TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 11
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: 1
ādityébʰyo
bʰúvadvadbʰyaś
carúṃ
nír
vaped
bʰū́tikāmas
\
Sentence: 2
ādityā́
vā́
etám
bʰū́tyai
práti
nudante
yó
'lam
bʰū́tyai
sán
bʰū́tiṃ
ná
prāpnóti
\
Sentence: 3
ādityā́n
evá
bʰúvadvataḥ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
tá
eváinam
bʰū́tiṃ
gamayanti
Sentence: 5
bʰávaty
evá
\
Sentence: 6
ādityébʰyo
dʰāráyadvadbʰyaś
carúṃ
nír
vaped
áparuddʰo
vāparudʰyámāno
vā
\
Sentence: 7
ādityā́
vā́
aparoddʰā́ra
ādityā́
avagamayitā́ras
\
Sentence: 8
ādityā́n
evá
dʰāráyadvataḥ
//
Verse: 2
Sentence: 1
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 2
tá
eváinaṃ
viśí
dādʰrati
\
Sentence: 3
anaparudʰyó
bʰavati
\
Sentence: 4
ádité
'nu
manyasvéty
aparudʰyámāno
'sya
padám
ā́
dadīta
\
Sentence: 5
iyáṃ
vā́
áditis
\
Sentence: 6
iyám
evā́smai
rājyám
ánu
manyate
Sentence: 7
satyā́śī́r
íty
āha
Sentence: 8
satyā́m
evā́śíṣaṃ
kurute
\
Sentence: 9
ihá
mána
íty
āha
Sentence: 10
prajā́
evā́smai
sámanasaḥ
karoti
\
Sentence: 11
úpa
préta
marutaḥ
//
Verse: 3
Sentence: 1
sudānava
enā́
viśpátinābʰy
àmúṁ
rā́jānam
íty
āha
Sentence: 2
mārutī́
vái
{
víḍ
^
víś
}
Sentence: 3
jyeṣṭʰó
viśpátis
\
Sentence: 4
viśáiváinaṁ
rāṣṭréna
sám
ardʰayati
Sentence: 5
yáḥ
parástād
grāmyavādī́
syā́t
tásya
gr̥hā́d
vrīhī́n
ā́
haret
\
Sentence: 6
śuklā́ṁś
ca
kr̥ṣṇā́ṁś
ca
ví
cinuyāt
\
Sentence: 7
yé
śulkā́ḥ
syús
tám
ādityáṃ
carúṃ
nír
vapet
\
Sentence: 8
ādityā́
vái
devatáyā
{
víḍ
^
víś
}
Sentence: 9
víśam
evā́va
gacʰati
//
Verse: 4
Sentence: 1
ávagatāsya
víḍ
ánavagataṁ
rāṣṭrám
íty
āhus
\
Sentence: 2
yé
kr̥ṣṇā́ḥ
syús
tám
vāruṇáṃ
carúṃ
nír
vapet
\
Sentence: 3
vāruṇáṃ
vái
rāṣṭrám
Sentence: 4
ubʰé
evá
víśaṃ
ca
rāṣṭráṃ
cā́va
gacʰati
Sentence: 5
yádi
nā́vagácʰed
imám
ahám
ādityébʰyo
bʰāgáṃ
nír
vapāmy
ā́múṣmād
amúṣyai
viśó
'vagantor
íti
nír
vapet
\
Sentence: 6
ādityā́
eváinam
bʰāgadʰéyam
prepsánto
víśam
áva
//
Verse: 5
Sentence: 1
gamayanti
Sentence: 2
yádi
nā́vagácʰed
ā́śvattʰān
mayū́kʰānt
saptá
madʰyameṣā́yām
úpa
hanyāt
\
Sentence: 3
idám
ahám
ādityā́n
badʰnāmy
ā́múṣmād
amúṣyai
viśó
'vagantor
íti
\
Sentence: 4
ādityā́
eváinam
baddʰávīrā
víśam
áva
gamayanti
Sentence: 5
yádi
nā́vagácʰed
etám
evā́dityáṃ
carúṃ
nír
vapet
\
Sentence: 6
idʰmé
'pi
mayū́kʰānt
sáṃ
nahyet
\
Sentence: 7
anaparudʰyám
evā́va
gacʰati
\
Sentence: 8
ā́śvattʰā
bʰavanti
Sentence: 9
marútāṃ
vā́
etád
ójo
yád
aśvattʰás
\
Sentence: 10
ójasaivá
víśam
áva
gacʰati
Sentence: 11
saptá
bʰavanti
Sentence: 12
saptágaṇā
vái
marútas
\
Sentence: 13
gaṇaśá
evá
víśam
áva
gacʰati
//
Paragraph: 2
Verse: 1
Sentence: 1
devā́
vái
mr̥tyór
abibʰayus
Sentence: 2
té
prajā́patim
úpādʰāvan
Sentence: 3
tébʰya
etā́m
prājāpatyā́ṁ
śatákr̥ṣṇalāṃ
nír
avapat
Sentence: 4
táyaiváiṣv
amŕ̥tam
adadʰāt
\
Sentence: 5
yó
mr̥tyór
bibʰīyā́t
tásmā
etā́m
prājāpatyā́ṁ
śatákr̥ṣṇalāṃ
nír
vapet
Sentence: 6
prajā́patim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
sá
evā́sminn
ā́yur
dadʰāti
Sentence: 8
sárvam
ā́yur
eti
Sentence: 9
śatákr̥ṣṇalā
bʰavati
Sentence: 10
śatā́yuḥ
púruṣaḥ
śaténdriyas
\
Sentence: 11
ā́yuṣy
evéndriyé
//
Verse: 2
Sentence: 1
práti
tiṣṭʰati
Sentence: 2
gʰr̥té
bʰavati
\
Sentence: 3
ā́yur
vái
gʰr̥tám
Sentence: 4
amŕ̥taṁ
híraṇyam
Sentence: 5
ā́yuś
caivā́smā
amŕ̥taṃ
ca
samī́cī
dadʰāti
Sentence: 6
catvā́ricatvāri
kr̥ṣṇálāny
áva
dyati
caturavattásyā́ptyai
\
Sentence: 7
ekadʰā́
brahmáṇa
úpa
harati
\
Sentence: 8
