TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 11
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: 1    ādityébʰyo bʰúvadvadbʰyaś carúṃ nír vaped bʰū́tikāmas \
Sentence: 2    
ādityā́ vā́ etám bʰū́tyai práti nudante 'lam bʰū́tyai sán bʰū́tiṃ prāpnóti \
Sentence: 3    
ādityā́n evá bʰúvadvataḥ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
eváinam bʰū́tiṃ gamayanti
Sentence: 5    
bʰávaty evá \
Sentence: 6    
ādityébʰyo dʰāráyadvadbʰyaś carúṃ nír vaped áparuddʰo vāparudʰyámāno \
Sentence: 7    
ādityā́ vā́ aparoddʰā́ra ādityā́ avagamayitā́ras \
Sentence: 8    
ādityā́n evá dʰāráyadvataḥ //

Verse: 2 
Sentence: 1    
svéna bʰāgadʰéyenópa dʰāvati
Sentence: 2    
eváinaṃ viśí dādʰrati \
Sentence: 3    
anaparudʰyó bʰavati \
Sentence: 4    
ádité 'nu manyasvéty aparudʰyámāno 'sya padám ā́ dadīta \
Sentence: 5    
iyáṃ vā́ áditis \
Sentence: 6    
iyám evā́smai rājyám ánu manyate
Sentence: 7    
satyā́śī́r íty āha
Sentence: 8    
satyā́m evā́śíṣaṃ kurute \
Sentence: 9    
ihá mána íty āha
Sentence: 10    
prajā́ evā́smai sámanasaḥ karoti \
Sentence: 11    
úpa préta marutaḥ //

Verse: 3 
Sentence: 1    
sudānava enā́ viśpátinābʰy àmúṁ rā́jānam íty āha
Sentence: 2    
mārutī́ vái { víḍ ^ víś }
Sentence: 3    
jyeṣṭʰó viśpátis \
Sentence: 4    
viśáiváinaṁ rāṣṭréna sám ardʰayati
Sentence: 5    
yáḥ parástād grāmyavādī́ syā́t tásya gr̥hā́d vrīhī́n ā́ haret \
Sentence: 6    
śuklā́ṁś ca kr̥ṣṇā́ṁś ca cinuyāt \
Sentence: 7    
śulkā́ḥ syús tám ādityáṃ carúṃ nír vapet \
Sentence: 8    
ādityā́ vái devatáyā { víḍ ^ víś }
Sentence: 9    
víśam evā́va gacʰati //

Verse: 4 
Sentence: 1    
ávagatāsya víḍ ánavagataṁ rāṣṭrám íty āhus \
Sentence: 2    
kr̥ṣṇā́ḥ syús tám vāruṇáṃ carúṃ nír vapet \
Sentence: 3    
vāruṇáṃ vái rāṣṭrám
Sentence: 4    
ubʰé evá víśaṃ ca rāṣṭráṃ cā́va gacʰati
Sentence: 5    
yádi nā́vagácʰed imám ahám ādityébʰyo bʰāgáṃ nír vapāmy ā́múṣmād amúṣyai viśó 'vagantor íti nír vapet \
Sentence: 6    
ādityā́ eváinam bʰāgadʰéyam prepsánto víśam áva //

Verse: 5 
Sentence: 1    
gamayanti
Sentence: 2    
yádi nā́vagácʰed ā́śvattʰān mayū́kʰānt saptá madʰyameṣā́yām úpa hanyāt \
Sentence: 3    
idám ahám ādityā́n badʰnāmy ā́múṣmād amúṣyai viśó 'vagantor íti \
Sentence: 4    
ādityā́ eváinam baddʰávīrā víśam áva gamayanti
Sentence: 5    
yádi nā́vagácʰed etám evā́dityáṃ carúṃ nír vapet \
Sentence: 6    
idʰmé 'pi mayū́kʰānt sáṃ nahyet \
Sentence: 7    
anaparudʰyám evā́va gacʰati \
Sentence: 8    
ā́śvattʰā bʰavanti
Sentence: 9    
marútāṃ vā́ etád ójo yád aśvattʰás \
Sentence: 10    
ójasaivá víśam áva gacʰati
Sentence: 11    
saptá bʰavanti
Sentence: 12    
saptágaṇā vái marútas \
Sentence: 13    
gaṇaśá evá víśam áva gacʰati //

Paragraph: 2 
Verse: 1 
Sentence: 1    
devā́ vái mr̥tyór abibʰayus
Sentence: 2    
prajā́patim úpādʰāvan
Sentence: 3    
tébʰya etā́m prājāpatyā́ṁ śatákr̥ṣṇalāṃ nír avapat
Sentence: 4    
táyaiváiṣv amŕ̥tam adadʰāt \
Sentence: 5    
mr̥tyór bibʰīyā́t tásmā etā́m prājāpatyā́ṁ śatákr̥ṣṇalāṃ nír vapet
Sentence: 6    
prajā́patim evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
evā́sminn ā́yur dadʰāti
Sentence: 8    
sárvam ā́yur eti
Sentence: 9    
śatákr̥ṣṇalā bʰavati
Sentence: 10    
śatā́yuḥ púruṣaḥ śaténdriyas \
Sentence: 11    
ā́yuṣy evéndriyé //

Verse: 2 
Sentence: 1    
práti tiṣṭʰati
Sentence: 2    
gʰr̥té bʰavati \
Sentence: 3    
ā́yur vái gʰr̥tám
Sentence: 4    
amŕ̥taṁ híraṇyam
Sentence: 5    
ā́yuś caivā́smā amŕ̥taṃ ca samī́cī dadʰāti
Sentence: 6    
catvā́ricatvāri kr̥ṣṇálāny áva dyati caturavattásyā́ptyai \
Sentence: 7    
ekadʰā́ brahmáṇa úpa harati \
Sentence: 8    
ekadʰáivá yájamāna ā́yur dadʰāti \
Sentence: 9    
asā́v ādityó vy àrocata
Sentence: 10    
tásmai devā́ḥ prā́yaścittim aicʰan
Sentence: 11    
tásmā etáṁ sauryáṃ carúṃ nír avapan
Sentence: 12    
ténaivā́smain //

