TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 12
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: 1
devā́
amnuṣyā̀ḥ
pitáras
tè
'nyáta
āsann
ásurā
rákṣāṁsi
piśācā́s
tè
'nyátas
Sentence: 2
téṣāṃ
devā́nām
utá
yád
álpaṃ
lóhitam
ákurvan
tád
rákṣāṁsi
rā́trībʰir
asubʰnan
Sentence: 3
tā́nt
subdʰā́n
mr̥tā́n
abʰí
vy
àucʰat
Sentence: 4
té
devā́
avidus
\
Sentence: 5
yó
vái
no
'yám
mriyáte
rákṣāṁsi
vā́
imáṃ
gʰnantī́ti
Sentence: 6
té
rákṣāṁsy
úpāmantrayanta
tā́ny
abruvan
Sentence: 7
váraṃ
vr̥ṇāmahai
yát
//
Verse: 2
Sentence: 1
ásurāñ
jáyāma
tán
naḥ
sahā́sad
íti
Sentence: 2
táto
vái
devā́
ásurān
ajayan
Sentence: 3
té
'surāñ
jitvā́
rákṣāṁsy
ápānudanta
Sentence: 4
tā́ni
rákṣāṁsi
\
Sentence: 5
ánr̥tam
akartéti
samantáṃ
devā́n
páry
aviśan
Sentence: 6
té
devā́
agnā́v
anātʰanta
Sentence: 7
tè
'gnáye
právate
puroḍā́śam
aṣṭā́kapālaṃ
nir
avapann
agnáye
vibādʰávate
'gnáye
prátīkavate
Sentence: 8
yád
agnáye
právate
nirávapan
yā́ny
evá
purástād
rákṣāṁsi
//
Verse: 3
Sentence: 1
ā́san
tā́ni
téna
prā́ṇudanta
Sentence: 2
yád
agnáye
vibādʰávate
yā́ny
evā́bʰíto
rákṣāṁsy
ā́san
tā́ni
téna
vy
àbādʰanta
Sentence: 3
yád
agnáye
prátīkavate
yā́ny
evá
paścā́d
rákṣāṁsy
ā́san
tā́ni
ténā́pānudanta
Sentence: 4
táto
devā́
ábʰavan
párā́surās
\
Sentence: 5
yó
bʰrā́tr̥vyavānt
syā́t
sá
spárdʰamāna
etáyéṣṭyā
yajeta
\
Sentence: 6
agnáye
právate
puroḍā́śam
aṣṭā́kapālaṃ
nír
vaped
agnáye
vibādʰávate
//
Verse: 4
Sentence: 1
agnáye
prátīkavate
Sentence: 2
yád
agnáye
právate
nirvápati
yá
evā́smāc
cʰréyān
bʰrā́tr̥vyas
táṃ
téna
prá
ṇudate
Sentence: 3
yád
agnáye
vibādʰávate
yá
eváinena
sadŕ̥ṅ
táṃ
téna
ví
bādʰate
Sentence: 4
yád
agnáye
prátīkavate
yá
evā́smāt
pā́pīyān
táṃ
ténā́pa
nudate
Sentence: 5
prá
śréyāṁsam
bʰrā́tr̥vyaṃ
nudatéti
sadŕ̥śaṃ
krāmati
náinam
pā́pīyān
āpnoti
yá
eváṃ
vidvā́n
etáyéṣṭyā
yájate
//
Paragraph: 2
Verse: 1
Sentence: 1
devāsurā́ḥ
sáṃyattā
āsan
Sentence: 2
té
devā́
abruvan
Sentence: 3
yó
no
vīryā̀vattamas
tám
ánu
samā́rabʰāmahā
íti
Sentence: 4
tá
índram
abruvan
Sentence: 5
tváṃ
{F
vái}
{W
vai}
{GLOS
vái}
no
vīryā̀vattamo
'si
tvā́m
ánu
samā́rabʰāmahā
íti
Sentence: 6
sò
'bravīt
Sentence: 7
tisró
ma
imā́s
tanúvo
vīryā̀vatīs
tā́ḥ
prīṇītā́tʰā́surān
abʰí
bʰaviṣyatʰéti
Sentence: 8
tā́
vái
brūhī́ty
abruvan
Sentence: 9
iyám
aṁho
múg
iyáṃ
vimr̥dʰéyám
indriyā́vatī
//
Verse: 2
Sentence: 1
íty
abravīt
Sentence: 2
tá
índrāyāṁhomúce
puroḍā́śam
ékādaśakapālaṃ
nír
avapann
índrāya
vaimr̥dʰā́yéndrāyendriyā́vate
Sentence: 3
yád
índrāyāṁhomúce
nirávapann
áṁhasa
evá
ténāmucyanta
Sentence: 4
yád
índrāya
vaimr̥dʰā́ya
mŕ̥dʰa
evá
ténāpāgʰnata
Sentence: 5
yád
índrāyendriyā́vata
indriyám
evá
ténātmánn
adadʰata
Sentence: 6
tráyastriṁśatkapālam
puroḍā́śaṃ
nír
avapan
Sentence: 7
tráyastriṁśad
vái
devátās
tā́
índra
ātmánn
ánu
samā́rambʰayata
bʰū́tyai
//
