TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 12
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: 1    devā́ amnuṣyā̀ḥ pitáras 'nyáta āsann ásurā rákṣāṁsi piśācā́s 'nyátas
Sentence: 2    
téṣāṃ devā́nām utá yád álpaṃ lóhitam ákurvan tád rákṣāṁsi rā́trībʰir asubʰnan
Sentence: 3    
tā́nt subdʰā́n mr̥tā́n abʰí vy àucʰat
Sentence: 4    
devā́ avidus \
Sentence: 5    
vái no 'yám mriyáte rákṣāṁsi vā́ imáṃ gʰnantī́ti
Sentence: 6    
rákṣāṁsy úpāmantrayanta tā́ny abruvan
Sentence: 7    
váraṃ vr̥ṇāmahai yát //

Verse: 2 
Sentence: 1    
ásurāñ jáyāma tán naḥ sahā́sad íti
Sentence: 2    
táto vái devā́ ásurān ajayan
Sentence: 3    
'surāñ jitvā́ rákṣāṁsy ápānudanta
Sentence: 4    
tā́ni rákṣāṁsi \
Sentence: 5    
ánr̥tam akartéti samantáṃ devā́n páry aviśan
Sentence: 6    
devā́ agnā́v anātʰanta
Sentence: 7    
'gnáye právate puroḍā́śam aṣṭā́kapālaṃ nir avapann agnáye vibādʰávate 'gnáye prátīkavate
Sentence: 8    
yád agnáye právate nirávapan yā́ny evá purástād rákṣāṁsi //

Verse: 3 
Sentence: 1    
ā́san tā́ni téna prā́ṇudanta
Sentence: 2    
yád agnáye vibādʰávate yā́ny evā́bʰíto rákṣāṁsy ā́san tā́ni téna vy àbādʰanta
Sentence: 3    
yád agnáye prátīkavate yā́ny evá paścā́d rákṣāṁsy ā́san tā́ni ténā́pānudanta
Sentence: 4    
táto devā́ ábʰavan párā́surās \
Sentence: 5    
bʰrā́tr̥vyavānt syā́t spárdʰamāna etáyéṣṭyā yajeta \
Sentence: 6    
agnáye právate puroḍā́śam aṣṭā́kapālaṃ nír vaped agnáye vibādʰávate //

Verse: 4 
Sentence: 1    
agnáye prátīkavate
Sentence: 2    
yád agnáye právate nirvápati evā́smāc cʰréyān bʰrā́tr̥vyas táṃ téna prá ṇudate
Sentence: 3    
yád agnáye vibādʰávate eváinena sadŕ̥ṅ táṃ téna bādʰate
Sentence: 4    
yád agnáye prátīkavate evā́smāt pā́pīyān táṃ ténā́pa nudate
Sentence: 5    
prá śréyāṁsam bʰrā́tr̥vyaṃ nudatéti sadŕ̥śaṃ krāmati náinam pā́pīyān āpnoti eváṃ vidvā́n etáyéṣṭyā yájate //

Paragraph: 2 
Verse: 1 
Sentence: 1    
devāsurā́ḥ sáṃyattā āsan
Sentence: 2    
devā́ abruvan
Sentence: 3    
no vīryā̀vattamas tám ánu samā́rabʰāmahā íti
Sentence: 4    
índram abruvan
Sentence: 5    
tváṃ {F vái} {W vai} {GLOS vái} no vīryā̀vattamo 'si tvā́m ánu samā́rabʰāmahā íti
Sentence: 6    
'bravīt
Sentence: 7    
tisró ma imā́s tanúvo vīryā̀vatīs tā́ḥ prīṇītā́tʰā́surān abʰí bʰaviṣyatʰéti
Sentence: 8    
tā́ vái brūhī́ty abruvan
Sentence: 9    
iyám aṁho múg iyáṃ vimr̥dʰéyám indriyā́vatī //

Verse: 2 
Sentence: 1    
íty abravīt
Sentence: 2    
índrāyāṁhomúce puroḍā́śam ékādaśakapālaṃ nír avapann índrāya vaimr̥dʰā́yéndrāyendriyā́vate
Sentence: 3    
yád índrāyāṁhomúce nirávapann áṁhasa evá ténāmucyanta
Sentence: 4    
yád índrāya vaimr̥dʰā́ya mŕ̥dʰa evá ténāpāgʰnata
Sentence: 5    
yád índrāyendriyā́vata indriyám evá ténātmánn adadʰata
Sentence: 6    
tráyastriṁśatkapālam puroḍā́śaṃ nír avapan
Sentence: 7    
tráyastriṁśad vái devátās tā́ índra ātmánn ánu samā́rambʰayata bʰū́tyai //