Verse: 3 
Sentence: 1    
rúcam adadʰus \
Sentence: 2    
brahmavarcasákāmaḥ syā́t tásmā etáṁ sauryáṃ carúṃ nír vapet \
Sentence: 3    
amúm evā́diyáṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
evā́smin brahmavarcasáṃ dadʰāti
Sentence: 5    
brahmavarcasy èvá bʰavati \
Sentence: 6    
ubʰayáto rukmáu bʰavatas \
Sentence: 7    
ubʰayáta evā́smin rúcaṃ dadʰāti
Sentence: 8    
prayājéprayāje kr̥ṣṇálaṃ juhoti
Sentence: 9    
digbʰyá evā́smai brahmavarcasám áva runddʰe /
Sentence: 10    
āgneyám aṣṭā́kapālaṃ nír vapet sāvitráṃ dvā́daśakapālam bʰū́myai //

Verse: 4 
Sentence: 1    
carúṃ yáḥ kāmáyeta
Sentence: 2    
híraṇyaṃ vindeya hírṇyam mópa named íti
Sentence: 3    
yád āgneyó bʰávaty āgneyáṃ vái híraṇyaṃ yásyaivá híraṇyaṃ ténaiváinad vindate
Sentence: 4    
sāvitró bʰavati savitŕ̥prasūta eváinad vindate
Sentence: 5    
bʰū́myai carúr bʰavaty asyā́m eváinad vindate \
Sentence: 6    
úpainaṁ híraṇyaṃ namati
Sentence: 7    
vā́ eṣá indriyéṇa vīryèṇardʰyate híraṇyaṃ vindáte \
Sentence: 8    
etā́m //

Verse: 5 
Sentence: 1    
evá nír vaped dʰíraṇyaṃ vittvā́
Sentence: 2    
néndriyéṇa vīryèṇa vy r̥̀dʰyate \
Sentence: 3    
etā́m evá nír vaped yásya hírṇayaṃ náśyet \
Sentence: 4    
yád āgneyó bʰávaty āgneyáṃ vái híraṇyaṃ yásyaivá híraṇyaṃ ténaiváinad vindati
Sentence: 5    
sāvitró bʰavati savitŕ̥prasūta eváinad vindati
Sentence: 6    
bʰū́myai carúr bʰavaty asyā́ṃ vā́ etán naśyati yán náśyaty asyā́m eváinad vindati \
Sentence: 7    
índraḥ //

Verse: 6 
Sentence: 1    
tváṣṭuḥ sómam abʰīṣáhāpibat
Sentence: 2    
víṣvaṅ vy ā̀rcʰat
Sentence: 3    
indriyéṇa somapītʰéna vy ā̀rdʰyata
Sentence: 4    
yád ūrdʰvám udávamīt śyāmā́kā abʰavan \
Sentence: 5    
prajā́patim úpādʰāvat
Sentence: 6    
tásmā etáṁ somendráṁ śyāmākáṃ carúm nír avapat ténaivā́sminn indriyáṁ somapītʰám adadʰāt \
Sentence: 7    
vā́ eṣá indriyéṇa somapītʰénardʰyate yáḥ sómaṃ vámiti
Sentence: 8    
yáḥ somavāmī́ syā́t tásmai //

Verse: 7 
Sentence: 1    
etáṁ somendráṁ śyāmākáṃ carúṃ nír vapet
Sentence: 2    
sómaṃ caivéndraṃ ca svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
tā́v evā́sminn indriyáṁ somapītʰáṃ dʰattas \
Sentence: 4    
néndriyéṇa somapītʰéna vy r̥̀dʰyate
Sentence: 5    
yát saumyó bʰávati somapītʰám evā́va runddʰe
Sentence: 6    
yád aindró bʰávatīndriyáṃ vái somapītʰá indriyám evá somapītʰám áva runddʰe
Sentence: 7    
śyāmākó bʰavati \
Sentence: 8    
eṣá vā́vá sómaḥ //

Verse: 8 
Sentence: 1    
sākṣā́d evá somapītʰám áva runddʰe \
Sentence: 2    
agnáye dātré puroḍā́śam aṣṭā́kapālaṃ nír vaped índrāya pradātré puroḍā́śam ékādaśakapālam paśúkāmas \
Sentence: 3    
agnír evā́smai paśū́n prajanáyati vr̥ddʰā́n índraḥ prá yacʰati
Sentence: 4    
dádʰi mádʰu gʰr̥tám ā́po dʰānā́ bʰavanti \
Sentence: 5    
etád vái paśūnā́ṁ rūpám \
Sentence: 6    
rūpéṇaivá paśū́n áva runddʰe
Sentence: 7    
pañcagr̥hītám bʰavati
Sentence: 8    
pāṅktā́ paśávas \
Sentence: 9    
bahurūpám bʰavati
Sentence: 10    
bahurūpā́ paśávaḥ //

Verse: 9 
Sentence: 1    
sámr̥ddʰyai
Sentence: 2    
prājāpatyám bʰavati
Sentence: 3    
prājāpatyā́ vái paśávaḥ
Sentence: 4    
prajā́patir evā́smai paśū́n prá janayati \
Sentence: 5    
ātmā́ vái púruṣasya mádʰu
Sentence: 6    
yán mádʰv agnáu juhóty ātmā́nam evá tád yájamāno 'gnáu prá dadʰāti
Sentence: 7    
paṅktyàu yājyānuvākyè bʰavataḥ
Sentence: 8    
pā́ṅktaḥ púruṣaḥ pā́ṅktāḥ paśávas \
Sentence: 9    
ātmā́nam evá mr̥tyór niṣkrī́ya paśū́n áva runddʰe //

