TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 13
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: 1
viśvárūpo
vái
tvāṣṭráḥ
puróhito
devā́nām
āsīt
svasrī́yó
'surāṇām
\
Sentence: 2
tásya
trī́ṇi
śīrṣā́ṇy
āsant
somapā́naṁ
surāpā́nam
annā́danam
\
Sentence: 3
sá
pratyákṣaṃ
devébʰyo
bʰāgám
avadat
paró'kṣam
ásurebʰyaḥ
sárvasmai
vái
pratyákṣam
bʰāgáṃ
vadanti
yásmā
evá
paró'kṣaṃ
vádanti
tásya
bʰāgá
uditás
Sentence: 4
tásmād
índro
'bibʰed
Sentence: 5
īdŕ̥ṅ
vái
rāṣṭráṃ
ví
paryā́vartayatī́ti
Sentence: 6
tásya
vájram
ādā́ya
śīrṣā́ṇy
acʰinad
yát
somapā́nam
//
Verse: 2
Sentence: 1
ā́sīt
sá
kapíñjalo
'bʰavat
yát
surāpā́naṁ
sá
kalavíṅko
yád
annā́danaṁ
sá
tittirís
/
tásyāñjalínā
bramahatyā́m
úpāgr̥hṇāt
tā́ṁ
saṃvatsaráṃ
abibʰas
tám
bʰūtā́ny
abʰy
àkrośan
Sentence: 2
bráhmahann
íti
/
sá
pr̥tʰivī́m
úpāsīdad
Sentence: 3
asyái
brahmahatyā́yai
tŕ̥tīyam
práti
gr̥hāṇéti
Sentence: 4
sā́bravīd
Sentence: 5
váraṃ
vr̥ṇai
kʰātā́t
parābʰaviṣyántī
manye
táto
mā́
parā́
bʰūvam
íti
Sentence: 6
purā́
te
//
Verse: 3
Sentence: 1
saṃvatsarā́d
ápi
rohād
íty
abravīt
tásmāt
purā́
saṃvatsarā́t
pr̥tʰivyái
kʰātám
ápi
rohati
vā́revr̥taṁ
hy
àsyai
Sentence: 2
tŕ̥tīyam
brahmahatyā́yai
práty
agr̥hṇāt
tát
svákr̥tam
íriṇam
abʰavat
tásmād
ā́hitāgniḥ
śraddʰā́devaḥ
svákr̥ta
íriṇe
nā́va
syed
brahmahatyā́yai
hy
èṣá
várṇaḥ
/
sá
vánaspátīn
úpāsīdad
Sentence: 3
asyái
brahmahatyā́yai
tŕ̥tīyam
práti
gr̥hṇītéti
Sentence: 4
tè
'bruvan
Sentence: 5
váraṃ
vr̥ṇāmahai
vr̥kṇā́t
//
Verse: 4
Sentence: 1
parābʰaviṣyánto
manyāmahe
táto
mā́
párā
bʰūméti
\
Sentence: 2
āvráścanād
vó
bʰū́yāṁsa
út
tiṣṭʰān
íty
abravīt
tásmād
āvráścanād
vr̥kṣā́ṇām
bʰū́yāṁsa
út
tiṣṭʰanti
vā́revr̥taṁ
hy
èṣām
\
Sentence: 3
tŕ̥tīyam
brahmahatyā́yai
práty
agr̥hṇant
sá
niryāsò
'bʰavat
tásmān
niryāsásya
nā́śyàm
brahmahatyā́yai
hy
èṣá
várṇó
'tʰo
kʰálu
yá
evá
lóhito
yó
vāvráścanān
niryéṣati
tásya
nā́śyàm
//
Verse: 5
Sentence: 1
kā́mam
anyásya
/
sá
strīṣaṁsādám
úpāsīdad
Sentence: 2
asyái
brahmahatyā́yai
tŕ̥tīyam
práti
gr̥hṇītéti
Sentence: 3
tā́
abruvan
Sentence: 4
váraṃ
vr̥ṇāmahā
ŕ̥tviyāt
prajā́ṃ
vindāmahai
kā́mam
ā́
víjanitoḥ
sám
bʰavāméti
tásmād
ŕ̥tviyāt
stríyaḥ
prajā́ṃ
vindante
kā́mam
ā́
víjanitoḥ
sám
bʰavanti
vā́revr̥taṁ
hy
ā̀sām
\
Sentence: 5
tŕ̥tīyam
brahmahatyā́yai
práty
agr̥hṇant
sā́
málavadvāsā
abʰavat
tásmān
málavadvāsasā
ná
sáṃ
vadeta
//
Verse: 6
Sentence: 1
ná
sahā́sīta
nā́syā
ánnam
adyā́d
brahmahatyā́yai
hy
èṣā́
várṇam
pratimúcyā́ste
\
Sentence: 2
átʰo
kʰálv
āhur
Sentence: 3
abʰyáñjanaṃ
vā́vá
striyā́
ánnam
abʰyáñjanam
evá
ná
pratigŕ̥hyaṃ
kā́mam
anyád
íti
/
yā́m
málavadvāsasaṁ
sambʰávanti
yás
táto
jā́yate
sò
'bʰiśastó
yā́m
áraṇye
tásyai
stenó
yā́m
párācīṃ
tásyai
hrītamukʰy
àpagalbʰó
yā́
snā́ti
tásyā
apsú
mā́ruko
yā́
//
Verse: 7
Sentence: 1
abʰyaṅkté
tásyai
duścármā
yā́
pralikʰáte
tásyai
kʰalatír
apamārī́
yā́ṅkté
tásyai
kāṇó
yā́
dató
dʰā́vate
tásyai
śyāvádan
yā́
nakʰā́ni
nikr̥ntáte
tásyai
kunakʰī́
yā́
kr̥ṇátti
tásyai
klībó
yā́
rájjuṁ
sr̥játi
tásyā
udbándʰuko
yā́
parṇéna
píbati
tásyā
unmā́duko
yā́
kʰarvéṇa
píbati
tásyai
kʰarvás
Sentence: 2
tisró
rā́trīr
vratáṃ
cared
añjalínā
vā
píbed
ákʰarveṇa
vā
pā́treṇa
prajā́yai
gopītʰā́ya
//
Paragraph: 2
Verse: 1
Sentence: 1
tváṣṭā
hatáputro
vī́ndraṁ
sómam
ā́harat
Sentence: 2
tásminn
índra
upahavám
aicʰata
Sentence: 3
táṃ
nópāhvayata
Sentence: 4
putrám
me
'vadʰīr
íti
Sentence: 5
sá
yajñaveśasáṃ
kr̥tvā́
prāsáhā
sómam
apibat
Sentence: 6
tásya
yád
atyáśiṣyata
tát
tváṣṭāhavanī́yam
úpa
prā́vartayat
Sentence: 7
svā́héndraśatrur
vardʰasvéti
Sentence: 8
yád
ávartayat
tád
vr̥trásya
vr̥tratvám
\
Sentence: 9
yád
ábravīt
Sentence: 10
svā́héndraśatrur
vardʰasvéti
tásmād
asya
//
Verse: 2
Sentence: 1
índraḥ
śátrur
abʰavat
Sentence: 2
sá
sambʰávann
agnī́ṣómāv
abʰí
sám
abʰavat
Sentence: 3
sá
iṣumātrámiṣumātraṃ
víṣvaṅṅ
avardʰata
Sentence: 4
sá
imā́m̐
lokā́n
avr̥ṇot
\
Sentence: 5
yád
imā́m̐
lokā́n
ávr̥ṇot
tád
vr̥trásya
vr̥tratvám
\
Sentence: 6
tásmād
índro
'bibʰet
Sentence: 7
sá
prajā́patim
úpādʰāvat
\
Sentence: 8
śátrur
me
'janī́ti
Sentence: 9
tásmai
vájraṁ
siktvā́
prā́yacʰat
\
Sentence: 10
eténa
jahī́ti
ténābʰy
ā̀yata
Sentence: 11
tā́v
abrūtām
agnī́ṣómau
Sentence: 12
mā́
//
Verse: 3
Sentence: 1
prá
hār
āvám
antáḥ
sva
íti
Sentence: 2
máma
vái
yuváṁ
stʰa
