TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 13
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: 1    viśvárūpo vái tvāṣṭráḥ puróhito devā́nām āsīt svasrī́yó 'surāṇām \
Sentence: 2    
tásya trī́ṇi śīrṣā́ṇy āsant somapā́naṁ surāpā́nam annā́danam \
Sentence: 3    
pratyákṣaṃ devébʰyo bʰāgám avadat paró'kṣam ásurebʰyaḥ sárvasmai vái pratyákṣam bʰāgáṃ vadanti yásmā evá paró'kṣaṃ vádanti tásya bʰāgá uditás
Sentence: 4    
tásmād índro 'bibʰed
Sentence: 5    
īdŕ̥ṅ vái rāṣṭráṃ paryā́vartayatī́ti
Sentence: 6    
tásya vájram ādā́ya śīrṣā́ṇy acʰinad yát somapā́nam //

Verse: 2 
Sentence: 1    
ā́sīt kapíñjalo 'bʰavat yát surāpā́naṁ kalavíṅko yád annā́danaṁ tittirís / tásyāñjalínā bramahatyā́m úpāgr̥hṇāt tā́ṁ saṃvatsaráṃ abibʰas tám bʰūtā́ny abʰy àkrośan
Sentence: 2    
bráhmahann íti / pr̥tʰivī́m úpāsīdad
Sentence: 3    
asyái brahmahatyā́yai tŕ̥tīyam práti gr̥hāṇéti
Sentence: 4    
sā́bravīd
Sentence: 5    
váraṃ vr̥ṇai kʰātā́t parābʰaviṣyántī manye táto mā́ parā́ bʰūvam íti
Sentence: 6    
purā́ te //

Verse: 3 
Sentence: 1    
saṃvatsarā́d ápi rohād íty abravīt tásmāt purā́ saṃvatsarā́t pr̥tʰivyái kʰātám ápi rohati vā́revr̥taṁ hy àsyai
Sentence: 2    
tŕ̥tīyam brahmahatyā́yai práty agr̥hṇāt tát svákr̥tam íriṇam abʰavat tásmād ā́hitāgniḥ śraddʰā́devaḥ svákr̥ta íriṇe nā́va syed brahmahatyā́yai hy èṣá várṇaḥ / vánaspátīn úpāsīdad
Sentence: 3    
asyái brahmahatyā́yai tŕ̥tīyam práti gr̥hṇītéti
Sentence: 4    
'bruvan
Sentence: 5    
váraṃ vr̥ṇāmahai vr̥kṇā́t //

Verse: 4 
Sentence: 1    
parābʰaviṣyánto manyāmahe táto mā́ párā bʰūméti \
Sentence: 2    
āvráścanād bʰū́yāṁsa út tiṣṭʰān íty abravīt tásmād āvráścanād vr̥kṣā́ṇām bʰū́yāṁsa út tiṣṭʰanti vā́revr̥taṁ hy èṣām \
Sentence: 3    
tŕ̥tīyam brahmahatyā́yai práty agr̥hṇant niryāsò 'bʰavat tásmān niryāsásya nā́śyàm brahmahatyā́yai hy èṣá várṇó 'tʰo kʰálu evá lóhito vāvráścanān niryéṣati tásya nā́śyàm //

Verse: 5 
Sentence: 1    
kā́mam anyásya / strīṣaṁsādám úpāsīdad
Sentence: 2    
asyái brahmahatyā́yai tŕ̥tīyam práti gr̥hṇītéti
Sentence: 3    
tā́ abruvan
Sentence: 4    
váraṃ vr̥ṇāmahā ŕ̥tviyāt prajā́ṃ vindāmahai kā́mam ā́ víjanitoḥ sám bʰavāméti tásmād ŕ̥tviyāt stríyaḥ prajā́ṃ vindante kā́mam ā́ víjanitoḥ sám bʰavanti vā́revr̥taṁ hy ā̀sām \
Sentence: 5    
tŕ̥tīyam brahmahatyā́yai práty agr̥hṇant sā́ málavadvāsā abʰavat tásmān málavadvāsasā sáṃ vadeta //

Verse: 6 
Sentence: 1    
sahā́sīta nā́syā ánnam adyā́d brahmahatyā́yai hy èṣā́ várṇam pratimúcyā́ste \
Sentence: 2    
átʰo kʰálv āhur
Sentence: 3    
abʰyáñjanaṃ vā́vá striyā́ ánnam abʰyáñjanam evá pratigŕ̥hyaṃ kā́mam anyád íti / yā́m málavadvāsasaṁ sambʰávanti yás táto jā́yate 'bʰiśastó yā́m áraṇye tásyai stenó yā́m párācīṃ tásyai hrītamukʰy àpagalbʰó yā́ snā́ti tásyā apsú mā́ruko yā́ //

Verse: 7 
Sentence: 1    
abʰyaṅkté tásyai duścármā yā́ pralikʰáte tásyai kʰalatír apamārī́ yā́ṅkté tásyai kāṇó yā́ dató dʰā́vate tásyai śyāvádan yā́ nakʰā́ni nikr̥ntáte tásyai kunakʰī́ yā́ kr̥ṇátti tásyai klībó yā́ rájjuṁ sr̥játi tásyā udbándʰuko yā́ parṇéna píbati tásyā unmā́duko yā́ kʰarvéṇa píbati tásyai kʰarvás
Sentence: 2    
tisró rā́trīr vratáṃ cared añjalínā píbed ákʰarveṇa pā́treṇa prajā́yai gopītʰā́ya //

Paragraph: 2 
Verse: 1 
Sentence: 1    
tváṣṭā hatáputro vī́ndraṁ sómam ā́harat
Sentence: 2    
tásminn índra upahavám aicʰata
Sentence: 3    
táṃ nópāhvayata
Sentence: 4    
putrám me 'vadʰīr íti
Sentence: 5    
yajñaveśasáṃ kr̥tvā́ prāsáhā sómam apibat
Sentence: 6    
tásya yád atyáśiṣyata tát tváṣṭāhavanī́yam úpa prā́vartayat
Sentence: 7    
svā́héndraśatrur vardʰasvéti
Sentence: 8    
yád ávartayat tád vr̥trásya vr̥tratvám \
Sentence: 9    
yád ábravīt
Sentence: 10    
svā́héndraśatrur vardʰasvéti tásmād asya //

Verse: 2 
Sentence: 1    
índraḥ śátrur abʰavat
Sentence: 2    
sambʰávann agnī́ṣómāv abʰí sám abʰavat
Sentence: 3    
iṣumātrámiṣumātraṃ víṣvaṅṅ avardʰata
Sentence: 4    
imā́m̐ lokā́n avr̥ṇot \
Sentence: 5    
yád imā́m̐ lokā́n ávr̥ṇot tád vr̥trásya vr̥tratvám \
Sentence: 6    
tásmād índro 'bibʰet
Sentence: 7    
prajā́patim úpādʰāvat \
Sentence: 8    
śátrur me 'janī́ti
Sentence: 9    
tásmai vájraṁ siktvā́ prā́yacʰat \
Sentence: 10    
eténa jahī́ti ténābʰy ā̀yata
Sentence: 11    
tā́v abrūtām agnī́ṣómau
Sentence: 12    
mā́ //