Paragraph: 3 
Verse: 1 
Sentence: 1    
devā́ vái sattrám āsatárddʰiparimitaṃ yáśaskāmas
Sentence: 2    
téṣāṁ sómaṁ rā́jānaṃ yáśa ārcʰat
Sentence: 3    
girím úd ait
Sentence: 4    
tám agnír ánū́d ait
Sentence: 5    
tā́v agnī́śómau sám abʰavatām \
Sentence: 6    
tā́v índro yajñávibʰraṣṭʰó 'nu párait
Sentence: 7    
tā́v abravīt \
Sentence: 8    
yājáyatam méti
Sentence: 9    
tásmā etā́m íṣṭiṃ nír avapatām
Sentence: 10    
āgneyám aṣṭā́kapālam aindrám ékādaśakapālaṁ saumyáṃ carúm \
Sentence: 11    
táyaivā́smin téjaḥ //

Verse: 2 
Sentence: 1    
indriyám brahmavarcasám adʰatttām \
Sentence: 2    
yajñávibʰraṣṭaḥ syā́t tásmā etā́m íṣṭiṃ nír vapet \
Sentence: 3    
āgneyám aṣṭā́kapālam aindrám ékādaśakapālaṁ saumyáṃ carúm \
Sentence: 4    
yád āgneyó bʰávati téja evā́smin téna dadʰāti
Sentence: 5    
yád aindró bʰávatīndriyám evā́smin téna dadʰāti
Sentence: 6    
yát saumyó brahmavarcasáṃ téna \
Sentence: 7    
āgneyásya ca saumyásya caindré samāśleṣayet
Sentence: 8    
téjaś caivā́smin brahmavarcasáṃ ca samī́cī //

Verse: 3 
Sentence: 1    
dadʰāti \
Sentence: 2    
agnīṣomī́yam ékādaśakapālaṃ nír vaped yáṃ kā́mo nópanámet \
Sentence: 3    
āgneyó vái brāhmaṇáḥ
Sentence: 4    
sómam pibati
Sentence: 5    
svā́m evá devátāṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 6    
sáiváinaṃ kā́mena sám ardʰayati \
Sentence: 7    
úpainaṃ kā́mo namati \
Sentence: 8    
agnī́ṣomī́yam aṣṭā́kapālaṃ nír vaped brahmavarcasákāmas \
Sentence: 9    
agnī́ṣómāv evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 10    
tā́v evā́smin brahmavarcasáṃ dʰattas \
Sentence: 11    
brahmavarcasy èvá //

Verse: 4 
Sentence: 1    
bʰavati
Sentence: 2    
yád aṣṭā́kapālas ténāgneyaś \
Sentence: 3    
yác cʰyāmākás téna saumyáḥ
Sentence: 4    
sámr̥ddʰyai
Sentence: 5    
sómāya vājíne śyāmākáṃ carúṃ nír vaped yáḥ kláivyād bibʰīyā́t \
Sentence: 6    
réto vā́ etásmād vā́jinam apakrā́maty átʰaiṣá kláibyād bibʰāya
Sentence: 7    
sómam evá vājínaṁ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
evā́smin réto vā́jinaṃ dadʰāti
Sentence: 9    
klībó bʰavati
Sentence: 10    
brāhmaṇaspatyám ékādaśakapālaṃ nír vaped grā́makāmaḥ //

Verse: 5 
Sentence: 1    
bráhmaṇas pátim evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 2    
evā́smai sajātā́n prá yacʰati
Sentence: 3    
grāmy èvá bʰavati
Sentence: 4    
gaṇávatī yājayānuvākyè bʰavataḥ
Sentence: 5    
sajātáir eváinaṃ gaṇávantaṃ karoti \
Sentence: 6    
etā́m evá nír vaped yáḥ kāmáyeta
Sentence: 7    
bráhman víśaṃ nāśayeyam íti
Sentence: 8    
mārutī́ yājyānuvākyè kuryāt \
Sentence: 9    
bráhmann evá víśaṃ nāśayati //

Paragraph: 4 
Verse: 1 
Sentence: 1    
aryamṇé carúṃ nír vapet suvargákāmas \
Sentence: 2    
asáu vā́ ādityò 'ryamā́ \
Sentence: 3    
aryamáṇam evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
eváinaṁ suvargáṃ lokáṃ gamayati \
Sentence: 5    
aryamṇé carúṃ nír vaped yáḥ kāmáyeta
Sentence: 6    
dā́nakamā me prajā́ḥ syur íti \
Sentence: 7    
asáu vā́ ādityò 'ryamā́
Sentence: 8    
yáḥ kʰálu vái dádāti 'ryamā́ \
Sentence: 9    
aryamáṇam evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 10    
evá //

Verse: 2 
Sentence: 1    
asmai dā́nakāmāḥ prajā́ḥ karoti
Sentence: 2    
dā́nakāmā asmai prajā́ bʰavanti \
Sentence: 3    
aryamṇé carúṃ nír vaped yáḥ kāmáyeta
Sentence: 4    
svastí janátām iyām íti \
Sentence: 5    
asáu vā́ ādityò 'ryamā́ \
Sentence: 6    
aryamáṇam evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
eváinaṃ tád gamayati yátra jígamiṣati \
Sentence: 8    
índro vái devā́nām ānujāvará āsīt
Sentence: 9    
prajā́patim úpādʰāvat
Sentence: 10    
tásmā etám aindrám ānuṣūkám ékādaśakapālaṃ níḥ //

Verse: 3 
Sentence: 1    
avapat ténaiváinam ágraṃ devátānām páry aṇayat \
Sentence: 2    
budʰnávatī ágravatī yājyānuvākyè akarod budʰnā́d eváinam ágram páry aṇayat \
Sentence: 3    
rājanyà ānujāvaráḥ syā́t tásmā etám aindrám ānuṣūkám ékādaśakapālaṃ nír vapet \
Sentence: 4    
índram evá svéna bʰāgadʰéyenópa dʰāvati eváinam ágraṁ samānā́nām pári ṇayati
Sentence: 5    
budʰnávatī ágravatī yājyānuvākyè bʰavato budʰnā́d eváinam ágram //