Verse: 3
Sentence: 1
tā́ṃ
vā́vá
devā́
víjitim
uttamā́m
ásurair
vy
àjayanta
Sentence: 2
yó
bʰrā́tr̥vyavānt
syā́t
sá
spárdʰamāna
etáyéṣṭyā
yajeténdrāyāṁhomúce
puroḍā́śam
ékādaśakapālaṃ
nír
vaped
índrāya
vaimr̥dʰā́yéndrāyendriyā́vate
\
Sentence: 3
áṁhasā
vā́
eṣá
gr̥hītó
yásmāc
cʰréyān
bʰrā́tr̥vyas
\
Sentence: 4
yád
índrāyāṁhomúce
nirvápaty
áṁhasa
evá
téna
mucyate
Sentence: 5
mr̥dʰā́
vā́
eṣò
'bʰíṣaṇṇo
yásmāt
samānéṣv
anyáḥ
śréyān
utá
//
Verse: 4
Sentence: 1
ábʰrātr̥vyas
\
Sentence: 2
yád
índrāya
vaimr̥dʰā́ya
mŕ̥dʰa
evá
ténā́pa
hate
Sentence: 3
yád
índrāyendriyā́vata
indriyám
evá
ténātmán
dʰatte
Sentence: 4
tráyastriṁśatkapālam
puroḍā́śaṃ
nír
vapati
Sentence: 5
ráyastriṁśad
vái
devátās
Sentence: 6
tā́
evá
yájamāna
ātmánn
ánu
samā́rambʰayate
bʰū́tyai
Sentence: 7
sā́
vā́
eṣā́
víjitir
nā́méṣṭis
\
Sentence: 8
yá
eváṃ
vidvā́n
etáyéṣṭyā
yájata
uttamā́m
evá
víjitim
bʰrā́tr̥vyeṇa
ví
jayate
//
Paragraph: 3
Verse: 1
Sentence: 1
devāsurā́ḥ
sáṃyattā
āsan
Sentence: 2
téṣāṃ
gāyatry
ójo
bálam
indriyáṃ
vīryàm
prajā́m
paśū́nt
saṃgŕ̥hyādā́yāpakrámyātiṣṭʰat
Sentence: 3
tè
'manyanta
Sentence: 4
yatarā́n
vā́
iyáṃ
upāvartsyáti
tá
idám
bʰaviṣyantī́ti
Sentence: 5
tā́ṃ
vy
àhvayanta
víśvakarmann
íti
devā́
dābʰī́ty
ásurāḥ
Sentence: 6
sā́
nā́nyatarā́ṁś
canópā́vartata
Sentence: 7
té
devā́
etád
yájur
apaśyan
\
Sentence: 8
ójo
'si
śaho
'si
bálam
asi
//
Verse: 2
Sentence: 1
bʰrā́jo
'si
devā́nāṃ
dʰā́ma
nā́māsi
víśvam
asi
viśvā́yuḥ
sárvam
asi
sarvā́yur
abʰibʰū́s
\
Sentence: 2
íti
vā́vá
devā́
ásurāṇām
ójo
bálam
indriyáṃ
vīryàm
prajā́m
paśū́n
avr̥ñjata
Sentence: 3
yád
gāyatry
àpakrámyā́tiṣṭʰat
tásmād
etā́ṃ
gāyatrī́tī́ṣṭim
āhuḥ
Sentence: 4
samvatsaró
vái
gāyatrī́
Sentence: 5
saṃvatsaró
vái
tád
apakrámyātiṣṭʰat
\
Sentence: 6
yád
etáyā
devā́
ásurāṇām
ójo
bálam
indriyáṃ
vīryàm
//
Verse: 3
Sentence: 1
prajā́m
paśū́n
ávr̥ñjata
tásmād
etā́ṁ
saṃvargá
ítī́ṣṭim
āhus
\
Sentence: 2
yó
bʰrā́tr̥vyavānt
syā́t
sá
spárdʰamāna
etáyéṣṭyā
yajeta
\
Sentence: 3
agnáye
saṃvargā́ya
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
Sentence: 4
táṁ
śr̥tám
ā́sannam
eténa
yájuṣābʰí
mr̥śet
\
Sentence: 5
ója
evá
bálam
indriyáṃ
vīryàm
prajā́m
paśū́n
bʰrā́tr̥vyasya
vr̥ṅkte
Sentence: 6
bʰávaty
ātmánā
párāsya
bʰrā́tr̥vyo
bʰavati
//
Paragraph: 4
Verse: 1
Sentence: 1
prájāpatiḥ
prajā́
asr̥jata
Sentence: 2
tā́
asmāt
sr̥ṣṭā́ḥ
párācīr
āyan
Sentence: 3
tā́
yátrā́vasan
táto
gramúd
úd
atiṣṭʰat
Sentence: 4
tā́
bŕ̥haspátiś
cānvávaitām
\
Sentence: 5
sò
'bravīd
bŕ̥haspátis
\
Sentence: 6
anáyā
tvā
prá
tiṣṭʰāny
átʰa
tvā
prajā́
upā́vartsyantī́ti
Sentence: 7
tám
prā́tiṣṭʰat
Sentence: 8
táto
vái
prajā́patim
prajā́
upā́vartanta
Sentence: 9
yáḥ
prajā́kāmaḥ
syā́t
tásmā
etám
prājāpatyáṃ
gārmutáṃ
carúṃ
nír
vapet
Sentence: 10
prajā́patim
//
Verse: 2
Sentence: 1
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 2