Verse: 3 
Sentence: 1    
prá hār āvám antáḥ sva íti
Sentence: 2    
máma vái yuváṁ stʰa íty abravīn mā́m abʰy étam íti
Sentence: 3    
táu bʰāgadʰéyam aicʰetām \
Sentence: 4    
tā́bʰyām etám agnīṣomī́yam ékādaśakapālam pūrṇámāse prā́yacʰat
Sentence: 5    
tā́v abrūtām
Sentence: 6    
abʰí sáṃdaṣṭau vái svo śaknuva áitum íti
Sentence: 7    
índra ātmánaḥ śītarūrā́v ajanayat
Sentence: 8    
tác cʰītarūráyor jánma
Sentence: 9    
eváṁ śītarūráyor jánma véda //

Verse: 4 
Sentence: 1    
náinaṁ śītarūráu hatas
Sentence: 2    
tā́bʰyām enam abʰy ànayat
Sentence: 3    
tásmāj jañjabʰyámānād agnī́ṣómau nír akrāmatām
Sentence: 4    
prāṇāpānáu vā́ enaṃ tád ajahitām
Sentence: 5    
prānó vái dákṣo 'pānáḥ krátus
Sentence: 6    
tásmāj jañjabʰyámāno brūyāt \
Sentence: 7    
máyi dakṣakratū́ íti
Sentence: 8    
prāṇāpānā́v evā́tmán dʰatte
Sentence: 9    
sárvam ā́yur eti
Sentence: 10    
devátā vr̥trā́n nirhū́ya vā́rtragʰnaṁ havíḥ pūrṇámāse nír avapat \
Sentence: 11    
gʰnánti vā́ enam pūrṇámāsa ā́ //

Verse: 5 
Sentence: 1    
amāvāsyā̀yām pyāyayanti
Sentence: 2    
tásmād vā́rtragʰnī pūrṇámāsé 'nūcyete vŕ̥dʰanvatī amāvāsyā̀yām \
Sentence: 3    
tát saṁstʰā́pya vā́rtragʰnaṁ havír vájram ādā́ya púnar abʰy ā̀yata
Sentence: 4    
abrūtāṃ dyā́vāpr̥tʰivī́
Sentence: 5    
mā́ prá hār āváyor vái śritá íti
Sentence: 6    
abrūtām \
Sentence: 7    
váraṃ vr̥ṇāvahai nákṣatravihitāhám asānī́ty asā́v abravīc citrávihitāhám ítīyám \
Sentence: 8    
tásmān nákṣatravihitāsáu citrávihite 'yám \
Sentence: 9    
eváṃ dyā́vāpr̥tʰivyóḥ //

Verse: 6 
Sentence: 1    
váraṃ védáinaṃ váro gacʰati
Sentence: 2    
ābʰyā́m evá prásūta índro vr̥trám ahan
Sentence: 3    
devā́ vr̥tráṁ hatvā́gnī́ṣómāv abruvan
Sentence: 4    
havyáṃ no vahatam íti
Sentence: 5    
tā́v abrūtām
Sentence: 6    
ápatejasau vái tyáu vr̥tré vái tyáyos téja íti
Sentence: 7    
'bruvan
Sentence: 8    
idám ácʰaitī́ti
Sentence: 9    
gáur íty abruvan gáur vā́vá sárvasya mitrám íti
Sentence: 10    
sā́bravīt //

Verse: 7 
Sentence: 1    
váraṃ vr̥ṇai máyy evá sató 'bʰáyena bʰunajādʰvā íti
Sentence: 2    
tád gáur ā́harat
Sentence: 3    
tásmād gávi sató 'bʰáyena bʰuñjate \
Sentence: 4    
etád vā́ agnés téjo yád gʰr̥tám
Sentence: 5    
etát sómasya yát páyas \
Sentence: 6    
evám agnī́ṣómayos téjo véda tejasvy èvá bʰavati
Sentence: 7    
brahmavādíno vadanti
Sentence: 8    
kiṃdevatyàm paurṇámāsam íti
Sentence: 9    
prājāpatyám íti brūyāt
Sentence: 10    
ténéndraṃ jyeṣṭʰám putráṃ nirávāsāyayad íti
Sentence: 11    
tásmāj jyeṣṭʰám putráṃ dʰánena nirávasāyayanti //

Paragraph: 3 
Verse: 1 
Sentence: 1    
índraṃ vr̥tráṃ jagʰanivā́ṁsam mŕ̥dʰo 'bʰí prā́vepanta etáṃ vaimr̥dʰám pūṇámāse 'nunirvāpyàm apaśyat táṃ nír avapat téna vái mŕ̥dʰó 'pāhata yád vaimr̥dʰáḥ pūrṇámāse 'nunirvāpyò bʰávati mŕ̥dʰa evá téna yájamānó 'pa hate \
Sentence: 2    
índro vr̥tráṁ hatvā́ devátābʰiś cendriyéṇa ca vy ā̀rdʰyata etám āgneyám aṣṭā́kapālam amāvāsyā̀yām apaśyad aindráṃ dádʰi //

Verse: 2 
Sentence: 1    
táṃ nír avapat téna vái devátāś cendriyáṃ cā́vārunddʰa
Sentence: 2    
yád āgneyò 'ṣṭākapālo 'māvāsyā̀yām bʰávaty aindráṃ dádʰi devátāś caivá ténendriyáṃ ca yájamānó 'va runddʰe \
Sentence: 3    
índrasya {F vr̥tráṃ} {W vritráṃ} {GOLS vr̥tráṃ} jagʰnúṣa indriyáṃ vīryàm pr̥tʰivī́m ánu vy ā̀rcʰat tád óṣadʰayo vīrúdʰo 'bʰavan
Sentence: 4    
prajā́patim úpādʰāvad
Sentence: 5    
vr̥trám me jagʰnúṣa indriyáṃ vīryàm //

Verse: 3 
Sentence: 1    
pr̥tʰivī́m ánu vy ā̀rat tád óṣadʰayo vīrúdʰo 'bʰūvan íti
Sentence: 2    
tát paśáva óṣadʰībʰyó 'dʰy ātmánt sám anayan tát práty aduhan yát samánayan tát sāṃnāyyásya sāṃnāyyatváṃ yát pratyáduhan tát pratidʰúṣaḥ pratidʰuktvám \
Sentence: 3    
sám anaiṣuḥ práty adʰukṣan máyi śrayata íty abravīd etád asmai //

Verse: 4 
Sentence: 1    
śr̥táṃ kurutéty abravīt tád asmai śr̥tám akurvann indriyáṃ vā́vā́smin vīryàṃ tád aśrayan tác cʰr̥tásya śr̥tatvám \
Sentence: 2    
sám anaiṣuḥ práty adʰukṣañ cʰr̥tám akran dʰinotī́ty abravīd etád asmai dádʰi kurutéty abravīt tád asmai dádʰy akurvan tád enam adʰinot tád dadʰnó dadʰitvám
Sentence: 3    
brahmavādíno vadanti dadʰnáḥ pū́rvasyāvadéyam //

Verse: 5 
Sentence: 1    
dádʰi pū́rvaṃ kriyáta íty ánādr̥tya tác cʰr̥tásyaivá pū́rvasyā́va dyed inriyám evā́smin vīryàṁ śritvā́ dadʰnópáriṣṭād dʰinoti yatʰāpūrvám úpaiti
Sentence: 2    
yát pūtī́kair parṇavalkáir vātañcyā́t saumyáṃ tád yát kvàlai rākṣasáṃ tád yát taṇḍuláir vaiśvadeváṃ tád yád ātáñcanena mānuṣáṃ tád yád dadʰnā́ tát séndraṃ dadʰnā́ tanakti //