Verse: 4 
Sentence: 1    
pári ṇayati \
Sentence: 2    
ānuṣūkó bʰavaty eṣā́ hy ètásya devátā ānujāvaráḥ
Sentence: 3    
sámr̥ddʰyai
Sentence: 4    
brāhmaṇá ānujāvaráḥ syā́t tásmā etám bārhaspatyám ānuṣūkáṃ carúṃ nír vapet \
Sentence: 5    
bŕ̥haspátim evá svéna bʰāgadʰéyenópa dʰāvati eváinam ágraṁ samānā́nām pári ṇayati
Sentence: 6    
budʰnávatī ágravatī yājyānuvākyè bʰavato budʰnā́d eváinam ágram pári ṇayati \
Sentence: 7    
ānuṣūkó bʰavaty eṣā́ hy ètásya devátā ānujāvaráḥ
Sentence: 8    
sámr̥ddʰyai //

Paragraph: 5 
Verse: 1 
Sentence: 1    
prajā́pates tráyastriṁśad duhitára āsan
Sentence: 2    
tā́ḥ sómāya rā́jñe 'dadāt
Sentence: 3    
tā́sāṁ rohiṇī́m úpait
Sentence: 4    
tā́ ī́rṣyantīḥ púnar agacʰan
Sentence: 5    
tā́ ánv ait
Sentence: 6    
tā́ḥ púnar ayācata
Sentence: 7    
tā́ asmai púnar adadāt
Sentence: 8    
'bravīt \
Sentence: 9    
r̥tám amīṣva yátʰā samāvaccʰá upaiṣyā́my átʰa te púnar dāsyāmī́ti
Sentence: 10    
r̥tám āmīt
Sentence: 11    
tā́ asmai púnar adadāt
Sentence: 12    
tā́sāṁ rohiṇī́m evópa //

Verse: 2 
Sentence: 1    
ait
Sentence: 2    
táṃ yákṣma ārcʰat \
Sentence: 3    
rā́jānaṃ yákṣma ārad íti tád rājayakṣmásya jánma yát pā́pīyān abʰavat tát pāpayakṣmásya yáj jāyā́bʰyó 'vindat táj jāyényasya
Sentence: 4    
evám etéṣāṃ yákṣmāṇāṃ jánma véda náinam eté yákṣmā vindanti
Sentence: 5    
etā́ evá namasyánn úpādʰāvat
Sentence: 6    
tā́ abruvan
Sentence: 7    
váraṃ vr̥ṇāmahai samāvaccʰá evá na úpāya íti
Sentence: 8    
tásmā etám //

Verse: 3 
Sentence: 1    
ādityáṃ carúṃ nír avapan
Sentence: 2    
ténaiváinam pāpā́t srā́mād amuñcan
Sentence: 3    
yáḥ pāpayakṣmágr̥hītaḥ syā́t tásmā etám ādityáṃ carúṃ nír vapet \
Sentence: 4    
amúm eváinam āpyā́yamānam ánv ā́ pyāyayati
Sentence: 5    
návonavo bʰavati jā́yamāna íti puro'nuvākyā̀ bʰavaty ā́yur evā́smin táyā dadʰāti
Sentence: 6    
yám ādityā́ aṁśúm āpyāyáyantī́ti yājyáiváinam etáyā pyāyayati //

Paragraph: 6 
Verse: 1 
Sentence: 1    
prajā́patir devébʰyo 'nnā́dyaṃ vyā́diśat
Sentence: 2    
'bravīt \
Sentence: 3    
yád imā́m̐ lokā́n abʰy àtirícyāta \
Sentence: 4    
etán mámāsad íti
Sentence: 5    
tád imā́m̐ lokā́n abʰy áty aricyaténdraṁ rā́jānam índram abʰirājám índraṁ svarā́jānam \
Sentence: 6    
táto vái imā́m̐ lokā́ṁs tredʰā́duhat
Sentence: 7    
tát tridʰā́tos tridʰātutvám \
Sentence: 8    
yáṃ kāmáyeta \
Sentence: 9    
annādáḥ syād íti tásmā etáṃ tridʰā́tuṃ nír vaped índrāya rā́jñe puroḍā́śam //

Verse: 2 
Sentence: 1    
ékādaśakapālam índrāyādʰirājā́yéndrāya svarā́jñe \
Sentence: 2    
ayáṃ vā́ índro rā́jāyám índro 'dʰirājò 'sā́v índraḥ { svarāḍ ^ svarā́j }
Sentence: 3    
imā́n evá lokā́nt svéna bʰāgadʰéyenópa dʰāvati
Sentence: 4    
evā́smā ánnam prá yacʰanti \
Sentence: 5    
annādá evá bʰavati
Sentence: 6    
yátʰā vatséna práttāṃ gā́ṃ duhá eváṃ evémā́m̐ lokā́n práttān kā́mam annādyáṃ duhe \
Sentence: 7    
uttānéṣu kapā́leṣv ádʰi śrayati \
Sentence: 8    
áyātayāmatvāya
Sentence: 9    
tráyaḥ puroḍā́śā bʰavanti
Sentence: 10    
tráya imé lokā́s \
Sentence: 11    
eṣā́ṃ lokā́nām ā́ptyai \
Sentence: 12    
úttarauttaro jyā́yān bʰavati \
Sentence: 13    
evám iva hī́mé lokā́ḥ
Sentence: 14    
sámr̥ddʰyai
Sentence: 15    
sárveṣām abʰigamáyann áva dyati \
Sentence: 16    
ácʰambaṭkāram \
Sentence: 17    
vyatyā́saṃ ánv āha \
Sentence: 18    
ánirdāhāya //