ekadʰáivá
yájamāna
ā́yur
dadʰāti
\
Sentence: 9
asā́v
ādityó
ná
vy
àrocata
Sentence: 10
tásmai
devā́ḥ
prā́yaścittim
aicʰan
Sentence: 11
tásmā
etáṁ
sauryáṃ
carúṃ
nír
avapan
Sentence: 12
ténaivā́smain
//
Verse: 3
Sentence: 1
rúcam
adadʰus
\
Sentence: 2
yó
brahmavarcasákāmaḥ
syā́t
tásmā
etáṁ
sauryáṃ
carúṃ
nír
vapet
\
Sentence: 3
amúm
evā́diyáṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
evā́smin
brahmavarcasáṃ
dadʰāti
Sentence: 5
brahmavarcasy
èvá
bʰavati
\
Sentence: 6
ubʰayáto
rukmáu
bʰavatas
\
Sentence: 7
ubʰayáta
evā́smin
rúcaṃ
dadʰāti
Sentence: 8
prayājéprayāje
kr̥ṣṇálaṃ
juhoti
Sentence: 9
digbʰyá
evā́smai
brahmavarcasám
áva
runddʰe
/
Sentence: 10
āgneyám
aṣṭā́kapālaṃ
nír
vapet
sāvitráṃ
dvā́daśakapālam
bʰū́myai
//
Verse: 4
Sentence: 1
carúṃ
yáḥ
kāmáyeta
Sentence: 2
híraṇyaṃ
vindeya
hírṇyam
mópa
named
íti
Sentence: 3
yád
āgneyó
bʰávaty
āgneyáṃ
vái
híraṇyaṃ
yásyaivá
híraṇyaṃ
ténaiváinad
vindate
Sentence: 4
sāvitró
bʰavati
savitŕ̥prasūta
eváinad
vindate
Sentence: 5
bʰū́myai
carúr
bʰavaty
asyā́m
eváinad
vindate
\
Sentence: 6
úpainaṁ
híraṇyaṃ
namati
Sentence: 7
ví
vā́
eṣá
indriyéṇa
vīryèṇardʰyate
yó
híraṇyaṃ
vindáte
\
Sentence: 8
etā́m
//
Verse: 5
Sentence: 1
evá
nír
vaped
dʰíraṇyaṃ
vittvā́
Sentence: 2
néndriyéṇa
vīryèṇa
vy
r̥̀dʰyate
\
Sentence: 3
etā́m
evá
nír
vaped
yásya
hírṇayaṃ
náśyet
\
Sentence: 4
yád
āgneyó
bʰávaty
āgneyáṃ
vái
híraṇyaṃ
yásyaivá
híraṇyaṃ
ténaiváinad
vindati
Sentence: 5
sāvitró
bʰavati
savitŕ̥prasūta
eváinad
vindati
Sentence: 6
bʰū́myai
carúr
bʰavaty
asyā́ṃ
vā́
etán
naśyati
yán
náśyaty
asyā́m
eváinad
vindati
\
Sentence: 7
índraḥ
//
Verse: 6
Sentence: 1
tváṣṭuḥ
sómam
abʰīṣáhāpibat
Sentence: 2
sá
víṣvaṅ
vy
ā̀rcʰat
Sentence: 3
sá
indriyéṇa
somapītʰéna
vy
ā̀rdʰyata
Sentence: 4
sá
yád
ūrdʰvám
udávamīt
té
śyāmā́kā
abʰavan
\
Sentence: 5
sá
prajā́patim
úpādʰāvat
Sentence: 6
tásmā
etáṁ
somendráṁ
śyāmākáṃ
carúm
nír
avapat
ténaivā́sminn
indriyáṁ
somapītʰám
adadʰāt
\
Sentence: 7
ví
vā́
eṣá
indriyéṇa
somapītʰénardʰyate
yáḥ
sómaṃ
vámiti
Sentence: 8
yáḥ
somavāmī́
syā́t
tásmai
//
Verse: 7
Sentence: 1
etáṁ
somendráṁ
śyāmākáṃ
carúṃ
nír
vapet
Sentence: 2
sómaṃ
caivéndraṃ
ca
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
tā́v
evā́sminn
indriyáṁ
somapītʰáṃ
dʰattas
\
Sentence: 4
néndriyéṇa
somapītʰéna
vy
r̥̀dʰyate
Sentence: 5
yát
saumyó
bʰávati
somapītʰám
evā́va
runddʰe
Sentence: 6
yád
aindró
bʰávatīndriyáṃ
vái
somapītʰá
indriyám
evá
somapītʰám
áva
runddʰe
Sentence: 7
śyāmākó
bʰavati
\
Sentence: 8
eṣá
vā́vá
sá
sómaḥ
//
Verse: 8
Sentence: 1
sākṣā́d
evá
somapītʰám
áva
runddʰe
\
Sentence: 2
agnáye
dātré
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
índrāya
pradātré
puroḍā́śam
ékādaśakapālam
paśúkāmas
\
Sentence: 3
agnír
evā́smai
paśū́n
prajanáyati
vr̥ddʰā́n
índraḥ
prá
yacʰati
Sentence: 4
dádʰi
mádʰu
gʰr̥tám
ā́po
dʰānā́
bʰavanti
\
Sentence: 5
etád
vái
paśūnā́ṁ
rūpám
\
Sentence: 6
rūpéṇaivá
paśū́n
áva
runddʰe
Sentence: 7
pañcagr̥hītám
bʰavati
Sentence: 8
pāṅktā́
hí
paśávas
\
Sentence: 9
bahurūpám
bʰavati
Sentence: 10
bahurūpā́
hí
paśávaḥ
//
Verse: 9
Sentence: 1
sámr̥ddʰyai
Sentence: 2
prājāpatyám
bʰavati
Sentence: 3
prājāpatyā́
vái
paśávaḥ
Sentence: 4
prajā́patir
evā́smai
paśū́n
prá
janayati
\
Sentence: 5
ātmā́
vái
púruṣasya
mádʰu
Sentence: 6
yán
mádʰv
agnáu
juhóty
ātmā́nam
evá
tád
yájamāno
'gnáu
prá
dadʰāti
Sentence: 7
paṅktyàu
yājyānuvākyè
bʰavataḥ
Sentence: 8
pā́ṅktaḥ
púruṣaḥ
pā́ṅktāḥ
paśávas
\
Sentence: 9