Verse: 6 
Sentence: 1    
sendratvā́ya \
Sentence: 2    
agnihotrocʰeṣaṇám abʰyā́tanakti yajñásya sáṃtatyai \
Sentence: 3    
índro vr̥tráṁ hatvā́ párām parāvátam agacʰad ápārādʰam íti mányamānas táṃ devátāḥ práiṣam aicʰant 'bravīt prajā́patir yáḥ pratʰamò 'nuvindáti tásya pratʰamám bʰāgadʰéyam íti tám pitáró 'nv avindan tásmāt pitŕ̥bʰyaḥ pūrvedyúḥ kriyate
Sentence: 4    
'māvāsyā̀m práty ā́gacʰat táṃ devā́ abʰí sám agacʰantā́mā́ vái naḥ //

Verse: 7 
Sentence: 1    
adyá vásu vasatī́tī́ndro devā́nāṃ vásu tád amāvāsyā̀yā amāvāsyatvám
Sentence: 2    
brahmavādíno vadanti kiṃdevatyàṁ sāṃnāyyám íti vaiśvadevám íti brūyād víśve tád devā́ bʰāgadʰéyam abʰí samágacʰantéty átʰo kʰálv aindrám íty evá brūyād índraṃ vā́vá tád bʰiṣajyánto 'bʰí sám agacʰantéti //

Paragraph: 4 
Verse: 1 
Sentence: 1    
brahmavādíno vadanti
Sentence: 2    
tvái darśapūrṇamāsáu yajeta enau séndrau yájetéti
Sentence: 3    
vaimr̥dʰáḥ pūrṇámāse 'nunirvāpyò bʰavati téna pūrṇámāsaḥ séndra aindráṃ dádʰy amāvāsyā̀yāṃ ténāmāvāsyā̀ séndrā eváṃ vidvā́n darśapūrṇamāsáu yájate séndrāv eváinau yajate śváḥśvo 'smā ījānā́ya vásīyo bʰavati
Sentence: 4    
devā́ vái yád yajñé 'kurvata tád ásurā akurvata devā́ etā́m //

Verse: 2 
Sentence: 1    
íṣṭim apaśyan \
Sentence: 2    
āgnāvaiṣṇavám ékādaśakapālaṁ sárasvatyai carúṁ sárasvate carúṃ tā́m paurṇamāsáṁ saṁstʰā́pyā́nu nír avapan táto devā́ ábʰavan párā́surās \
Sentence: 3    
bʰrā́tr̥vyavānt syā́t paurṇamāsáṁ saṁstʰā́pyaitā́m íṣṭim ánu nír vapet paurṇamāsénaivá vájram bʰrā́tr̥vyāya prahŕ̥tyāgnāvaiṣṇavéna devátāś ca yajñáṃ ca bʰrā́tr̥vyasya vr̥ṅkte
Sentence: 4    
mitʰunā́n paśū́nt sārasvatā́bʰyāṃ yā́vad evā́ syā́sti tát //

Verse: 3 
Sentence: 1    
sárvaṃ vr̥ṅkte
Sentence: 2    
paurṇamāsī́m evá yajeta bʰrā́tr̥vyavān nā́māvāsyā̀ṁ hatvā́ bʰrā́tr̥vyaṃ nā́ pyāyayati
Sentence: 3    
sākamprastʰāyī́yena yajeta paśúkāmas \
Sentence: 4    
yásmai vā́ álpenāháranti nā́tmánā tŕ̥pyati nā́nyásmai dadāti yásmai mahatā́ tŕ̥pyaty ātmánā dádāty anyásmai mahatā́ pūrṇáṁ hotavyàm \
Sentence: 5    
tr̥ptá eváinam índraḥ prajáyā paśúbʰis tarpayati
Sentence: 6    
dārupātréṇa juhoti
Sentence: 7    
mr̥nmáyam ā́hutiṃ ānaśé \
Sentence: 8    
áudumbaram //

Verse: 4 
Sentence: 1    
bʰavaty ū́rg vā́ udumbára ū́rk paśáva ūrjáivā́smā ū́rjam paśū́n áva runddʰe
Sentence: 2    
nā́gataśrīr mahendráṃ yajeta
Sentence: 3    
tráyo vái gatáśriyaḥ śuśruvā́n grāmaṇī́ rājanyàs téṣām mahendró devátā vái svā́ṃ devátāṃ atiyájate prásvā́yai devátāyai cyavate párām prā́pnoti pā́pīyān bʰavati
Sentence: 4    
saṃvatsarám índraṃ yajeta saṃvatsaráṁ vratáṃ nā́ti svā́ //

Verse: 5 
Sentence: 1    
eváinaṃ devátejyámānā bʰū́tyā inddʰe vásīyān bʰavati
Sentence: 2    
saṃvatsarásya parástād agnáye vratápataye puroḍā́śam aṣṭā́kapālaṃ nír vapet
Sentence: 3    
saṃvatsarám eváinaṃ vr̥tráṃ jagʰnivā́ṁsam agnír vratápatir vratám ā́ lambʰayati
Sentence: 4    
tátó 'dʰi kā́maṃ yajeta //

Paragraph: 5 
Verse: 1 
Sentence: 1    
nā́somayājī sáṃ nayed ánāgataṃ vā́ etásya páyo 'somayājī
Sentence: 2    
yád ásomayājī saṃnáyet parimoṣá evá 'nr̥taṃ karoti \
Sentence: 3    
átʰo páraivá sicyate
Sentence: 4    
somayājy èvá sáṃ nayet páyo vái sómaḥ páyaḥ sāṃnāyyám páyasaivá páya ātmán dʰatte
Sentence: 5    
vā́ etám prajáyā paśúbʰir ardʰayati vardʰáyaty asya bʰrā́tr̥vyaṃ yásya havír níruptam purástāc candrámāḥ //

Verse: 2 
Sentence: 1    
abʰy ùdéti
Sentence: 2    
tredʰā́ taṇḍulā́n bʰajed
Sentence: 3    
madʰyamā́ḥ syús tā́n agnáye dātré puroḍā́śam aṣṭā́kapālaṃ kuryād
Sentence: 4    
stʰáviṣṭʰās tā́n índrāya pradātré dadʰáṁś carúm \
Sentence: 5    
'ṇiṣṭʰās tā́n víṣṇave śipiviṣṭā́ya śr̥té carúm
Sentence: 6    
agnír evā́smaiprajā́m prajanáyati vr̥ddʰā́m índraḥ prá yacʰati
Sentence: 7    
yajñó vái víṣṇuḥ paśávaḥ śípir yajñá evá paśúṣu práti tiṣṭʰati
Sentence: 8    
dvé //

Verse: 3 
Sentence: 1    
yajeta
Sentence: 2    
yát pū́rvayā sampratí yájetóttarayā cʰambáṭ kuryād
Sentence: 3    
yád úttarayā sampratí yájeta pū́rvayā cʰambáṭ kuryān néṣṭir bʰávati yajñás tád ánu hrīta mukʰy àpagalbʰó jāyate \
Sentence: 4    
ékām evá yajeta pragalbʰò 'sya jāyate \
Sentence: 5    
anādr̥tya tád dvé evá yajeta
Sentence: 6    
yajñamukʰám evá pū́rvayālábʰate yájata úttarayā devátā evá pū́rvayāvarunddʰá indriyám úttarayā devalokám evá //