Verse: 3 
Sentence: 1    
tā́ṃ vā́vá devā́ víjitim uttamā́m ásurair vy àjayanta
Sentence: 2    
bʰrā́tr̥vyavānt syā́t spárdʰamāna etáyéṣṭyā yajeténdrāyāṁhomúce puroḍā́śam ékādaśakapālaṃ nír vaped índrāya vaimr̥dʰā́yéndrāyendriyā́vate \
Sentence: 3    
áṁhasā vā́ eṣá gr̥hītó yásmāc cʰréyān bʰrā́tr̥vyas \
Sentence: 4    
yád índrāyāṁhomúce nirvápaty áṁhasa evá téna mucyate
Sentence: 5    
mr̥dʰā́ vā́ eṣò 'bʰíṣaṇṇo yásmāt samānéṣv anyáḥ śréyān utá //

Verse: 4 
Sentence: 1    
ábʰrātr̥vyas \
Sentence: 2    
yád índrāya vaimr̥dʰā́ya mŕ̥dʰa evá ténā́pa hate
Sentence: 3    
yád índrāyendriyā́vata indriyám evá ténātmán dʰatte
Sentence: 4    
tráyastriṁśatkapālam puroḍā́śaṃ nír vapati
Sentence: 5    
ráyastriṁśad vái devátās
Sentence: 6    
tā́ evá yájamāna ātmánn ánu samā́rambʰayate bʰū́tyai
Sentence: 7    
sā́ vā́ eṣā́ víjitir nā́méṣṭis \
Sentence: 8    
eváṃ vidvā́n etáyéṣṭyā yájata uttamā́m evá víjitim bʰrā́tr̥vyeṇa jayate //

Paragraph: 3 
Verse: 1 
Sentence: 1    
devāsurā́ḥ sáṃyattā āsan
Sentence: 2    
téṣāṃ gāyatry ójo bálam indriyáṃ vīryàm prajā́m paśū́nt saṃgŕ̥hyādā́yāpakrámyātiṣṭʰat
Sentence: 3    
'manyanta
Sentence: 4    
yatarā́n vā́ iyáṃ upāvartsyáti idám bʰaviṣyantī́ti
Sentence: 5    
tā́ṃ vy àhvayanta víśvakarmann íti devā́ dābʰī́ty ásurāḥ
Sentence: 6    
sā́ nā́nyatarā́ṁś canópā́vartata
Sentence: 7    
devā́ etád yájur apaśyan \
Sentence: 8    
ójo 'si śaho 'si bálam asi //

Verse: 2 
Sentence: 1    
bʰrā́jo 'si devā́nāṃ dʰā́ma nā́māsi víśvam asi viśvā́yuḥ sárvam asi sarvā́yur abʰibʰū́s \
Sentence: 2    
íti vā́vá devā́ ásurāṇām ójo bálam indriyáṃ vīryàm prajā́m paśū́n avr̥ñjata
Sentence: 3    
yád gāyatry àpakrámyā́tiṣṭʰat tásmād etā́ṃ gāyatrī́tī́ṣṭim āhuḥ
Sentence: 4    
samvatsaró vái gāyatrī́
Sentence: 5    
saṃvatsaró vái tád apakrámyātiṣṭʰat \
Sentence: 6    
yád etáyā devā́ ásurāṇām ójo bálam indriyáṃ vīryàm //

Verse: 3 
Sentence: 1    
prajā́m paśū́n ávr̥ñjata tásmād etā́ṁ saṃvargá ítī́ṣṭim āhus \
Sentence: 2    
bʰrā́tr̥vyavānt syā́t spárdʰamāna etáyéṣṭyā yajeta \
Sentence: 3    
agnáye saṃvargā́ya puroḍā́śam aṣṭā́kapālaṃ nír vapet
Sentence: 4    
táṁ śr̥tám ā́sannam eténa yájuṣābʰí mr̥śet \
Sentence: 5    
ója evá bálam indriyáṃ vīryàm prajā́m paśū́n bʰrā́tr̥vyasya vr̥ṅkte
Sentence: 6    
bʰávaty ātmánā párāsya bʰrā́tr̥vyo bʰavati //

Paragraph: 4 
Verse: 1 
Sentence: 1    
prájāpatiḥ prajā́ asr̥jata
Sentence: 2    
tā́ asmāt sr̥ṣṭā́ḥ párācīr āyan
Sentence: 3    
tā́ yátrā́vasan táto gramúd úd atiṣṭʰat
Sentence: 4    
tā́ bŕ̥haspátiś cānvávaitām \
Sentence: 5    
'bravīd bŕ̥haspátis \
Sentence: 6    
anáyā tvā prá tiṣṭʰāny átʰa tvā prajā́ upā́vartsyantī́ti
Sentence: 7    
tám prā́tiṣṭʰat
Sentence: 8    
táto vái prajā́patim prajā́ upā́vartanta
Sentence: 9    
yáḥ prajā́kāmaḥ syā́t tásmā etám prājāpatyáṃ gārmutáṃ carúṃ nír vapet
Sentence: 10    
prajā́patim //

Verse: 2 
Sentence: 1    
evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 2    
evā́smai prajā́m prá janayati
Sentence: 3    
prajā́patiḥ paśū́n asr̥jata 'smāt sr̥ṣṭā́ḥ párāñca āyan
Sentence: 4    
yátrā́vasan táto garmúd úd atiṣṭʰat
Sentence: 5    
tā́n pūṣā́ cānvávaitām \
Sentence: 6    
'bravīt pūṣā́ \
Sentence: 7    
anáyā prá tiṣṭʰā́tʰa tvā paśáva upā́vartsyantī́ti
Sentence: 8    
mā́m prá tiṣṭʰéti sómo 'bravīn máma vái //