Paragraph: 7 
Verse: 1 
Sentence: 1    
devāsurā́ḥ sáṃyattā āsan
Sentence: 2    
tā́n devā́n ásurā ajayan
Sentence: 3    
devā́ḥ parājigyānā́ ásurāṇāṃ váiśyam úpāyan
Sentence: 4    
tébʰya indriyáṃ vīryàm ápākrāmat
Sentence: 5    
tád índro 'cāyat
Sentence: 6    
tád ánv ápākrāmat
Sentence: 7    
tád avarúdʰaṃ nā́śaknot
Sentence: 8    
tád asmād abʰyardʰò 'carat
Sentence: 9    
prajā́patim úpādʰāvat
Sentence: 10    
tám etáyā sárvapr̥ṣṭʰayāyājayat
Sentence: 11    
táyaivā́sminn indriyáṃ vīryàm adadʰāt \
Sentence: 12    
indriyákāmaḥ //

Verse: 2 
Sentence: 1    
vīryàkāmaḥ syā́t tám etáyā sárvapr̥ṣṭʰayā yājayet \
Sentence: 2    
etā́ evá devátāḥ svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
tā́ evā́sminn indriyáṃ vīryàṃ dadʰati
Sentence: 4    
yád índrāya rā́tʰaṃtarāya nirvápati yád evā́gnés téjas tád evā́va runddʰe
Sentence: 5    
yád índrāya bā́rhatāya yád evéndrasya téjas tád evā́va runddʰe
Sentence: 6    
yád índrāya vairūpā́ya yád evá savitús téjas tát //

Verse: 3 
Sentence: 1    
evā́va runddʰe
Sentence: 2    
yád índrāya vairājā́ya yád evá dʰātús téjas tád evā́va runddʰe
Sentence: 3    
yád índrāya śākvarā́ya yád evá marútāṃ téjas tád evā́va runddʰe
Sentence: 4    
yád índrāya raivatā́ya yád evá bŕ̥haspátes téjas tád evā́va runddʰe \
Sentence: 5    
uttānéṣu kapā́leṣv ádʰi śrayati \
Sentence: 6    
ayātayāmatvā́ya
Sentence: 7    
dvā́daśakapālaḥ puroḍā́śaḥ //

Verse: 4 
Sentence: 1    
bʰavati
Sentence: 2    
vaiśvadevatvā́ya
Sentence: 3    
samantám paryávadyati
Sentence: 4    
samantám evéndriyáṃ vīryàṃ yájamāne dadʰāti
Sentence: 5    
vyatyā́sam ánv āha \
Sentence: 6    
ánirdahāya \
Sentence: 7    
etáyaivá yajetābʰiśasyámānas \
Sentence: 8    
etā́ś céd vā́ asya devátā ánam adánty adánty uv evā́sya manuṣyā̀ḥ //

Paragraph: 8 
Verse: 1 
Sentence: 1    
rájano vái kauṇeyáḥ kratujítaṃ jā́nakiṃ cakṣurványam ayāt
Sentence: 2    
tásmā etā́m íṣṭiṃ nír avapat \
Sentence: 3    
agnáye bʰrā́jasvate puroḍā́śam aṣṭā́kapālaṁ sauryáṃ carúm agnáye bʰrā́jasvate puroḍā́śam aṣṭā́kapālam \
Sentence: 4    
táyaivā́smiñ cákṣur adadʰāt \
Sentence: 5    
yáś cákṣkāmaḥ {F syā́t} {W syāt} {GLOS syā́t} tásmā etā́m íṣṭiṃ nír vapet \
Sentence: 6    
agnáye bʰrā́jasvate puroḍā́śam aṣṭā́kapālaṁ sauryáṃ carúm agnáye bʰrā́jasvate puroḍā́śam aṣṭā́kapālam
Sentence: 7    
agnér vái cákṣuṣā manuṣyā̀ //

Verse: 2 
Sentence: 1    
paśyanti sū́ryasya devā́s \
Sentence: 2    
agníṃ caivá sū́ryaṃ ca svéna bʰāgadʰéyenópa dʰāvati
Sentence: 3    
tā́v evā́smiñ cákṣur dʰattaś cákṣuṣmān evá bʰavati
Sentence: 4    
yád āgneyáu bʰávataś cákṣuṣī evā́smin tát práti dadʰāti
Sentence: 5    
yát sauryó nā́sikāṃ téna \
Sentence: 6    
abʰítaḥ sauryám āgneyáu bʰavatas
Sentence: 7    
tásmād abʰíto nā́sikāṃ cákṣuṣī
Sentence: 8    
tásmān nā́sikayā cákṣuṣī vídʰr̥te
Sentence: 9    
samānī́ yājyānuvākyè bʰavataḥ
Sentence: 10    
samānáṁ cákṣuḥ sámr̥ddʰyai \
Sentence: 11    
úd u tyáṃ jātávedasam \
Sentence: 12    
saptá tvā haríto rátʰe
Sentence: 13    
citráṃ devā́nām úd agād ánīkam íti píṇḍān prá yacʰati
Sentence: 14    
cákṣur evā́smai prá yacʰati
Sentence: 15    
yád evá tásya tát //

Paragraph: 9 
Verse: 1 
Sentence: 1=a    
dʰruvò 'si dʰruvò 'háṁ sajātéṣu bʰūyāsaṃ dʰī́raś céttā vasuvíd
Sentence: 2=a    
dʰruvò 'si dʰruvò 'háṁ sajātéṣu bʰūyāsam ugráś céttā vasuvíd
Sentence: 3=a    
dʰruvò 'si dʰruvò 'háṁ sajātéṣu bʰūyāsam abʰibʰū́ś céttā vasuvíd
Sentence: 4=b    
ā́manam asy ā́manasya devā sajātā́ḥ kumārā́ḥ sámanasas tā́n aháṃ kāmaye hr̥dā́ mā́ṃ kāmayantāṁ hr̥dā́ tā́n ma ā́manasaḥ kr̥dʰi svā́hā \
Sentence: 5=b    
ā́manam asi //