Verse: 4 
Sentence: 1    
pū́rvayābʰijáyati manuṣyalokám úttarayā
Sentence: 2    
bʰū́yaso yajñakratū́n úpaiti \
Sentence: 3    
eṣā́ vái sumánā nā́meṣṭir yám adyéjānám paścā́c candrámā abʰy ùdéty asmínn evā́smai loké 'rdʰukam bʰavati
Sentence: 4    
dākṣāyaṇayajñéna suvargákāmo yajeta
Sentence: 5    
pūrṇámāse sáṃ nayen maitrāvaruṇyā́míkṣayāmāvāsyā̀yāṃ yajeta
Sentence: 6    
pūrṇámāse vái devā́nāṁ sutás téṣām etám ardʰamāsám prásutas
Sentence: 7    
teśṣām maitrāvaruṇī́ vaśā́māvāsyā̀yām anūbandʰyā̀ yát //

Verse: 5 
Sentence: 1    
pūrvedyúr yájate védim evá tát karoti
Sentence: 2    
yád vatsā́n apākaróti sadohavirdʰāné evá sám minoti
Sentence: 3    
yád yájate deváir evá sutyā́ṁ sám pādayati etám ardʰamāsáṁ sadʰamā́daṃ deváiḥ sómam pibati
Sentence: 4    
yán maitrāvaruṇyā́mikṣayāmāvāsyā̀yāṃ yájate yáivā́sáu devā́nāṃ vaśā́nūbandʰyā̀ eváiṣáitásya
Sentence: 5    
sākṣā́d vā́ eṣá devā́n abʰyā́rohati eṣāṃ yajñám //

Verse: 6 
Sentence: 1    
abʰyāróhati yátʰā kʰálu vái śréyān abʰyā́rūḍʰaḥ kāmáyate tátʰā karoti
Sentence: 2    
yády avavídʰyati pā́pīyān bʰavati yádi nā́vavídʰyati sadŕ̥ṅ vyāvŕ̥tkāma eténa yajñéna yajeta kṣurápavir hy èṣá yajñás tāják púṇyo bʰávati prá mīyate
Sentence: 3    
tásyaitád vratám \
Sentence: 4    
nā́nr̥taṃ vaden māṁsám aśnīyān stríyam úpeyān nā́sya pálpūlanena vā́saḥ palpūlayeyur etád dʰí devā́ḥ sárvaṃ kurvánti //

Paragraph: 6 
Verse: 1 
Sentence: 1    
eṣá vái devaratʰó yád darśapūrṇamāsáu
Sentence: 2    
darśapūrṇamāsā́v iṣṭvā́ sómena yájate rátʰaspaṣṭa evā́vasā́ne váre devā́nām áva syati \
Sentence: 3    
etā́ni vā́ áṅgāpárūṁṣi saṃvatsarásya yád darśapūrṇamāsáu
Sentence: 4    
eváṃ vidvā́n darśapūrṇamāsáu yájaté 'ṅgāpárūṁṣy evá saṃvatsarásya práti dadʰāti \
Sentence: 5    
eté vái saṃvatsarásya cákṣuṣī yád darśapūrṇamāsáu
Sentence: 6    
eváṃ vidvā́n darśapūrṇamāsáu yájate tā́bʰyām evá suvargáṃ lokám ánu paśyati //

Verse: 2 
Sentence: 1    
eṣā́ vái devā́nāṃ víkrāntir yád darśapūrṇamāsáu
Sentence: 2    
eváṃ vidvā́n darśapūrṇamāsáu yájate devā́nām evá víkrāntim ánu kramate \
Sentence: 3    
eṣá vái devayā́naḥ pántʰā yád darśapūrṇamāsáu
Sentence: 4    
eváṃ vidvā́n darśapūrṇamāsáu yájate evá devayā́naḥ pántʰās táṁ samā́rohati \
Sentence: 5    
etáu vái devā́nāṁ hárī yád darśapūrṇamāsáu
Sentence: 6    
eváṃ vidvā́n darśapūrṇamāsáu yájate yā́v evá devā́nāṁ hárī tā́bʰyām //

Verse: 3 
Sentence: 1    
eváibʰyo havyáṃ vahati \
Sentence: 2    
etád vái devā́nām āsyàṃ yád darśapūrṇamāsáu
Sentence: 3    
eváṃ vidvā́n darśapūrṇamāsáu yájate sākṣā́d evá devā́nām āsyè juhoti \
Sentence: 4    
eṣá vái havirdʰānī́ darśapūrṇamāsayājī́
Sentence: 5    
sāyámprātar agnihotráṃ juhoti yájate darśapūrṇamāsā́v áharahar havirdʰānínāṁ sutás \
Sentence: 6    
eváṃ vidvā́n darśapūrṇamāsáu yájate havirdʰāny àsmī́ti sárvam evā́sya barhiṣyàṃ dattám bʰavati
Sentence: 7    
devā́ vā́ áhaḥ //

Verse: 4 
Sentence: 1    
yajñíyaṃ nā́vindan darśapūrṇamāsā́v apunan
Sentence: 2    
táu vā́ etáu pūtáu médʰyau yád darśapūrṇamāsáu
Sentence: 3    
eváṃ vidvā́n darśapūrṇamāsáu yájate pūtā́v eváinau médʰyau yajate
Sentence: 4    
nā́māvāsyā̀yāṃ ca paurṇamāsyā́ṃ ca stríyam úpeyāt \
Sentence: 5    
yád upeyā́n nírindriyaḥ syāt
Sentence: 6    
sómasya vái rā́jño 'rdʰamā́sasya rā́trayaḥ pátnaya āsan
Sentence: 7    
tā́sām amāvāsyā̀ṃ ca paurṇamāsī́ṃ ca nópait //

Verse: 5 
Sentence: 1    
enam abʰí sám anahyetām \
Sentence: 2    
táṃ yákṣma ārcʰat \
Sentence: 3    
rā́jānaṃ yákṣma ārad íti tád rājayakṣmásya jánma
Sentence: 4    
yát pā́pīyān ábʰavat tát pāpayakṣmásya
Sentence: 5    
yáj jāyā́bʰyām ávindat táj jāyényasya
Sentence: 6    
evám etéṣāṃ yákṣmāṇāṃ jánma véda náinam eté yákṣmā vindanti
Sentence: 7    
eté evá namasyánn úpādʰāvat
Sentence: 8    
abrūtām \
Sentence: 9    
váraṃ vr̥ṇāvahā āváṃ devā́nām bʰāgadʰé asāva //

Verse: 6 
Sentence: 1    
āvád ádʰi devā́ ijyāntā íti
Sentence: 2    
tásmāt sadŕ̥śīnāṁ rā́trīṇām amāvāsyā̀yāṃ ca paurṇamāsyā́ṃ ca devā́ ijyante \
Sentence: 3    
eté devā́nām bʰāgadʰé
Sentence: 4    
bʰāgadʰā́ asmai manuṣyā̀ bʰavanti eváṃ véda
Sentence: 5    
bʰūtā́ni kṣúdʰam agʰnant sadyó manuṣyā̀ ardʰamāsé devā́ māsí pitáraḥ saṃvatsaré vánaspátayas
Sentence: 6    
tásmād áharahar manuṣyā̀ áśanam icʰante 'rdʰamāsé devā́ ijyante māsí pitŕ̥bʰyaḥ kriyate saṃvatsaré vánaspátayaḥ pʰálaṃ gr̥hṇanti
Sentence: 7    
eváṃ véda hánti kṣúdʰam bʰrā́tr̥vyam //