Verse: 3 
Sentence: 1    
akr̥ṣṭapacyám íti \
Sentence: 2    
ubʰáu vām prá tiṣṭʰānī́ty abravīt
Sentence: 3    
táu prā́tiṣṭʰat
Sentence: 4    
táto vái prajā́patim paśáva upā́vartanta
Sentence: 5    
yáḥ paśúkāmaḥ syā́t tásmā etáṁ somāpauṣṇáṃ gārmutáṃ carúṃ nír vapet
Sentence: 6    
somāpūṣáṇāv evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
tā́v evā́smai paśū́n prá janayataḥ
Sentence: 8    
sómo vái retodʰā́ḥ
Sentence: 9    
pūṣā́ paśūnā́m prajanayitā́
Sentence: 10    
sóma evā́smai réto dádʰāti pūṣā́ paśū́n prá janayati //

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
ágne góbʰir na ā́ gahī́ndo puṣṭyā́ juṣasva naḥ / índro dʰartā́ gr̥héṣu naḥ //
Sentence: 2=b    
savitā́ yáḥ sahasríyaḥ no gr̥héṣu rāraṇat / ā́ puṣā́ etv ā́ vásu //
Sentence: 3=c    
dʰātā́ dadātu no rayím ī́śāno jágatas pátiḥ / naḥ pūrṇéna vāvanat //
Sentence: 4=d    
tváṣṭā vr̥ṣabʰó vŕ̥ṣā no gr̥héṣu rāraṇat / sahásreṇāyútena ca //
Sentence: 5=e    
yéna devā́ amŕ̥tam //

Verse: 2 
Sentence: 1    
dīrgʰáṁ śrávo divy áirayanta / rā́yas poṣa tvám asmábʰyaṃ gávāṃ kulmíṃ jīvása ā́ yuvasva //
Sentence: 2=f    
agnír gr̥hápatiḥ sómo viśvavániḥ savitā́ sumedʰā́ḥ svā́hā /
Sentence: 3=g    
ágne gr̥hapate yás te gʰŕ̥tyo bʰāgás téna sáha ója ākrámamāṇāya dʰehi śráiṣṭʰyāt patʰó mā́ yoṣaṃ mūrdʰā́ bʰūyāsaṁ svā́hā //

Paragraph: 6 
Verse: 1 
Sentence: 1    
citráyā yajeta paśúkāmas \
Sentence: 2    
iyáṃ vái citrā́
Sentence: 3    
yád vā́ asyā́ṃ víśvam bʰūtám ádʰi prajā́yate téneyáṃ citrā́
Sentence: 4    
eváṃ vidvā́ṁś citráyā paśúkāmo yájate prá prajáyā paśúbʰir mitʰunáir jāyate
Sentence: 5    
práivā́gneyéna vāpayati
Sentence: 6    
rétaḥ samuyéna dadʰāti
Sentence: 7    
réta evá hitáṃ tváṣṭā rūpā́ṇi karoti
Sentence: 8    
sārasvatáu bʰavata etád vái dáivyam mitʰunáṃ dáivyam evā́smai //

Verse: 2 
Sentence: 1    
mitʰunám madʰyató dadʰāti púṣṭyai prajánanāya
Sentence: 2    
sinīvālyái carúr bʰavati vā́g vái sinīvālī́ púṣṭiḥ kʰálu vái vā́k púṣṭim evá vā́cam úpaiti \
Sentence: 3    
aindrá uttamó bʰavati ténaivá tán mitʰunám \
Sentence: 4    
saptáitā́ni havī́ṁṣi bʰavanti
Sentence: 5    
saptá grāmyā́ḥ paśávaḥ saptā́raṇyā́ḥ saptá cʰándāṁsi \
Sentence: 6    
ubʰáyasyā́varuddʰyai \
Sentence: 7    
átʰaitā́ ā́hutīr juhoti \
Sentence: 8    
eté vái devā́ḥ púṣṭipatayas
Sentence: 9    
evā́smin púṣṭiṃ dadʰati
Sentence: 10    
púṣyati prajáyā paśúbʰis \
Sentence: 11    
evā́smin púṣṭiṃ dadʰati
Sentence: 12    
púṣyati prajáyā paśúbʰis \
Sentence: 13    
átʰo yád etā́ ā́hutīr juhóti prátiṣṭʰityai //

Paragraph: 7 
Verse: 1 
Sentence: 1=a    
mārutám asi marútām ójo 'pā́ṃ dʰā́rām bʰinddʰi
Sentence: 2=b    
ramáyata marutaḥ śyenám āyínam mánojavasaṃ vŕ̥ṣaṇaṁ suvr̥ktím / yéna śárdʰa ugrám ávasr̥ṣṭam éti tád aśvinā pári dʰattaṁ svastí //
Sentence: 3=c    
purovātó várṣañ jinvár āvŕ̥t svā́hā vātā́vad várṣann ugrár āvŕ̥t svā́hā stanáyan várṣan bʰīmár āvŕ̥t svā́hānaśany àvaspʰū́rjan didyúd várṣan tveṣár āvŕ̥t svā́hātirātráṃ várṣan pūrtír āvŕ̥t //

