
pūtáḥ
//
Verse: 4
Sentence: 1
evá
tejasy
ànnādá
indriyāvī́
paśumā́n
bʰavati
\
Sentence: 2
áva
vā́
eṣá
suvargā́l
lokā́c
cʰidyate
yó
darśapūrṇamāsayājī́
sánn
amāvāsyā̀ṃ
vā
paurṇamāsī́ṃ
vātipādáyati
suvargā́ya
hí
lokā́ya
darśapūrṇamāsā́v
ijyéte
Sentence: 3
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vaped
amāvāsyā̀ṃ
vā
paurṇamāsī́ṃ
vātipā́dya
Sentence: 4
saṃvatsaró
vā́
agnír
vaiśvānaráḥ
saṃvatsarám
evá
prīṇāty
átʰo
saṃvatsarám
evā́smā
úpa
dadʰāti
suvargásya
lokásya
sámaṣṭyai
//
Verse: 5
Sentence: 1
átʰo
devátā
evā́nvārábʰya
suvargáṃ
lokám
eti
Sentence: 2
vīrahā́
vā́
eṣá
devā́nāṃ
yò
'gním
udvāsáyate
ná
vā́
etásya
brāhmaṇā́
r̥tāyávaḥ
purā́nnam
akṣan
\
Sentence: 3
āgneyám
aṣṭā́kapālaṃ
nír
vapet
\
Sentence: 4
vaiśvānaráṃ
dvā́daśakapālam
agním
udvāsayiṣyán
Sentence: 5
yád
aṣṭā́kapālo
bʰávaty
aṣṭā́kṣarā
gāyatrī́
gāyatrò
'gnír
yā́vān
evā́gnís
tásmā
ātitʰyáṃ
karoti
\
Sentence: 6
átʰo
yátʰā
jánaṃ
yatè
'vasáṃ
karóti
tādŕ̥k
//
Verse: 6
Sentence: 1
evá
tát
\
Sentence: 2
dvā́daśakapālo
vaiśvānaró
bʰavati
Sentence: 3
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsaráḥ
kʰálu
vā́
agnér
yóniḥ
svā́m
eváinaṃ
yóniṃ
gamayati
\
Sentence: 4
ādyàm
asyā́nnam
bʰavati
Sentence: 5
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vapen
mārutáṁ
saptákapālaṃ
grā́makāmas
\
Sentence: 6
āhavanī́ye
vaiśvānarám
ádʰi
śrayati
gā́rhapatye
mārutám
pāpavasyasásya
vídʰr̥tyai
Sentence: 7
dvā́daśakapālo
vaiśvānaró
bʰavati
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsaréṇaivā́smai
sajātā́ṁś
cyāvayati
Sentence: 8
mārutó
bʰavati
//
Verse: 7
Sentence: 1
marúto
vái
devā́nāṃ
víśo
devaviśénaivā́smai
manuṣyaviśám
áva
runddʰe
Sentence: 2
saptákapālo
bʰavati
saptágaṇā
vái
marúto
gaṇaśá
evā́smai
sajātā́n
áva
runddʰe
\
Sentence: 3
anūcyámāna
ā́
sādayati
Sentence: 4
víśam
evā́smā
ánuvartmānaṃ
karoti
//
Paragraph: 6
Verse: 1
Sentence: 1
ādityáṃ
carúṃ
nír
vapet
saṃgrāmám
upaprayāsyán
\
Sentence: 2
iyáṃ
vā́
áditis
\
Sentence: 3
asyā́m
evá
pū́rve
práti
tiṣṭʰanti
Sentence: 4
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vaped
āyátanaṃ
gatvā́
Sentence: 5
saṃvatsaró
vā́
agnír
vaiśvānaráḥ
Sentence: 6
saṃvatsaráḥ
kʰálu
vái
devā́nām
āyátanam
Sentence: 7
etásmād
vā́
āyátanād
devā́
ásurān
ajayan
Sentence: 8
yád
vaiśvānaráṃ
dvā́daśakapālaṃ
nirvápati
Sentence: 9
devā́nām
evā́yátane
yatate
Sentence: 10
jáyati
táṁ
saṃgrāmám
Sentence: 11
etásmin
vā́
etáu
mr̥jāte
//
Verse: 2
Sentence: 1
yó
vidviṣāṇáyor
ánnam
átti
Sentence: 2
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vaped
vidviṣāṇáyor
ánnaṃ
jagdʰvā́
Sentence: 3
saṃvatsaró
vā́
agnír
vaiśvānaráḥ
Sentence: 4
saṃvatsarásvaditam
evā́tti
Sentence: 5
nā́smin
mr̥jāte
Sentence: 6
saṃvatsarā́ya
vā́
etáu
sám
amāte
yáu
samamā́te
Sentence: 7
táyor
yáḥ
pū́rvo