Paragraph: 7 
Verse: 1 
Sentence: 1    
devā́ vái nárcí yájuṣy aśrayanta
Sentence: 2    
sā́mann evā́śrayanta
Sentence: 3    
híṃ karoti sā́maivā́kar
Sentence: 4    
híṃ karoti yátraivá devā́ áśrayanta táta eváinān prá yuṅkte
Sentence: 5    
híṃ karoti vācá eváiṣá yógas \
Sentence: 6    
híṃ karoti prajā́ evá tád yájamānaḥ sr̥jate
Sentence: 7    
tríḥ pratʰamā́m ánv āha trír uttamā́m \
Sentence: 8    
yajñásyaivá tád barsám //

Verse: 2 
Sentence: 1    
nahyaty áprasraṁsāya
Sentence: 2    
sáṃtatam ánv āha prāṇā́nām annā́dyasya sáṃtatyai \
Sentence: 3    
átʰo rákṣasām ápahatyai
Sentence: 4    
rā́tʰaṃtarīm pratʰamā́m ánv āha
Sentence: 5    
rā́tʰaṃtaro vā́ ayáṃ lokás \
Sentence: 6    
imám evá lokám abʰí jayati
Sentence: 7    
trír gr̥hṇāti
Sentence: 8    
tráya imé lokā́s \
Sentence: 9    
imā́n evá lokā́n abʰí jayati
Sentence: 10    
bā́rhatīm uttamā́m ánv āha
Sentence: 11    
bā́rhato vā́ asáu lokás \
Sentence: 12    
amúm evá lokám abʰí jayati
Sentence: 13    
prá vaḥ //

Verse: 3 
Sentence: 1    
vā́jā íty ániruktām prājāpatyā́m ánv āha
Sentence: 2    
yajñó vái prajā́patis \
Sentence: 3    
yajñám evá prajā́patim ā́ rabʰate
Sentence: 4    
prá vo vā́jā íty ánv āha \
Sentence: 5    
ánnaṃ vái vā́jas \
Sentence: 6    
ánnam evā́va runddʰe
Sentence: 7    
prá vo vā́jā íty ānv āha
Sentence: 8    
tásmāt prācī́naṁ réto dʰīyate \
Sentence: 9    
ágna ā́ yāhi vītáya íty āha
Sentence: 10    
tásmāt pratī́cīḥ prajā́ jāyante
Sentence: 11    
prá vo vā́jāḥ //

Verse: 4 
Sentence: 1    
íty ánv āha
Sentence: 2    
mā́sā vái vā́jā ardʰamāsā́ abʰídyavo devā́ havíṣmanto gáur gʰr̥tā́cī yajñó devā́ñ jigāti yájamānaḥ sumnayús \
Sentence: 3    
idám asīdám asī́ty evá yajñásya priyáṃ dʰā́mā́va runddʰe
Sentence: 4    
yáṃ kāmáyeta
Sentence: 5    
sárvam ā́yur iyād íti prá vo vā́jā íti tásyānū́cyā́gna ā́ yāhi vītáya íti sáṃ tatam úttaram ardʰarcám ā́ labʰeta //

Verse: 5 
Sentence: 1    
prāṇénaivā́syāpānáṃ dadʰāra sárvam ā́yur eti
Sentence: 2    
vā́ aratníṁ sāmidʰenī́nāṃ védāratnā́v evá bʰrā́tr̥vyaṃ kurute \
Sentence: 3    
ardʰarcáu sáṃ dadʰāti \
Sentence: 4    
eṣá vā́ aratníḥ sāmidʰenī́nām \
Sentence: 5    
eváṃ védāratnā́v evá bʰrā́tr̥vyaṃ kurute \
Sentence: 6    
ŕ̥ṣerr̥ṣer vā́ etā́ nírmitā yát sāmidʰenyàs
Sentence: 7    
tā́ yád ásaṃyuktāḥ syúḥ prajáyā paśúbʰir yájamānasya tiṣṭʰeran \
Sentence: 8    
ardʰarcáu sáṃdadʰāti
Sentence: 9    
sáṃ yunakty eváinās
Sentence: 10    
tā́ asmai sáṃyuktā aváruddʰāḥ sárvām āśíṣaṃ duhre //

Paragraph: 8 
Verse: 1 
Sentence: 1    
áyajño vā́ eṣá 'sāmā́ \
Sentence: 2    
ágna ā́ yāhi vītáya íty āha rātʰaṃtarásyaiṣá várṇas
Sentence: 3    
táṃ tvā samídbʰir aṅgira íty āha vāmadevyásyaiṣá várṇas \
Sentence: 4    
br̥hád agne suvī́ryam íty āha br̥hatá eṣá várṇas \
Sentence: 5    
yád etáṃ tr̥cám anvā́ha yajñám evá tát sā́manvantaṃ karoti \
Sentence: 6    
agnír amuṣmim̐ loká ā́sīd ādityò 'smín
Sentence: 7    
tā́v imáu lokā́v áśāntau //

Verse: 2 
Sentence: 1    
āstām \
Sentence: 2    
devā́ abruvan \
Sentence: 3    
étemáu páry ūhāméti \
Sentence: 4    
ágna ā́ yāhi vītáya íty asmim̐ lokè 'gním adadʰur br̥hád agne suvī́ryam íty amúṣmim̐ loká ādityám \
Sentence: 5    
táto vā́ imáu lokā́v aśāmyatām \
Sentence: 6    
yád evám anvā́hānáyor lokáyoḥ śā́ntyai
Sentence: 7    
śā́myato 'smā imáu lokáu eváṃ véda
Sentence: 8    
páñcadaśa sāmidʰenī́r ánv āha
Sentence: 9    
páñcadaśa //

Verse: 3 
Sentence: 1    
vā́ ardʰamāsásya rā́trayas \
Sentence: 2    
ardʰamāsaśáḥ saṃvatsará āpyate
Sentence: 3    
tā́sāṃ trī́ṇi ca śatā́ni ṣaṣṭíś cākṣárāṇi
Sentence: 4    
tā́vatīḥ saṃvatsarásya rā́trayas \
Sentence: 5    
akṣaraśá evá saṃvatsarám āpnoti
Sentence: 6    
nr̥médʰaś ca párucʰepaś ca brahmavā́dyam avadetām
Sentence: 7    
asmín dā́rāv ārdrè 'gníṃ janayāva yátaro nau bráhmīyān íti
Sentence: 8    
nr̥médʰo 'bʰy àvadat dʰūmám ajanayat
Sentence: 9    
párucʰepo 'bʰy àvadat 'gním ajanayat \
Sentence: 10    
ŕ̥ṣa íty abravīt //

Verse: 4 
Sentence: 1    
yát samā́vad vidvá katʰā́ tvám agním ájījano nā́hám íti
Sentence: 2    
sāmidʰenī́nām evā́háṃ várṇaṃ vedéty abravīt \
Sentence: 3    
yád gʰr̥távat padám anūcyáte āsāṃ várṇas
Sentence: 4    
táṃ tvā samídbʰir aṅgira íty āha sāmidʰenī́ṣv evá táj jyótir janayati
Sentence: 5    
stríyas téna yád ŕ̥ca stríyas téna yád gāyatríya stríyas téna yát sāmidʰenyàs \
Sentence: 6    
vŕ̥ṣaṇvatīm ánv āha //

Verse: 5 
Sentence: 1    
téna púṁsvatīs téna séndrās téna mitʰunā́s \
Sentence: 2    
agnír devā́nāṃ dūtá ā́sīd uśánā kāvyó 'surāṇām \
Sentence: 3    
táu prajā́patim praśnám aitām
Sentence: 4    
prajā́patir agníṃ dūtáṃ vr̥ṇīmaha íty abʰí paryāvartata
Sentence: 5    
táto devā́ ábʰavan parā́surās \
Sentence: 6    
yásyaiváṃ vidúṣo 'gníṃ dūtáṃ vr̥ṇīmaha íty anvā́ha bʰávaty ātmánā párāsya bʰrā́tr̥vyo bʰavati \
Sentence: 7    
adʰvarávatīm ánv āha
Sentence: 8    
bʰrā́tr̥vyam eváitáyā //