sá
evā́smai
prajā́m
prá
janayati
Sentence: 3
prajā́patiḥ
paśū́n
asr̥jata
tè
'smāt
sr̥ṣṭā́ḥ
párāñca
āyan
Sentence: 4
té
yátrā́vasan
táto
garmúd
úd
atiṣṭʰat
Sentence: 5
tā́n
pūṣā́
cānvávaitām
\
Sentence: 6
sò
'bravīt
pūṣā́
\
Sentence: 7
anáyā
mā
prá
tiṣṭʰā́tʰa
tvā
paśáva
upā́vartsyantī́ti
Sentence: 8
mā́m
prá
tiṣṭʰéti
sómo
'bravīn
máma
vái
//
Verse: 3
Sentence: 1
akr̥ṣṭapacyám
íti
\
Sentence: 2
ubʰáu
vām
prá
tiṣṭʰānī́ty
abravīt
Sentence: 3
táu
prā́tiṣṭʰat
Sentence: 4
táto
vái
prajā́patim
paśáva
upā́vartanta
Sentence: 5
yáḥ
paśúkāmaḥ
syā́t
tásmā
etáṁ
somāpauṣṇáṃ
gārmutáṃ
carúṃ
nír
vapet
Sentence: 6
somāpūṣáṇāv
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
tā́v
evā́smai
paśū́n
prá
janayataḥ
Sentence: 8
sómo
vái
retodʰā́ḥ
Sentence: 9
pūṣā́
paśūnā́m
prajanayitā́
Sentence: 10
sóma
evā́smai
réto
dádʰāti
pūṣā́
paśū́n
prá
janayati
//
Paragraph: 5
Verse: 1
Sentence: 1=a
ágne
góbʰir
na
ā́
gahī́ndo
puṣṭyā́
juṣasva
naḥ
/
índro
dʰartā́
gr̥héṣu
naḥ
//
Sentence: 2=b
savitā́
yáḥ
sahasríyaḥ
sá
no
gr̥héṣu
rāraṇat
/
ā́
puṣā́
etv
ā́
vásu
//
Sentence: 3=c
dʰātā́
dadātu
no
rayím
ī́śāno
jágatas
pátiḥ
/
sá
naḥ
pūrṇéna
vāvanat
//
Sentence: 4=d
tváṣṭā
yó
vr̥ṣabʰó
vŕ̥ṣā
sá
no
gr̥héṣu
rāraṇat
/
sahásreṇāyútena
ca
//
Sentence: 5=e
yéna
devā́
amŕ̥tam
//
Verse: 2
Sentence: 1
dīrgʰáṁ
śrávo
divy
áirayanta
/
rā́yas
poṣa
tvám
asmábʰyaṃ
gávāṃ
kulmíṃ
jīvása
ā́
yuvasva
//
Sentence: 2=f
agnír
gr̥hápatiḥ
sómo
viśvavániḥ
savitā́
sumedʰā́ḥ
svā́hā
/
Sentence: 3=g
ágne
gr̥hapate
yás
te
gʰŕ̥tyo
bʰāgás
téna
sáha
ója
ākrámamāṇāya
dʰehi
śráiṣṭʰyāt
patʰó
mā́
yoṣaṃ
mūrdʰā́
bʰūyāsaṁ
svā́hā
//
Paragraph: 6
Verse: 1
Sentence: 1
citráyā
yajeta
paśúkāmas
\
Sentence: 2
iyáṃ
vái
citrā́
Sentence: 3
yád
vā́
asyā́ṃ
víśvam
bʰūtám
ádʰi
prajā́yate
téneyáṃ
citrā́
Sentence: 4
yá
eváṃ
vidvā́ṁś
citráyā
paśúkāmo
yájate
prá
prajáyā
paśúbʰir
mitʰunáir
jāyate
Sentence: 5
práivā́gneyéna
vāpayati
Sentence: 6
rétaḥ
samuyéna
dadʰāti
Sentence: 7
réta
evá
hitáṃ
tváṣṭā
rūpā́ṇi
ví
karoti
Sentence: 8
sārasvatáu
bʰavata
etád
vái
dáivyam
mitʰunáṃ
dáivyam
evā́smai
//
Verse: 2
Sentence: 1
mitʰunám
madʰyató
dadʰāti
púṣṭyai
prajánanāya
Sentence: 2
sinīvālyái
carúr
bʰavati
vā́g
vái
sinīvālī́
púṣṭiḥ
kʰálu
vái
vā́k
púṣṭim
evá
vā́cam
úpaiti
\
Sentence: 3
aindrá
uttamó
bʰavati
ténaivá
tán
mitʰunám
\
Sentence: 4
saptáitā́ni
havī́ṁṣi
bʰavanti
Sentence: 5
saptá
grāmyā́ḥ
paśávaḥ
saptā́raṇyā́ḥ
saptá
cʰándāṁsi
\
Sentence: 6
ubʰáyasyā́varuddʰyai
\
Sentence: 7
átʰaitā́
ā́hutīr
juhoti
\
Sentence: 8
eté
vái
devā́ḥ
púṣṭipatayas
Sentence: 9
tá
evā́smin
púṣṭiṃ
dadʰati
Sentence: 10
púṣyati
prajáyā
paśúbʰis
\
Sentence: 11
tá
evā́smin
púṣṭiṃ
dadʰati
Sentence: 12
púṣyati
prajáyā
paśúbʰis
\
Sentence: 13
átʰo
yád
etā́
ā́hutīr
juhóti
prátiṣṭʰityai
//
Paragraph: 7
Verse: 1
Sentence: 1=a