ātmā́nam
evá
mr̥tyór
niṣkrī́ya
paśū́n
áva
runddʰe
//
Paragraph: 3
Verse: 1
Sentence: 1
devā́
vái
sattrám
āsatárddʰiparimitaṃ
yáśaskāmas
Sentence: 2
téṣāṁ
sómaṁ
rā́jānaṃ
yáśa
ārcʰat
Sentence: 3
sá
girím
úd
ait
Sentence: 4
tám
agnír
ánū́d
ait
Sentence: 5
tā́v
agnī́śómau
sám
abʰavatām
\
Sentence: 6
tā́v
índro
yajñávibʰraṣṭʰó
'nu
párait
Sentence: 7
tā́v
abravīt
\
Sentence: 8
yājáyatam
méti
Sentence: 9
tásmā
etā́m
íṣṭiṃ
nír
avapatām
Sentence: 10
āgneyám
aṣṭā́kapālam
aindrám
ékādaśakapālaṁ
saumyáṃ
carúm
\
Sentence: 11
táyaivā́smin
téjaḥ
//
Verse: 2
Sentence: 1
indriyám
brahmavarcasám
adʰatttām
\
Sentence: 2
yó
yajñávibʰraṣṭaḥ
syā́t
tásmā
etā́m
íṣṭiṃ
nír
vapet
\
Sentence: 3
āgneyám
aṣṭā́kapālam
aindrám
ékādaśakapālaṁ
saumyáṃ
carúm
\
Sentence: 4
yád
āgneyó
bʰávati
téja
evā́smin
téna
dadʰāti
Sentence: 5
yád
aindró
bʰávatīndriyám
evā́smin
téna
dadʰāti
Sentence: 6
yát
saumyó
brahmavarcasáṃ
téna
\
Sentence: 7
āgneyásya
ca
saumyásya
caindré
samāśleṣayet
Sentence: 8
téjaś
caivā́smin
brahmavarcasáṃ
ca
samī́cī
//
Verse: 3
Sentence: 1
dadʰāti
\
Sentence: 2
agnīṣomī́yam
ékādaśakapālaṃ
nír
vaped
yáṃ
kā́mo
nópanámet
\
Sentence: 3
āgneyó
vái
brāhmaṇáḥ
Sentence: 4
sá
sómam
pibati
Sentence: 5
svā́m
evá
devátāṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 6
sáiváinaṃ
kā́mena
sám
ardʰayati
\
Sentence: 7
úpainaṃ
kā́mo
namati
\
Sentence: 8
agnī́ṣomī́yam
aṣṭā́kapālaṃ
nír
vaped
brahmavarcasákāmas
\
Sentence: 9
agnī́ṣómāv
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 10
tā́v
evā́smin
brahmavarcasáṃ
dʰattas
\
Sentence: 11
brahmavarcasy
èvá
//
Verse: 4
Sentence: 1
bʰavati
Sentence: 2
yád
aṣṭā́kapālas
ténāgneyaś
\
Sentence: 3
yác
cʰyāmākás
téna
saumyáḥ
Sentence: 4
sámr̥ddʰyai
Sentence: 5
sómāya
vājíne
śyāmākáṃ
carúṃ
nír
vaped
yáḥ
kláivyād
bibʰīyā́t
\
Sentence: 6
réto
hí
vā́
etásmād
vā́jinam
apakrā́maty
átʰaiṣá
kláibyād
bibʰāya
Sentence: 7
sómam
evá
vājínaṁ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
sá
evā́smin
réto
vā́jinaṃ
dadʰāti
Sentence: 9
ná
klībó
bʰavati
Sentence: 10
brāhmaṇaspatyám
ékādaśakapālaṃ
nír
vaped
grā́makāmaḥ
//
Verse: 5
Sentence: 1
bráhmaṇas
pátim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 2
sá
evā́smai
sajātā́n
prá
yacʰati
Sentence: 3
grāmy
èvá
bʰavati
Sentence: 4
gaṇávatī
yājayānuvākyè
bʰavataḥ
Sentence: 5
sajātáir
eváinaṃ
gaṇávantaṃ
karoti
\
Sentence: 6
etā́m
evá
nír
vaped
yáḥ
kāmáyeta
Sentence: 7
bráhman
víśaṃ
ví
nāśayeyam
íti
Sentence: 8
mārutī́
yājyānuvākyè
kuryāt
\
Sentence: 9
bráhmann
evá
víśaṃ
ví
nāśayati
//
Paragraph: 4
Verse: 1
Sentence: 1
aryamṇé
carúṃ
nír
vapet
suvargákāmas
\
Sentence: 2
asáu
vā́
ādityò
'ryamā́
\
Sentence: 3
aryamáṇam
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
sá
eváinaṁ
suvargáṃ
lokáṃ
gamayati
\
Sentence: 5
aryamṇé
carúṃ
nír
vaped
yáḥ
kāmáyeta
Sentence: 6
dā́nakamā
me
prajā́ḥ
syur
íti
\
Sentence: 7
asáu
vā́
ādityò
'ryamā́
Sentence: 8
yáḥ
kʰálu
vái
dádāti
sò
'ryamā́
\
Sentence: 9
aryamáṇam
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 10
sá
evá
//
Verse: 2
Sentence: 1
asmai
dā́nakāmāḥ
prajā́ḥ
karoti
Sentence: 2
dā́nakāmā
asmai
prajā́
bʰavanti
\
Sentence: 3
aryamṇé
carúṃ
nír
vaped
yáḥ
kāmáyeta
Sentence: 4
svastí
janátām
iyām
íti
\
Sentence: 5
asáu
vā́
ādityò
'ryamā́
\
Sentence: 6
aryamáṇam
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
sá
eváinaṃ
tád
gamayati
yátra
jígamiṣati
\
Sentence: 8
índro
vái
devā́nām
ānujāvará
āsīt
Sentence: 9
sá