Verse: 6 
Sentence: 1    
dʰvarati
Sentence: 2    
śocíṣkeśas tám īmaha íty āha
Sentence: 3    
pavítram eváitát \
Sentence: 4    
yájamānam eváitáyā pavayati
Sentence: 5    
sámiddʰo agna āhutéty āha
Sentence: 6    
paridʰím eváitám pári dadʰāty áskandāya
Sentence: 7    
yád áta ūrdʰvám abʰyādadʰyā́d yátʰā bahiḥparidʰí skándati tādŕ̥g evá tát
Sentence: 8    
tráyo vā́ agnáyo havyavā́hano devā́nāṃ kavyavā́hanaḥ pitr̥ṇā́ṁ sahárakṣā ásurāṇām \
Sentence: 9    
etárhy ā́ śaṁsante
Sentence: 10    
mā́ṃ variṣyate mā́m //

Verse: 7 
Sentence: 1    
íti
Sentence: 2    
vr̥ṇīdʰváṁ havyavā́hanam íty āha
Sentence: 3    
evá devā́nāṃ táṃ vr̥ṇīte \
Sentence: 4    
ārṣeyáṃ vr̥ṇīte
Sentence: 5    
bándʰor evá náiti \
Sentence: 6    
átʰo sáṃtatyai
Sentence: 7    
parástād arvā́co vr̥ṇīte
Sentence: 8    
tásmāt parástād arvā́ñco manuṣyā̀n pitaró 'nu prá pipate //

Paragraph: 9 
Verse: 1 
Sentence: 1    
ágne mahā́ṁ asī́ty āha mahā́n hy èṣá yád agnís \
Sentence: 2    
brāhmaṇéty āha brāhmaṇó hy { èṣá ^ èṣás }
Sentence: 3    
bʰāratéty āhaiṣá devébʰyo havyám bʰárati
Sentence: 4    
devéddʰa íty āha devā́ hy ètám áindʰata
Sentence: 5    
mánviddʰa íty āha mánur hy ètám úttaro devébʰya áinddʰa \
Sentence: 6    
ŕ̥ṣiṣṭuta íty āhárṣayo hy ètám ástuvan
Sentence: 7    
víprānumadita íty āha //

Verse: 2 
Sentence: 1    
víprā hy èté yác cʰuśruvā́ṁsaḥ
Sentence: 2    
kaviśastá íty āha kaváyo hy èté yác cʰśruvā́ṁsas \
Sentence: 3    
bráhmasaṁśita íty āha bráhmasaṁśito hy { èṣá ^ èṣás }
Sentence: 4    
gʰr̥tā́havana íty āha gʰr̥tāhutír hy àsya priyátamā
Sentence: 5    
praṇī́r yajñā́nām íty āha praṇī́r hy èṣá yajñā́nām \
Sentence: 6    
ratʰī́r adʰvarā́ṇām íty āhaiṣá devaratʰás \
Sentence: 7    
atū́rto hótéty āha hy ètáṃ káś caná //

Verse: 3 
Sentence: 1    
tárati
Sentence: 2    
tū́rṇir havyavā́ḍ íty āha
Sentence: 3    
sárvaṁ hy èṣá tárati \
Sentence: 4    
ā́spā́traṃ juhū́r devā́nām íty āha juhū́r hy èṣá devā́nām \
Sentence: 5    
camasó devapā́na íty āha camasó hy èṣá devapā́nas \
Sentence: 6    
arā́ṁ ivāgne nemír devā́ṁs tvám paridʰū́r asī́ty āha devā́n hy èṣá paribʰū́s \
Sentence: 7    
yád brūyā́t \
Sentence: 8    
ā́ vaha devā́n devayaté yájamānāyéti bʰrā́tr̥vyam asmai //

Verse: 4 
Sentence: 1    
janayet \
Sentence: 2    
ā́ vaha devā́n yájamānāyéty āha yájamānam eváiténa vardʰayati \
Sentence: 3    
agním agna ā́ vaha sómam ā́ vahéty āha devátā evá tád yatʰāpūrvám úpa hvayate \
Sentence: 4    
ā́ cāgne devā́n vaha suyájā ca yaja jātaveda íty āha \
Sentence: 5    
agním evá tát sáṁ śyati
Sentence: 6    
'sya sáṁśito devébʰyo havyáṃ vahati \
Sentence: 7    
agnír hótā //

Verse: 5 
Sentence: 1    
íty āha \
Sentence: 2    
agnír vái devā́nāṁ hótā
Sentence: 3    
evá devā́nāṁ hótā táṃ vr̥ṇīte
Sentence: 4    
smó vayám íty āhātmā́nam evá sattváṃ gamayati
Sentence: 5    
sādʰú te yajamāna devátéty āhāśíṣam eváitā́m ā́ śāste
Sentence: 6    
yád brūyā́t \
Sentence: 7    
'gníṁ hótāram ávr̥tʰā íty agníno 'bʰayáto yájamānam pári gr̥hṇīyāt
Sentence: 8    
pramā́yukaḥ syāt \
Sentence: 9    
yajamānadevatyā̀ vái juhū́r bʰrātr̥vyadevatyò 'pabʰŕ̥t //

Verse: 6 
Sentence: 1    
yád dvé iva brūyā́d bʰrā́tr̥vyam asmai janayet \
Sentence: 2    
gʰr̥távatīm adʰvaryo srúcam ā́syasvéty āha yájamānam eváiténa vardʰayati
Sentence: 3    
devāyúvam íty āha devā́n hy èṣā́vati
Sentence: 4    
viśvávārām íty āha víśvaṁ hy èṣā́vati \
Sentence: 5    
ī́ḍāmahai devā́ṁ īḍényān namasyā́ma vā́ īḍényāḥ pitáro namasyā̀ devā́ yajñíyās \
Sentence: 6    
devátā evá tád yatʰābʰāgáṃ yajati //

Paragraph: 10 
Verse: 1 
Sentence: 1    
{F trī́ṁs} {W trīṁs} {GLOS trī́ṁs} tr̥cā́n ánu brūyād rājanyàsya
Sentence: 2    
tráyo vā́ anyé rājanyā̀t púruṣā brāhmaṇó váiśyaḥ śūdrás tā́n evā́smā ánukān karoti
Sentence: 3    
páñcadaśā́nu brūyād rājanyàsya
Sentence: 4    
pañcadaśó vái rājanyàḥ
Sentence: 5    
svá eváinaṁ stóme práti ṣṭʰāpayati
Sentence: 6    
tr̥ṣṭúbʰā pári dadʰyāt \
Sentence: 7    
indriyáṃ vái { triṣṭúg ^ triṣṭúbʰ }
Sentence: 8    
indriyákāmaḥ kʰálu vái rājanyò yajate
Sentence: 9    
triṣṭubʰaivā́smā indriyám pári gr̥hṇāti
Sentence: 10    
yádi kāmáyeta //