'bʰidrúhyati
táṃ
váruṇo
gr̥hṇāti
Sentence: 8
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vapet
samamānáyoḥ
pū́rvo
'bʰidrúhya
Sentence: 9
saṃvatsaró
vā́
agnír
vaiśvānaráḥ
Sentence: 10
samvatsarám
evā́ptvā́
nirvaruṇám
//
Verse: 3
Sentence: 1
parástād
abʰí
druhyati
náinaṃ
váruṇo
gr̥hṇāti
\
Sentence: 2
āvyàṃ
vā́
eṣá
práti
gr̥hṇāti
yó
'vim
pratigr̥hṇā́ti
Sentence: 3
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vaped
ávim
pratigŕ̥hya
Sentence: 4
saṃvatsaró
vā́
agnír
vaiśvānaráḥ
Sentence: 5
saṃvatsarásvaditām
evá
prátigr̥hṇāti
Sentence: 6
nā́vyàm
práti
gr̥hṇāti
\
Sentence: 7
ātmáno
vā́
eṣá
mā́trām
āpnoti
yá
ubʰayā́dat
pratigr̥hṇā́ty
áśvaṃ
vā
púruṣaṃ
vā
Sentence: 8
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vaped
ubʰayā́dat
//
Verse: 4
Sentence: 1
pratigŕ̥hya
Sentence: 2
saṃvatsaró
vā́
agnír
vaiśvānaráḥ
Sentence: 3
saṃvatsarásvaditam
evá
práti
gr̥hṇāti
Sentence: 4
nā́tmáno
mā́trām
āpnoti
Sentence: 5
vaiśvānaráṃ
dvā́daśakapālaṃ
nír
vapet
saním
eṣyán
\
Sentence: 6
saṃvatsaró
vā́
agnír
vaiśvānarás
\
Sentence: 7
yadā́
kʰálu
vái
saṃvatsaráṃ
janátāyāṃ
cáraty
átʰa
sá
dʰanārgʰó
bʰavati
Sentence: 8
yád
vaiśvānaráṃ
dvā́daśakapālaṃ
nirvápati
saṃvatsarásātām
evá
saním
abʰí
prá
cyavate
Sentence: 9
dā́nakāmā
asmai
prajā́
bʰavanti
Sentence: 10
yó
vái
saṃvatsarám
//
Verse: 5
Sentence: 1
prayújya
ná
vimuñcáty
apratiṣṭʰānó
vái
sá
bʰavati
\
Sentence: 2
etám
evá
vaiśvānarám
púnar
āgátya
nír
vapet
\
Sentence: 3
yám
evá
prayuṅkté
tám
bʰāgadʰéyena
ví
muñcati
prátiṣṭʰityai
Sentence: 4
yáyā
rájjvottamā́ṃ
gā́m
ājét
tā́m
bʰrā́tr̥vyāya
prá
hiṇuyāt
\
Sentence: 5
nírr̥tim
evā́smai
prá
hiṇoti
//
Paragraph: 7
Verse: 1
Sentence: 1
aindráṃ
carúṃ
nír
vapet
paśúkāmas
\
Sentence: 2
aindrā́
vái
paśávas
\
Sentence: 3
índram
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
evā́smai
paśū́n
prá
yacʰati
Sentence: 5
paśumā́n
evá
bʰavati
Sentence: 6
carúr
bʰavati
Sentence: 7
svā́d
evā́smai
yóneḥ
paśū́n
prá
janayati
\
Sentence: 8
índrāyendriyā́vate
puroḍā́śam
ékādaśakapālaṃ
nír
vapet
paśúkāmas
\
Sentence: 9
indriyáṃ
vái
paśávas
\
Sentence: 10
índram
evéndriyā́vantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 11
sáḥ
//
Verse: 2
Sentence: 1
evā́smā
indriyám
paśū́n
prá
yacʰati
Sentence: 2
paśumā́n
evá
bʰavati
\
Sentence: 3
índrāya
gʰarmávate
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
brahmavarcasákāmas
\
Sentence: 4
brahmavarcasáṃ
vái
gʰarmás
\
Sentence: 5
índram
evá
gʰarmávantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
sá
evā́smin
brahmavarcasáṃ
dadʰāti
Sentence: 7
brahmavarcasy
èvá
bʰavati
\
Sentence: 8
índrāyārkávate
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
ánnakāmas
\
Sentence: 9
arkó
vái
devā́nām
ánnam
Sentence: 10
índram
evā́rkávantaṁ
svéna
bʰāgadʰéyena