prajā́patim
úpādʰāvat
Sentence: 10
tásmā
etám
aindrám
ānuṣūkám
ékādaśakapālaṃ
níḥ
//
Verse: 3
Sentence: 1
avapat
ténaiváinam
ágraṃ
devátānām
páry
aṇayat
\
Sentence: 2
budʰnávatī
ágravatī
yājyānuvākyè
akarod
budʰnā́d
eváinam
ágram
páry
aṇayat
\
Sentence: 3
yó
rājanyà
ānujāvaráḥ
syā́t
tásmā
etám
aindrám
ānuṣūkám
ékādaśakapālaṃ
nír
vapet
\
Sentence: 4
índram
evá
svéna
bʰāgadʰéyenópa
dʰāvati
sá
eváinam
ágraṁ
samānā́nām
pári
ṇayati
Sentence: 5
budʰnávatī
ágravatī
yājyānuvākyè
bʰavato
budʰnā́d
eváinam
ágram
//
Verse: 4
Sentence: 1
pári
ṇayati
\
Sentence: 2
ānuṣūkó
bʰavaty
eṣā́
hy
ètásya
devátā
yá
ānujāvaráḥ
Sentence: 3
sámr̥ddʰyai
Sentence: 4
yó
brāhmaṇá
ānujāvaráḥ
syā́t
tásmā
etám
bārhaspatyám
ānuṣūkáṃ
carúṃ
nír
vapet
\
Sentence: 5
bŕ̥haspátim
evá
svéna
bʰāgadʰéyenópa
dʰāvati
sá
eváinam
ágraṁ
samānā́nām
pári
ṇayati
Sentence: 6
budʰnávatī
ágravatī
yājyānuvākyè
bʰavato
budʰnā́d
eváinam
ágram
pári
ṇayati
\
Sentence: 7
ānuṣūkó
bʰavaty
eṣā́
hy
ètásya
devátā
yá
ānujāvaráḥ
Sentence: 8
sámr̥ddʰyai
//
Paragraph: 5
Verse: 1
Sentence: 1
prajā́pates
tráyastriṁśad
duhitára
āsan
Sentence: 2
tā́ḥ
sómāya
rā́jñe
'dadāt
Sentence: 3
tā́sāṁ
rohiṇī́m
úpait
Sentence: 4
tā́
ī́rṣyantīḥ
púnar
agacʰan
Sentence: 5
tā́
ánv
ait
Sentence: 6
tā́ḥ
púnar
ayācata
Sentence: 7
tā́
asmai
ná
púnar
adadāt
Sentence: 8
sò
'bravīt
\
Sentence: 9
r̥tám
amīṣva
yátʰā
samāvaccʰá
upaiṣyā́my
átʰa
te
púnar
dāsyāmī́ti
Sentence: 10
sá
r̥tám
āmīt
Sentence: 11
tā́
asmai
púnar
adadāt
Sentence: 12
tā́sāṁ
rohiṇī́m
evópa
//
Verse: 2
Sentence: 1
ait
Sentence: 2
táṃ
yákṣma
ārcʰat
\
Sentence: 3
rā́jānaṃ
yákṣma
ārad
íti
tád
rājayakṣmásya
jánma
yát
pā́pīyān
abʰavat
tát
pāpayakṣmásya
yáj
jāyā́bʰyó
'vindat
táj
jāyényasya
Sentence: 4
yá
evám
etéṣāṃ
yákṣmāṇāṃ
jánma
véda
náinam
eté
yákṣmā
vindanti
Sentence: 5
sá
etā́
evá
namasyánn
úpādʰāvat
Sentence: 6
tā́
abruvan
Sentence: 7
váraṃ
vr̥ṇāmahai
samāvaccʰá
evá
na
úpāya
íti
Sentence: 8
tásmā
etám
//
Verse: 3
Sentence: 1
ādityáṃ
carúṃ
nír
avapan
Sentence: 2
ténaiváinam
pāpā́t
srā́mād
amuñcan
Sentence: 3
yáḥ
pāpayakṣmágr̥hītaḥ
syā́t
tásmā
etám
ādityáṃ
carúṃ
nír
vapet
\
Sentence: 4
amúm
eváinam
āpyā́yamānam
ánv
ā́
pyāyayati
Sentence: 5
návonavo
bʰavati
jā́yamāna
íti
puro'nuvākyā̀
bʰavaty
ā́yur
evā́smin
táyā
dadʰāti
Sentence: 6
yám
ādityā́
aṁśúm
āpyāyáyantī́ti
yājyáiváinam
etáyā
pyāyayati
//
Paragraph: 6
Verse: 1
Sentence: 1
prajā́patir
devébʰyo
'nnā́dyaṃ
vyā́diśat
Sentence: 2
sò
'bravīt
\
Sentence: 3
yád
imā́m̐
lokā́n
abʰy
àtirícyāta
\
Sentence: 4
etán
mámāsad
íti
Sentence: 5
tád
imā́m̐
lokā́n
abʰy
áty
aricyaténdraṁ
rā́jānam
índram
abʰirājám
índraṁ
svarā́jānam
\
Sentence: 6
táto
vái
sá
imā́m̐
lokā́ṁs
tredʰā́duhat
Sentence: 7
tát
tridʰā́tos
tridʰātutvám
\
Sentence: 8
yáṃ
kāmáyeta
\
Sentence: 9
annādáḥ
syād
íti
tásmā
etáṃ
tridʰā́tuṃ
nír
vaped
índrāya
rā́jñe
puroḍā́śam
//
Verse: 2
Sentence: 1
ékādaśakapālam
índrāyādʰirājā́yéndrāya
svarā́jñe
\
Sentence: 2
ayáṃ
vā́
índro
rā́jāyám
índro
'dʰirājò
'sā́v
índraḥ
{
svarāḍ
^
svarā́j
}
Sentence: 3
imā́n
evá
lokā́nt
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 4
tá
evā́smā
ánnam
prá
yacʰanti
\
Sentence: 5
annādá
evá
bʰavati
Sentence: 6
yátʰā
vatséna
práttāṃ
gā́ṃ
duhá
eváṃ
evémā́m̐
lokā́n
práttān
kā́mam
annādyáṃ
duhe
\
Sentence: 7
uttānéṣu
kapā́leṣv
ádʰi
śrayati
\
Sentence: 8
áyātayāmatvāya
Sentence: 9
tráyaḥ
puroḍā́śā
bʰavanti
Sentence: 10
tráya
imé
lokā́s
\
Sentence: 11
eṣā́ṃ
lokā́nām
ā́ptyai
\