Verse: 2 
Sentence: 1    
brahmavarcasám astv íti gāyatriyā́ pári dadʰyāt \
Sentence: 2    
brahmavarcasáṃ vái gāyatrī́
Sentence: 3    
brahmavarcasám evá bʰavati
Sentence: 4    
saptádaśā́nu brūyād váiśyasya
Sentence: 5    
saptadaśó vái váiśyaḥ
Sentence: 6    
svá eváinaṁ stóme práti ṣṭʰāpayati
Sentence: 7    
jágatyā pári dadʰyāt \
Sentence: 8    
jā́gatā vái paśávaḥ
Sentence: 9    
paśúkāmaḥ kʰálu vái váiśyo yajate
Sentence: 10    
jágatyaivā́smai paśū́n pári gr̥hṇāti \
Sentence: 11    
ékaviṁśatim ánu brūyāt pratiṣṭʰā́kāmasya \
Sentence: 12    
ekaviṁśá stómānām pratiṣṭʰā́
Sentence: 13    
prátiṣṭʰityai //

Verse: 3 
Sentence: 1    
cáturviṁśatim ánu brūyād brahmavarcasákāmasya
Sentence: 2    
cáturviṁśatyakṣarā gāyatrī́
Sentence: 3    
gāyatrī́ brahmavarcasám \
Sentence: 4    
gāyatriyáivā́smai brahmavarcasám áva runddʰe
Sentence: 5    
triṁśátam ánu brūyād ánnakāmasya
Sentence: 6    
triṁśádakṣarā { virāḍ ^ virā́j }
Sentence: 7    
ánnaṃ { virāḍ ^ virā́j }
Sentence: 8    
virā́jaivā́smā annā́dyam áva runddʰe
Sentence: 9    
dvā́triṁśatam ánubrūyāt pratiṣṭʰā́kāmasya
Sentence: 10    
{ dvā́triṁśadakṣarānuṣṭug ^ dvā́triṁśadakṣarānuṣṭubʰ }
Sentence: 11    
anuṣṭúp cʰándasām pratiṣṭʰā́
Sentence: 12    
prátiṣṭʰityai
Sentence: 13    
ṣáṭtriṁśatam ánu brūyāt paśúkāmasya
Sentence: 14    
ṣáṭtriṁśadakṣarā br̥hatī́
Sentence: 15    
bā́rhatāḥ paśávas \
Sentence: 16    
br̥hatyáivā́smai paśū́n //

Verse: 4 
Sentence: 1    
áva runddʰe
Sentence: 2    
cátuścatvāriṁśatam ánu brūyād indriyákāmasya
Sentence: 3    
cátuścatvāriṁśadakṣarā { triṣṭúg ^ triṣṭúbʰ }
Sentence: 4    
indriyáṃ { triṣṭúp ^ triṣṭúbʰ }
Sentence: 5    
triṣṭúbʰaivā́smā indriyám áva runddʰe \
Sentence: 6    
aṣṭā́catvāriṁśatam ánu brūyāt paśúkāmasya \
Sentence: 7    
aṣṭā́catváriṁśadakṣarā jágatī
Sentence: 8    
jā́gatāḥ paśávas \
Sentence: 9    
jágatyaivā́smai paśū́n áva runddʰe
Sentence: 10    
sárvāṇi cʰándāṁsy ánu brūyād bahuyājínaḥ
Sentence: 11    
sárvāṇi vā́ etásya cʰándāṁsy ávarunddʰāni bahuyājī \
Sentence: 12    
áparimitam ánu brūyāt \
Sentence: 13    
áparimitasyā́varuddʰyai //

Paragraph: 11 
Verse: 1 
Sentence: 1    
nívītam manuṣyā̀ṇām
Sentence: 2    
prācīnāvītám pitr̥ṇā́m
Sentence: 3    
úpavītaṃ devā́nām
Sentence: 4    
úpa vyayate
Sentence: 5    
devalakṣmám evá tát kurute
Sentence: 6    
tíṣṭʰann ánv āha
Sentence: 7    
tíṣṭʰan hy ā́śrutataraṃ vádati
Sentence: 8    
tíṣṭʰann ánv āha
Sentence: 9    
suvargásya lokásyābʰíjityai \
Sentence: 10    
ā́sīno yajati \
Sentence: 11    
asmínn evá loké práti tiṣṭʰati
Sentence: 12    
yát krauñcám anvā́hāsuráṃ tát \
Sentence: 13    
yán mandrám mānuṣáṃ tát \
Sentence: 14    
yád antarā́ tát sádevam
Sentence: 15    
antarā́nū́cyam \
Sentence: 16    
sadevatvā́ya
Sentence: 17    
vidvā́ṁso vái //

Verse: 2 
Sentence: 1    
purā́ hótāro 'bʰūvan
Sentence: 2    
tásmād vídʰr̥tā ádʰvāno 'bʰūvan pántʰānaḥ sám arukṣan \
Sentence: 3    
antarvedy ànyáḥ pā́do bʰávati bahirvedy ànyás \
Sentence: 4    
átʰā́nv āha \
Sentence: 5    
ádʰvanāṃ vídʰr̥tyai patʰā́m ásaṁrohāya \
Sentence: 6    
átʰo bʰūtáṃ caivá bʰaviṣyác cā́va runddʰe \
Sentence: 7    
átʰo párimitaṃ caivā́parimitaṃ cā́va runddʰe \
Sentence: 8    
átʰo grāmyā́ṁś caivá paśū́n āraṇyā́ṁś cā́va runddʰe \
Sentence: 9    
átʰo //

Verse: 3 
Sentence: 1    
devalokáṃ caivá manuṣyalokáṃ cābʰí jayati
Sentence: 2    
devā́ vái sāmidʰenī́r anū́cya yajñáṃ nā́nv apaśyan \
Sentence: 3    
prajā́patis tūṣṇī́m āgʰārám ā́gʰārayat
Sentence: 4    
táto vái devā́ yajñám ánv apaśyan
Sentence: 5    
yát tūṣṇī́m āgʰārám āgʰāráyati yajñásyā́nukʰyātyai \
Sentence: 6    
átʰo sāmidʰenī́r evā́bʰy ànakti \
Sentence: 7    
álūkṣo bʰavati eváṃ véda \
Sentence: 8    
átʰo tarpayaty eváinās
Sentence: 9    
{F tŕ̥pyati} {W tŕ̥pyatí} {GLOS tŕ̥pyati} prajáyā paśúbʰiḥ //

Verse: 4 
Sentence: 1    
eváṃ véda
Sentence: 2    
yád ékayāgʰāráyed ékām prīṇīyāt \
Sentence: 3    
yád dvā́bʰyāṃ dvé prīṇīyāt \
Sentence: 4    
yát tisŕ̥bʰir áti tád recayet \
Sentence: 5    
mánasā́ gʰārayati mánasā hy ánāptam āpyáte
Sentence: 6    
tiryáñcam ā́ gʰārayaty ácʰambaṭkāram \
Sentence: 7    
vā́k ca mánaś cārtīyetām
Sentence: 8    
aháṃ devébʰyo havyáṃ vahāmī́ti vā́g abravīd aháṃ devébʰya íti mánas
Sentence: 9    
táu prajā́patim praśnám aitām \
Sentence: 10    
'bravīt //

Verse: 5 
Sentence: 1    
prajā́patis \
Sentence: 2    
dūtī́r evá tvám mánaso 'si yád dʰí mánasā dʰyā́yati tád vācā́ vádatī́ti
Sentence: 3    
tát kʰálu túbʰyaṃ vācā́ juhavann íty abravīt
Sentence: 4    
tásmān mánasā prajā́pataye juhvati
Sentence: 5    
mána iva prajā́patiḥ
Sentence: 6    
prajā́pater ā́ptyai
Sentence: 7    
paridʰī́nt sám mārṣṭi
Sentence: 8    
punā́ty eváinān
Sentence: 9    
trír madʰyamáṃ tráyo vái prāṇā́ḥ //