Verse: 2 
Sentence: 1    
ā́manasya devā yā́ stríyaḥ sámanasas tā́ aháṃ kāmaye hr̥dā́ tā́ mā́ṃ kāmayantāṁ hr̥dā́ tā́ ma ā́manasaḥ kr̥dʰi svā́hā
Sentence: 2    
vaiśvadevī́ṁ sāṃgrahaṇī́ṃ nír vaped grā́makāmas \
Sentence: 3    
vaiśvadevā́ vái sajātā́s \
Sentence: 4    
víśvān evá devā́nt svéna bʰāgadʰéyenópa dʰāvati
Sentence: 5    
evā́smai sajātā́n prá yacʰanti
Sentence: 6    
grāmy èvá bʰavati
Sentence: 7    
sāṃgrahaṇī́ bʰavati
Sentence: 8    
manográhaṇaṃ vái saṃgráhaṇam
Sentence: 9    
mána evá sajātā́nām //

Verse: 3 
Sentence: 1    
gr̥hṇāti
Sentence: 2    
dʰruvò 'si dʰruvò 'háṁ sajātéṣu bʰūyāsam íti paridʰī́n pári dadʰāti \
Sentence: 3    
āśíṣam eváitā́m ā́ śāste \
Sentence: 4    
átʰo etád evá sárvaṁ sajātéṣv ádʰi bʰavati yásyaiváṃ vidúṣa eté paridʰáyaḥ paridʰīyánte \
Sentence: 5    
ā́manam asy ā́manasya devā íti tisrá ā́hutīr juhoti \
Sentence: 6    
etā́vanto vái sajātā́ mahā́nto kṣullakā́ yā́ stríyaḥ
Sentence: 7    
tā́n evā́va runddʰe
Sentence: 8    
enam ávaruddʰā úpa tiṣṭʰante //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
yán návam áit tán návanītam abʰavad yád ásarpat tát sarpír abʰavad yád ádʰriyata tád gʰr̥tám abʰavat \
Sentence: 2=b    
aśvínoḥ prāṇò 'si tásya te dattāṃ yáyoḥ prāṇó 'si svā́héndrasya prāṇò 'si tásya te dadātu yásya prāṇó 'si svā́hā mitrā́váruṇayoḥ prāṇò 'si tásya te dattāṃ yásya prāṇó 'si svā́hā víśveṣāṃ devā́nām prāṇò 'si //

Verse: 2 
Sentence: 1    
tásya te dadatu yéṣām prāṇó 'si svā́hā
Sentence: 2=c    
gʰr̥tásya dʰā́rām amŕ̥tasya pántʰām índreṇa dattā́m práyatām marúdbʰiḥ / tát tvā víṣṇuḥ páry apaśyat tát tvéḍā gávy áirayat
Sentence: 3=d    
pāvamānéna tvā stómena gāyatrásya vartanyópāṁśór vīryèṇa devás tvā savitót sr̥jatu jīvā́tave jīvanasyā́yai br̥hadratʰantaráyos tvā stómena tr̥ṣṭúbʰo vartanyā́ śukrásya vīryèṇa devás tvā savitót //

Verse: 3 
Sentence: 1    
sr̥jatu jīvā́tave jīvanasyā́yā agnés tvā mā́trayā jágatyai vartanyā́grayaṇásya vīryèṇa devás tvā savitót sr̥jatu jīvā́tave jīvanasyā́yai \
Sentence: 2=e    
imám agna ā́yuṣe várcase kr̥dʰi priyáṁ réto varuṇa soma rājan / mātévāsmā adite śárma yacʰa víśve devā járadaṣṭir yátʰā́sat //
Sentence: 3=f    
agnír ā́yuṣmānt vánaspátibʰir ā́yuṣmān téna tvā́yuṣā́yuṣmantaṃ karomi sóma ā́yuṣmānt óṣadʰībʰir yajñá ā́yuṣmānt dákṣiṇābʰir bráhmā́yuṣmat tád brāhmaṇáir ā́yuṣmad devā́ ā́yuṣmantas 'mŕ̥tena pitára ā́yuṣmantas svadʰáyā́yuṣmantas téna tvā́yuṣā́yuṣmantaṃ karomi //

Paragraph: 11 
Verse: 1 
Sentence: 1    
agníṃ vā́ etásya śárīraṃ gacʰati sómaṁ ráso váruṇa enaṃ varuṇapāśéna gr̥hṇāti sárasvatīṃ vā́g agnā́víṣṇū ātmā́ yásya jyóg āmáyati / jyógāmayāvī syā́d kāmáyeta
Sentence: 2    
sárvam ā́yur iyām íti tásmā etā́m íṣṭiṃ nír vaped
Sentence: 3    
āgneyám aṣṭā́kapālaṁ saumyáṃ carúṃ vāruṇáṃ dáśakapālaṁ sārasvatáṃ carúm āgnāvaiṣṇavám ékādaśakapālam
Sentence: 4    
agnér evā́sya śárīraṃ niṣkrīṇā́ti sómād rásam //

Verse: 2 
Sentence: 1    
varuṇénaiváinaṃ varuṇapāśā́n muñcati sārasvaténa vā́caṃ dadʰāti \
Sentence: 2    
agníḥ sárvā devátā víṣṇur yajñó devátābʰiś caiváinaṃ yajñéna ca bʰiṣajyaty utá yádītā́sur bʰávati jī́vaty evá / yán návam áit tán návanītam abʰavad íty ā́jyam ávekṣate
Sentence: 3    
rūpám evā́syaitán mahimā́naṃ vyā́caṣṭe \
Sentence: 4    
aśvínoḥ prāṇò 'syī́ty āhāśvínau vái devā́nām //

