TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 14
Chapter: 6
Paragraph: 1
Verse: 1
Sentence: 1
samídʰo
yajati
vasantám
evártūnā́m
áva
runddʰe
Sentence: 2
tánūnápātaṃ
yajati
grīṣmám
evā́va
runddʰe
\
Sentence: 3
iḍó
yajati
varṣā́
evā́va
runddʰe
Sentence: 4
barhír
yajati
śarádam
evā́va
runddʰe
Sentence: 5
svāhākāráṃ
yajati
hemantám
evā́va
runddʰe
tásmāt
svā́hākr̥tā
héman
paśávó
'va
sīdanti
Sentence: 6
samídʰo
yajaty
uṣása
evá
devátānām
áva
runddʰe
Sentence: 7
tánūnápātaṃ
yajati
yajñám
evā́va
runddʰe
//
Verse: 2
Sentence: 1
iḍó
yajati
paśū́n
evā́va
runddʰe
Sentence: 2
barhír
yajati
prajā́m
evā́va
runddʰe
Sentence: 3
samā́nayata
upabʰŕ̥tas
Sentence: 4
téjo
vā́
ā́jyam
prajā́
barhíḥ
Sentence: 5
prajā́sv
evá
téjo
dadʰāti
Sentence: 6
svāhākāráṃ
yajati
Sentence: 7
vā́cam
evā́va
runddʰe
Sentence: 8
dáśa
sám
padyante
Sentence: 9
dáśākṣarā
{
virā́ḍ
^
virā́j
}
Sentence: 10
virā́jaivā́nnā́dyam
áva
runddʰe
Sentence: 11
samídʰo
yajaty
asmínn
evá
loké
práti
tiṣṭʰati
Sentence: 12
tánūnápātaṃ
yajati
//
Verse: 3
Sentence: 1
yajñá
evā́ntárikṣe
práti
tiṣṭʰati
\
Sentence: 2
iḍó
yajati
paśúṣv
evá
práti
tiṣṭʰati
Sentence: 3
barhír
yajati
yá
evá
devayā́nāḥ
pántʰānas
téṣv
evá
práti
tiṣṭʰati
Sentence: 4
svāhākāráṃ
yajati
suvargá
evá
loké
práti
tiṣṭʰati
\
Sentence: 5
etā́vanto
vái
devalokā́s
téṣv
evá
yatʰāpūrvám
práti
tiṣṭʰati
Sentence: 6
devāsurā́
eṣú
lokéṣv
aspardʰanta
Sentence: 7
té
devā́ḥ
prayājáir
ebʰyó
lokébʰyó
'surān
prā́ṇudanta
Sentence: 8
tát
prayājā́nām
//
Verse: 4
Sentence: 1
prayājatvám
\
Sentence: 2
yásyaiváṃ
vidúṣaḥ
prayājā́
ijyánte
práibʰyó
lokébʰyo
bʰrā́tr̥vyān
nudate
\
Sentence: 3
abʰikrā́maṃ
juhoti
\
Sentence: 4
abʰíjityai
Sentence: 5
yó
vái
prayājā́nām
mitʰunáṃ
véda
prá
prajáyā
paśúbʰir
mitʰunáir
jāyate
Sentence: 6
samídʰo
bahvī́r
iva
yajati
Sentence: 7
tánūnápātam
ékam
iva
Sentence: 8
mitʰunáṃ
tát
\
Sentence: 9
iḍó
bahvī́r
iva
yajati
barhír
ékam
iva
Sentence: 10
mitʰunáṃ
tát
\
Sentence: 11
etád
vái
prayājā́nām
mitʰunám
\
Sentence: 12
yá
eváṃ
véda
prá
//
Verse: 5
Sentence: 1
prajáyā
paśúbʰir
mitʰunáir
jāyate
Sentence: 2
devā́nāṃ
vā́
ániṣṭā
devátā
āsan
\
Sentence: 3
átʰā́surā
yajñám
ajigʰāṁsan
Sentence: 4
té
devā́
gāyatrī́ṃ
vy
àuhan
Sentence: 5
páñcākṣárāṇi
prācī́nāni
trī́ṇi
pratīcī́nāni
Sentence: 6
táto
várma
yajñā́yā́bʰavad
várma
yájamānāya
Sentence: 7
yát
prayājānūyājā́
ijyánte
vármaivá
tád
yajñā́ya
kriyate
várma
yájamānāya
bʰrā́tr̥vyābʰibʰūtyai
Sentence: 8
tásmād
várūtʰam
purástād
várṣīyaḥ