Verse: 6 
Sentence: 1    
imé lokā́ imā́n evá lokā́n abʰí jayati
Sentence: 2    
trír uttarārdʰyàṃ tráyo vái devayā́nāḥ pántʰānas tā́n evā́bʰí jayati
Sentence: 3    
trír úpa vājayati tráyo vái devalokā́ devalokā́n evā́bʰí jayati
Sentence: 4    
dvā́daśa sám padyante dvā́daśa mā́sāḥ saṃvatsaráḥ
Sentence: 5    
saṃvatsarám evá prīṇāti \
Sentence: 6    
átʰo saṃvatsarám evā́smā úpa dadʰāti
Sentence: 7    
suvargásya lokásya sámaṣṭyai \
Sentence: 8    
āgʰārám ā́ gʰārayati
Sentence: 9    
tirá iva //
Sentence: 10 
Verse: 7 
Sentence: 1    
vái suvargó lokáḥ
Sentence: 2    
suvargám evā́smai lokám prá rocayati \
Sentence: 3    
r̥júm ā́ gʰārayaty r̥júr iva prāṇáḥ
Sentence: 4    
sáṃtatam ā́ gʰārayati prāṇā́nām annā́dyasya sáṃtatyai \
Sentence: 5    
átʰo rákṣasām ápahatyai
Sentence: 6    
yáṃ kāmáyeta
Sentence: 7    
pramā́yukaḥ syād íti jihmáṃ tásyā́ gʰārayet
Sentence: 8    
prāṇám evā́smāj jihmáṃ nayati
Sentence: 9    
tāják prá mīyate
Sentence: 10    
śíro vā́ etád yajñásya yád āgʰārá ātmā́ dʰruvā́ //

Verse: 8 
Sentence: 1    
āgʰārám āgʰā́rya dʰruvā́ṁ sám anakti \
Sentence: 2    
ātmánn evá yajñásya śíraḥ práti dadʰāti \
Sentence: 3    
agnír devā́nāṃ dūtá ā́sīd dáivyó 'surāṇām \
Sentence: 4    
táu prajā́patim praśnám aitām \
Sentence: 5    
prajā́patir brāhmaṇám abravīt \
Sentence: 6    
etád brūhī́ti \
Sentence: 7    
ā́ śrāvayétīdáṃ devāḥ śr̥ṇutéti vā́vá tád abravīd agnír devó hótéti
Sentence: 8    
evá devā́nāṃ tám avr̥ṇīta
Sentence: 9    
táto {F devā́ḥ} {W devāḥ} {GLOS devā́ḥ} //

Verse: 9 
Sentence: 1    
ábʰavan párāsurās \
Sentence: 2    
yásyaiváṃ vidúṣaḥ pravarám pravr̥ṇáte bʰávaty ātmánā párāsya bʰrā́tr̥vyo bʰavati
Sentence: 3    
yád brāhmaṇáś cā́brāhmaṇaś ca praśnám eyā́tām brāhmaṇā́yā́dʰi brūyāt \
Sentence: 4    
yád brāhmaṇā́yādʰyā́hātmáné 'dʰy āha
Sentence: 5    
yád brāhmaṇám parā́hātmánam párāha
Sentence: 6    
tásmād brāhmaṇó parócyaḥ //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
ā́yuṣ ṭe \
Sentence: 2=b    
āyurdā́ agne \
Sentence: 3=c    
ā́ pyāyasva
Sentence: 4=d    
sáṃ te \
Sentence: 5=e    
áva te héḍas \
Sentence: 6=f    
úd uttamám
Sentence: 7=g    
prá ṇo devī́ \
Sentence: 8=h    
ā́ no divás \
Sentence: 9=i    
ágnāviṣṇū
Sentence: 10=k    
ágnāviṣṇū
Sentence: 11=l    
imáṃ me varuṇa
Sentence: 12=m    
tát tvā yāmi \
Sentence: 13=n    
úd u tyám \
Sentence: 14=o    
citram
Sentence: 15=p    
apā́ṃ nápād ā́ hy ástʰād upástʰaṃ jihmā́nām ūrdʰvó vidyútaṃ vásānaḥ / tásya jyéṣṭʰam mahimā́naṃ váhantīr híraṇyavarṇāḥ pári yanti yahvī́ḥ
Sentence: 16=q    
sám //

Verse: 2 
Sentence: 1    
anyā́ yánty úpa yanty anyā́ḥ samānám ūrváṃ nadyàḥ pr̥ṇanti / tám ū śúciṁ śúcayo dīdivā́ṁsam apā́ṃ nápātam pári tastʰur ā́paḥ //
Sentence: 2=r    
tám ásmerā yuvatáyo yúvānam marmr̥jyámānāḥ pári yanty ā́paḥ / śukréṇa śíkvanā revád agnír dīdā́yānidʰmó gʰr̥tánirṇig apsú //
Sentence: 3=s    
índrāváruṇayor aháṁ samrā́jor áva ā́ vr̥ṇe / tā́ no mr̥dāta īdŕ̥śe //
Sentence: 4=t    
índrāvarunā yuvám adʰvarā́ya naḥ //

Verse: 3 
Sentence: 1    
viśé jánāya máhi śárma yacʰatam / dīrgʰáprayajyum áti vanuṣyáti vayáṃ jayema pŕ̥tanāsu dūḍʰyàḥ //
Sentence: 2=u    
ā́ no mitrāvaruṇā
Sentence: 3=v    
prá bāhávā
Sentence: 4=w    
tváṃ no agne váruṇasya vidvā́n devásya héḍó 'va yāsisīṣṭʰāḥ / yájiṣṭʰo váhnitamaḥ śóśucāno víśvā dvéṣāṁsi prá mumugdʰy asmát
Sentence: 5=x    
tváṃ no agne 'vamó bʰavotī́ nédiṣṭʰo asyā́ uṣáso vyùṣṭau / áva yakṣva no váruṇam //

Verse: 4 
Sentence: 1    
rárāṇo vīhí mr̥ḍīkáṁ suhávo na edʰi
Sentence: 2=y    
práprāyám agnír bʰaratásya śr̥ṇve yát sū́ryo rócate br̥hád bʰā́ḥ / abʰí yáḥ pūrúm pŕ̥tanāsu tastʰáu dīdā́ya dáivyo átitʰiḥ śivó naḥ
Sentence: 3=z    
prá te yakṣi prá ta iyarmi mánma bʰúvo yátʰā vándyo no háveṣu / dʰánvann iva prapā́ asi tvám agna iyakṣáve pūráve pratna rājan //

Verse: 5 
Sentence: 1=aa    
pā́jasā
Sentence: 2=bb    
jyótiṣā
Sentence: 3=cc    
tvám agne prátīkena práty oṣa yātudʰānyàḥ / urukṣáyeṣu dī́dyat
Sentence: 4=dd    
táṁ suprátīkaṁ sudŕ̥śaṁ sváñcam ávidvāṁso vidúṣṭaraṁ sapema / yakṣad víśvā vayúnāni vidvā́n prá havyám agnír amŕ̥teṣu vocat //
Sentence: 5=ee    
aṁhomúce
Sentence: 6=ff    
vivéṣa yán
Sentence: 7=gg    
na indra \
Sentence: 8=hh    
índra kṣatrám
Sentence: 9=ii    
indriyā́ṇi śatakrato
Sentence: 10=kk    
ánu te dāyi //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.