mārutám
asi
marútām
ójo
'pā́ṃ
dʰā́rām
bʰinddʰi
Sentence: 2=b
ramáyata
marutaḥ
śyenám
āyínam
mánojavasaṃ
vŕ̥ṣaṇaṁ
suvr̥ktím
/
yéna
śárdʰa
ugrám
ávasr̥ṣṭam
éti
tád
aśvinā
pári
dʰattaṁ
svastí
//
Sentence: 3=c
purovātó
várṣañ
jinvár
āvŕ̥t
svā́hā
vātā́vad
várṣann
ugrár
āvŕ̥t
svā́hā
stanáyan
várṣan
bʰīmár
āvŕ̥t
svā́hānaśany
àvaspʰū́rjan
didyúd
várṣan
tveṣár
āvŕ̥t
svā́hātirātráṃ
várṣan
pūrtír
āvŕ̥t
//
Verse: 2
Sentence: 1
svā́hā
bahú
hāyám
avr̥ṣād
íti
śrutár
āvŕ̥t
svā́hātápati
várṣan
virā́ḍ
āvŕ̥t
svā́hāvaspʰū́rjan
didyúd
várṣan
bʰūtár
āvŕ̥t
svā́hā
Sentence: 2=d
mā́ndā
vā́śāḥ
śúndʰyūr
ájirāḥ
/
jyótiṣmatīs
támasvarīr
úndatīḥ
súpʰenāḥ
/
mítrabʰr̥taḥ
kṣátrabʰr̥taḥ
súrāṣṭrā
ihá
māvata
Sentence: 3=e
vŕ̥ṣṇo
áśvasya
saṃdā́nam
asi
vŕ̥ṣṭyai
tvópa
nahyāmi
//
Paragraph: 8
Verse: 1
Sentence: 1=a
dévā
vasavyā
ágne
soma
sūrya
/
dévāḥ
śarmaṇyā
mítrāvaruṇāryaman
/
dévāḥ
sapītayó
'pāṃ
napād
āśuheman
/
udnó
datto
'dadʰím
bʰintta
diváḥ
parjányād
antárikṣāt
pr̥tʰivyā́s
táto
no
vŕ̥ṣṭyāvata
Sentence: 2=b
dívā
cit
támaḥ
kr̥ṇvanti
parjányenodavāhéna
/
pr̥tʰivī́ṃ
yád
vyundánti
//
Sentence: 3=c
ā́
yáṃ
náraḥ
sudā́navo
dadāśúṣe
diváḥ
kóśam
ácucyavuḥ
/
ví
parjányāḥ
sr̥janti
ródasī
ánu
dʰánvanā
yanti
//
Verse: 2
Sentence: 1
vr̥ṣṭáyaḥ
//
Sentence: 2=d
úd
īrayatʰā
marutaḥ
samudrató
yūyáṃ
vr̥ṣṭíṃ
varṣayatʰā
purīṣiṇaḥ
/
ná
vo
dasrā
úpa
dasyanti
dʰenávaḥ
śubʰáṃ
yātā́m
ánu
rátʰā
avr̥tsata
//
Sentence: 3=e
sr̥jā́
vr̥ṣṭíṃ
divá
ā́dbʰíḥ
samudrám
pr̥ṇa
/
abjā́
asi
pratʰamajā́
bálam
asi
samudríyam
//
Sentence: 4=f
ún
nambʰaya
pr̥tʰivī́m
bʰinddʰī́dáṃ
divyáṃ
nábʰaḥ
/
udnó
divyásya
no
dehī́śāno
ví
sr̥jā
dŕ̥tim
//
Sentence: 5=g
yé
devā́
divíbʰāgā
yè
'ntárikṣabʰāgā
yé
pr̥tʰivíbʰāgāḥ
/
tá
imáṃ
yajñám
avantu
tá
idáṃ
kṣétram
ā́
viśantu
tá
idáṃ
kṣétram
ánu
ví
viśantu
//
Paragraph: 9
Verse: 1
Sentence: 1
mārutám
asi
marútām
ója
íti
kr̥ṣṇáṃ
vā́saḥ
kr̥ṣṇátūṣam
pári
dʰatte
\
Sentence: 2
etád
vái
vŕ̥ṣṭyai
rūpám
\
Sentence: 3
sárūpa
evá
bʰūtvā́
parjányaṃ
varṣayati
Sentence: 4
ramáyata
marutaḥ
śyenám
āyínam
íti
paścādvātám
práti
mīvati
purovātám
evá
janayati
varṣásyā́varuddʰyai
Sentence: 5
vātanāmā́ni
juhoti
Sentence: 6
vāyúr
vái
vŕ̥ṣṭyā
īśe
Sentence: 7
vāyúm
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 8
sá
evā́smai
parjányaṃ
varṣayati
\
Sentence: 9
aṣṭáu
//
Verse: 2
Sentence: 1
juhoti
Sentence: 2
cátasro
vái
díśaś
cátasro
'vāntaradiśā́s
\
Sentence: 3
digbʰyá
evá
vŕ̥ṣṭiṁ
sám
prá
cyāvayati
Sentence: 4
kr̥ṣṇājiné
sáṃ
yauti
Sentence: 5
havír
evā́kar
Sentence: 6
antarvedí
sáṃ
yauti
\
Sentence: 7
ávaruddʰyai
Sentence: 8
yátīnām
adyámānānāṁ
śīrṣā́ṇi
párāpatan
Sentence: 9
té
kʰarjū́rā
abʰavan
Sentence: 10
téṣāṁ
rása
ūrdʰvò
'patat
Sentence: 11
tā́ni
karī́rāṇy
abʰavan
\
Sentence: 12
saumyā́ni
vái
karī́rāṇi
Sentence: 13
saumyā́
kʰálu
vā
ā́hutir
divó
vŕ̥ṣṭiṃ