Verse: 2 
Sentence: 1    
svā́hā bahú hāyám avr̥ṣād íti śrutár āvŕ̥t svā́hātápati várṣan virā́ḍ āvŕ̥t svā́hāvaspʰū́rjan didyúd várṣan bʰūtár āvŕ̥t svā́hā
Sentence: 2=d    
mā́ndā vā́śāḥ śúndʰyūr ájirāḥ / jyótiṣmatīs támasvarīr úndatīḥ súpʰenāḥ / mítrabʰr̥taḥ kṣátrabʰr̥taḥ súrāṣṭrā ihá māvata
Sentence: 3=e    
vŕ̥ṣṇo áśvasya saṃdā́nam asi vŕ̥ṣṭyai tvópa nahyāmi //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
dévā vasavyā ágne soma sūrya / dévāḥ śarmaṇyā mítrāvaruṇāryaman / dévāḥ sapītayó 'pāṃ napād āśuheman / udnó datto 'dadʰím bʰintta diváḥ parjányād antárikṣāt pr̥tʰivyā́s táto no vŕ̥ṣṭyāvata
Sentence: 2=b    
dívā cit támaḥ kr̥ṇvanti parjányenodavāhéna / pr̥tʰivī́ṃ yád vyundánti //
Sentence: 3=c    
ā́ yáṃ náraḥ sudā́navo dadāśúṣe diváḥ kóśam ácucyavuḥ / parjányāḥ sr̥janti ródasī ánu dʰánvanā yanti //

Verse: 2 
Sentence: 1    
vr̥ṣṭáyaḥ //
Sentence: 2=d    
úd īrayatʰā marutaḥ samudrató yūyáṃ vr̥ṣṭíṃ varṣayatʰā purīṣiṇaḥ / vo dasrā úpa dasyanti dʰenávaḥ śubʰáṃ yātā́m ánu rátʰā avr̥tsata //
Sentence: 3=e    
sr̥jā́ vr̥ṣṭíṃ divá ā́dbʰíḥ samudrám pr̥ṇa / abjā́ asi pratʰamajā́ bálam asi samudríyam //
Sentence: 4=f    
ún nambʰaya pr̥tʰivī́m bʰinddʰī́dáṃ divyáṃ nábʰaḥ / udnó divyásya no dehī́śāno sr̥jā dŕ̥tim //
Sentence: 5=g    
devā́ divíbʰāgā 'ntárikṣabʰāgā pr̥tʰivíbʰāgāḥ / imáṃ yajñám avantu idáṃ kṣétram ā́ viśantu idáṃ kṣétram ánu viśantu //

Paragraph: 9 
Verse: 1 
Sentence: 1    
mārutám asi marútām ója íti kr̥ṣṇáṃ vā́saḥ kr̥ṣṇátūṣam pári dʰatte \
Sentence: 2    
etád vái vŕ̥ṣṭyai rūpám \
Sentence: 3    
sárūpa evá bʰūtvā́ parjányaṃ varṣayati
Sentence: 4    
ramáyata marutaḥ śyenám āyínam íti paścādvātám práti mīvati purovātám evá janayati varṣásyā́varuddʰyai
Sentence: 5    
vātanāmā́ni juhoti
Sentence: 6    
vāyúr vái vŕ̥ṣṭyā īśe
Sentence: 7    
vāyúm evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 8    
evā́smai parjányaṃ varṣayati \
Sentence: 9    
aṣṭáu //

Verse: 2 
Sentence: 1    
juhoti
Sentence: 2    
cátasro vái díśaś cátasro 'vāntaradiśā́s \
Sentence: 3    
digbʰyá evá vŕ̥ṣṭiṁ sám prá cyāvayati
Sentence: 4    
kr̥ṣṇājiné sáṃ yauti
Sentence: 5    
havír evā́kar
Sentence: 6    
antarvedí sáṃ yauti \
Sentence: 7    
ávaruddʰyai
Sentence: 8    
yátīnām adyámānānāṁ śīrṣā́ṇi párāpatan
Sentence: 9    
kʰarjū́rā abʰavan
Sentence: 10    
téṣāṁ rása ūrdʰvò 'patat
Sentence: 11    
tā́ni karī́rāṇy abʰavan \
Sentence: 12    
saumyā́ni vái karī́rāṇi
Sentence: 13    
saumyā́ kʰálu ā́hutir divó vŕ̥ṣṭiṃ cyāvayati
Sentence: 14    
yát karī́rāṇi bʰávanti //