paścā́d
dʰrásīyas
\
Sentence: 9
devā́
vái
purā́
rákṣobʰyaḥ
//
Verse: 6
Sentence: 1
íti
svāhākāréṇa
prayājéṣu
yajñáṁ
saṁstʰā́pyam
apaśyan
Sentence: 2
táṁ
svā́hākāréṇa
prayājéṣu
sám
astʰāpayan
Sentence: 3
ví
vā́
etád
yajñáṃ
cʰindanti
yát
svāhākāréṇa
prayājéṣu
saṁstʰāpáyanti
Sentence: 4
prayājā́n
iṣṭvā́
havī́ṁṣy
abʰí
gʰārayati
yajñásya
sáṃtatyai
\
Sentence: 5
átʰo
havír
evā́kar
Sentence: 6
átʰo
yatʰāpūrvám
úpaiti
Sentence: 7
pitā́
vái
prayā́jā́ḥ
prajā́nūyājā́s
\
Sentence: 8
yát
prayājā́n
iṣṭvā́
havī́ṁṣy
abʰigʰāráyati
pitáivá
tát
putréṇa
sā́dʰāraṇam
//
Verse: 7
Sentence: 1
kurute
Sentence: 2
tásmād
āhur
yáś
caiváṃ
véda
yáś
ca
ná
Sentence: 3
katʰā́
putrásya
kévalaṃ
katʰā́
sā́dʰāraṇam
pitúr
íti
\
Sentence: 4
áskannam
evá
tád
yát
prayājéṣv
iṣṭéṣu
skándati
Sentence: 5
gāyatry
èvá
téna
gárbʰaṃ
dʰatte
Sentence: 6
sā́
prajā́m
paśū́n
yájamānāya
prá
janayati
//
Paragraph: 2
Verse: 1
Sentence: 1
cákṣuṣī
vā́
eté
yajñásya
yád
ā́jyabʰāgau
Sentence: 2
yád
ā́jyabʰāgau
yájati
cákṣuṣī
evá
tád
yajñásya
práti
dadʰāti
Sentence: 3
pūrvārdʰé
juhoti
Sentence: 4
tásmāt
pūrvārdʰé
cákṣuṣī
Sentence: 5
prabā́hug
juhoti
Sentence: 6
tásmāt
prabā́huk
cákṣuṣī
Sentence: 7
devalokáṃ
vā́
agnínā
yájamānó
'nu
paśyati
pitr̥lokáṁ
sómena
\
Sentence: 8
uttarārdʰè
'gnáye
juhoti
dakṣiṇārdʰé
sómāya
\
Sentence: 9
evám
iva
hī́máu
lokā́v
anáyor
lokáyor
ánukʰyātyai
Sentence: 10
rā́jānau
vā́
etáu
devátānām
//
Verse: 2
Sentence: 1
yád
agnī́ṣómau
\
Sentence: 2
antarā́
devátā
ijyete
devátānāṃ
vídʰr̥tyai
Sentence: 3
tásmād
rā́jñā
manuṣyā̀
vídʰr̥tās
\
Sentence: 4
brahmavādíno
vadanti
Sentence: 5
kíṃ
tád
yajñé
yájamānaḥ
kurute
yénānyátodataś
ca
paśū́n
dādʰā́ro
'bʰayátodataś
céti
\
Sentence: 6
ŕ̥cam
anū́cyā́jyabʰāgasya
juṣāṇéna
yajati
ténānyátodato
dādʰāra
\
Sentence: 7
ŕ̥cam
anū́cya
havíṣa
r̥cā́
yajati
ténobʰayátodato
dādʰāra
Sentence: 8
mūrdʰanvátī
puro'nuvākyā̀
bʰavati
mūrdʰā́nam
eváinaṁ
samānā́nāṃ
karoti
//
Verse: 3
Sentence: 1
niyútvatyā
yajati
bʰrā́tr̥vyasyaivá
paśū́n
ní
yuvate
Sentence: 2
keśínaṁ
ha
dārbʰyáṃ
keśī́
sā́tyakāmir
uvāca
Sentence: 3
saptápadāṃ
te
śákvarīṁ
śvó
yajñé
prayoktā́se
yásyai
vīryèṇa
prá
jātā́n
bʰrā́tr̥vyān
nudáte
práti
janiṣyámānān
yásyai
vīryèṇobʰáyor
lokáyor
jyótir
dʰatté
yásyai
vīryèṇa
pūrvārdʰénānaḍvā́n
bʰunákti
jagʰanārdʰéna
dʰenúr
íti
Sentence: 4
purástāllakṣmā
puro'nuvākyā̀
bʰavati
jātā́n
evá
bʰrā́tr̥vyān
prá
ṇudate
\
Sentence: 5
upáriṣṭā́llakṣmā
//
Verse: 4
Sentence: 1
yājyā̀
janiṣyámāṇān
evá
práti
nudate
Sentence: 2