íty
abravīn
mā́m
abʰy
étam
íti
Sentence: 3
táu
bʰāgadʰéyam
aicʰetām
\
Sentence: 4
tā́bʰyām
etám
agnīṣomī́yam
ékādaśakapālam
pūrṇámāse
prā́yacʰat
Sentence: 5
tā́v
abrūtām
Sentence: 6
abʰí
sáṃdaṣṭau
vái
svo
ná
śaknuva
áitum
íti
Sentence: 7
sá
índra
ātmánaḥ
śītarūrā́v
ajanayat
Sentence: 8
tác
cʰītarūráyor
jánma
Sentence: 9
yá
eváṁ
śītarūráyor
jánma
véda
//
Verse: 4
Sentence: 1
náinaṁ
śītarūráu
hatas
Sentence: 2
tā́bʰyām
enam
abʰy
ànayat
Sentence: 3
tásmāj
jañjabʰyámānād
agnī́ṣómau
nír
akrāmatām
Sentence: 4
prāṇāpānáu
vā́
enaṃ
tád
ajahitām
Sentence: 5
prānó
vái
dákṣo
'pānáḥ
krátus
Sentence: 6
tásmāj
jañjabʰyámāno
brūyāt
\
Sentence: 7
máyi
dakṣakratū́
íti
Sentence: 8
prāṇāpānā́v
evā́tmán
dʰatte
Sentence: 9
sárvam
ā́yur
eti
Sentence: 10
sá
devátā
vr̥trā́n
nirhū́ya
vā́rtragʰnaṁ
havíḥ
pūrṇámāse
nír
avapat
\
Sentence: 11
gʰnánti
vā́
enam
pūrṇámāsa
ā́
//
Verse: 5
Sentence: 1
amāvāsyā̀yām
pyāyayanti
Sentence: 2
tásmād
vā́rtragʰnī
pūrṇámāsé
'nūcyete
vŕ̥dʰanvatī
amāvāsyā̀yām
\
Sentence: 3
tát
saṁstʰā́pya
vā́rtragʰnaṁ
havír
vájram
ādā́ya
púnar
abʰy
ā̀yata
Sentence: 4
té
abrūtāṃ
dyā́vāpr̥tʰivī́
Sentence: 5
mā́
prá
hār
āváyor
vái
śritá
íti
Sentence: 6
té
abrūtām
\
Sentence: 7
váraṃ
vr̥ṇāvahai
nákṣatravihitāhám
asānī́ty
asā́v
abravīc
citrávihitāhám
ítīyám
\
Sentence: 8
tásmān
nákṣatravihitāsáu
citrávihite
'yám
\
Sentence: 9
yá
eváṃ
dyā́vāpr̥tʰivyóḥ
//
Verse: 6
Sentence: 1
váraṃ
védáinaṃ
váro
gacʰati
Sentence: 2
sá
ābʰyā́m
evá
prásūta
índro
vr̥trám
ahan
Sentence: 3
té
devā́
vr̥tráṁ
hatvā́gnī́ṣómāv
abruvan
Sentence: 4
havyáṃ
no
vahatam
íti
Sentence: 5
tā́v
abrūtām
Sentence: 6
ápatejasau
vái
tyáu
vr̥tré
vái
tyáyos
téja
íti
Sentence: 7
tè
'bruvan
Sentence: 8
ká
idám
ácʰaitī́ti
Sentence: 9
gáur
íty
abruvan
gáur
vā́vá
sárvasya
mitrám
íti
Sentence: 10
sā́bravīt
//
Verse: 7
Sentence: 1
váraṃ
vr̥ṇai
máyy
evá
sató
'bʰáyena
bʰunajādʰvā
íti
Sentence: 2
tád
gáur
ā́harat
Sentence: 3
tásmād
gávi
sató
'bʰáyena
bʰuñjate
\
Sentence: 4
etád
vā́
agnés
téjo
yád
gʰr̥tám
Sentence: 5
etát
sómasya
yát
páyas
\
Sentence: 6
yá
evám
agnī́ṣómayos
téjo
véda
tejasvy
èvá
bʰavati
Sentence: 7
brahmavādíno
vadanti
Sentence: 8
kiṃdevatyàm
paurṇámāsam
íti
Sentence: 9
prājāpatyám
íti
brūyāt
Sentence: 10
ténéndraṃ
jyeṣṭʰám
putráṃ
nirávāsāyayad
íti
Sentence: 11
tásmāj
jyeṣṭʰám
putráṃ
dʰánena
nirávasāyayanti
//
Paragraph: 3
Verse: 1
Sentence: 1
índraṃ
vr̥tráṃ
jagʰanivā́ṁsam
mŕ̥dʰo
'bʰí
prā́vepanta
sá
etáṃ
vaimr̥dʰám
pūṇámāse
'nunirvāpyàm
apaśyat
táṃ
nír
avapat
téna
vái
sá
mŕ̥dʰó
'pāhata
yád
vaimr̥dʰáḥ
pūrṇámāse
'nunirvāpyò
bʰávati
mŕ̥dʰa
evá
téna
yájamānó
'pa
hate
\
Sentence: 2
índro
vr̥tráṁ
hatvā́
devátābʰiś
cendriyéṇa
ca
vy
ā̀rdʰyata
sá
etám
āgneyám
aṣṭā́kapālam
amāvāsyā̀yām
apaśyad
aindráṃ
dádʰi
//
Verse: 2
Sentence: 1
táṃ
nír
avapat
téna
vái
sá
devátāś
cendriyáṃ
cā́vārunddʰa
Sentence: 2
yád
āgneyò
'ṣṭākapālo
'māvāsyā̀yām
bʰávaty
aindráṃ
dádʰi
devátāś
caivá
ténendriyáṃ
ca
yájamānó
'va
runddʰe
\
Sentence: 3
índrasya
{F
vr̥tráṃ}
{W
vritráṃ}
{GOLS
vr̥tráṃ}
jagʰnúṣa
indriyáṃ
vīryàm
pr̥tʰivī́m
ánu
vy
ā̀rcʰat
tád
óṣadʰayo
vīrúdʰo
'bʰavan
Sentence: 4
sá
prajā́patim
úpādʰāvad
Sentence: 5
vr̥trám
me
jagʰnúṣa
indriyáṃ
vīryàm
//
Verse: 3
Sentence: 1
pr̥tʰivī́m
ánu
vy
ā̀rat
tád
óṣadʰayo
vīrúdʰo
'bʰūvan
íti
Sentence: 2
tát
paśáva
óṣadʰībʰyó
'dʰy
ātmánt
sám
anayan
tát
práty
aduhan
yát
samánayan
tát
sāṃnāyyásya
sāṃnāyyatváṃ
yát
pratyáduhan
tát
pratidʰúṣaḥ
pratidʰuktvám
\
Sentence: 3
sám
anaiṣuḥ
práty
adʰukṣan
ná
tú
máyi
śrayata
íty
abravīd
etád
asmai
//
Verse: 4
Sentence: 1
śr̥táṃ
kurutéty
abravīt
tád
asmai
śr̥tám
akurvann
indriyáṃ
vā́vā́smin
vīryàṃ
tád
aśrayan
tác
cʰr̥tásya
śr̥tatvám
\
Sentence: 2
sám
anaiṣuḥ
práty
adʰukṣañ
cʰr̥tám
akran
ná
tú
mā
dʰinotī́ty
abravīd
etád
asmai
dádʰi
kurutéty
abravīt
tád
asmai
dádʰy
akurvan
tád
enam
adʰinot
tád
dadʰnó
dadʰitvám
Sentence: 3
brahmavādíno
vadanti
dadʰnáḥ
pū́rvasyāvadéyam
//
Verse: 5
Sentence: 1
dádʰi
hí
pū́rvaṃ
kriyáta
íty
ánādr̥tya
tác
cʰr̥tásyaivá
pū́rvasyā́va
dyed
inriyám
evā́smin
vīryàṁ
śritvā́
dadʰnópáriṣṭād
dʰinoti
yatʰāpūrvám
úpaiti
Sentence: 2
yát
pūtī́kair
vā
parṇavalkáir
vātañcyā́t
saumyáṃ
tád
yát
kvàlai
rākṣasáṃ
tád
yát
taṇḍuláir
vaiśvadeváṃ
tád
yád
ātáñcanena
mānuṣáṃ
tád
yád
dadʰnā́
tát
séndraṃ