Verse: 3 
Sentence: 1    
saumyáyaivā́hutyā divó vŕ̥ṣṭim áva runddʰe
Sentence: 2    
mádʰuṣā sáṃ yauti \
Sentence: 3    
apā́ṃ vā́ eṣá óṣadʰīnāṁ ráso yán mádʰu \
Sentence: 4    
adbʰyá eváuṣadʰībʰyo varṣati \
Sentence: 5    
átʰo adbʰyá eváuṣadʰībʰyo vŕ̥ṣṭiṃ nayati
Sentence: 6    
mā́ndā vā́śā íti sáṃ yauti
Sentence: 7    
nāmadʰéyair eváinā ácʰaiti \
Sentence: 8    
átʰo yátʰā brūyā́t \
Sentence: 9    
ásāv éhī́ty evám eváinā nāmadʰéyair ā́ //

Verse: 4 
Sentence: 1    
cyāvayati
Sentence: 2    
vŕ̥ṣṇo áśvasya saṃdā́nam asi vŕ̥ṣṭyai tvópa nahyāmī́ty āha
Sentence: 3    
vŕ̥ṣā vā́ áśvas \
Sentence: 4    
vŕ̥ṣā parjányaḥ
Sentence: 5    
kr̥ṣṇá iva kʰálu vái bʰūtvā́ varṣati
Sentence: 6    
rūpéṇaiváinaṁ sám ardʰayati
Sentence: 7    
várṣasyā́varuddʰyai //

Paragraph: 10 
Verse: 1 
Sentence: 1    
dévā vasavyās \
Sentence: 2    
dévā śarmaṇyās \
Sentence: 3    
dévāḥ sapītaya íty ā́ badʰnāti devátābʰir evā́nvaháṃ vŕ̥ṣṭim icʰati
Sentence: 4    
yádi várṣet tā́vaty evá hotavyàm \
Sentence: 5    
yádi várṣec cʰvó bʰūté havír nír vapet \
Sentence: 6    
ahorātré vái mitrā́váruṇau \
Sentence: 7    
ahorātrā́bʰyāṃ kʰálu vái parjányo varṣati
Sentence: 8    
náktaṃ dívā várṣati
Sentence: 9    
mitrā́váruṇāv evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 10    
tā́v evā́smai //

Verse: 2 
Sentence: 1    
ahorātrā́bʰyām parjányaṃ varṣayatas \
Sentence: 2    
agnáye bʰācʰáde puroḍā́śam aṣṭā́kapālaṃ nír vapen mārutáṁ saptákapālaṁ sauryám ékakapālam
Sentence: 3    
agnír vā́ itó vŕ̥ṣṭim úd īrayati
Sentence: 4    
marútaḥ sr̥ṣṭā́ṃ nayanti
Sentence: 5    
yadā́ kʰálu vā́ asā́v ādityó nyàṅ raśmíbʰiḥ paryāvártaté 'tʰa varṣati dʰāmacʰád iva kʰálu vái bʰūtvā́ varṣati \
Sentence: 6    
etā́ vái devátā vŕ̥ṣṭyā īśate tā́ evá svéna bʰāgadʰéyenópa dʰāvati
Sentence: 7    
tā́ḥ //

Verse: 3 
Sentence: 1    
evā́smai parjányaṃ varṣayanti \
Sentence: 2    
utā́varṣiṣyan várṣaty evá
Sentence: 3    
sr̥jā́ vr̥ṣṭíṃ divá ā́dbʰíḥ samudrám pr̥ṇéty āha \
Sentence: 4    
imā́ś caivā́mū́ś cāpáḥ sám ardʰayati \
Sentence: 5    
átʰo ābʰír evā́mū́r ácʰaiti \
Sentence: 6    
abjā́ asi pratʰamajā́ bálam asi samudríyam íty āha
Sentence: 7    
yatʰāyajúr eváitát \
Sentence: 8    
ún nambʰaya pr̥tʰivī́m íti varṣāhvā́ṃ juhoti \
Sentence: 9    
eṣā́ vā́ óṣadʰīnāṃ vr̥ṣṭivánis
Sentence: 10    
táyaivá vŕ̥ṣṭim ā́ cyāvayati
Sentence: 11    
devā́ divíbʰāgā íti kr̥ṣṇājinám áva dʰūnoti \
Sentence: 12    
imá evā́smai lokā́ḥ prītā́ abʰī́ṣṭā bʰavanti //

Paragraph: 11 
Verse: 1 
Sentence: 1    
sárvāṇi cʰándāṁsy etásyām íṣṭyām anū́cyānī́ty āhus
Sentence: 2    
triṣṭúbʰo vā́ etád vīryàṃ yát kakúd uṣṇíhā jágatyai
Sentence: 3    
yád uṣṇihakakúbʰāv anvā́ha ténaivá sárvāṇi cʰándāṁsy áva runddʰe
Sentence: 4    
gāyatrī́ vā́ eṣā́ yád uṣṇíhā
Sentence: 5    
yā́ni catvā́ry ádʰy akṣárāṇi cátuṣpāda evá paśávas \
Sentence: 6    
yátʰā puroḍā́śe puroḍā́śo 'dʰy evám evá tád yád r̥cy ádʰy akṣárāṇi
Sentence: 7    
yáj jágatyā //