cyāvayati
Sentence: 14
yát
karī́rāṇi
bʰávanti
//
Verse: 3
Sentence: 1
saumyáyaivā́hutyā
divó
vŕ̥ṣṭim
áva
runddʰe
Sentence: 2
mádʰuṣā
sáṃ
yauti
\
Sentence: 3
apā́ṃ
vā́
eṣá
óṣadʰīnāṁ
ráso
yán
mádʰu
\
Sentence: 4
adbʰyá
eváuṣadʰībʰyo
varṣati
\
Sentence: 5
átʰo
adbʰyá
eváuṣadʰībʰyo
vŕ̥ṣṭiṃ
ní
nayati
Sentence: 6
mā́ndā
vā́śā
íti
sáṃ
yauti
Sentence: 7
nāmadʰéyair
eváinā
ácʰaiti
\
Sentence: 8
átʰo
yátʰā
brūyā́t
\
Sentence: 9
ásāv
éhī́ty
evám
eváinā
nāmadʰéyair
ā́
//
Verse: 4
Sentence: 1
cyāvayati
Sentence: 2
vŕ̥ṣṇo
áśvasya
saṃdā́nam
asi
vŕ̥ṣṭyai
tvópa
nahyāmī́ty
āha
Sentence: 3
vŕ̥ṣā
vā́
áśvas
\
Sentence: 4
vŕ̥ṣā
parjányaḥ
Sentence: 5
kr̥ṣṇá
iva
kʰálu
vái
bʰūtvā́
varṣati
Sentence: 6
rūpéṇaiváinaṁ
sám
ardʰayati
Sentence: 7
várṣasyā́varuddʰyai
//
Paragraph: 10
Verse: 1
Sentence: 1
dévā
vasavyās
\
Sentence: 2
dévā
śarmaṇyās
\
Sentence: 3
dévāḥ
sapītaya
íty
ā́
badʰnāti
devátābʰir
evā́nvaháṃ
vŕ̥ṣṭim
icʰati
Sentence: 4
yádi
várṣet
tā́vaty
evá
hotavyàm
\
Sentence: 5
yádi
ná
várṣec
cʰvó
bʰūté
havír
nír
vapet
\
Sentence: 6
ahorātré
vái
mitrā́váruṇau
\
Sentence: 7
ahorātrā́bʰyāṃ
kʰálu
vái
parjányo
varṣati
Sentence: 8
náktaṃ
vā
hí
dívā
vā
várṣati
Sentence: 9
mitrā́váruṇāv
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 10
tā́v
evā́smai
//
Verse: 2
Sentence: 1
ahorātrā́bʰyām
parjányaṃ
varṣayatas
\
Sentence: 2
agnáye
bʰācʰáde
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapen
mārutáṁ
saptákapālaṁ
sauryám
ékakapālam
Sentence: 3
agnír
vā́
itó
vŕ̥ṣṭim
úd
īrayati
Sentence: 4
marútaḥ
sr̥ṣṭā́ṃ
nayanti
Sentence: 5
yadā́
kʰálu
vā́
asā́v
ādityó
nyàṅ
raśmíbʰiḥ
paryāvártaté
'tʰa
varṣati
dʰāmacʰád
iva
kʰálu
vái
bʰūtvā́
varṣati
\
Sentence: 6
etā́
vái
devátā
vŕ̥ṣṭyā
īśate
tā́
evá
svéna
bʰāgadʰéyenópa
dʰāvati
Sentence: 7
tā́ḥ
//
Verse: 3
Sentence: 1
evā́smai
parjányaṃ
varṣayanti
\
Sentence: 2
utā́varṣiṣyan
várṣaty
evá
Sentence: 3
sr̥jā́
vr̥ṣṭíṃ
divá
ā́dbʰíḥ
samudrám
pr̥ṇéty
āha
\
Sentence: 4
imā́ś
caivā́mū́ś
cāpáḥ
sám
ardʰayati
\
Sentence: 5
átʰo
ābʰír
evā́mū́r
ácʰaiti
\
Sentence: 6
abjā́
asi
pratʰamajā́
bálam
asi
samudríyam
íty
āha
Sentence: 7
yatʰāyajúr
eváitát
\
Sentence: 8
ún
nambʰaya
pr̥tʰivī́m
íti
varṣāhvā́ṃ
juhoti
\
Sentence: 9
eṣā́
vā́
óṣadʰīnāṃ
vr̥ṣṭivánis
Sentence: 10
táyaivá
vŕ̥ṣṭim
ā́
cyāvayati
Sentence: 11
yé
devā́
divíbʰāgā
íti
kr̥ṣṇājinám
áva
dʰūnoti
\
Sentence: 12
imá
evā́smai
lokā́ḥ
prītā́
abʰī́ṣṭā
bʰavanti
//
Paragraph: 11
Verse: 1
Sentence: 1
sárvāṇi
cʰándāṁsy
etásyām
íṣṭyām
anū́cyānī́ty
āhus
Sentence: 2
triṣṭúbʰo
vā́
etád
vīryàṃ
yát
kakúd
uṣṇíhā
jágatyai
Sentence: 3
yád
uṣṇihakakúbʰāv
anvā́ha
ténaivá
sárvāṇi
cʰándāṁsy
áva
runddʰe
Sentence: 4
gāyatrī́
vā́
eṣā́
yád
uṣṇíhā
Sentence: 5
yā́ni
catvā́ry
ádʰy
akṣárāṇi
cátuṣpāda
evá
té
paśávas
\
Sentence: 6
yátʰā
puroḍā́śe
puroḍā́śo
'dʰy
evám
evá
tád
yád
r̥cy
ádʰy