//
Verse: 3
Sentence: 1
úpa
dʰāvati
Sentence: 2
sá
evā́smā
ánnam
prá
yacʰati
\
Sentence: 3
annādá
evá
bʰavati
\
Sentence: 4
índrāya
gʰarmávate
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
índrāyendriyā́vata
índrāyārkávate
bʰū́tikāmas
\
Sentence: 5
yád
índrāya
gʰarmávate
nirvápati
śíra
evā́sya
téna
karoti
Sentence: 6
yád
índrāyendriyā́vata
ātmā́nam
evā́sya
téna
karoti
Sentence: 7
yád
índrāyārkávate
bʰūtá
evā́nnā́dye
práti
tiṣṭʰati
bʰávaty
evá
\
Sentence: 8
índrāya
//
Verse: 4
Sentence: 1
aṁhomúce
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
yáḥ
pāpmánā
gr̥hītáḥ
syā́t
Sentence: 2
pāpmā́
vā́
áṁhas
\
Sentence: 3
índram
evā́ṁhomúcaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
eváinam
pāpmánó
'ṁhaso
muñcati
\
Sentence: 5
índrāya
vaimr̥dʰā́ya
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
yám
mŕ̥dʰo
'bʰí
pravéperan
rāṣṭrā́ṇi
vābʰí
samiyús
\
Sentence: 6
índram
evá
vaimr̥dʰáṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
sá
evā́smān
mŕ̥dʰaḥ
//
Verse: 5
Sentence: 1
ápa
hanti
\
Sentence: 2
índrāya
trātré
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
baddʰó
vā
páriyatto
vā
\
Sentence: 3
índram
evá
trātā́raṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
eváinaṃ
trāyate
\
Sentence: 5
índrāyārkāśvamedʰávate
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
yám
mahāyajñó
nópanámet
\
Sentence: 6
eté
vái
mahāyajñásyāntye
tanū́
yád
arkāśvamedʰáu
\
Sentence: 7
índram
evā́rkāśvamedʰávantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
sá
evā́smā
antató
mahāyajñáṃ
cyāvayati
\
Sentence: 9
úpainaṃ
mahāyajñó
namati
//
Paragraph: 8
Verse: 1
Sentence: 1
índrāyā́nvr̥jave
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
grā́makāmas
\
Sentence: 2
índram
evā́nvr̥juṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
evā́smai
sajātā́n
ánukān
karoti
Sentence: 4
grāmy
èvá
bʰavati
\
Sentence: 5
indrāṇyái
carúṃ
nír
vaped
yásya
sénā́saṁśiteva
syā́t
\
Sentence: 6
indrāṇī́
vái
sénāyai
devátā
\
Sentence: 7
indrāṇī́ṃ
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
sáivā́sya
sénāṁ
sáṁ
śyati
Sentence: 9
bálbajān
ápi
//
Verse: 2
Sentence: 1
idʰmé
sáṃ
nahyet
\
Sentence: 2
gáur
yátrā́dʰiṣkannā
nyámehat
táto
bálbajā
úd
atiṣṭʰan
Sentence: 3
gávām
eváinaṃ
nyāyám
apinī́ya
gā́
vedayati
\
Sentence: 4
índrāya
manyumáte
mánasvate
puroḍā́śam
ékādaśakapālaṃ
nír
vapet
saṃgrāmé
sáṃyatte
\
Sentence: 5
indriyéṇa
vái
manyúnā
mánasā
saṃgrāmáṃ
jayati
\
Sentence: 6
índram
evá
manyumántam
mánasvantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
sá
evā́sminn
indriyám
manyúm
máno
dadʰāti
Sentence: 8
jáyati
tám
//
Verse: 3
Sentence: 1
saṃgrāmám
Sentence: 2
etā́m
evá
nír
vaped
yó
hatámanāḥ
svayámpāpa
iva
syā́t
\
Sentence: 3
etā́ni
hí
vā́
etásmād
ápakrāntāni
\