Verse: 2 
Sentence: 1    
paridadʰyā́d ántaṃ yajñáṃ gamayet
Sentence: 2    
triṣṭúbʰā pári dadʰāti \
Sentence: 3    
indriyáṃ vái vīryàṃ { triṣṭúg ^ triṣṭúbʰ }
Sentence: 4    
indriyá evá vīryè yajñám práti ṣṭʰāpayati nā́ntaṃ gamayati \
Sentence: 5    
ágne trī́ te vā́jinā trī́ ṣadʰástʰéti trívatyā pári dadʰāti
Sentence: 6    
sarūpatvā́ya
Sentence: 7    
sárvo vā́ eṣá yajñó yát traidʰātavī́yam \
Sentence: 8    
kā́māyakāmāya prá yujyate
Sentence: 9    
sárvebʰyo kā́mebʰyo yajñáḥ prayujyáte
Sentence: 10    
traidʰātavī́yena yajetābʰicáran \
Sentence: 11    
sárvo vái //

Verse: 3 
Sentence: 1    
eṣá yajñó yát traidʰātavī́yam \
Sentence: 2    
sárveṇaiváinaṃ yajñénābʰí carati
Sentence: 3    
str̥ṇutá eváinam
Sentence: 4    
etáyaivá yajetābʰicaryámāṇaḥ
Sentence: 5    
sárvo vā́ eṣá yajñó yát traidʰātavī́yam \
Sentence: 6    
sárveṇaivá yajñéna yajate
Sentence: 7    
náinam abʰicárant str̥ṇute \
Sentence: 8    
etáyaivá yajeta sahásreṇa yakṣyámānaḥ
Sentence: 9    
prájātam eváinad dadāti \
Sentence: 10    
etáyaivá yajeta sahásreṇejānás \
Sentence: 11    
ántaṃ vā́ eṣá paśūnā́ṃ gacʰati //

Verse: 4 
Sentence: 1    
yáḥ sahásreṇa yájate
Sentence: 2    
prajā́patiḥ kʰálu vái paśū́n asr̥jata
Sentence: 3    
tā́ṁs traidʰātavī́yenaivā́sr̥jata
Sentence: 4    
eváṃ vidvā́ṁs traidʰātavī́yena paśúkāmo yájate yásmād evá yóneḥ prajā́patiḥ paśū́n ásr̥jata tásmād eváinānt sr̥jata úpainam úttaraṁ sahásraṃ namati
Sentence: 5    
devátābʰyo vā́ eṣá ā́ vr̥ścyate yakṣyá íty uktvā́ yájate
Sentence: 6    
traidʰātavī́yena yajeta
Sentence: 7    
sárvo vā́ eṣá yajñáḥ //

Verse: 5 
Sentence: 1    
yát traidʰātavī́yam \
Sentence: 2    
sárveṇaivá yajñéna yajate
Sentence: 3    
devátābʰya ā́ vr̥ścyate
Sentence: 4    
dvā́daśakapālaḥ puroḍā́śo bʰavati
Sentence: 5    
tráyaś cátuṣkapālās
Sentence: 6    
triṣṣamr̥ddʰatvā́ya
Sentence: 7    
tráyaḥ puroḍā́śā bʰavanti
Sentence: 8    
tráya imé lokā́s \
Sentence: 9    
eṣā́ṃ lokā́nām ā́ptyai \
Sentence: 10    
úttarauttaro jyā́yān bʰavati \
Sentence: 11    
evám iva hī́mé lokā́s \
Sentence: 12    
yavamáyo mádʰyas \
Sentence: 13    
etád vā́ antárikṣasya rūpám \
Sentence: 14    
sámr̥ddʰyai
Sentence: 15    
sárveṣām abʰigamáyann áva dyati \
Sentence: 16    
ácʰambaṭkāram \
Sentence: 17    
híraṇyaṃ dadāti
Sentence: 18    
téja evá //

Verse: 6 
Sentence: 1    
áva runddʰe
Sentence: 2    
tārpyáṃ dadāti
Sentence: 3    
paśū́n evā́va runddʰe
Sentence: 4    
dʰenúṃ dadāti \
Sentence: 5    
āśíṣa evā́va runddʰe
Sentence: 6    
sā́mno vā́ eṣá várṇo yád dʰíraṇyam \
Sentence: 7    
yájuṣāṃ tārpyám
Sentence: 8    
uktʰāmadā́nāṃ dʰenús \
Sentence: 9    
etā́n evá sárvān várṇān áva runddʰe //

Paragraph: 12 
Verse: 1 
Sentence: 1    
tváṣṭā hatáputro vī́ndraṁ sómam ā́harat
Sentence: 2    
tásminn índra upahavám aicʰata
Sentence: 3    
táṃ nópāhvayata
Sentence: 4    
putrám me 'vadʰīr íti
Sentence: 5    
yajñaveśasáṃ kr̥tvā́ prāsáhā sómam apibat
Sentence: 6    
tásya yád atyáśiṣyata tát tváṣṭāhavanī́yam úpa prā́vartayat
Sentence: 7    
svā́héndraśatrur vardʰasvéti
Sentence: 8    
yā́vad ūrdʰváḥ parāvídʰyati tā́vati svayám evá vy àramata
Sentence: 9    
yádi tā́vat pravaṇám //