akṣárāṇi
Sentence: 7
yáj
jágatyā
//
Verse: 2
Sentence: 1
paridadʰyā́d
ántaṃ
yajñáṃ
gamayet
Sentence: 2
triṣṭúbʰā
pári
dadʰāti
\
Sentence: 3
indriyáṃ
vái
vīryàṃ
{
triṣṭúg
^
triṣṭúbʰ
}
Sentence: 4
indriyá
evá
vīryè
yajñám
práti
ṣṭʰāpayati
nā́ntaṃ
gamayati
\
Sentence: 5
ágne
trī́
te
vā́jinā
trī́
ṣadʰástʰéti
trívatyā
pári
dadʰāti
Sentence: 6
sarūpatvā́ya
Sentence: 7
sárvo
vā́
eṣá
yajñó
yát
traidʰātavī́yam
\
Sentence: 8
kā́māyakāmāya
prá
yujyate
Sentence: 9
sárvebʰyo
hí
kā́mebʰyo
yajñáḥ
prayujyáte
Sentence: 10
traidʰātavī́yena
yajetābʰicáran
\
Sentence: 11
sárvo
vái
//
Verse: 3
Sentence: 1
eṣá
yajñó
yát
traidʰātavī́yam
\
Sentence: 2
sárveṇaiváinaṃ
yajñénābʰí
carati
Sentence: 3
str̥ṇutá
eváinam
Sentence: 4
etáyaivá
yajetābʰicaryámāṇaḥ
Sentence: 5
sárvo
vā́
eṣá
yajñó
yát
traidʰātavī́yam
\
Sentence: 6
sárveṇaivá
yajñéna
yajate
Sentence: 7
náinam
abʰicárant
str̥ṇute
\
Sentence: 8
etáyaivá
yajeta
sahásreṇa
yakṣyámānaḥ
Sentence: 9
prájātam
eváinad
dadāti
\
Sentence: 10
etáyaivá
yajeta
sahásreṇejānás
\
Sentence: 11
ántaṃ
vā́
eṣá
paśūnā́ṃ
gacʰati
//
Verse: 4
Sentence: 1
yáḥ
sahásreṇa
yájate
Sentence: 2
prajā́patiḥ
kʰálu
vái
paśū́n
asr̥jata
Sentence: 3
tā́ṁs
traidʰātavī́yenaivā́sr̥jata
Sentence: 4
yá
eváṃ
vidvā́ṁs
traidʰātavī́yena
paśúkāmo
yájate
yásmād
evá
yóneḥ
prajā́patiḥ
paśū́n
ásr̥jata
tásmād
eváinānt
sr̥jata
úpainam
úttaraṁ
sahásraṃ
namati
Sentence: 5
devátābʰyo
vā́
eṣá
ā́
vr̥ścyate
yó
yakṣyá
íty
uktvā́
ná
yájate
Sentence: 6
traidʰātavī́yena
yajeta
Sentence: 7
sárvo
vā́
eṣá
yajñáḥ
//
Verse: 5
Sentence: 1
yát
traidʰātavī́yam
\
Sentence: 2
sárveṇaivá
yajñéna
yajate
Sentence: 3
ná
devátābʰya
ā́
vr̥ścyate
Sentence: 4
dvā́daśakapālaḥ
puroḍā́śo
bʰavati
Sentence: 5
té
tráyaś
cátuṣkapālās
Sentence: 6
triṣṣamr̥ddʰatvā́ya
Sentence: 7
tráyaḥ
puroḍā́śā
bʰavanti
Sentence: 8
tráya
imé
lokā́s
\
Sentence: 9
eṣā́ṃ
lokā́nām
ā́ptyai
\
Sentence: 10
úttarauttaro
jyā́yān
bʰavati
\
Sentence: 11
evám
iva
hī́mé
lokā́s
\
Sentence: 12
yavamáyo
mádʰyas
\
Sentence: 13
etád
vā́
antárikṣasya
rūpám
\
Sentence: 14
sámr̥ddʰyai
Sentence: 15
sárveṣām
abʰigamáyann
áva
dyati
\
Sentence: 16
ácʰambaṭkāram
\
Sentence: 17
híraṇyaṃ
dadāti
Sentence: 18
téja
evá
//
Verse: 6
Sentence: 1
áva
runddʰe
Sentence: 2
tārpyáṃ
dadāti
Sentence: 3
paśū́n
evā́va
runddʰe
Sentence: 4
dʰenúṃ
dadāti
\
Sentence: 5
āśíṣa
evā́va
runddʰe
Sentence: 6
sā́mno
vā́
eṣá
várṇo
yád
dʰíraṇyam
\
Sentence: 7
yájuṣāṃ
tārpyám
Sentence: 8
uktʰāmadā́nāṃ
dʰenús
\
Sentence: 9
etā́n
evá
sárvān
várṇān
áva
runddʰe
//
Paragraph: 12
Verse: 1
Sentence: 1
tváṣṭā
hatáputro
vī́ndraṁ
sómam
ā́harat
Sentence: 2
tásminn
índra
upahavám
aicʰata
Sentence: 3
táṃ
nópāhvayata
Sentence: 4
putrám
me
'vadʰīr
íti
Sentence: 5
sá
yajñaveśasáṃ
kr̥tvā́
prāsáhā
sómam
apibat
Sentence: 6
tásya
yád
atyáśiṣyata
tát