Sentence: 12
úttarauttaro
jyā́yān
bʰavati
\
Sentence: 13
evám
iva
hī́mé
lokā́ḥ
Sentence: 14
sámr̥ddʰyai
Sentence: 15
sárveṣām
abʰigamáyann
áva
dyati
\
Sentence: 16
ácʰambaṭkāram
\
Sentence: 17
vyatyā́saṃ
ánv
āha
\
Sentence: 18
ánirdāhāya
//
Paragraph: 7
Verse: 1
Sentence: 1
devāsurā́ḥ
sáṃyattā
āsan
Sentence: 2
tā́n
devā́n
ásurā
ajayan
Sentence: 3
té
devā́ḥ
parājigyānā́
ásurāṇāṃ
váiśyam
úpāyan
Sentence: 4
tébʰya
indriyáṃ
vīryàm
ápākrāmat
Sentence: 5
tád
índro
'cāyat
Sentence: 6
tád
ánv
ápākrāmat
Sentence: 7
tád
avarúdʰaṃ
nā́śaknot
Sentence: 8
tád
asmād
abʰyardʰò
'carat
Sentence: 9
sá
prajā́patim
úpādʰāvat
Sentence: 10
tám
etáyā
sárvapr̥ṣṭʰayāyājayat
Sentence: 11
táyaivā́sminn
indriyáṃ
vīryàm
adadʰāt
\
Sentence: 12
yá
indriyákāmaḥ
//
Verse: 2
Sentence: 1
vīryàkāmaḥ
syā́t
tám
etáyā
sárvapr̥ṣṭʰayā
yājayet
\
Sentence: 2
etā́
evá
devátāḥ
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
tā́
evā́sminn
indriyáṃ
vīryàṃ
dadʰati
Sentence: 4
yád
índrāya
rā́tʰaṃtarāya
nirvápati
yád
evā́gnés
téjas
tád
evā́va
runddʰe
Sentence: 5
yád
índrāya
bā́rhatāya
yád
evéndrasya
téjas
tád
evā́va
runddʰe
Sentence: 6
yád
índrāya
vairūpā́ya
yád
evá
savitús
téjas
tát
//
Verse: 3
Sentence: 1
evā́va
runddʰe
Sentence: 2
yád
índrāya
vairājā́ya
yád
evá
dʰātús
téjas
tád
evā́va
runddʰe
Sentence: 3
yád
índrāya
śākvarā́ya
yád
evá
marútāṃ
téjas
tád
evā́va
runddʰe
Sentence: 4
yád
índrāya
raivatā́ya
yád
evá
bŕ̥haspátes
téjas
tád
evā́va
runddʰe
\
Sentence: 5
uttānéṣu
kapā́leṣv
ádʰi
śrayati
\
Sentence: 6
ayātayāmatvā́ya
Sentence: 7
dvā́daśakapālaḥ
puroḍā́śaḥ
//
Verse: 4
Sentence: 1
bʰavati
Sentence: 2
vaiśvadevatvā́ya
Sentence: 3
samantám
paryávadyati
Sentence: 4
samantám
evéndriyáṃ
vīryàṃ
yájamāne
dadʰāti
Sentence: 5
vyatyā́sam
ánv
āha
\
Sentence: 6
ánirdahāya
\
Sentence: 7
etáyaivá
yajetābʰiśasyámānas
\
Sentence: 8
etā́ś
céd
vā́
asya
devátā
ánam
adánty
adánty
uv
evā́sya
manuṣyā̀ḥ
//
Paragraph: 8
Verse: 1
Sentence: 1
rájano
vái
kauṇeyáḥ
kratujítaṃ
jā́nakiṃ
cakṣurványam
ayāt
Sentence: 2
tásmā
etā́m
íṣṭiṃ
nír
avapat
\
Sentence: 3
agnáye
bʰrā́jasvate
puroḍā́śam
aṣṭā́kapālaṁ
sauryáṃ
carúm
agnáye
bʰrā́jasvate
puroḍā́śam
aṣṭā́kapālam
\
Sentence: 4
táyaivā́smiñ
cákṣur
adadʰāt
\
Sentence: 5
yáś
cákṣkāmaḥ
{F
syā́t}
{W
syāt}
{GLOS
syā́t}
tásmā
etā́m
íṣṭiṃ
nír
vapet
\
Sentence: 6
agnáye
bʰrā́jasvate
puroḍā́śam
aṣṭā́kapālaṁ
sauryáṃ
carúm
agnáye
bʰrā́jasvate
puroḍā́śam
aṣṭā́kapālam
Sentence: 7
agnér
vái
cákṣuṣā
manuṣyā̀
ví
//
Verse: 2
Sentence: 1
paśyanti
sū́ryasya
devā́s
\
Sentence: 2
agníṃ
caivá
sū́ryaṃ
ca
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 3
tā́v
evā́smiñ
cákṣur
dʰattaś
cákṣuṣmān
evá
bʰavati
Sentence: 4
yád
āgneyáu
bʰávataś
cákṣuṣī
evā́smin
tát
práti
dadʰāti
Sentence: 5
yát
sauryó
nā́sikāṃ
téna
\
Sentence: 6
abʰítaḥ
sauryám
āgneyáu
bʰavatas
Sentence: 7
tásmād
abʰíto
nā́sikāṃ
cákṣuṣī
Sentence: 8
tásmān
nā́sikayā
cákṣuṣī
vídʰr̥te
Sentence: 9
samānī́
yājyānuvākyè
bʰavataḥ
Sentence: 10
samānáṁ
hí
cákṣuḥ
sámr̥ddʰyai
\
Sentence: 11
úd
u
tyáṃ
jātávedasam
\
Sentence: 12
saptá
tvā
haríto
rátʰe
Sentence: 13
citráṃ
devā́nām
úd
agād
ánīkam
íti
píṇḍān
prá
yacʰati
Sentence: 14
cákṣur
evā́smai
prá
yacʰati
Sentence: 15
yád
evá
tásya
tát
//
Paragraph: 9
Verse: 1
Sentence: 1=a
dʰruvò
'si
dʰruvò
'háṁ
sajātéṣu
bʰūyāsaṃ
dʰī́raś
céttā
vasuvíd
Sentence: 2=a
dʰruvò
'si
dʰruvò
'háṁ
sajātéṣu
bʰūyāsam
ugráś
céttā
vasuvíd
Sentence: 3=a
dʰruvò
'si
dʰruvò
'háṁ
sajātéṣu
bʰūyāsam
abʰibʰū́ś