Verse: 2 
Sentence: 1    
ā́sīt yádi tā́vad ádʰy agnér ā́sīt
Sentence: 2    
sambʰávann agnī́ṣómāv abʰí sám abʰavat
Sentence: 3    
iṣumātráṃ víṣvaṅṅ avardʰata
Sentence: 4    
imā́m̐ lokā́n avr̥ṇot \
Sentence: 5    
yád imā́m̐ lokā́n ávr̥ṇot tád vr̥trásya vr̥tratvám \
Sentence: 6    
tásmād índro 'bibʰet \
Sentence: 7    
ápi tváṣṭā
Sentence: 8    
tásmai tváṣṭā vájram asiñcat
Sentence: 9    
tápo vái vájra āsīt
Sentence: 10    
tám údyantuṃ nā́śaknot \
Sentence: 11    
átʰa vái tárhi víṣṇuḥ //

Verse: 3 
Sentence: 1    
anyā́ devátāsīt
Sentence: 2    
'bravīt \
Sentence: 3    
víṣṇav éhī́dám ā́ hariṣyāvo yénāyám idám íti
Sentence: 4    
víṣṇus tredʰā́tmā́naṃ ny àdʰatta pr̥tʰivyā́ṃ tŕ̥tīyam antárikṣe tŕ̥tīyaṃ diví tŕ̥tīyam
Sentence: 5    
abʰiparyāvartā́d dʰy ábibʰet \
Sentence: 6    
yát pr̥tʰivyā́ṃ tŕ̥tīyam ā́sīt ténéndro vájram úd ayacʰad víṣṇvanustʰitaḥ
Sentence: 7    
'bravīt \
Sentence: 8    
mā́ me prá hār ásti vā́ idám //

Verse: 4 
Sentence: 1    
máyi vīryàṃ tát te prá dāsyāmī́ti
Sentence: 2    
tád asmai prā́yacʰat
Sentence: 3    
tát práty agr̥hṇāt \
Sentence: 4    
ádʰā méti tád víṣṇavéti prā́yacʰat
Sentence: 5    
tád víṣṇuḥ práty agr̥hṇāt \
Sentence: 6    
asmā́sv índra indriyáṃ dadʰātv íti
Sentence: 7    
yád antárikṣe tŕ̥tīyam ā́sīt ténéndro vájram úd ayacʰad víṣṇvanustʰitaḥ
Sentence: 8    
'bravīt \
Sentence: 9    
mā́ me prá hār ásti vā́ idám //

Verse: 5 
Sentence: 1    
máyi vīryàṃ tát te prá dāsyāmī́ti
Sentence: 2    
tád asmai prā́yacʰat
Sentence: 3    
tát práty agr̥hṇāt \
Sentence: 4    
dvír mādʰā íti tád víṣṇavéti prā́yacʰat
Sentence: 5    
tád víṣṇuḥ práty agr̥ḥṇāt \
Sentence: 6    
asmā́sv índra indriyáṃ dadʰātv íti
Sentence: 7    
yád diví tŕ̥tīyam ā́sīt ténéndro vájram úd ayacʰad víṣṇvanustʰitaḥ
Sentence: 8    
'bravīt \
Sentence: 9    
mā́ me prá hār {F yénāhám} {W yénā́hám} {GLOS yénāhám} //

Verse: 6 
Sentence: 1    
idám ásmi tát te prá dāsyāmī́ti
Sentence: 2    
tvī́3 íty abravīt
Sentence: 3    
saṃdʰā́ṃ sáṃ dadʰāvahai tvā́m evá prá viśānī́ti
Sentence: 4    
yán mā́m praviśéḥ kím bʰuñjyā íty abravīt
Sentence: 5    
tvā́m evéndʰīya táva bʰógāya tvā́m prá viśeyam íty abravīt
Sentence: 6    
tám vr̥tráḥ prā́viśat \
Sentence: 7    
udáraṃ vái vr̥tráḥ
Sentence: 8    
kṣút kʰálu vái manuṣyàsya bʰrā́tr̥vyas \
Sentence: 9    
yáḥ //

Verse: 7 
Sentence: 1    
eváṃ véda hánti kṣúdʰam bʰrā́tr̥vyam \
Sentence: 2    
tád asmai prā́yacʰat
Sentence: 3    
tát práty agr̥hṇāt
Sentence: 4    
trír mādʰā íti tád víṣṇavéti prā́ yacʰat
Sentence: 5    
tád víṣṇuḥ práty agr̥hṇād asmā́sv índra indriyáṃ dadʰātv íti
Sentence: 6    
yát tríḥ prā́yacʰat tríḥ pratyágr̥hṇāt tát tridʰā́tos tridʰātutvám \
Sentence: 7    
yád víṣṇur anvátiṣṭʰata víṣṇavéti prā́yacʰat tásmād aindrāvaiṣṇaváṁ havír bʰavati
Sentence: 8    
yád vā́ idáṃ kíṃ ca tád asmai tát prā́yacʰad ŕ̥caḥ sā́māni yájūṁṣi
Sentence: 9    
sahásraṃ vā́ asmai tát prā́yacʰat
Sentence: 10    
tásmāt sahásradakṣiṇam //