Sentence: 4
átʰaiṣá
hatámanāḥ
svayámpāpa
índram
evá
manyumántam
mánasvantaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
sá
evā́sminn
indriyám
manyúm
máno
dadʰāti
Sentence: 6
ná
hatámanāḥ
svayámpāpo
bʰavati
\
Sentence: 7
índrāya
dātré
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
yáḥ
kāmáyeta
Sentence: 8
dā́nakāmā
me
prajā́ḥ
syuḥ
//
Verse: 4
Sentence: 1
íti
\
Sentence: 2
índram
evá
dātā́raṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
evā́smai
dā́nakāmāḥ
prajā́ḥ
karoti
Sentence: 4
dā́nakāmā
asmai
prajā́
bʰavanti
\
Sentence: 5
índrāya
pradātré
puroḍāśam
ékādaśakapālaṃ
nír
vaped
yásmai
práttam
iva
sán
ná
pradīyéta
\
Sentence: 6
índram
evá
pradātā́raṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
sá
evā́smai
prá
dāpayati
\
Sentence: 8
índrāya
sutrā́mṇe
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
áparuddʰo
vā
//
Verse: 5
Sentence: 1
aparudʰyámāno
vā
\
Sentence: 2
índram
evá
sutrā́māṇaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
sá
eváinaṃ
trāyate
\
Sentence: 4
anaparudʰyó
bʰavati
\
Sentence: 5
índro
vái
sadŕ̥ṅ
devátābʰir
āsīt
Sentence: 6
sá
ná
vyāvŕ̥tam
agacʰat
Sentence: 7
sá
prajā́patim
úpādʰāvat
Sentence: 8
tásmā
etám
aindrám
ékādaśakapālaṃ
nír
avapat
Sentence: 9
ténaivā́sminn
indriyám
adadʰāt
\
Sentence: 10
śakvarī
yājyānuvākyè
akarot
\
Sentence: 11
vájro
vái
śákvarī
Sentence: 12
sá
enaṃ
vájro
bʰū́tyā
ainddʰa
//
Verse: 6
Sentence: 1
sò
'bʰavat
Sentence: 2
sò
'bibʰed
bʰūtáḥ
Sentence: 3
prá
mā
dʰakṣyatī́ti
Sentence: 4
sá
prajā́patim
púnar
úpādʰāvat
Sentence: 5
sá
prajā́patiḥ
śákvaryā
ádʰi
revátīṃ
nír
amimīta
śā́ntyā
ápradāhāya
Sentence: 6
yó
'laṁ
śriyái
sánt
sadŕ̥ṅk
samānáiḥ
syā́t
tásmā
etám
aiṁdrám
ékādaśakapālaṃ
nír
vapet
\
Sentence: 7
índram
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
sá
evā́sminn
indriyáṃ
dadʰāti
Sentence: 9
revátī
puro'nuvākyā̀
bʰavati
śā́ntyā
ápradāhāya
Sentence: 10
śákvarī
yājyā̀
Sentence: 11
vájro
vái
śákvarī
Sentence: 12
sá
enaṃ
vájro
bʰū́tyā
inddʰe
Sentence: 13
bʰávaty
evá
//
Paragraph: 9
Verse: 1
Sentence: 1
āgnāvaiṣṇavám
ékādaśakapālaṃ
nír
vaped
abʰicárant
sárasvaty
ā́jyabʰāgā
syād
bārhaspatyáś
carús
\
Sentence: 2
yád
āgnāvaiṣṇavá
ékādaśakapālo
bʰávati
\
Sentence: 3
agníḥ
sárvā
devátā
víṣṇur
yajñó
devátābʰiś
caiváinaṃ
yajñéna
cābʰí
carati
Sentence: 4
sárasvaty
ā́jyabʰāgā
bʰavati
vā́g
vái
sárasvatī
vācáiváinam
abʰí
carati
Sentence: 5
bārhaspatyáś
carúr
bʰavati
bráhma
vái
devā́nām
bŕ̥haspátir
bráhmaṇaiváinam
abʰí
carati
//
Verse: 2
Sentence: 1
práti
vái
parástād
abʰicárantam
abʰí
caranti
Sentence: 2
dvédve
puró'nuvākyè
kuryād
áti
práyuktyai
\
Sentence: 3
etáyaivá
yajetābʰicaryámāṇó
devátābʰir
evá
devátāḥ
praticárati
yajñéna
yajñáṃ
vācā́
vā́cam
bráhmaṇā
bráhma
sá
devátāś
caivá
yajñáṃ
ca