Verse: 3 
Sentence: 1    
bʰiṣájau tā́bʰyām evā́sami bʰeṣajáṃ karoti \
Sentence: 2    
índrasya prāṇò 'sī́ty āha \
Sentence: 3    
indriyám evā́saminn eténa dadʰāti
Sentence: 4    
mitrā́váruṇayoḥ prāṇò 'sī́ty āha
Sentence: 5    
prāṇāpānā́v evā́sminn eténa dadʰāti
Sentence: 6    
víśveṣāṃ devā́nām prāṇò 'sī́ty āha vīryàm evā́sminn eténa dadʰāti
Sentence: 7    
gʰr̥tásya dʰā́rām amŕ̥tasya pántʰām íty āha
Sentence: 8    
yatʰāyajúr eváitát
Sentence: 9    
pāvamānéna tvā stómenéti //

Verse: 4 
Sentence: 1    
āha
Sentence: 2    
prāṇám evā́sminn eténa dadʰāti
Sentence: 3    
br̥hadratʰantaráyos tvā stómenéty āha \
Sentence: 4    
ója evā́sminn eténa dadʰāty agnés tvā mā́trayéty āhātmā́nam evā́sminn eténa dadʰāti \
Sentence: 5    
r̥tvíjaḥ páry āhur yā́vanta evártvíjas enam bʰiṣajyanti
Sentence: 6    
brahmáṇo hástam anvārábʰya páry āhur ekadʰáivá yájamāna ā́yur dadʰati
Sentence: 7    
yád evá tásya tát \
Sentence: 8    
híraṇyāt //

Verse: 5 
Sentence: 1    
gʰr̥táṃ níṣ pibaty ā́yur vái gʰr̥tám amŕ̥taṁ híraṇyam amŕ̥tād evā́yur níṣ pibati
Sentence: 2    
śatámānam bʰavati śatā́yuḥ púruṣaḥ śaténdriya ā́yuṣy evéndriyé práti tiṣṭʰati \
Sentence: 3    
átʰo kʰálu yā́vatīḥ sámā eṣyán mányeta tā́vanmānaṁ syāt sámr̥ddʰyai \
Sentence: 4    
imám agna ā́yuṣe várcase kr̥dʰī́ty āhā́yur evā́smin várco dadʰāti / víśve devā járadaṣṭir yátʰā́sad íty āha
Sentence: 5    
járadaṣṭim eváinaṃ karoti \
Sentence: 6    
agnír ā́yuṣmān íti hástaṃ gr̥hṇāti \
Sentence: 7    
eté vái devā́ ā́yuṣmantas evā́sminn ā́yur dadʰati sárvam ā́yur eti //

Paragraph: 12 
Verse: 1 
Sentence: 1    
prajā́patir váruṇāyā́śvam anayat
Sentence: 2    
svā́ṃ devvátām ārcʰat
Sentence: 3    
páry adīryata
Sentence: 4    
etáṃ vāruṇáṃ cátuṣkapālam apaśyat
Sentence: 5    
táṃ nír avapat
Sentence: 6    
táto vái varuṇapāśā́d amucyata
Sentence: 7    
váruṇo vā́ etáṃ gr̥hṇāti 'śvam pratigr̥hṇā́ti
Sentence: 8    
yā́vato 'śvān pratigr̥hṇīyā́t tā́vato vāruṇā́ñ cátuṣkapālān nír vapet \
Sentence: 9    
váruṇam evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 10    
eváinaṃ varuṇapāśā́n muñcati //

Verse: 2 
Sentence: 1    
cátuṣkapālā bʰavanti
Sentence: 2    
cátuṣpād dʰy áśvaḥ
Sentence: 3    
sámr̥ddʰyai \
Sentence: 4    
ékam átiriktaṃ nír vaped yám evá pratigr̥hī́ bʰávati yáṃ nā́dʰyéti
Sentence: 5    
tásmād evá varuṇapāśā́n mucyate
Sentence: 6    
yády áparam pratigrāhī́ syā́t sauryám ékakapālam ánu nír vapet \
Sentence: 7    
amúm evā́dityám uccā́ráṃ kurute \
Sentence: 8    
apò 'vabʰr̥tʰám ávaiti \
Sentence: 9    
apsú vái váruṇaḥ
Sentence: 10    
sākṣā́d evá váruṇam áva yajate \
Sentence: 11    
aponaptrī́yaṃ carúm púnar étya nír vapet \
Sentence: 12    
apsúyonir vā́ áśvaḥ
Sentence: 13    
svā́m eváinaṃ yóniṃ gamayati
Sentence: 14    
enaṁ śāntá úpa tiṣṭʰate //

Paragraph: 13 
Verse: 1 
Sentence: 1    
yā́ vām indrāvaruṇā yatavyā̀ tanū́s táyemám áṁhaso muñcatam \
Sentence: 2    
yā́ vām indrāvaruṇā sahasyā̀ rakṣasyā̀ tejasyā̀ tanū́s táyemám áṁhaso muñcatam \
Sentence: 3    
vām indrāvaruṇāv agnáu srā́mas táṃ vām eténā́va yaje
Sentence: 4    
vām indrāvaruṇā dvipā́tsu paśúṣu cátuṣpātsu goṣṭʰé gr̥héṣv apsv óṣadʰīṣu vánaspátiṣu srā́mas táṃ vām eténā́va yaje \
Sentence: 5    
índro vā́ etásya //

Verse: 2 
Sentence: 1    
indriyéṇápa krāmati váruṇa enaṃ varuṇapāśéna gr̥hṇāti yáḥ pāpmánā gr̥hītó bʰávati
Sentence: 2    
yáḥ pāpmánā gr̥hītáḥ syā́t tásmā etā́m aindrāvaruṇī́m payasyā̀ṃ nír vaped índra evā́sminn indriyáṃ dadʰāti váruṇa enaṃ varuṇapāśā́n muñcati
Sentence: 3    
payasyā̀ bʰavati páyo vā́ etásmād apakrā́maty átʰaiṣá pāpmánā gr̥hītó yát payasyā̀ bʰávati páya evā́smin táyā dadʰāti
Sentence: 4    
payasyā̀yām //