céttā
vasuvíd
Sentence: 4=b
ā́manam
asy
ā́manasya
devā
yé
sajātā́ḥ
kumārā́ḥ
sámanasas
tā́n
aháṃ
kāmaye
hr̥dā́
té
mā́ṃ
kāmayantāṁ
hr̥dā́
tā́n
ma
ā́manasaḥ
kr̥dʰi
svā́hā
\
Sentence: 5=b
ā́manam
asi
//
Verse: 2
Sentence: 1
ā́manasya
devā
yā́
stríyaḥ
sámanasas
tā́
aháṃ
kāmaye
hr̥dā́
tā́
mā́ṃ
kāmayantāṁ
hr̥dā́
tā́
ma
ā́manasaḥ
kr̥dʰi
svā́hā
Sentence: 2
vaiśvadevī́ṁ
sāṃgrahaṇī́ṃ
nír
vaped
grā́makāmas
\
Sentence: 3
vaiśvadevā́
vái
sajātā́s
\
Sentence: 4
víśvān
evá
devā́nt
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 5
tá
evā́smai
sajātā́n
prá
yacʰanti
Sentence: 6
grāmy
èvá
bʰavati
Sentence: 7
sāṃgrahaṇī́
bʰavati
Sentence: 8
manográhaṇaṃ
vái
saṃgráhaṇam
Sentence: 9
mána
evá
sajātā́nām
//
Verse: 3
Sentence: 1
gr̥hṇāti
Sentence: 2
dʰruvò
'si
dʰruvò
'háṁ
sajātéṣu
bʰūyāsam
íti
paridʰī́n
pári
dadʰāti
\
Sentence: 3
āśíṣam
eváitā́m
ā́
śāste
\
Sentence: 4
átʰo
etád
evá
sárvaṁ
sajātéṣv
ádʰi
bʰavati
yásyaiváṃ
vidúṣa
eté
paridʰáyaḥ
paridʰīyánte
\
Sentence: 5
ā́manam
asy
ā́manasya
devā
íti
tisrá
ā́hutīr
juhoti
\
Sentence: 6
etā́vanto
vái
sajātā́
yé
mahā́nto
yé
kṣullakā́
yā́
stríyaḥ
Sentence: 7
tā́n
evā́va
runddʰe
Sentence: 8
tá
enam
ávaruddʰā
úpa
tiṣṭʰante
//
Paragraph: 10
Verse: 1
Sentence: 1=a
yán
návam
áit
tán
návanītam
abʰavad
yád
ásarpat
tát
sarpír
abʰavad
yád
ádʰriyata
tád
gʰr̥tám
abʰavat
\
Sentence: 2=b
aśvínoḥ
prāṇò
'si
tásya
te
dattāṃ
yáyoḥ
prāṇó
'si
svā́héndrasya
prāṇò
'si
tásya
te
dadātu
yásya
prāṇó
'si
svā́hā
mitrā́váruṇayoḥ
prāṇò
'si
tásya
te
dattāṃ
yásya
prāṇó
'si
svā́hā
víśveṣāṃ
devā́nām
prāṇò
'si
//
Verse: 2
Sentence: 1
tásya
te
dadatu
yéṣām
prāṇó
'si
svā́hā
Sentence: 2=c
gʰr̥tásya
dʰā́rām
amŕ̥tasya
pántʰām
índreṇa
dattā́m
práyatām
marúdbʰiḥ
/
tát
tvā
víṣṇuḥ
páry
apaśyat
tát
tvéḍā
gávy
áirayat
Sentence: 3=d
pāvamānéna
tvā
stómena
gāyatrásya
vartanyópāṁśór
vīryèṇa
devás
tvā
savitót
sr̥jatu
jīvā́tave
jīvanasyā́yai
br̥hadratʰantaráyos
tvā
stómena
tr̥ṣṭúbʰo
vartanyā́
śukrásya
vīryèṇa
devás
tvā
savitót
//
Verse: 3
Sentence: 1
sr̥jatu
jīvā́tave
jīvanasyā́yā
agnés
tvā
mā́trayā
jágatyai
vartanyā́grayaṇásya
vīryèṇa
devás
tvā
savitót
sr̥jatu
jīvā́tave
jīvanasyā́yai
\
Sentence: 2=e
imám
agna
ā́yuṣe
várcase
kr̥dʰi
priyáṁ
réto
varuṇa
soma
rājan
/
mātévāsmā
adite
śárma
yacʰa
víśve
devā
járadaṣṭir
yátʰā́sat
//
Sentence: 3=f
agnír
ā́yuṣmānt
sá
vánaspátibʰir
ā́yuṣmān
téna
tvā́yuṣā́yuṣmantaṃ
karomi
sóma
ā́yuṣmānt
sá
óṣadʰībʰir
yajñá
ā́yuṣmānt
sá
dákṣiṇābʰir
bráhmā́yuṣmat
tád
brāhmaṇáir
ā́yuṣmad
devā́
ā́yuṣmantas
tè
'mŕ̥tena
pitára
ā́yuṣmantas
té
svadʰáyā́yuṣmantas
téna
tvā́yuṣā́yuṣmantaṃ
karomi
//
Paragraph: 11
Verse: 1
Sentence: 1
agníṃ
vā́
etásya
śárīraṃ
gacʰati
sómaṁ
ráso
váruṇa
enaṃ
varuṇapāśéna
gr̥hṇāti
sárasvatīṃ
vā́g
agnā́víṣṇū
ātmā́
yásya
jyóg
āmáyati
/
yó
jyógāmayāvī
syā́d
yó
vā
kāmáyeta
Sentence: 2
sárvam
ā́yur
iyām
íti
tásmā
etā́m
íṣṭiṃ
nír
vaped
Sentence: 3
āgneyám
aṣṭā́kapālaṁ
saumyáṃ
carúṃ
vāruṇáṃ
dáśakapālaṁ
sārasvatáṃ
carúm
āgnāvaiṣṇavám
ékādaśakapālam
Sentence: 4
agnér
evā́sya
śárīraṃ
niṣkrīṇā́ti
sómād
rásam
//
Verse: 2
Sentence: 1
varuṇénaiváinaṃ
varuṇapāśā́n
muñcati
sārasvaténa
vā́caṃ
dadʰāti
\
Sentence: 2
agníḥ
sárvā
devátā
víṣṇur
yajñó
devátābʰiś
caiváinaṃ
yajñéna
ca
bʰiṣajyaty
utá
yádītā́sur
bʰávati
jī́vaty
evá
/
yán
návam
áit
tán
návanītam
abʰavad
íty
ā́jyam
ávekṣate
Sentence: 3
rūpám
evā́syaitán
mahimā́naṃ
vyā́caṣṭe
\
Sentence: 4
aśvínoḥ
prāṇò
'syī́ty
āhāśvínau
vái
devā́nām
//
Verse: 3
Sentence: 1