madʰyató
vyávasarpati
tásya
ná
kútaś
canópāvyādʰó
bʰavati
Sentence: 4
náinam
abʰicárant
str̥ṇute
\
Sentence: 5
āgnāvaiṣṇavám
ékādaśakapālaṃ
nír
vaped
yáṃ
yajñó
ná
//
Verse: 3
Sentence: 1
upanámet
\
Sentence: 2
agníḥ
sárvā
devátā
víṣṇur
yajñò
'gníṃ
caivá
víṣṇuṃ
ca
svéna
bʰāgadʰéyenópa
dʰāvati
tā́v
evā́smai
yajñám
prá
yacʰata
úpainaṃ
yajñó
namati
\
Sentence: 3
āgnāvaiṣṇaváṃ
gʰr̥té
carúṃ
nír
vapec
cákṣuṣkāmas
\
Sentence: 4
agnér
vái
cákṣuṣā
manuṣyā̀
ví
paśyanti
yajñásya
devā́
agníṃ
caivá
víṣṇuṃ
ca
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
tā́v
evá
//
Verse: 4
Sentence: 1
asmiñ
cákṣur
dʰattaś
cákṣuṣmān
evá
bʰavati
Sentence: 2
dʰenvái
vā́
etád
réto
yád
ā́jyam
anaḍúhas
taṇḍulā́
mitʰunā́d
evā́smai
cákṣuḥ
prá
janayati
Sentence: 3
gʰr̥té
bʰavati
téjo
vái
gʰr̥táṃ
téjaś
cákṣus
téjasaivā́smai
téjaś
cákṣur
áva
runddʰe
\
Sentence: 4
indriyáṃ
vái
vīryàṃ
vr̥ṅkte
bʰrā́tr̥vyo
yájamānó
'yajamānasyādʰvarákalpām
práti
nír
vaped
bʰrā́tr̥vye
yájamāne
nā́syendriyáṃ
//
Verse: 5
Sentence: 1
vīryàṃ
vr̥ṅkte
Sentence: 2
purā́
vācáḥ
právaditor
nír
vaped
yā́vaty
evá
vā́k
tā́m
áproditām
bʰrā́tr̥vyasya
vr̥ṅkte
tā́m
asya
vā́cam
pravádantīm
ányā
vā́có
'nu
prá
vadanti
tā́
indriyáṃ
vīryàṃ
yájamāne
dadʰati
\
Sentence: 3
āgnāvaiṣṇavám
aṣṭā́kapālaṃ
nír
vaped
prātaḥsavanásyākālé
sárasvaty
ā́jyabʰāgā
syād
bārhaspatyáś
carús
\
Sentence: 4
yád
aṣṭā́kapālo
bʰávaty
aṣṭā́kṣarā
gāyatrī́
gāyatrám
prātaḥsavanám
prātaḥsavanám
evá
ténāpnoti
//
Verse: 6
Sentence: 1
āgnāvaiṣṇavám
ékādaśakapālaṃ
nír
vapen
mā́dʰyaṃdinasya
sávanasyākālé
sárasvaty
ā́jyabʰāgā
syād
bārhaspatyáś
carús
\
Sentence: 2
yád
ékādaśakapālo
bʰávaty
ékādaśākṣarā
tr̥ṣṭúp
tráiṣṭubʰam
mā́dʰyaṃdinaṁ
sávanam
mā́dʰyaṃdinam
evá
sávanaṃ
ténāpnoti
\
Sentence: 3
āgnāvaiṣṇaváṃ
dvā́daśakapālaṃ
nír
vaped
tr̥tīyasavanásyākālé
sárasvaty
ā́jyabʰāgā
syād
bārhaspatyáś
carús
\
Sentence: 4
yád
dvā́daśakapālo
bʰávati
dvā́daśākṣarā
jágatī
jā́gataṃ
tr̥tīyasavanáṃ
tr̥tīyasavanám
evá
ténāpnoti
Sentence: 5
devátābʰir
evá
devátāḥ
//
Verse: 7
Sentence: 1
praticárati
yajñéna
yajñáṃ
vācā́
vā́cam
bráhmaṇā
bráhma
kapā́lair
evá
cʰándāṁsy
āpnóti
puroḍā́śaiḥ
sávanāni
Sentence: 2
maitrāvaruṇám
ékakapālaṃ
nír
vaped
vaśā́yai
kālé
Sentence: 3
yáivā́sáu
bʰrā́tr̥vyasya
vaśā́nubandʰyā̀
só
eváiṣáitásyáikakapālo
bʰavati
ná
hí
kapā́laiḥ
paśúm
árhaty
ā́ptum
//
Paragraph: 10
Verse: 1
Sentence: 1
asā́v
ādityó
ná
vy
àrocata
tásmai
devā́ḥ
prā́yaścittim
aicʰan
tásmā
etáṁ
somāraudráṃ
carúṃ
nír
avapan
ténaivā́smin
rúcam
adadʰus
\
Sentence: 2
yó
brahmavarcasákāmaḥ
syā́t
tásmā
etáṁ
somāraudráṃ
carúṃ
nír
vapet
Sentence: 3
sómaṃ
caivá
rudráṃ
ca
svéna
bʰāgadʰéyenópa
dʰāvati
tā́v
evā́smin
brahmavarcasáṃ
dʰatto
brahmavarcasy
èvá
bʰavati
Sentence: 4
tiṣyāpūrṇamāsé
nír
vaped
rudráḥ
//
Verse: 2
Sentence: 1
vái