dadʰnā́
tanakti
//
Verse: 6
Sentence: 1
sendratvā́ya
\
Sentence: 2
agnihotrocʰeṣaṇám
abʰyā́tanakti
yajñásya
sáṃtatyai
\
Sentence: 3
índro
vr̥tráṁ
hatvā́
párām
parāvátam
agacʰad
ápārādʰam
íti
mányamānas
táṃ
devátāḥ
práiṣam
aicʰant
sò
'bravīt
prajā́patir
yáḥ
pratʰamò
'nuvindáti
tásya
pratʰamám
bʰāgadʰéyam
íti
tám
pitáró
'nv
avindan
tásmāt
pitŕ̥bʰyaḥ
pūrvedyúḥ
kriyate
Sentence: 4
sò
'māvāsyā̀m
práty
ā́gacʰat
táṃ
devā́
abʰí
sám
agacʰantā́mā́
vái
naḥ
//
Verse: 7
Sentence: 1
adyá
vásu
vasatī́tī́ndro
hí
devā́nāṃ
vásu
tád
amāvāsyā̀yā
amāvāsyatvám
Sentence: 2
brahmavādíno
vadanti
kiṃdevatyàṁ
sāṃnāyyám
íti
vaiśvadevám
íti
brūyād
víśve
hí
tád
devā́
bʰāgadʰéyam
abʰí
samágacʰantéty
átʰo
kʰálv
aindrám
íty
evá
brūyād
índraṃ
vā́vá
té
tád
bʰiṣajyánto
'bʰí
sám
agacʰantéti
//
Paragraph: 4
Verse: 1
Sentence: 1
brahmavādíno
vadanti
Sentence: 2
sá
tvái
darśapūrṇamāsáu
yajeta
yá
enau
séndrau
yájetéti
Sentence: 3
vaimr̥dʰáḥ
pūrṇámāse
'nunirvāpyò
bʰavati
téna
pūrṇámāsaḥ
séndra
aindráṃ
dádʰy
amāvāsyā̀yāṃ
ténāmāvāsyā̀
séndrā
yá
eváṃ
vidvā́n
darśapūrṇamāsáu
yájate
séndrāv
eváinau
yajate
śváḥśvo
'smā
ījānā́ya
vásīyo
bʰavati
Sentence: 4
devā́
vái
yád
yajñé
'kurvata
tád
ásurā
akurvata
té
devā́
etā́m
//
Verse: 2
Sentence: 1
íṣṭim
apaśyan
\
Sentence: 2
āgnāvaiṣṇavám
ékādaśakapālaṁ
sárasvatyai
carúṁ
sárasvate
carúṃ
tā́m
paurṇamāsáṁ
saṁstʰā́pyā́nu
nír
avapan
táto
devā́
ábʰavan
párā́surās
\
Sentence: 3
yó
bʰrā́tr̥vyavānt
syā́t
sá
paurṇamāsáṁ
saṁstʰā́pyaitā́m
íṣṭim
ánu
nír
vapet
paurṇamāsénaivá
vájram
bʰrā́tr̥vyāya
prahŕ̥tyāgnāvaiṣṇavéna
devátāś
ca
yajñáṃ
ca
bʰrā́tr̥vyasya
vr̥ṅkte
Sentence: 4
mitʰunā́n
paśū́nt
sārasvatā́bʰyāṃ
yā́vad
evā́
syā́sti
tát
//
Verse: 3
Sentence: 1
sárvaṃ
vr̥ṅkte
Sentence: 2
paurṇamāsī́m
evá
yajeta
bʰrā́tr̥vyavān
nā́māvāsyā̀ṁ
hatvā́
bʰrā́tr̥vyaṃ
nā́
pyāyayati
Sentence: 3
sākamprastʰāyī́yena
yajeta
paśúkāmas
\
Sentence: 4
yásmai
vā́
álpenāháranti
nā́tmánā
tŕ̥pyati
nā́nyásmai
dadāti
yásmai
mahatā́
tŕ̥pyaty
ātmánā
dádāty
anyásmai
mahatā́
pūrṇáṁ
hotavyàm
\
Sentence: 5
tr̥ptá
eváinam
índraḥ
prajáyā
paśúbʰis
tarpayati
Sentence: 6
dārupātréṇa
juhoti
Sentence: 7
ná
hí
mr̥nmáyam
ā́hutiṃ
ānaśé
\
Sentence: 8
áudumbaram
//
Verse: 4
Sentence: 1
bʰavaty
ū́rg
vā́
udumbára
ū́rk
paśáva
ūrjáivā́smā
ū́rjam
paśū́n
áva
runddʰe
Sentence: 2
nā́gataśrīr
mahendráṃ
yajeta
Sentence: 3
tráyo
vái
gatáśriyaḥ
śuśruvā́n
grāmaṇī́
rājanyàs
téṣām
mahendró
devátā
yó
vái
svā́ṃ
devátāṃ
atiyájate
prásvā́yai
devátāyai
cyavate
ná
párām
prā́pnoti
pā́pīyān
bʰavati
Sentence: 4
saṃvatsarám
índraṃ
yajeta
saṃvatsaráṁ
hí
vratáṃ
nā́ti
svā́
//
Verse: 5
Sentence: 1
eváinaṃ
devátejyámānā
bʰū́tyā
inddʰe
vásīyān
bʰavati
Sentence: 2
saṃvatsarásya
parástād
agnáye
vratápataye
puroḍā́śam
aṣṭā́kapālaṃ
nír
vapet
Sentence: 3
saṃvatsarám
eváinaṃ
vr̥tráṃ
jagʰnivā́ṁsam
agnír
vratápatir
vratám
ā́
lambʰayati
Sentence: 4
tátó
'dʰi
kā́maṃ
yajeta
//
Paragraph: 5
Verse: 1
Sentence: 1
nā́somayājī
sáṃ
nayed
ánāgataṃ
vā́
etásya
páyo
yó
'somayājī
Sentence: 2
yád
ásomayājī
saṃnáyet
parimoṣá
evá
só
'nr̥taṃ
karoti
\
Sentence: 3
átʰo
páraivá
sicyate
Sentence: 4
somayājy
èvá
sáṃ
nayet
páyo
vái
sómaḥ
páyaḥ
sāṃnāyyám
páyasaivá
páya
ātmán
dʰatte
Sentence: 5
ví
vā́
etám
prajáyā
paśúbʰir
ardʰayati
vardʰáyaty
asya
bʰrā́tr̥vyaṃ
yásya
havír
níruptam
purástāc
candrámāḥ
//
Verse: 2
Sentence: 1
abʰy
ùdéti
Sentence: 2
tredʰā́
taṇḍulā́n
ví
bʰajed
Sentence: 3
yé
madʰyamā́ḥ
syús
tā́n
agnáye
dātré
puroḍā́śam
aṣṭā́kapālaṃ
kuryād
Sentence: 4
yé
stʰáviṣṭʰās
tā́n
índrāya
pradātré
dadʰáṁś
carúm
\
Sentence: 5
yé
'ṇiṣṭʰās
tā́n
víṣṇave
śipiviṣṭā́ya
śr̥té
carúm
Sentence: 6
agnír
evā́smaiprajā́m
prajanáyati
vr̥ddʰā́m
índraḥ
prá
yacʰati
Sentence: 7
yajñó
vái
víṣṇuḥ
paśávaḥ
śípir
yajñá
evá
paśúṣu
práti
tiṣṭʰati
Sentence: 8
ná
dvé
//
Verse: 3
Sentence: 1
yajeta
Sentence: 2
yát
pū́rvayā
sampratí
yájetóttarayā
cʰambáṭ
kuryād
Sentence: 3
yád
úttarayā
sampratí
yájeta
pū́rvayā
cʰambáṭ
kuryān
néṣṭir
bʰávati
ná
yajñás
tád
ánu
hrīta
mukʰy
àpagalbʰó
jāyate
\
Sentence: 4
ékām
evá
yajeta
pragalbʰò
'sya
jāyate
\
Sentence: 5
anādr̥tya
tád
dvé
evá
yajeta
Sentence: 6
yajñamukʰám
evá
pū́rvayālábʰate
yájata
úttarayā
devátā
evá
pū́rvayāvarunddʰá
indriyám
úttarayā
devalokám
evá
//
Verse: 4
Sentence: 1
pū́rvayābʰijáyati
manuṣyalokám