Paragraph: 13 
Verse: 1 
Sentence: 1    
devā́ vái rājanyā̀j jā́yamānād abibʰayus
Sentence: 2    
tám antár evá sántaṃ dā́mnā́paumbʰan \
Sentence: 3    
vā́ eṣó 'pobdʰo jāyate yád rājanyàs \
Sentence: 4    
yád vā́ eṣó 'napobdʰo jā́yeta vr̥trā́n gʰnáṁś caret \
Sentence: 5    
yáṃ kāmáyeta rājanyàm
Sentence: 6    
ánapobdʰo jāyeta vr̥trā́n gʰnáṁś cared íti tásmā etám aindrābārhaspatyáṃ carúṃ nír vapet \
Sentence: 7    
aindró vái rājanyò bráhma bŕ̥haspátis \
Sentence: 8    
bráhmaṇaiváinaṃ dā́mno 'pómbʰanān muñcati
Sentence: 9    
hiraṇmáyaṃ dā́ma dákṣiṇā
Sentence: 10    
sākṣā́d eváinaṃ dā́mno 'pómbʰanān muñcati //

Paragraph: 14 
Verse: 1 
Sentence: 1=a    
návonavo bʰavati jā́yamānó 'hnāṃ ketúr uṣásām ety ágre / bʰāgáṃ devébʰyo dadʰāty āyán prá candrámās tirati dīrgʰám ā́yuḥ //
Sentence: 2=b    
yám ādityā́ aṁśúm āpyāyáyanti yám ákṣitam ákṣitayaḥ píbanti / téna no rā́jā váruṇo bŕ̥haspátir ā́ pyāyayantu bʰúvanasya gopā́ḥ //
Sentence: 3=c    
prā́cyāṃ diśí tvám indrāsi rā́jotódīcyāṃ vr̥trahan vr̥trahā́si / yátra yánti srotyā́s tát //

Verse: 2 
Sentence: 1    
jitáṃ te dakṣiṇató vr̥ṣabʰá edʰi hávyaḥ /
Sentence: 2=d    
índro jayāti párā jayātā adʰirājó rā́jasu rājayāti / víśvā bʰūyā́ḥ pr̥tanā abʰiṣṭī́r upasádyo namasyò yátʰā́sat //
Sentence: 3=e    
asyéd evá prá ririce mahitváṃ diváḥ pr̥tʰivyā́ḥ páry antárikṣāt / svarā́ḍ índro dáma ā viśvágūrtaḥ svarír ámatro vavakṣe ráṇāya /
Sentence: 4=f    
abʰí tvā śūra nonumó 'dugdʰā iva dʰenávaḥ / ī́śānam //

Verse: 3 
Sentence: 1    
asyá jágataḥ suvardŕ̥śam ī́śānam indra tastʰúṣaḥ //
Sentence: 2=g    
tvā́m íd dʰí hávāmahe sātā́ vā́jasya kārávaḥ / tvā́ṃ vr̥tréṣv indra sátpatiṃ náras tvā́ṃ kā́ṣṭʰāsv árvataḥ //
Sentence: 3=h    
yád dyā́va indra te śatáṁ śatám bʰū́mīr utá syúḥ / tvā vajrint sahásraṁ sū́ryā ánu jātám aṣṭa ródasī //
Sentence: 4=i    
píbā sómam indra mándatu tvā yáṃ te suṣā́va haryaśvā́driḥ //

Verse: 4 
Sentence: 1    
sotúr bāhúbʰyāṁ súyato nā́rvā //
Sentence: 2=k    
révatīr naḥ sadʰamā́da índre santu tuvívājāḥ / kṣumánto yā́bʰir mádema //
Sentence: 3=l    
úd agne śúcayas táva
Sentence: 4=m    
jyótiṣā \
Sentence: 5=n    
úd u tyáṃ jātávedasam \
Sentence: 6=o    
saptá tvā haríto rátʰe váhanti deva sūrya / śocíṣkeśaṃ vicakṣaṇa //
Sentence: 7=p    
citráṃ devā́nām úd agād ánīkaṃ cákṣur mitrásya váruṇasyāgnéḥ / ā́prā dyā́vāpr̥tʰivī́ antárikṣaṁ sū́rya ātmā́ jágatas tástʰuṣaḥ //

Verse: 5 
Sentence: 1    
ca //
Sentence: 2=q    
víśve devā́ r̥tāvŕ̥dʰa r̥túbʰir havanaśrútaḥ / júṣantāṃ yújyam páyaḥ //
Sentence: 3=r    
víśve devāḥ śr̥ṇutémáṁ hávam me antárikṣe úpa dyávi ṣṭʰá / agnijihvā́ utá yájatrā āsádyāsmín barhíṣi mādayadʰvam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.