tiṣyàḥ
sómaḥ
pūrṇámāsaḥ
sākṣā́d
evá
brahmavarcasám
áva
runddʰe
Sentence: 2
páriśrite
yājayati
brahmavarcasásya
párigr̥hītyai
Sentence: 3
śvetā́yai
śvetávatsāyai
dugdʰám
matʰitám
ā́jyam
abʰavaty
ā́jyam
prókṣaṇam
ā́jyena
mārjayante
yávad
evá
brahmavarcasáṃ
tát
sárvaṃ
karoty
áti
brahmavarcasáṃ
kriyata
íty
āhus
\
Sentence: 4
īśvaró
duścármā
bʰávitor
íti
mānavī́
ŕ̥cau
dʰāyyè
kuryād
yád
vái
kíṃ
ca
mánur
ávadat
tád
bʰeṣajám
//
Verse: 3
Sentence: 1
bʰeṣajám
evā́smai
karoti
Sentence: 2
yádi
bibʰīyā́d
duścármā
bʰaviṣyāmī́ti
somāpauṣṇáṃ
carúṃ
nír
vapet
saumyó
vái
devátayā
púruṣaḥ
pauṣṇā́ḥ
paśávaḥ
sváyaivā́smai
devátayā
paśúbʰis
tvácaṃ
karoti
ná
duścármā
bʰavati
Sentence: 3
somāraudráṃ
carúṃ
nír
vapet
prajā́kāmaḥ
sómo
vái
retodʰā́
agníḥ
prajā́nām
prajanayitā́
sóma
evā́smai
réto
dádʰātya
ganíḥ
prajā́m
prá
janayati
vindáte
//
Verse: 4
Sentence: 1
prajā́m
\
Sentence: 2
somāraudráṃ
carúṃ
nír
vaped
abʰicárant
saumyó
vái
devátayā
púruṣa
eṣá
rudró
yád
agníḥ
svā́yā
eváinaṃ
devátāyai
niṣkrī́ya
rudrā́yā́pi
dadʰāti
tā́jag
ā́rtim
ā́rcʰati
Sentence: 3
somāraudráṃ
carúṃ
nír
vapej
jyógāmayāvī
sómaṃ
vā́
etásya
ráso
gacʰaty
agníṁ
śárīraṃ
yásya
jyóg
āmáyati
sómād
evā́sya
rásaṃ
niṣkrīṇā́ty
agnéḥ
śárīram
utá
yádi
//
Verse: 5
Sentence: 1
itā́sur
bʰávati
jī́vaty
evá
somārudráyor
vā́
etáṃ
grasitáṁ
hótā
níṣ
kʰidati
sá
īśvará
ā́rtim
ā́rtor
anaḍvā́n
hótrā
déyo
váhnir
vā́
anaḍvā́n
váhnir
hótā
váhninaivá
váhnim
ātmā́naṁ
spr̥ṇoti
Sentence: 2
somāraudráṃ
carúṃ
nír
vaped
yáḥ
kāmáyeta
své
'smā
āyátane
bʰrā́tr̥vyaṃ
janayeyam
íti
védim
parigŕ̥hyārdʰám
uddʰanyā́d
ardʰáṃ
nā́rdʰám
barhíṣa
str̥ṇīyā́d
ardʰáṃ
nā́rdʰám
idʰmásyābʰyādadʰyā́d
ardʰáṃ
ná
svá
evā́smā
āyátane
bʰrā́tr̥vyaṃ
janayati
//
Paragraph: 11
Verse: 1
Sentence: 1
aindrám
ékādaśakapālaṃ
nír
vapen
mārutáṁ
saptákapālaṃ
grā́makāmas
\
Sentence: 2
índraṃ
caivá
marútaś
ca
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
tá
evā́smai
sajātā́n
prá
yacʰanti
Sentence: 4
grāmy
èvá
bʰavati
\
Sentence: 5
āhavanī́ya
aindrám
ádʰi
śrayati
gā́rhapatye
mārutám
Sentence: 6
pāpavasyasásya
vídʰr̥tyai
Sentence: 7
saptákapālo
mārutó
bʰavati
Sentence: 8
saptágaṇā
vái
marútas
\
Sentence: 9
gaṇaśá
evā́smai
sajātā́n
áva
runddʰe
\
Sentence: 10
anūcyámāna
ā́
sādayati
Sentence: 11
víśam
evá
//
Verse: 2
Sentence: 1
asmā
ánuvartmānaṃ
karoti
\
Sentence: 2
etā́m
evá
nír
vaped
yáḥ
kāmáyeta
Sentence: 3
kṣatrā́ya
ca
viśé
ca
samádaṃ
dadʰyām
íti
\
Sentence: 4
aindrásyāvadyán
brūyāt
\
Sentence: 5
índrāyā́nu
brūhī́ty
āśrā́vya
brūyāt
\
Sentence: 6
marúto
yajéti
Sentence: 7
mārutásyāvadyán
brūyāt
\
Sentence: 8
marúdbʰyó
'nu
brūhī́ty
āśrā́vya
brūyāt
\
Sentence: 9
índraṃ
yajéti
Sentence: 10
svá
eváibʰyo
bʰāgadʰéye
samádaṃ
dadʰāti
Sentence: 11
vitr̥ṁhāṇā́s
tiṣṭʰanti
\
Sentence: 12
etā́m
evá
//
Verse: 3