úttarayā
Sentence: 2
bʰū́yaso
yajñakratū́n
úpaiti
\
Sentence: 3
eṣā́
vái
sumánā
nā́meṣṭir
yám
adyéjānám
paścā́c
candrámā
abʰy
ùdéty
asmínn
evā́smai
loké
'rdʰukam
bʰavati
Sentence: 4
dākṣāyaṇayajñéna
suvargákāmo
yajeta
Sentence: 5
pūrṇámāse
sáṃ
nayen
maitrāvaruṇyā́míkṣayāmāvāsyā̀yāṃ
yajeta
Sentence: 6
pūrṇámāse
vái
devā́nāṁ
sutás
téṣām
etám
ardʰamāsám
prásutas
Sentence: 7
teśṣām
maitrāvaruṇī́
vaśā́māvāsyā̀yām
anūbandʰyā̀
yát
//
Verse: 5
Sentence: 1
pūrvedyúr
yájate
védim
evá
tát
karoti
Sentence: 2
yád
vatsā́n
apākaróti
sadohavirdʰāné
evá
sám
minoti
Sentence: 3
yád
yájate
deváir
evá
sutyā́ṁ
sám
pādayati
sá
etám
ardʰamāsáṁ
sadʰamā́daṃ
deváiḥ
sómam
pibati
Sentence: 4
yán
maitrāvaruṇyā́mikṣayāmāvāsyā̀yāṃ
yájate
yáivā́sáu
devā́nāṃ
vaśā́nūbandʰyā̀
só
eváiṣáitásya
Sentence: 5
sākṣā́d
vā́
eṣá
devā́n
abʰyā́rohati
yá
eṣāṃ
yajñám
//
Verse: 6
Sentence: 1
abʰyāróhati
yátʰā
kʰálu
vái
śréyān
abʰyā́rūḍʰaḥ
kāmáyate
tátʰā
karoti
Sentence: 2
yády
avavídʰyati
pā́pīyān
bʰavati
yádi
nā́vavídʰyati
sadŕ̥ṅ
vyāvŕ̥tkāma
eténa
yajñéna
yajeta
kṣurápavir
hy
èṣá
yajñás
tāják
púṇyo
vā
bʰávati
prá
vā
mīyate
Sentence: 3
tásyaitád
vratám
\
Sentence: 4
nā́nr̥taṃ
vaden
ná
māṁsám
aśnīyān
ná
stríyam
úpeyān
nā́sya
pálpūlanena
vā́saḥ
palpūlayeyur
etád
dʰí
devā́ḥ
sárvaṃ
ná
kurvánti
//
Paragraph: 6
Verse: 1
Sentence: 1
eṣá
vái
devaratʰó
yád
darśapūrṇamāsáu
Sentence: 2
yó
darśapūrṇamāsā́v
iṣṭvā́
sómena
yájate
rátʰaspaṣṭa
evā́vasā́ne
váre
devā́nām
áva
syati
\
Sentence: 3
etā́ni
vā́
áṅgāpárūṁṣi
saṃvatsarásya
yád
darśapūrṇamāsáu
Sentence: 4
yá
eváṃ
vidvā́n
darśapūrṇamāsáu
yájaté
'ṅgāpárūṁṣy
evá
saṃvatsarásya
práti
dadʰāti
\
Sentence: 5
eté
vái
saṃvatsarásya
cákṣuṣī
yád
darśapūrṇamāsáu
Sentence: 6
yá
eváṃ
vidvā́n
darśapūrṇamāsáu
yájate
tā́bʰyām
evá
suvargáṃ
lokám
ánu
paśyati
//
Verse: 2
Sentence: 1
eṣā́
vái
devā́nāṃ
víkrāntir
yád
darśapūrṇamāsáu
Sentence: 2
yá
eváṃ
vidvā́n
darśapūrṇamāsáu
yájate
devā́nām
evá
víkrāntim
ánu
ví
kramate
\
Sentence: 3
eṣá
vái
devayā́naḥ
pántʰā
yád
darśapūrṇamāsáu
Sentence: 4
yá
eváṃ
vidvā́n
darśapūrṇamāsáu
yájate
yá
evá
devayā́naḥ
pántʰās
táṁ
samā́rohati
\
Sentence: 5
etáu
vái
devā́nāṁ
hárī
yád
darśapūrṇamāsáu
Sentence: 6
yá
eváṃ
vidvā́n
darśapūrṇamāsáu
yájate
yā́v
evá
devā́nāṁ
hárī
tā́bʰyām
//
Verse: 3
Sentence: 1
eváibʰyo
havyáṃ
vahati
\
Sentence: 2
etád
vái
devā́nām
āsyàṃ
yád
darśapūrṇamāsáu
Sentence: 3
yá
eváṃ
vidvā́n
darśapūrṇamāsáu
yájate
sākṣā́d
evá
devā́nām
āsyè
juhoti
\
Sentence: 4
eṣá
vái
havirdʰānī́
yó
darśapūrṇamāsayājī́
Sentence: 5
sāyámprātar
agnihotráṃ
juhoti
yájate
darśapūrṇamāsā́v
áharahar
havirdʰānínāṁ
sutás
\
Sentence: 6
yá
eváṃ
vidvā́n
darśapūrṇamāsáu
yájate
havirdʰāny
àsmī́ti
sárvam
evā́sya
barhiṣyàṃ
dattám
bʰavati
Sentence: 7
devā́
vā́
áhaḥ
//
Verse: 4
Sentence: 1
yajñíyaṃ
nā́vindan
té
darśapūrṇamāsā́v
apunan
Sentence: 2
táu
vā́
etáu
pūtáu
médʰyau
yád
darśapūrṇamāsáu
Sentence: 3
yá
eváṃ
vidvā́n
darśapūrṇamāsáu
yájate
pūtā́v
eváinau
médʰyau
yajate
Sentence: 4
nā́māvāsyā̀yāṃ
ca
paurṇamāsyā́ṃ
ca
stríyam
úpeyāt
\
Sentence: 5
yád
upeyā́n
nírindriyaḥ
syāt
Sentence: 6
sómasya
vái
rā́jño
'rdʰamā́sasya
rā́trayaḥ
pátnaya
āsan
Sentence: 7
tā́sām
amāvāsyā̀ṃ
ca
paurṇamāsī́ṃ
ca
nópait
//
Verse: 5
Sentence: 1
té
enam
abʰí
sám
anahyetām
\
Sentence: 2
táṃ
yákṣma
ārcʰat
\
Sentence: 3
rā́jānaṃ
yákṣma
ārad
íti
tád
rājayakṣmásya
jánma
Sentence: 4
yát
pā́pīyān
ábʰavat
tát
pāpayakṣmásya
Sentence: 5
yáj
jāyā́bʰyām
ávindat
táj
jāyényasya
Sentence: 6
yá
evám
etéṣāṃ
yákṣmāṇāṃ
jánma
véda
náinam
eté
yákṣmā
vindanti
Sentence: 7
sá
eté
evá
namasyánn
úpādʰāvat
Sentence: 8
té
abrūtām
\
Sentence: 9
váraṃ
vr̥ṇāvahā
āváṃ
devā́nām
bʰāgadʰé
asāva
//
Verse: 6
Sentence: 1
āvád
ádʰi
devā́
ijyāntā
íti
Sentence: 2
tásmāt
sadŕ̥śīnāṁ
rā́trīṇām
amāvāsyā̀yāṃ
ca
paurṇamāsyā́ṃ
ca
devā́
ijyante
\
Sentence: 3
eté
hí
devā́nām
bʰāgadʰé
Sentence: 4
bʰāgadʰā́
asmai
manuṣyā̀
bʰavanti
yá
eváṃ
véda
Sentence: 5
bʰūtā́ni
kṣúdʰam
agʰnant
sadyó
manuṣyā̀
ardʰamāsé
devā́
māsí
pitáraḥ
saṃvatsaré
vánaspátayas
Sentence: 6
tásmād
áharahar
manuṣyā̀
áśanam
icʰante
'rdʰamāsé
devā́
ijyante
māsí
pitŕ̥bʰyaḥ
kriyate
saṃvatsaré
vánaspátayaḥ
pʰálaṃ
gr̥hṇanti
Sentence: 7
yá
eváṃ
véda
hánti
kṣúdʰam
bʰrā́tr̥vyam
//
Paragraph: 7
Verse: 1
Sentence: 1
devā́
vái