bʰiṣájau
tā́bʰyām
evā́sami
bʰeṣajáṃ
karoti
\
Sentence: 2
índrasya
prāṇò
'sī́ty
āha
\
Sentence: 3
indriyám
evā́saminn
eténa
dadʰāti
Sentence: 4
mitrā́váruṇayoḥ
prāṇò
'sī́ty
āha
Sentence: 5
prāṇāpānā́v
evā́sminn
eténa
dadʰāti
Sentence: 6
víśveṣāṃ
devā́nām
prāṇò
'sī́ty
āha
vīryàm
evā́sminn
eténa
dadʰāti
Sentence: 7
gʰr̥tásya
dʰā́rām
amŕ̥tasya
pántʰām
íty
āha
Sentence: 8
yatʰāyajúr
eváitát
Sentence: 9
pāvamānéna
tvā
stómenéti
//
Verse: 4
Sentence: 1
āha
Sentence: 2
prāṇám
evā́sminn
eténa
dadʰāti
Sentence: 3
br̥hadratʰantaráyos
tvā
stómenéty
āha
\
Sentence: 4
ója
evā́sminn
eténa
dadʰāty
agnés
tvā
mā́trayéty
āhātmā́nam
evā́sminn
eténa
dadʰāti
\
Sentence: 5
r̥tvíjaḥ
páry
āhur
yā́vanta
evártvíjas
tá
enam
bʰiṣajyanti
Sentence: 6
brahmáṇo
hástam
anvārábʰya
páry
āhur
ekadʰáivá
yájamāna
ā́yur
dadʰati
Sentence: 7
yád
evá
tásya
tát
\
Sentence: 8
híraṇyāt
//
Verse: 5
Sentence: 1
gʰr̥táṃ
níṣ
pibaty
ā́yur
vái
gʰr̥tám
amŕ̥taṁ
híraṇyam
amŕ̥tād
evā́yur
níṣ
pibati
Sentence: 2
śatámānam
bʰavati
śatā́yuḥ
púruṣaḥ
śaténdriya
ā́yuṣy
evéndriyé
práti
tiṣṭʰati
\
Sentence: 3
átʰo
kʰálu
yā́vatīḥ
sámā
eṣyán
mányeta
tā́vanmānaṁ
syāt
sámr̥ddʰyai
\
Sentence: 4
imám
agna
ā́yuṣe
várcase
kr̥dʰī́ty
āhā́yur
evā́smin
várco
dadʰāti
/
víśve
devā
járadaṣṭir
yátʰā́sad
íty
āha
Sentence: 5
járadaṣṭim
eváinaṃ
karoti
\
Sentence: 6
agnír
ā́yuṣmān
íti
hástaṃ
gr̥hṇāti
\
Sentence: 7
eté
vái
devā́
ā́yuṣmantas
tá
evā́sminn
ā́yur
dadʰati
sárvam
ā́yur
eti
//
Paragraph: 12
Verse: 1
Sentence: 1
prajā́patir
váruṇāyā́śvam
anayat
Sentence: 2
sá
svā́ṃ
devvátām
ārcʰat
Sentence: 3
sá
páry
adīryata
Sentence: 4
sá
etáṃ
vāruṇáṃ
cátuṣkapālam
apaśyat
Sentence: 5
táṃ
nír
avapat
Sentence: 6
táto
vái
sá
varuṇapāśā́d
amucyata
Sentence: 7
váruṇo
vā́
etáṃ
gr̥hṇāti
yó
'śvam
pratigr̥hṇā́ti
Sentence: 8
yā́vato
'śvān
pratigr̥hṇīyā́t
tā́vato
vāruṇā́ñ
cátuṣkapālān
nír
vapet
\
Sentence: 9
váruṇam
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 10
sá
eváinaṃ
varuṇapāśā́n
muñcati
//
Verse: 2
Sentence: 1
cátuṣkapālā
bʰavanti
Sentence: 2
cátuṣpād
dʰy
áśvaḥ
Sentence: 3
sámr̥ddʰyai
\
Sentence: 4
ékam
átiriktaṃ
nír
vaped
yám
evá
pratigr̥hī́
bʰávati
yáṃ
vā
nā́dʰyéti
Sentence: 5
tásmād
evá
varuṇapāśā́n
mucyate
Sentence: 6
yády
áparam
pratigrāhī́
syā́t
sauryám
ékakapālam
ánu
nír
vapet
\
Sentence: 7
amúm
evā́dityám
uccā́ráṃ
kurute
\
Sentence: 8
apò
'vabʰr̥tʰám
ávaiti
\
Sentence: 9
apsú
vái
váruṇaḥ
Sentence: 10
sākṣā́d
evá
váruṇam
áva
yajate
\
Sentence: 11
aponaptrī́yaṃ
carúm
púnar
étya
nír
vapet
\
Sentence: 12
apsúyonir
vā́
áśvaḥ
Sentence: 13
svā́m
eváinaṃ
yóniṃ
gamayati
Sentence: 14
sá
enaṁ
śāntá
úpa
tiṣṭʰate
//
Paragraph: 13
Verse: 1
Sentence: 1
yā́
vām
indrāvaruṇā
yatavyā̀
tanū́s
táyemám
áṁhaso
muñcatam
\
Sentence: 2
yā́
vām
indrāvaruṇā
sahasyā̀
rakṣasyā̀
tejasyā̀
tanū́s
táyemám
áṁhaso
muñcatam
\
Sentence: 3
yó
vām
indrāvaruṇāv
agnáu
srā́mas
táṃ
vām
eténā́va
yaje
Sentence: 4
yó
vām
indrāvaruṇā
dvipā́tsu
paśúṣu
cátuṣpātsu
goṣṭʰé
gr̥héṣv
apsv
óṣadʰīṣu
vánaspátiṣu
srā́mas
táṃ
vām
eténā́va
yaje
\
Sentence: 5
índro
vā́
etásya
//
Verse: 2
Sentence: 1
indriyéṇápa
krāmati
váruṇa
enaṃ
varuṇapāśéna
gr̥hṇāti
yáḥ
pāpmánā
gr̥hītó
bʰávati
Sentence: 2
yáḥ
pāpmánā
gr̥hītáḥ
syā́t
tásmā
etā́m
aindrāvaruṇī́m
payasyā̀ṃ
nír
vaped
índra
evā́sminn
indriyáṃ
dadʰāti
váruṇa
enaṃ
varuṇapāśā́n
muñcati
Sentence: 3
payasyā̀
bʰavati
páyo
hí
vā́
etásmād
apakrā́maty
átʰaiṣá
pāpmánā
gr̥hītó
yát
payasyā̀
bʰávati
páya
evā́smin
táyā
dadʰāti