Sentence: 1
nír
vaped
yáḥ
kāmáyeta
Sentence: 2
kálperann
íti
Sentence: 3
yatʰādevatám
avadā́ya
yatʰādevatáṃ
yajet
\
Sentence: 4
bʰāgadʰéyenaiváinān
yatʰāyatʰáṃ
kalpayati
Sentence: 5
kálpanta
evá
\
Sentence: 6
aindrám
ékādaśakapālaṃ
nír
vaped
vaiśvadeváṃ
dvā́daśakapālaṃ
grā́makāmas
\
Sentence: 7
índraṃ
caivá
víśvāṁś
ca
devā́nt
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
tá
evā́smai
sajātā́n
prá
yacʰanti
Sentence: 9
grāmy
èvá
bʰavati
\
Sentence: 10
aindrásyāvadā́ya
vaiśvadevásyā́va
dyed
átʰaindrásya
//
Verse: 4
Sentence: 1
upáriṣṭāt
\
Sentence: 2
indriyénaivā́smā
ubʰayátaḥ
sajātā́n
pári
gr̥hṇāti
\
Sentence: 3
upādʰāyyàpūrvayaṃ
vā́so
dákṣiṇā
sajātā́nām
úpahityai
Sentence: 4
pŕ̥śniyai
dugdʰé
práiyaṃgavaṃ
carúṃ
nír
vapen
marúdbʰyo
grā́makāmaḥ
Sentence: 5
pŕ̥śniyai
vái
páyaso
marúto
jātā́ḥ
pŕ̥śniyai
priyáṃgavas
\
Sentence: 6
mārutā́ḥ
kʰálu
vái
devátayā
sajātā́s
\
Sentence: 7
marúta
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
tá
evā́smai
sajātā́n
prá
yacʰanti
Sentence: 9
grāmy
èvá
bʰavati
Sentence: 10
priyávatī
yājyānuvākyè
//
Verse: 5
Sentence: 1
bʰavataḥ
priyám
eváinaṁ
samānā́nāṃ
karoti
Sentence: 2
dvipádā
puro'nuvākyā̀
bʰavati
dvipáda
evā́va
runddʰe
Sentence: 3
cátuṣpadā
yājyā̀
cátuṣpada
evá
paśū́n
áva
runddʰe
Sentence: 4
devā́surā́ḥ
sáṃyattā
āsan
Sentence: 5
té
devā́
mitʰó
vípriyā
āsan
Sentence: 6
tè
'nyò'nyásmai
jyáiṣṭʰyāyā́tiṣṭʰamānāś
caturdʰā́
vy
àkrāmann
agnír
vásubʰiḥ
sómo
rudráir
índro
marúdbʰir
váruṇa
ādityáiḥ
Sentence: 7
sá
índraḥ
prajā́patim
úpādʰāvat
Sentence: 8
tám
//
Verse: 6
Sentence: 1
etáyā
saṃjñā́nyāyājayat
\
Sentence: 2
agnáye
vásumate
puroḍā́śam
aṣṭā́kapālaṃ
nír
avapat
sómāya
rudrávate
carúm
índrāya
marútvate
puroḍā́śam
ékādaśakapālaṃ
váruṇāyādityávate
cárum
\
Sentence: 3
táto
vā́
índraṃ
devā́
jyáiṣṭʰyāyābʰí
sám
ajānata
Sentence: 4
yáḥ
samānáir
mitʰó
vípriyaḥ
syā́t
tám
etáyā
saṃjñā́nyā
yājayet
\
Sentence: 5
agnáye
vásumate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
sómāya
rudrávate
carúm
índrāya
marútvate
puroḍā́śam
ékādaśakapālaṃ
váruṇāyādityávate
carúm
Sentence: 6
índram
eváinam
bʰūtáṃ
jyáiṣṭʰyāya
samānā́
abʰí
sáṃ
jānate
Sentence: 7
vásiṣṭʰaḥ
samānā́nām
bʰavati
//
Paragraph: 12
Verse: 1
Sentence: 1=a
hirṇyagarbʰás
\
Sentence: 2=b
ā́po
ha
yát
Sentence: 3=c
prájāpate
Sentence: 4=d
sá
veda
putráḥ
pitáraṁ
sá
mātáraṁ
sá
sūnúr
bʰuvat
sá
bʰuvat
púnarmagʰaḥ
/
sá
dyā́m
áurṇod
antárikṣaṁ
sá
súvaḥ
sá
víśvā
bʰúvo
abʰavat
sá
ā́bʰavat
//
Sentence: 5=e
úd
u
tyám
\
Sentence: 6=f
citrám
Sentence: 7=g
sá
pratnaván
návīyasā́gne
dyumnéna
saṃyátā
/
br̥hát
tatantʰa
bʰānúnā
//
Sentence: 8=h
ní
kā́vyā
vedʰásaḥ
śáśvatas
kar
háste
dádʰānaḥ
//
Verse: 2
Sentence: 1
náryā
purū́ṇi
/
agnír
bʰuvad
rayipátī
rayīṇā́ṁ
satrā́
cakrāṇó
amŕ̥tāni
víśvā
//
Sentence: 2=i