nárcí
ná
yájuṣy
aśrayanta
Sentence: 2
té
sā́mann
evā́śrayanta
Sentence: 3
híṃ
karoti
sā́maivā́kar
Sentence: 4
híṃ
karoti
yátraivá
devā́
áśrayanta
táta
eváinān
prá
yuṅkte
Sentence: 5
híṃ
karoti
vācá
eváiṣá
yógas
\
Sentence: 6
híṃ
karoti
prajā́
evá
tád
yájamānaḥ
sr̥jate
Sentence: 7
tríḥ
pratʰamā́m
ánv
āha
trír
uttamā́m
\
Sentence: 8
yajñásyaivá
tád
barsám
//
Verse: 2
Sentence: 1
nahyaty
áprasraṁsāya
Sentence: 2
sáṃtatam
ánv
āha
prāṇā́nām
annā́dyasya
sáṃtatyai
\
Sentence: 3
átʰo
rákṣasām
ápahatyai
Sentence: 4
rā́tʰaṃtarīm
pratʰamā́m
ánv
āha
Sentence: 5
rā́tʰaṃtaro
vā́
ayáṃ
lokás
\
Sentence: 6
imám
evá
lokám
abʰí
jayati
Sentence: 7
trír
ví
gr̥hṇāti
Sentence: 8
tráya
imé
lokā́s
\
Sentence: 9
imā́n
evá
lokā́n
abʰí
jayati
Sentence: 10
bā́rhatīm
uttamā́m
ánv
āha
Sentence: 11
bā́rhato
vā́
asáu
lokás
\
Sentence: 12
amúm
evá
lokám
abʰí
jayati
Sentence: 13
prá
vaḥ
//
Verse: 3
Sentence: 1
vā́jā
íty
ániruktām
prājāpatyā́m
ánv
āha
Sentence: 2
yajñó
vái
prajā́patis
\
Sentence: 3
yajñám
evá
prajā́patim
ā́
rabʰate
Sentence: 4
prá
vo
vā́jā
íty
ánv
āha
\
Sentence: 5
ánnaṃ
vái
vā́jas
\
Sentence: 6
ánnam
evā́va
runddʰe
Sentence: 7
prá
vo
vā́jā
íty
ānv
āha
Sentence: 8
tásmāt
prācī́naṁ
réto
dʰīyate
\
Sentence: 9
ágna
ā́
yāhi
vītáya
íty
āha
Sentence: 10
tásmāt
pratī́cīḥ
prajā́
jāyante
Sentence: 11
prá
vo
vā́jāḥ
//
Verse: 4
Sentence: 1
íty
ánv
āha
Sentence: 2
mā́sā
vái
vā́jā
ardʰamāsā́
abʰídyavo
devā́
havíṣmanto
gáur
gʰr̥tā́cī
yajñó
devā́ñ
jigāti
yájamānaḥ
sumnayús
\
Sentence: 3
idám
asīdám
asī́ty
evá
yajñásya
priyáṃ
dʰā́mā́va
runddʰe
Sentence: 4
yáṃ
kāmáyeta
Sentence: 5
sárvam
ā́yur
iyād
íti
prá
vo
vā́jā
íti
tásyānū́cyā́gna
ā́
yāhi
vītáya
íti
sáṃ
tatam
úttaram
ardʰarcám
ā́
labʰeta
//
Verse: 5
Sentence: 1
prāṇénaivā́syāpānáṃ
dadʰāra
sárvam
ā́yur
eti
Sentence: 2
yó
vā́
aratníṁ
sāmidʰenī́nāṃ
védāratnā́v
evá
bʰrā́tr̥vyaṃ
kurute
\
Sentence: 3
ardʰarcáu
sáṃ
dadʰāti
\
Sentence: 4
eṣá
vā́
aratníḥ
sāmidʰenī́nām
\
Sentence: 5
yá
eváṃ
védāratnā́v
evá
bʰrā́tr̥vyaṃ
kurute
\
Sentence: 6
ŕ̥ṣerr̥ṣer
vā́
etā́
nírmitā
yát
sāmidʰenyàs
Sentence: 7
tā́
yád
ásaṃyuktāḥ
syúḥ
prajáyā
paśúbʰir
yájamānasya
ví
tiṣṭʰeran
\
Sentence: 8
ardʰarcáu
sáṃdadʰāti
Sentence: 9
sáṃ
yunakty
eváinās
Sentence: 10
tā́
asmai
sáṃyuktā
aváruddʰāḥ
sárvām
āśíṣaṃ
duhre
//
Paragraph: 8
Verse: 1
Sentence: 1
áyajño
vā́
eṣá
yò
'sāmā́
\
Sentence: 2
ágna
ā́
yāhi
vītáya
íty
āha
rātʰaṃtarásyaiṣá
várṇas
Sentence: 3
táṃ
tvā
samídbʰir
aṅgira
íty
āha
vāmadevyásyaiṣá
várṇas
\
Sentence: 4
br̥hád
agne
suvī́ryam
íty
āha
br̥hatá
eṣá
várṇas
\
Sentence: 5
yád
etáṃ
tr̥cám
anvā́ha
yajñám
evá
tát
sā́manvantaṃ
karoti
\
Sentence: 6
agnír
amuṣmim̐
loká
ā́sīd
ādityò
'smín
Sentence: 7
tā́v
imáu
lokā́v
áśāntau
//
Verse: 2
Sentence: 1
āstām
\
Sentence: 2
té
devā́
abruvan
\
Sentence: 3
étemáu
ví
páry
ūhāméti
\
Sentence: 4
ágna
ā́
yāhi
vītáya
íty
asmim̐
lokè
'gním
adadʰur
br̥hád
agne
suvī́ryam
íty
amúṣmim̐
loká
ādityám
\
Sentence: 5
táto
vā́
imáu
lokā́v
aśāmyatām
\
Sentence: 6
yád
evám
anvā́hānáyor
lokáyoḥ
śā́ntyai
Sentence: 7
śā́myato
'smā
imáu
lokáu
yá
eváṃ
véda
Sentence: 8
páñcadaśa
sāmidʰenī́r
ánv
āha
Sentence: 9
páñcadaśa
//
Verse: 3
Sentence: 1
vā́
ardʰamāsásya
rā́trayas
\
Sentence: 2
ardʰamāsaśáḥ
saṃvatsará
āpyate
Sentence: 3
tā́sāṃ
trī́ṇi
ca
śatā́ni
ṣaṣṭíś
cākṣárāṇi
Sentence: 4
tā́vatīḥ
saṃvatsarásya
rā́trayas
\
Sentence: 5
akṣaraśá
evá
saṃvatsarám
āpnoti
Sentence: 6
nr̥médʰaś
ca
párucʰepaś
ca
brahmavā́dyam
avadetām
Sentence: 7
asmín
dā́rāv
ārdrè
'gníṃ
janayāva
yátaro
nau
bráhmīyān
íti
Sentence: 8
nr̥médʰo
'bʰy
àvadat
sá
dʰūmám
ajanayat
Sentence: 9
párucʰepo
'bʰy
àvadat
sò
'gním
ajanayat
\
Sentence: 10
ŕ̥ṣa
íty
abravīt
//
Verse: 4
Sentence: 1
yát
samā́vad
vidvá
katʰā́
tvám
agním
ájījano
nā́hám
íti
Sentence: 2
sāmidʰenī́nām
evā́háṃ
várṇaṃ
vedéty
abravīt
\
Sentence: 3
yád
gʰr̥távat
padám
anūcyáte
sá
āsāṃ
várṇas
Sentence: 4
táṃ
tvā
samídbʰir
aṅgira
íty
āha
sāmidʰenī́ṣv
evá
táj
jyótir
janayati
Sentence: 5
stríyas
téna
yád
ŕ̥ca
stríyas
téna
yád
gāyatríya
stríyas
téna
yát
sāmidʰenyàs
\
Sentence: 6
vŕ̥ṣaṇvatīm
ánv
āha
//
Verse: 5
Sentence: 1
téna
púṁsvatīs
téna
séndrās
téna
mitʰunā́s
\
Sentence: 2
agnír
devā́nāṃ
dūtá
ā́sīd
uśánā
kāvyó
'surāṇām
\
Sentence: 3
táu
prajā́patim
praśnám
aitām