tváṣṭāhavanī́yam
úpa
prā́vartayat
Sentence: 7
svā́héndraśatrur
vardʰasvéti
Sentence: 8
sá
yā́vad
ūrdʰváḥ
parāvídʰyati
tā́vati
svayám
evá
vy
àramata
Sentence: 9
yádi
vā
tā́vat
pravaṇám
//
Verse: 2
Sentence: 1
ā́sīt
yádi
vā
tā́vad
ádʰy
agnér
ā́sīt
Sentence: 2
sá
sambʰávann
agnī́ṣómāv
abʰí
sám
abʰavat
Sentence: 3
sá
iṣumātráṃ
víṣvaṅṅ
avardʰata
Sentence: 4
sá
imā́m̐
lokā́n
avr̥ṇot
\
Sentence: 5
yád
imā́m̐
lokā́n
ávr̥ṇot
tád
vr̥trásya
vr̥tratvám
\
Sentence: 6
tásmād
índro
'bibʰet
\
Sentence: 7
ápi
tváṣṭā
Sentence: 8
tásmai
tváṣṭā
vájram
asiñcat
Sentence: 9
tápo
vái
sá
vájra
āsīt
Sentence: 10
tám
údyantuṃ
nā́śaknot
\
Sentence: 11
átʰa
vái
tárhi
víṣṇuḥ
//
Verse: 3
Sentence: 1
anyā́
devátāsīt
Sentence: 2
sò
'bravīt
\
Sentence: 3
víṣṇav
éhī́dám
ā́
hariṣyāvo
yénāyám
idám
íti
Sentence: 4
sá
víṣṇus
tredʰā́tmā́naṃ
ví
ny
àdʰatta
pr̥tʰivyā́ṃ
tŕ̥tīyam
antárikṣe
tŕ̥tīyaṃ
diví
tŕ̥tīyam
Sentence: 5
abʰiparyāvartā́d
dʰy
ábibʰet
\
Sentence: 6
yát
pr̥tʰivyā́ṃ
tŕ̥tīyam
ā́sīt
ténéndro
vájram
úd
ayacʰad
víṣṇvanustʰitaḥ
Sentence: 7
sò
'bravīt
\
Sentence: 8
mā́
me
prá
hār
ásti
vā́
idám
//
Verse: 4
Sentence: 1
máyi
vīryàṃ
tát
te
prá
dāsyāmī́ti
Sentence: 2
tád
asmai
prā́yacʰat
Sentence: 3
tát
práty
agr̥hṇāt
\
Sentence: 4
ádʰā
méti
tád
víṣṇavéti
prā́yacʰat
Sentence: 5
tád
víṣṇuḥ
práty
agr̥hṇāt
\
Sentence: 6
asmā́sv
índra
indriyáṃ
dadʰātv
íti
Sentence: 7
yád
antárikṣe
tŕ̥tīyam
ā́sīt
ténéndro
vájram
úd
ayacʰad
víṣṇvanustʰitaḥ
Sentence: 8
sò
'bravīt
\
Sentence: 9
mā́
me
prá
hār
ásti
vā́
idám
//
Verse: 5
Sentence: 1
máyi
vīryàṃ
tát
te
prá
dāsyāmī́ti
Sentence: 2
tád
asmai
prā́yacʰat
Sentence: 3
tát
práty
agr̥hṇāt
\
Sentence: 4
dvír
mādʰā
íti
tád
víṣṇavéti
prā́yacʰat
Sentence: 5
tád
víṣṇuḥ
práty
agr̥ḥṇāt
\
Sentence: 6
asmā́sv
índra
indriyáṃ
dadʰātv
íti
Sentence: 7
yád
diví
tŕ̥tīyam
ā́sīt
ténéndro
vájram
úd
ayacʰad
víṣṇvanustʰitaḥ
Sentence: 8
sò
'bravīt
\
Sentence: 9
mā́
me
prá
hār
{F
yénāhám}
{W
yénā́hám}
{GLOS
yénāhám}
//
Verse: 6
Sentence: 1
idám
ásmi
tát
te
prá
dāsyāmī́ti
Sentence: 2
tvī́3
íty
abravīt
Sentence: 3
saṃdʰā́ṃ
tú
sáṃ
dadʰāvahai
tvā́m
evá
prá
viśānī́ti
Sentence: 4
yán
mā́m
praviśéḥ
kím
mā
bʰuñjyā
íty
abravīt
Sentence: 5
tvā́m
evéndʰīya
táva
bʰógāya
tvā́m
prá
viśeyam
íty
abravīt
Sentence: 6
tám
vr̥tráḥ
prā́viśat
\
Sentence: 7
udáraṃ
vái
vr̥tráḥ
Sentence: 8
kṣút
kʰálu
vái
manuṣyàsya
bʰrā́tr̥vyas
\
Sentence: 9
yáḥ
//
Verse: 7
Sentence: 1
eváṃ
véda
hánti
kṣúdʰam
bʰrā́tr̥vyam
\
Sentence: 2
tád
asmai
prā́yacʰat
Sentence: 3
tát
práty
agr̥hṇāt
Sentence: 4
trír
mādʰā
íti
tád
víṣṇavéti
prā́
yacʰat
Sentence: 5
tád
víṣṇuḥ
práty
agr̥hṇād
asmā́sv
índra
indriyáṃ
dadʰātv
íti
Sentence: 6
yát
tríḥ
prā́yacʰat
tríḥ
pratyágr̥hṇāt
tát
tridʰā́tos
tridʰātutvám
\
Sentence: 7
yád
víṣṇur
anvátiṣṭʰata
víṣṇavéti
prā́yacʰat
tásmād
aindrāvaiṣṇaváṁ
havír