Verse: 3 
Sentence: 1    
puroḍā́śam áva dadʰāty ātmanvántam eváinaṃ karoty átʰo āyátanavantam evá
Sentence: 2    
caturdʰā́ vy ū̀hati dikṣv èvá práti tiṣṭʰati
Sentence: 3    
púnaḥ sám ūhati digbʰyá evā́smai bʰeṣajáṃ karoti
Sentence: 4    
samū́hyā́va dyati yátʰā́viddʰaṃ niṣkr̥ntáti tādŕ̥g evá tát \
Sentence: 5    
vām indrāvaruṇāv agnáu srā́mas táṃ vām eténāva yaja ityāha dúriṣṭyā eváinam pāti
Sentence: 6    
vām indrāvaruṇā dvipā́tsu paśúṣu srā́mas táṃ vām eténā́va yaja íty āhaitā́vatīr vā́ ā́pa óṣadʰayo vánaspátayaḥ prajā́ḥ paśáva upajīvanī́yās tā́ evā́smai varuṇapāśā́n muñcati //

Paragraph: 14 
Verse: 1 
Sentence: 1=a    
pratnavát \
Sentence: 2=b    
kā́vyā \
Sentence: 3=c    
índraṃ vo viśvátas pári \
Sentence: 4=d    
índraṃ náraḥ /
Sentence: 5=e    
tváṃ naḥ soma viśváto rákṣā rājann agʰāyatáḥ / riṣyet tvā́vataḥ sákaḥ //
Sentence: 6=f    
yā́ te dʰā́māni diví yā́ pr̥tʰivyā́ṃ yā́ párvateṣv óṣadʰīṣv apsú / tébʰir no víśvaiḥ sumánā áheḍan rā́jant soma práti havyā́ gr̥bʰāya //
Sentence: 7=g    
ágnīṣomā sávedasā sáhūtī vanataṃ gíraḥ / sáṃ devatrā́ babʰūvatʰuḥ //
Sentence: 8=h    
yuvám //

Verse: 2 
Sentence: 1    
etā́ni diví rocanā́ny agníś ca soma sákratū adʰattam / yuváṁ síndʰūṁr abʰíśaster avadyā́d ágnī ṣomāv amuñcataṃ gr̥bʰītā́n //
Sentence: 2=i    
ágnīṣomāv imáṁ me śr̥ṇutáṃ vr̥ṣaṇā hávam / práti sūktā́ni haryatam bʰávataṃ dāśúṣe máyaḥ //
Sentence: 3=k    
ā́nyáṃ divó mātaríśvā jabʰārā́matʰnād anyám pári śyenó ádreḥ / ágnīṣomā bráhmaṇā vāvr̥dʰānórúṃ yajñā́ya cakratʰur u lokám //
Sentence: 4=l    
ágnīṣomā havíṣaḥ prástʰitasya vītám //

Verse: 3 
Sentence: 1    
háryataṃ vr̥ṣaṇā juṣétʰām / suśármāṇā svávasā bʰūtám átʰā dʰattaṃ yájamānāya śáṃ yóḥ //
Sentence: 2=m    
ā́ pyāyasva
Sentence: 3=n    
sáṃ te //
Sentence: 4=o    
gaṇā́nāṃ tvā gaṇápatiṁ havāmahe kavíṃ kavīnā́m upamáśravastamam / jyeṣṭʰarā́jam bráhmaṇām brahmaṇas pata ā́ naḥ śr̥ṇvánn ūtíbʰiḥ sīda sā́danam //
Sentence: 5=p    
íj jánena viśā́ jánmanā putráir vā́jam bʰarate dʰánā nŕ̥bʰiḥ / devā́nāṃ yáḥ pitáram āvívāsati //

Verse: 4 
Sentence: 1    
śraddʰā́manā havíṣā bráhmaṇas pátim //
Sentence: 2=q    
suṣṭúbʰā ŕ̥kvatā gaṇéna valáṁ ruroja pʰaligáṁ ráveṇa / bŕ̥haspátir usŕ̥yā havyasū́daḥ kánikradad vā́vaśatīr úd ājat //
Sentence: 3=r    
máruto yád dʰa vo divás \
Sentence: 4=s    
yā́ vaḥ śárma //
Sentence: 5=t    
aryamā́ yāti vr̥ṣabʰás túviṣmān dātā́ vásūnām puruhūtó árhan / sahasrākṣó gotrabʰíd vájrabāhur asmā́su devó dráviṇaṃ dadʰātu //
Sentence: 6=u    
te 'ryaman bahávo devayā́nāḥ pántʰānaḥ //

Verse: 5 
Sentence: 1    
rājan divá ācáranti / tébʰir no deva máhi śárma yacʰa śáṃ na edʰi dvipáde śáṃ cátuṣpade //
Sentence: 2=v    
budʰnā́d ágram áṅgirobʰir gr̥ṇānó párvatasya dr̥ṁhitā́ny airat / rujád ródʰāṁsi kr̥trímāṇy eṣāṁ sómasya tā́ máda índraś cakāra //
Sentence: 3=w    
budʰnā́d ágreṇa mimāya mā́nair vájreṇa kʰā́ny atr̥ṇan nadī́nām / vŕ̥tʰāsr̥jat patʰíbʰir dīrgʰayātʰáiḥ sómasya tā́ máda índraś cakāra //

Verse: 6 
Sentence: 1=x    
prá jajñé vidvā́ṁ asyá bándʰuṃ víśvāni devó jánimā vivakti / bráhma bráhmaṇa új jabʰāra mádʰyan nīcā́d uccā svadʰáyābʰí prá tastʰau //
Sentence: 2=y    
mahā́n mahī́ astabʰāyad jātó dyā́ṁ sádma pā́rtʰivaṃ ca rájaḥ / budʰnā́d āṣṭa janúṣābʰy ágram bŕ̥haspátir devátā yásya samrā́ṭ //
Sentence: 3=z    
budʰnā́d ágram abʰyárty ójasā bŕ̥haspátim ā́ vivāsanti devā́ḥ / bʰinád valáṃ púro dardarīti kánikradat súvar apó jagāya //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.