Sentence: 4
payasyā̀yām
//
Verse: 3
Sentence: 1
puroḍā́śam
áva
dadʰāty
ātmanvántam
eváinaṃ
karoty
átʰo
āyátanavantam
evá
Sentence: 2
caturdʰā́
vy
ū̀hati
dikṣv
èvá
práti
tiṣṭʰati
Sentence: 3
púnaḥ
sám
ūhati
digbʰyá
evā́smai
bʰeṣajáṃ
karoti
Sentence: 4
samū́hyā́va
dyati
yátʰā́viddʰaṃ
niṣkr̥ntáti
tādŕ̥g
evá
tát
\
Sentence: 5
yó
vām
indrāvaruṇāv
agnáu
srā́mas
táṃ
vām
eténāva
yaja
ityāha
dúriṣṭyā
eváinam
pāti
Sentence: 6
yó
vām
indrāvaruṇā
dvipā́tsu
paśúṣu
srā́mas
táṃ
vām
eténā́va
yaja
íty
āhaitā́vatīr
vā́
ā́pa
óṣadʰayo
vánaspátayaḥ
prajā́ḥ
paśáva
upajīvanī́yās
tā́
evā́smai
varuṇapāśā́n
muñcati
//
Paragraph: 14
Verse: 1
Sentence: 1=a
sá
pratnavát
\
Sentence: 2=b
ní
kā́vyā
\
Sentence: 3=c
índraṃ
vo
viśvátas
pári
\
Sentence: 4=d
índraṃ
náraḥ
/
Sentence: 5=e
tváṃ
naḥ
soma
viśváto
rákṣā
rājann
agʰāyatáḥ
/
ná
riṣyet
tvā́vataḥ
sákaḥ
//
Sentence: 6=f
yā́
te
dʰā́māni
diví
yā́
pr̥tʰivyā́ṃ
yā́
párvateṣv
óṣadʰīṣv
apsú
/
tébʰir
no
víśvaiḥ
sumánā
áheḍan
rā́jant
soma
práti
havyā́
gr̥bʰāya
//
Sentence: 7=g
ágnīṣomā
sávedasā
sáhūtī
vanataṃ
gíraḥ
/
sáṃ
devatrā́
babʰūvatʰuḥ
//
Sentence: 8=h
yuvám
//
Verse: 2
Sentence: 1
etā́ni
diví
rocanā́ny
agníś
ca
soma
sákratū
adʰattam
/
yuváṁ
síndʰūṁr
abʰíśaster
avadyā́d
ágnī
ṣomāv
amuñcataṃ
gr̥bʰītā́n
//
Sentence: 2=i
ágnīṣomāv
imáṁ
sú
me
śr̥ṇutáṃ
vr̥ṣaṇā
hávam
/
práti
sūktā́ni
haryatam
bʰávataṃ
dāśúṣe
máyaḥ
//
Sentence: 3=k
ā́nyáṃ
divó
mātaríśvā
jabʰārā́matʰnād
anyám
pári
śyenó
ádreḥ
/
ágnīṣomā
bráhmaṇā
vāvr̥dʰānórúṃ
yajñā́ya
cakratʰur
u
lokám
//
Sentence: 4=l
ágnīṣomā
havíṣaḥ
prástʰitasya
vītám
//
Verse: 3
Sentence: 1
háryataṃ
vr̥ṣaṇā
juṣétʰām
/
suśármāṇā
svávasā
hí
bʰūtám
átʰā
dʰattaṃ
yájamānāya
śáṃ
yóḥ
//
Sentence: 2=m
ā́
pyāyasva
Sentence: 3=n
sáṃ
te
//
Sentence: 4=o
gaṇā́nāṃ
tvā
gaṇápatiṁ
havāmahe
kavíṃ
kavīnā́m
upamáśravastamam
/
jyeṣṭʰarā́jam
bráhmaṇām
brahmaṇas
pata
ā́
naḥ
śr̥ṇvánn
ūtíbʰiḥ
sīda
sā́danam
//
Sentence: 5=p
sá
íj
jánena
sá
viśā́
sá
sá
jánmanā
sá
putráir
vā́jam
bʰarate
dʰánā
nŕ̥bʰiḥ
/
devā́nāṃ
yáḥ
pitáram
āvívāsati
//
Verse: 4
Sentence: 1
śraddʰā́manā
havíṣā
bráhmaṇas
pátim
//
Sentence: 2=q
sá
suṣṭúbʰā
sá
ŕ̥kvatā
gaṇéna
valáṁ
ruroja
pʰaligáṁ
ráveṇa
/
bŕ̥haspátir
usŕ̥yā
havyasū́daḥ
kánikradad
vā́vaśatīr
úd
ājat
//
Sentence: 3=r
máruto
yád
dʰa
vo
divás
\
Sentence: 4=s
yā́
vaḥ
śárma
//
Sentence: 5=t
aryamā́
yāti
vr̥ṣabʰás
túviṣmān
dātā́
vásūnām
puruhūtó
árhan
/
sahasrākṣó
gotrabʰíd
vájrabāhur
asmā́su
devó
dráviṇaṃ
dadʰātu
//
Sentence: 6=u
yé
te
'ryaman
bahávo
devayā́nāḥ
pántʰānaḥ
//
Verse: 5
Sentence: 1
rājan
divá
ācáranti
/
tébʰir
no
deva
máhi
śárma
yacʰa
śáṃ
na
edʰi
dvipáde
śáṃ
cátuṣpade
//
Sentence: 2=v
budʰnā́d
ágram
áṅgirobʰir
gr̥ṇānó
ví
párvatasya
dr̥ṁhitā́ny
airat
/
rujád
ródʰāṁsi
kr̥trímāṇy
eṣāṁ
sómasya
tā́
máda
índraś
cakāra
//
Sentence: 3=w
budʰnā́d
ágreṇa
ví
mimāya
mā́nair
vájreṇa
kʰā́ny
atr̥ṇan
nadī́nām
/
vŕ̥tʰāsr̥jat
patʰíbʰir
dīrgʰayātʰáiḥ
sómasya
tā́
máda
índraś
cakāra
//
Verse: 6
Sentence: 1=x
prá
yó
jajñé
vidvā́ṁ
asyá
bándʰuṃ
víśvāni
devó
jánimā
vivakti
/
bráhma
bráhmaṇa
új
jabʰāra
mádʰyan
nīcā́d
uccā
svadʰáyābʰí
prá
tastʰau
//
Sentence: 2=y
mahā́n
mahī́
astabʰāyad
ví
jātó
dyā́ṁ
sádma
pā́rtʰivaṃ
ca
rájaḥ
/
sá
budʰnā́d
āṣṭa
janúṣābʰy
ágram
bŕ̥haspátir
devátā
yásya
samrā́ṭ
//
Sentence: 3=z
budʰnā́d
yó
ágram
abʰyárty
ójasā
bŕ̥haspátim
ā́
vivāsanti
devā́ḥ
/
bʰinád
valáṃ
ví
púro
dardarīti
kánikradat
súvar
apó
jagāya
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.