bʰavati
Sentence: 8
yád
vā́
idáṃ
kíṃ
ca
tád
asmai
tát
prā́yacʰad
ŕ̥caḥ
sā́māni
yájūṁṣi
Sentence: 9
sahásraṃ
vā́
asmai
tát
prā́yacʰat
Sentence: 10
tásmāt
sahásradakṣiṇam
//
Paragraph: 13
Verse: 1
Sentence: 1
devā́
vái
rājanyā̀j
jā́yamānād
abibʰayus
Sentence: 2
tám
antár
evá
sántaṃ
dā́mnā́paumbʰan
\
Sentence: 3
sá
vā́
eṣó
'pobdʰo
jāyate
yád
rājanyàs
\
Sentence: 4
yád
vā́
eṣó
'napobdʰo
jā́yeta
vr̥trā́n
gʰnáṁś
caret
\
Sentence: 5
yáṃ
kāmáyeta
rājanyàm
Sentence: 6
ánapobdʰo
jāyeta
vr̥trā́n
gʰnáṁś
cared
íti
tásmā
etám
aindrābārhaspatyáṃ
carúṃ
nír
vapet
\
Sentence: 7
aindró
vái
rājanyò
bráhma
bŕ̥haspátis
\
Sentence: 8
bráhmaṇaiváinaṃ
dā́mno
'pómbʰanān
muñcati
Sentence: 9
hiraṇmáyaṃ
dā́ma
dákṣiṇā
Sentence: 10
sākṣā́d
eváinaṃ
dā́mno
'pómbʰanān
muñcati
//
Paragraph: 14
Verse: 1
Sentence: 1=a
návonavo
bʰavati
jā́yamānó
'hnāṃ
ketúr
uṣásām
ety
ágre
/
bʰāgáṃ
devébʰyo
ví
dadʰāty
āyán
prá
candrámās
tirati
dīrgʰám
ā́yuḥ
//
Sentence: 2=b
yám
ādityā́
aṁśúm
āpyāyáyanti
yám
ákṣitam
ákṣitayaḥ
píbanti
/
téna
no
rā́jā
váruṇo
bŕ̥haspátir
ā́
pyāyayantu
bʰúvanasya
gopā́ḥ
//
Sentence: 3=c
prā́cyāṃ
diśí
tvám
indrāsi
rā́jotódīcyāṃ
vr̥trahan
vr̥trahā́si
/
yátra
yánti
srotyā́s
tát
//
Verse: 2
Sentence: 1
jitáṃ
te
dakṣiṇató
vr̥ṣabʰá
edʰi
hávyaḥ
/
Sentence: 2=d
índro
jayāti
ná
párā
jayātā
adʰirājó
rā́jasu
rājayāti
/
víśvā
hí
bʰūyā́ḥ
pr̥tanā
abʰiṣṭī́r
upasádyo
namasyò
yátʰā́sat
//
Sentence: 3=e
asyéd
evá
prá
ririce
mahitváṃ
diváḥ
pr̥tʰivyā́ḥ
páry
antárikṣāt
/
svarā́ḍ
índro
dáma
ā
viśvágūrtaḥ
svarír
ámatro
vavakṣe
ráṇāya
/
Sentence: 4=f
abʰí
tvā
śūra
nonumó
'dugdʰā
iva
dʰenávaḥ
/
ī́śānam
//
Verse: 3
Sentence: 1
asyá
jágataḥ
suvardŕ̥śam
ī́śānam
indra
tastʰúṣaḥ
//
Sentence: 2=g
tvā́m
íd
dʰí
hávāmahe
sātā́
vā́jasya
kārávaḥ
/
tvā́ṃ
vr̥tréṣv
indra
sátpatiṃ
náras
tvā́ṃ
kā́ṣṭʰāsv
árvataḥ
//
Sentence: 3=h
yád
dyā́va
indra
te
śatáṁ
śatám
bʰū́mīr
utá
syúḥ
/
ná
tvā
vajrint
sahásraṁ
sū́ryā
ánu
ná
jātám
aṣṭa
ródasī
//
Sentence: 4=i
píbā
sómam
indra
mándatu
tvā
yáṃ
te
suṣā́va
haryaśvā́driḥ
//
Verse: 4
Sentence: 1
sotúr
bāhúbʰyāṁ
súyato
nā́rvā
//
Sentence: 2=k
révatīr
naḥ
sadʰamā́da
índre
santu
tuvívājāḥ
/
kṣumánto
yā́bʰir
mádema
//
Sentence: 3=l
úd
agne
śúcayas
táva
Sentence: 4=m
ví
jyótiṣā
\
Sentence: 5=n
úd
u
tyáṃ
jātávedasam
\
Sentence: 6=o
saptá
tvā
haríto
rátʰe
váhanti
deva
sūrya
/
śocíṣkeśaṃ
vicakṣaṇa
//
Sentence: 7=p
citráṃ
devā́nām
úd
agād
ánīkaṃ
cákṣur
mitrásya
váruṇasyāgnéḥ
/
ā́prā
dyā́vāpr̥tʰivī́
antárikṣaṁ
sū́rya
ātmā́
jágatas
tástʰuṣaḥ
//
Verse: 5
Sentence: 1
ca
//
Sentence: 2=q
víśve
devā́
r̥tāvŕ̥dʰa
r̥túbʰir
havanaśrútaḥ
/
júṣantāṃ
yújyam
páyaḥ
//
Sentence: 3=r
víśve
devāḥ
śr̥ṇutémáṁ
hávam
me
yé
antárikṣe
yá
úpa
dyávi
ṣṭʰá
/
yé
agnijihvā́
utá
vā
yájatrā
āsádyāsmín
barhíṣi
mādayadʰvam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.