Sentence: 4
sá
prajā́patir
agníṃ
dūtáṃ
vr̥ṇīmaha
íty
abʰí
paryāvartata
Sentence: 5
táto
devā́
ábʰavan
parā́surās
\
Sentence: 6
yásyaiváṃ
vidúṣo
'gníṃ
dūtáṃ
vr̥ṇīmaha
íty
anvā́ha
bʰávaty
ātmánā
párāsya
bʰrā́tr̥vyo
bʰavati
\
Sentence: 7
adʰvarávatīm
ánv
āha
Sentence: 8
bʰrā́tr̥vyam
eváitáyā
//
Verse: 6
Sentence: 1
dʰvarati
Sentence: 2
śocíṣkeśas
tám
īmaha
íty
āha
Sentence: 3
pavítram
eváitát
\
Sentence: 4
yájamānam
eváitáyā
pavayati
Sentence: 5
sámiddʰo
agna
āhutéty
āha
Sentence: 6
paridʰím
eváitám
pári
dadʰāty
áskandāya
Sentence: 7
yád
áta
ūrdʰvám
abʰyādadʰyā́d
yátʰā
bahiḥparidʰí
skándati
tādŕ̥g
evá
tát
Sentence: 8
tráyo
vā́
agnáyo
havyavā́hano
devā́nāṃ
kavyavā́hanaḥ
pitr̥ṇā́ṁ
sahárakṣā
ásurāṇām
\
Sentence: 9
tá
etárhy
ā́
śaṁsante
Sentence: 10
mā́ṃ
variṣyate
mā́m
//
Verse: 7
Sentence: 1
íti
Sentence: 2
vr̥ṇīdʰváṁ
havyavā́hanam
íty
āha
Sentence: 3
yá
evá
devā́nāṃ
táṃ
vr̥ṇīte
\
Sentence: 4
ārṣeyáṃ
vr̥ṇīte
Sentence: 5
bándʰor
evá
náiti
\
Sentence: 6
átʰo
sáṃtatyai
Sentence: 7
parástād
arvā́co
vr̥ṇīte
Sentence: 8
tásmāt
parástād
arvā́ñco
manuṣyā̀n
pitaró
'nu
prá
pipate
//
Paragraph: 9
Verse: 1
Sentence: 1
ágne
mahā́ṁ
asī́ty
āha
mahā́n
hy
èṣá
yád
agnís
\
Sentence: 2
brāhmaṇéty
āha
brāhmaṇó
hy
{
èṣá
^
èṣás
}
Sentence: 3
bʰāratéty
āhaiṣá
hí
devébʰyo
havyám
bʰárati
Sentence: 4
devéddʰa
íty
āha
devā́
hy
ètám
áindʰata
Sentence: 5
mánviddʰa
íty
āha
mánur
hy
ètám
úttaro
devébʰya
áinddʰa
\
Sentence: 6
ŕ̥ṣiṣṭuta
íty
āhárṣayo
hy
ètám
ástuvan
Sentence: 7
víprānumadita
íty
āha
//
Verse: 2
Sentence: 1
víprā
hy
èté
yác
cʰuśruvā́ṁsaḥ
Sentence: 2
kaviśastá
íty
āha
kaváyo
hy
èté
yác
cʰśruvā́ṁsas
\
Sentence: 3
bráhmasaṁśita
íty
āha
bráhmasaṁśito
hy
{
èṣá
^
èṣás
}
Sentence: 4
gʰr̥tā́havana
íty
āha
gʰr̥tāhutír
hy
àsya
priyátamā
Sentence: 5
praṇī́r
yajñā́nām
íty
āha
praṇī́r
hy
èṣá
yajñā́nām
\
Sentence: 6
ratʰī́r
adʰvarā́ṇām
íty
āhaiṣá
hí
devaratʰás
\
Sentence: 7
atū́rto
hótéty
āha
ná
hy
ètáṃ
káś
caná
//
Verse: 3
Sentence: 1
tárati
Sentence: 2
tū́rṇir
havyavā́ḍ
íty
āha
Sentence: 3
sárvaṁ
hy
èṣá
tárati
\
Sentence: 4
ā́spā́traṃ
juhū́r
devā́nām
íty
āha
juhū́r
hy
èṣá
devā́nām
\
Sentence: 5
camasó
devapā́na
íty
āha
camasó
hy
èṣá
devapā́nas
\
Sentence: 6
arā́ṁ
ivāgne
nemír
devā́ṁs
tvám
paridʰū́r
asī́ty
āha
devā́n
hy
èṣá
paribʰū́s
\
Sentence: 7
yád
brūyā́t
\
Sentence: 8
ā́
vaha
devā́n
devayaté
yájamānāyéti
bʰrā́tr̥vyam
asmai
//
Verse: 4
Sentence: 1
janayet
\
Sentence: 2
ā́
vaha
devā́n
yájamānāyéty
āha
yájamānam
eváiténa
vardʰayati
\
Sentence: 3
agním
agna
ā́
vaha
sómam
ā́
vahéty
āha
devátā
evá
tád
yatʰāpūrvám
úpa
hvayate
\
Sentence: 4
ā́
cāgne
devā́n
vaha
suyájā
ca
yaja
jātaveda
íty
āha
\
Sentence: 5
agním
evá
tát
sáṁ
śyati
Sentence: 6
sò
'sya
sáṁśito
devébʰyo
havyáṃ
vahati
\
Sentence: 7
agnír
hótā
//
Verse: 5
Sentence: 1
íty
āha
\
Sentence: 2
agnír
vái
devā́nāṁ
hótā
Sentence: 3
yá
evá
devā́nāṁ
hótā
táṃ
vr̥ṇīte
Sentence: 4
smó
vayám
íty
āhātmā́nam
evá
sattváṃ
gamayati
Sentence: 5
sādʰú
te
yajamāna
devátéty
āhāśíṣam
eváitā́m
ā́
śāste
Sentence: 6
yád
brūyā́t
\
Sentence: 7
yò
'gníṁ
hótāram
ávr̥tʰā
íty
agníno
'bʰayáto
yájamānam
pári
gr̥hṇīyāt
Sentence: 8
pramā́yukaḥ
syāt
\
Sentence: 9
yajamānadevatyā̀
vái
juhū́r
bʰrātr̥vyadevatyò
'pabʰŕ̥t
//
Verse: 6
Sentence: 1
yád
dvé
iva
brūyā́d
bʰrā́tr̥vyam
asmai
janayet
\
Sentence: 2
gʰr̥távatīm
adʰvaryo
srúcam
ā́syasvéty
āha
yájamānam
eváiténa
vardʰayati
Sentence: 3
devāyúvam
íty
āha
devā́n
hy
èṣā́vati
Sentence: 4
viśvávārām
íty
āha
víśvaṁ
hy
èṣā́vati
\
Sentence: 5
ī́ḍāmahai
devā́ṁ
īḍényān
namasyā́ma
vā́
īḍényāḥ
pitáro
namasyā̀
devā́
yajñíyās
\
Sentence: 6
devátā
evá
tád
yatʰābʰāgáṃ
yajati
//
Paragraph: 10
Verse: 1
Sentence: 1
{F
trī́ṁs}
{W
trīṁs}
{GLOS
trī́ṁs}
tr̥cā́n
ánu
brūyād
rājanyàsya
Sentence: 2
tráyo
vā́
anyé
rājanyā̀t
púruṣā
brāhmaṇó
váiśyaḥ
śūdrás
tā́n
evā́smā
ánukān
karoti
Sentence: 3
páñcadaśā́nu
brūyād
rājanyàsya
Sentence: 4
pañcadaśó
vái
rājanyàḥ
Sentence: 5
svá
eváinaṁ
stóme
práti
ṣṭʰāpayati
Sentence: 6
tr̥ṣṭúbʰā
pári
dadʰyāt
\
Sentence: 7
indriyáṃ
vái
{
triṣṭúg
^
triṣṭúbʰ
}
Sentence: 8
indriyákāmaḥ
kʰálu
vái
rājanyò
yajate
Sentence: 9
triṣṭubʰaivā́smā
indriyám
pári
gr̥hṇāti
Sentence: 10
yádi
kāmáyeta
//
Verse: 2
Sentence: 1
brahmavarcasám
astv
íti
gāyatriyā́
pári
dadʰyāt
\