híraṇyapānim
ūtáye
savitā́ram
úpa
hvaye
/
sá
céttā
devátā
padám
//
Sentence: 3=k
vāmám
adyá
savitar
vāmám
u
śvó
divédive
vāmám
asmábʰyaṁ
sāvīḥ
/
vāmásya
hí
kṣáyasya
deva
bʰū́rer
ayā́
dʰiyā́
vāmabʰā́jaḥ
syāma
//
Sentence: 4=l
báḍ
ittʰā́
párvatānāṃ
kʰidrám
bibʰarṣi
pr̥tʰivi
/
prá
yā́
bʰūmi
pravatvati
mahnā́
jinóṣi
//
Verse: 3
Sentence: 1
mahini
//
Sentence: 2=m
stómāsas
tvā
vicāriṇi
práti
ṣṭobʰanty
aktúbʰiḥ
/
prá
yā́
vā́jaṃ
ná
héṣantam
prerúm
ásyasy
arjuni
//
Sentence: 3=n
r̥dūdáreṇa
sákʰyā
saceya
yó
mā
ná
ríṣyed
dʰaryaśva
pītáḥ
/
ayáṃ
yáḥ
sómo
nyádʰāyy
asmé
tásmā
índram
pratíram
emy
ácʰa
//
Sentence: 4=o
ā́pāntamanyus
tr̥pálaprabʰarmā
dʰúniḥ
śímīvāñ
cʰárumāṁ
r̥jīṣī́
/
sómo
víśvāny
atasā́
vánāni
nā́rvā́g
índram
pratimā́nāni
debʰuḥ
//
Sentence: 5=p
prá
//
Verse: 4
Sentence: 1
suvānáḥ
sóma
r̥tayúś
ciketéndrāya
bráhma
jamádagnir
árcan
/
vŕ̥ṣā
yantā́si
śávasas
turásyāntár
yacʰa
gr̥ṇaté
dʰartráṃ
dr̥ṁha
//
Sentence: 2=q
sabā́dʰas
te
mádaṃ
ca
śuṣmayáṃ
ca
bráhma
náro
brahmakŕ̥taḥ
saparyan
/
arkó
vā
yát
turáte
sómacakṣās
tátréd
índro
dadʰate
pr̥sú
turyā́m
//
Sentence: 3=r
váṣaṭ
te
viṣṇav
āsá
ā́
kr̥ṇomi
tán
me
juṣasva
śipiviṣṭa
havyám
//
Verse: 5
Sentence: 1
várdʰantu
tvā
suṣṭutáyo
gíro
me
yūyám
pāta
svastíbʰiḥ
sádā
naḥ
//
Sentence: 2=s
prá
tát
te
adyá
śipiviṣṭa
nā́māryáḥ
śaṁsāmi
vayúnāni
vidvā́n
/
táṃ
tvā
gr̥ṇāmi
tavásam
átavīyān
kṣáyantam
asya
rájasaḥ
parāké
//
Sentence: 3=t
kím
ít
te
viṣṇo
paricákṣyam
bʰūt
prá
yád
vavakṣé
śipiviṣṭó
asmi
/
mā́
várpo
asmád
ápa
gūha
etád
yád
anyárūpaḥ
samitʰé
babʰū́tʰa
//
Verse: 6
Sentence: 1=u
ágne
dā́
dāśúṣe
rayíṃ
vīrávantam
párīṇasam
/
śiśīhí
naḥ
sūnumátaḥ
//
Sentence: 2=v
dā́
no
agne
śatíno
dā́ḥ
sahasríṇo
duró
ná
vā́jaṁ
śrútyā
ápā
vr̥dʰi
/
prā́cī
dyā́vāpr̥tʰivī́
bráhmaṇā
kr̥dʰi
súvar
ṇá
śukrám
uṣáso
ví
didyutuḥ
//
Sentence: 3=w
agnír
dā
dráviṇaṃ
vīrápeśā
agnír
ŕ̥ṣiṃ
yáḥ
sahásrā
sanóti
/
agnír
diví
havyám
ā́
tatānāgnér
dʰā́māni
víbʰr̥tā
purutrā́
//
Sentence: 4=x
mā́
//
Verse: 7
Sentence: 1
no
mardʰīs
\
Sentence: 2=y
ā́
tū́
bʰara
Sentence: 3=z
gʰr̥táṃ
ná
pūtáṃ
tanū́r
arepā́ḥ
śúci
híraṇyam
/
tát
te
rukmó
ná
rocata
svadʰāvaḥ
Sentence: 4=aa
ubʰé
suścandra
sarpíṣo
dárvī
śrīṇīṣa
āsáni
/
utó
na
út
pupūryā
uktʰéṣu
śavasas
pata
íṣaṁ
stotŕ̥bʰya
ā́
bʰara
//
Sentence: 5=bb
vā́yo
śatáṁ
hárīṇāṃ
yuvásva
póṣyānām
/
utá
vā
te
sahasŕ̥ṇo
rátʰa
ā́
yātu
pā́jasā
//
Sentence: 6=cc
prá
yā́bʰiḥ
//
Verse: 8
Sentence: 1
yā́si
dāśvā́ṁsam
ácʰā
niyúdbʰir
vāyav
iṣṭáye
duroṇé
/
ní
no
rayíṁ
subʰójasaṃ
yuvehá
ní
vīrávad
gávyam
áśviyaṃ
ca
rā́dʰaḥ
//
Sentence: 2=dd
revátīr
naḥ
sadʰamā́da
índre
santu
tuvívājāḥ
/
kṣumánto
yā́bʰir
mádema
//
Sentence: 3=ee
revā́ṁ
íd
reváta
stotā́
syā́t
tvā́vato
magʰónaḥ
/
préd
u
harivaḥ
śrutásya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.