Sentence: 2
brahmavarcasáṃ
vái
gāyatrī́
Sentence: 3
brahmavarcasám
evá
bʰavati
Sentence: 4
saptádaśā́nu
brūyād
váiśyasya
Sentence: 5
saptadaśó
vái
váiśyaḥ
Sentence: 6
svá
eváinaṁ
stóme
práti
ṣṭʰāpayati
Sentence: 7
jágatyā
pári
dadʰyāt
\
Sentence: 8
jā́gatā
vái
paśávaḥ
Sentence: 9
paśúkāmaḥ
kʰálu
vái
váiśyo
yajate
Sentence: 10
jágatyaivā́smai
paśū́n
pári
gr̥hṇāti
\
Sentence: 11
ékaviṁśatim
ánu
brūyāt
pratiṣṭʰā́kāmasya
\
Sentence: 12
ekaviṁśá
stómānām
pratiṣṭʰā́
Sentence: 13
prátiṣṭʰityai
//
Verse: 3
Sentence: 1
cáturviṁśatim
ánu
brūyād
brahmavarcasákāmasya
Sentence: 2
cáturviṁśatyakṣarā
gāyatrī́
Sentence: 3
gāyatrī́
brahmavarcasám
\
Sentence: 4
gāyatriyáivā́smai
brahmavarcasám
áva
runddʰe
Sentence: 5
triṁśátam
ánu
brūyād
ánnakāmasya
Sentence: 6
triṁśádakṣarā
{
virāḍ
^
virā́j
}
Sentence: 7
ánnaṃ
{
virāḍ
^
virā́j
}
Sentence: 8
virā́jaivā́smā
annā́dyam
áva
runddʰe
Sentence: 9
dvā́triṁśatam
ánubrūyāt
pratiṣṭʰā́kāmasya
Sentence: 10
{
dvā́triṁśadakṣarānuṣṭug
^
dvā́triṁśadakṣarānuṣṭubʰ
}
Sentence: 11
anuṣṭúp
cʰándasām
pratiṣṭʰā́
Sentence: 12
prátiṣṭʰityai
Sentence: 13
ṣáṭtriṁśatam
ánu
brūyāt
paśúkāmasya
Sentence: 14
ṣáṭtriṁśadakṣarā
br̥hatī́
Sentence: 15
bā́rhatāḥ
paśávas
\
Sentence: 16
br̥hatyáivā́smai
paśū́n
//
Verse: 4
Sentence: 1
áva
runddʰe
Sentence: 2
cátuścatvāriṁśatam
ánu
brūyād
indriyákāmasya
Sentence: 3
cátuścatvāriṁśadakṣarā
{
triṣṭúg
^
triṣṭúbʰ
}
Sentence: 4
indriyáṃ
{
triṣṭúp
^
triṣṭúbʰ
}
Sentence: 5
triṣṭúbʰaivā́smā
indriyám
áva
runddʰe
\
Sentence: 6
aṣṭā́catvāriṁśatam
ánu
brūyāt
paśúkāmasya
\
Sentence: 7
aṣṭā́catváriṁśadakṣarā
jágatī
Sentence: 8
jā́gatāḥ
paśávas
\
Sentence: 9
jágatyaivā́smai
paśū́n
áva
runddʰe
Sentence: 10
sárvāṇi
cʰándāṁsy
ánu
brūyād
bahuyājínaḥ
Sentence: 11
sárvāṇi
vā́
etásya
cʰándāṁsy
ávarunddʰāni
yó
bahuyājī
\
Sentence: 12
áparimitam
ánu
brūyāt
\
Sentence: 13
áparimitasyā́varuddʰyai
//
Paragraph: 11
Verse: 1
Sentence: 1
nívītam
manuṣyā̀ṇām
Sentence: 2
prācīnāvītám
pitr̥ṇā́m
Sentence: 3
úpavītaṃ
devā́nām
Sentence: 4
úpa
vyayate
Sentence: 5
devalakṣmám
evá
tát
kurute
Sentence: 6
tíṣṭʰann
ánv
āha
Sentence: 7
tíṣṭʰan
hy
ā́śrutataraṃ
vádati
Sentence: 8
tíṣṭʰann
ánv
āha
Sentence: 9
suvargásya
lokásyābʰíjityai
\
Sentence: 10
ā́sīno
yajati
\
Sentence: 11
asmínn
evá
loké
práti
tiṣṭʰati
Sentence: 12
yát
krauñcám
anvā́hāsuráṃ
tát
\
Sentence: 13
yán
mandrám
mānuṣáṃ
tát
\
Sentence: 14
yád
antarā́
tát
sádevam
Sentence: 15
antarā́nū́cyam
\
Sentence: 16
sadevatvā́ya
Sentence: 17
vidvā́ṁso
vái
//
Verse: 2
Sentence: 1
purā́
hótāro
'bʰūvan
Sentence: 2
tásmād
vídʰr̥tā
ádʰvāno
'bʰūvan
ná
pántʰānaḥ
sám
arukṣan
\
Sentence: 3
antarvedy
ànyáḥ
pā́do
bʰávati
bahirvedy
ànyás
\
Sentence: 4
átʰā́nv
āha
\
Sentence: 5
ádʰvanāṃ
vídʰr̥tyai
patʰā́m
ásaṁrohāya
\
Sentence: 6
átʰo
bʰūtáṃ
caivá
bʰaviṣyác
cā́va
runddʰe
\
Sentence: 7
átʰo
párimitaṃ
caivā́parimitaṃ
cā́va
runddʰe
\
Sentence: 8
átʰo
grāmyā́ṁś
caivá
paśū́n
āraṇyā́ṁś
cā́va
runddʰe
\
Sentence: 9
átʰo
//
Verse: 3
Sentence: 1
devalokáṃ
caivá
manuṣyalokáṃ
cābʰí
jayati
Sentence: 2
devā́
vái
sāmidʰenī́r
anū́cya
yajñáṃ
nā́nv
apaśyan
\
Sentence: 3
sá
prajā́patis
tūṣṇī́m
āgʰārám
ā́gʰārayat
Sentence: 4
táto
vái
devā́
yajñám
ánv
apaśyan
Sentence: 5
yát
tūṣṇī́m
āgʰārám
āgʰāráyati
yajñásyā́nukʰyātyai
\
Sentence: 6
átʰo
sāmidʰenī́r
evā́bʰy
ànakti
\
Sentence: 7
álūkṣo
bʰavati
yá
eváṃ
véda
\
Sentence: 8
átʰo
tarpayaty
eváinās
Sentence: 9
{F
tŕ̥pyati}
{W
tŕ̥pyatí}
{GLOS
tŕ̥pyati}
prajáyā
paśúbʰiḥ
//
Verse: 4
Sentence: 1
yá
eváṃ
véda
Sentence: 2
yád
ékayāgʰāráyed
ékām
prīṇīyāt
\
Sentence: 3
yád
dvā́bʰyāṃ
dvé
prīṇīyāt
\
Sentence: 4
yát
tisŕ̥bʰir
áti
tád
recayet
\
Sentence: 5
mánasā́
gʰārayati
mánasā
hy
ánāptam
āpyáte
Sentence: 6
tiryáñcam
ā́
gʰārayaty
ácʰambaṭkāram
\
Sentence: 7
vā́k
ca
mánaś
cārtīyetām
Sentence: 8
aháṃ
devébʰyo
havyáṃ
vahāmī́ti
vā́g
abravīd
aháṃ
devébʰya
íti
mánas
Sentence: 9
táu
prajā́patim
praśnám
aitām
\
Sentence: 10
sò
'bravīt
//
Verse: 5
Sentence: 1
prajā́patis
\
Sentence: 2
dūtī́r
evá
tvám
mánaso
'si
yád
dʰí
mánasā
dʰyā́yati
tád
vācā́
vádatī́ti
Sentence: 3
tát
kʰálu
túbʰyaṃ
ná
vācā́
juhavann
íty
abravīt
Sentence: 4
tásmān
mánasā
prajā́pataye
juhvati
Sentence: 5
mána
iva
hí
prajā́patiḥ
Sentence: 6
prajā́pater
ā́ptyai
Sentence: 7
paridʰī́nt
sám
mārṣṭi
Sentence: 8
punā́ty
eváinān
Sentence: 9
trír
madʰyamáṃ
tráyo
vái
prāṇā́ḥ
//
Verse: 6
Sentence: 1
imé
lokā́
imā́n
evá
lokā́n
abʰí
jayati
Sentence: 2
trír
uttarārdʰyàṃ
tráyo
vái
devayā́nāḥ
pántʰānas
tā́n
evā́bʰí
jayati
Sentence: 3
trír
úpa
vājayati
tráyo
vái
devalokā́
devalokā́n
evā́bʰí
jayati
Sentence: 4
dvā́daśa
sám
padyante
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
Sentence: 5
saṃvatsarám
evá
prīṇāti
\
Sentence: 6
átʰo
saṃvatsarám
evā́smā
úpa
dadʰāti
Sentence: 7
suvargásya
lokásya
sámaṣṭyai
\
Sentence: 8
āgʰārám
ā́
gʰārayati
Sentence: 9
tirá
iva
//
Sentence: 10
Verse: 7
Sentence: 1
vái
suvargó
lokáḥ
Sentence: 2
suvargám
evā́smai
lokám
prá
rocayati
\
Sentence: 3
r̥júm
ā́
gʰārayaty
r̥júr
iva
hí
prāṇáḥ
Sentence: 4
sáṃtatam
ā́
gʰārayati
prāṇā́nām
annā́dyasya
sáṃtatyai
\
Sentence: 5
átʰo
rákṣasām
ápahatyai
Sentence: 6
yáṃ
kāmáyeta
Sentence: 7
pramā́yukaḥ
syād
íti
jihmáṃ
tásyā́
gʰārayet
Sentence: 8
prāṇám
evā́smāj
jihmáṃ
nayati
Sentence: 9
tāják
prá
mīyate
Sentence: 10
śíro
vā́
etád
yajñásya
yád
āgʰārá
ātmā́
dʰruvā́
//
Verse: 8
Sentence: 1
āgʰārám
āgʰā́rya
dʰruvā́ṁ
sám
anakti
\
Sentence: 2
ātmánn
evá
yajñásya
śíraḥ
práti
dadʰāti
\
Sentence: 3
agnír
devā́nāṃ
dūtá
ā́sīd
dáivyó
'surāṇām
\
Sentence: 4
táu
prajā́patim
praśnám
aitām
\
Sentence: 5
sá
prajā́patir
brāhmaṇám
abravīt
\
Sentence: 6
etád
ví
brūhī́ti
\
Sentence: 7
ā́
śrāvayétīdáṃ
devāḥ
śr̥ṇutéti
vā́vá
tád
abravīd
agnír
devó
hótéti
Sentence: 8
yá
evá
devā́nāṃ
tám
avr̥ṇīta
Sentence: 9
táto
{F
devā́ḥ}
{W
devāḥ}
{GLOS
devā́ḥ}
//
Verse: 9
Sentence: 1
ábʰavan
párāsurās
\
Sentence: 2
yásyaiváṃ
vidúṣaḥ
pravarám
pravr̥ṇáte
bʰávaty
ātmánā
párāsya
bʰrā́tr̥vyo
bʰavati
Sentence: 3
yád
brāhmaṇáś
cā́brāhmaṇaś
ca
praśnám
eyā́tām
brāhmaṇā́yā́dʰi
brūyāt
\
Sentence: 4
yád
brāhmaṇā́yādʰyā́hātmáné
'dʰy
āha
Sentence: 5
yád
brāhmaṇám
parā́hātmánam
párāha
Sentence: 6
tásmād
brāhmaṇó
ná
parócyaḥ
//
Paragraph: 12
Verse: 1
Sentence: 1=a
ā́yuṣ
ṭe
\
Sentence: 2=b
āyurdā́
agne
\
Sentence: 3=c
ā́
pyāyasva
Sentence: 4=d
sáṃ
te
\
Sentence: 5=e
áva
te
héḍas
\
Sentence: 6=f
úd
uttamám
Sentence: 7=g
prá
ṇo
devī́
\
Sentence: 8=h
ā́
no
divás
\
Sentence: 9=i
ágnāviṣṇū
Sentence: 10=k
ágnāviṣṇū
Sentence: 11=l
imáṃ
me
varuṇa
Sentence: 12=m
tát
tvā
yāmi
\
Sentence: 13=n
úd
u
tyám
\
Sentence: 14=o
citram
Sentence: 15=p
apā́ṃ
nápād
ā́
hy
ástʰād
upástʰaṃ
jihmā́nām
ūrdʰvó
vidyútaṃ
vásānaḥ
/
tásya
jyéṣṭʰam
mahimā́naṃ
váhantīr
híraṇyavarṇāḥ
pári
yanti
yahvī́ḥ
Sentence: 16=q
sám
//
Verse: 2
Sentence: 1
anyā́
yánty
úpa
yanty
anyā́ḥ
samānám
ūrváṃ
nadyàḥ
pr̥ṇanti
/
tám
ū
śúciṁ
śúcayo
dīdivā́ṁsam
apā́ṃ
nápātam
pári
tastʰur
ā́paḥ
//
Sentence: 2=r
tám
ásmerā
yuvatáyo
yúvānam
marmr̥jyámānāḥ
pári
yanty
ā́paḥ
/
sá
śukréṇa
śíkvanā
revád
agnír
dīdā́yānidʰmó
gʰr̥tánirṇig
apsú
//
Sentence: 3=s
índrāváruṇayor
aháṁ
samrā́jor
áva
ā́
vr̥ṇe
/
tā́
no
mr̥dāta
īdŕ̥śe
//
Sentence: 4=t
índrāvarunā
yuvám
adʰvarā́ya
naḥ
//
Verse: 3
Sentence: 1
viśé
jánāya
máhi
śárma
yacʰatam
/
dīrgʰáprayajyum
áti
yó
vanuṣyáti
vayáṃ
jayema
pŕ̥tanāsu
dūḍʰyàḥ
//
Sentence: 2=u
ā́
no
mitrāvaruṇā
Sentence: 3=v
prá
bāhávā
Sentence: 4=w
tváṃ
no
agne
váruṇasya
vidvā́n
devásya
héḍó
'va
yāsisīṣṭʰāḥ
/
yájiṣṭʰo
váhnitamaḥ
śóśucāno
víśvā
dvéṣāṁsi
prá
mumugdʰy
asmát
Sentence: 5=x
sá
tváṃ
no
agne
'vamó
bʰavotī́
nédiṣṭʰo
asyā́
uṣáso
vyùṣṭau
/
áva
yakṣva
no
váruṇam
//
Verse: 4
Sentence: 1
rárāṇo
vīhí
mr̥ḍīkáṁ
suhávo
na
edʰi
Sentence: 2=y
práprāyám
agnír
bʰaratásya
śr̥ṇve
ví
yát
sū́ryo
ná
rócate
br̥hád
bʰā́ḥ
/
abʰí
yáḥ
pūrúm
pŕ̥tanāsu
tastʰáu
dīdā́ya
dáivyo
átitʰiḥ
śivó
naḥ
Sentence: 3=z
prá
te
yakṣi
prá
ta
iyarmi
mánma
bʰúvo
yátʰā
vándyo
no
háveṣu
/
dʰánvann
iva
prapā́
asi
tvám
agna
iyakṣáve
pūráve
pratna
rājan
//
Verse: 5
Sentence: 1=aa
ví
pā́jasā
Sentence: 2=bb
ví
jyótiṣā
Sentence: 3=cc
sá
tvám
agne
prátīkena
práty
oṣa
yātudʰānyàḥ
/
urukṣáyeṣu
dī́dyat
Sentence: 4=dd
táṁ
suprátīkaṁ
sudŕ̥śaṁ
sváñcam
ávidvāṁso
vidúṣṭaraṁ
sapema
/
sá
yakṣad
víśvā
vayúnāni
vidvā́n
prá
havyám
agnír
amŕ̥teṣu
vocat
//
Sentence: 5=ee
aṁhomúce
Sentence: 6=ff
vivéṣa
yán
mā
Sentence: 7=gg
ví
na
indra
\
Sentence: 8=hh
índra
kṣatrám
Sentence: 9=ii
indriyā́ṇi
śatakrato
Sentence: 10=kk
ánu
te
dāyi
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.