purástāllakṣmā
puro'nuvākyā̀
bʰavaty
asmínn
evá
loké
jyótir
dʰatte
\
Sentence: 3
upáriṣṭāllakṣmā
yājyā̀múṣminn
evá
loké
jyótir
dʰatte
Sentence: 4
jyótiṣmantāv
asmā
imáu
lokáu
bʰavato
yá
eváṃ
véda
Sentence: 5
purástāllakṣmā
puro'nuvākyā̀
bʰavati
tásmāt
pūrvardʰénānaḍvā́n
bʰunakti
\
Sentence: 6
upáriṣṭāllakṣmā
yājyā̀
tásmāj
jagʰanārdʰéna
dʰenús
\
Sentence: 7
yá
eváṃ
véda
bʰuṅktá
enam
etáu
Sentence: 8
vájra
ā́jyaṃ
vájra
ā́jyabʰāgau
//
Verse: 5
Sentence: 1
vájro
vaṣaṭkārás
Sentence: 2
trivŕ̥tam
evá
vájraṁ
sambʰŕ̥tya
bʰrā́tr̥vyāya
prá
haraty
ácʰambaṭkāram
Sentence: 3
apagū́rya
váṣaṭ
karoti
stŕ̥tyai
Sentence: 4
gāyatrī́
puro'nuvākyā̀
bʰavati
triṣṭúg
yājyā̀
Sentence: 5
bráhmann
evá
kṣatrám
anvā́rambʰayati
Sentence: 6
tásmād
brāhmaṇó
múkʰyas
\
Sentence: 7
múkʰyo
bʰavati
yá
eváṃ
véda
Sentence: 8
práiváinam
puro'nuvākyàyāha
Sentence: 9
prá
ṇayati
yājyàyā
Sentence: 10
gamáyati
vaṣaṭkāréṇa
\
Sentence: 11
áiváinam
puro'nuvākyàyā
datte
Sentence: 12
prá
yacʰati
yājyàyā
Sentence: 13
práti
//
Verse: 6
Sentence: 1
vaṣaṭkāréṇa
stʰāpayati
Sentence: 2
tripádā
puro'nuvākyā̀
bʰavati
Sentence: 3
tráya
imé
lokā́s
\
Sentence: 4
eṣv
èvá
lokéṣu
práti
tiṣṭʰati
Sentence: 5
cátuṣpadā
yājyā̀
Sentence: 6
cátuṣpada
evá
paśū́n
áva
runddʰe
Sentence: 7
dvyakṣaró
vaṣaṭkāró
dvipā́d
yájamānaḥ
paśúṣv
evópáriṣṭāt
práti
tiṣṭʰati
Sentence: 8
gāyatrī́
puro'nuvākyā̀
bʰavati
triṣṭúg
yājyā̀
\
Sentence: 9
eṣā́
vái
saptápadā
śákvarī
Sentence: 10
yád
vā́
etáyā
devā́
áśikṣan
tád
aśaknuvan
Sentence: 11
yá
eváṃ
véda
śaknóty
evá
yác
cʰíkṣati
//
Paragraph: 3
Verse: 1
Sentence: 1
prajā́patir
devébʰyo
yajñā́n
vyā́diśat
sá
ātmánn
ā́jyam
adʰatta
táṃ
devā́
abruvann
eṣá
vā́vá
yajñó
yád
ā́jyam
ápy
evá
nótrāstv
íti
sò
'bravīd
yájān
va
ā́jya
bʰāgāv
úpa
str̥ṇān
abʰí
gʰārayān
íti
tásmād
yájanty
ā́jyabʰāgāv
úpa
str̥ṇanty
abʰí
gʰārayanti
Sentence: 2
brahmavādíno
vadanti
kásmāt
satyā́d
yātáyāmāny
anyā́ni
havī́ṁṣy
áyātayāmam
ā́jyam
íti
prājāpatyám
íti
brūyād
áyātayāmā
hí
devā́nām
prajā́patir
íti
Sentence: 3
cʰándāṁsi
devébʰyó
'pākrāman
ná
vo
'bʰāgā́ni
havyáṃ
vakṣyāma
íti
tébʰya
etác
caturavattám
adʰārayan
puro'nuvākyā̀yai
yājyā̀yai
devátāyai
vaṣaṭkārā́ya
yác
caturavattáṃ
juhóti
cʰándāṁsy
evá
tát
prīṇāti
tā́ny
asya
prītā́ni
devébʰyo
havyáṃ
vahanti
\
Sentence: 4
áṅgiraso
vā́
itá
uttamā́ḥ
suvargáṃ
lokám
āyan
tád
ŕ̥ṣayo
yajñávāstv
àbʰyavā́yan
té
//
Verse: 2
Sentence: 1
apaśyan
puroḍā́śaṃ
kūrmám
bʰūtáṁ
sárpantaṃ
tám
abruvann
índrāya
dʰriyasva
bŕ̥haspátaye
dʰriyasva
víśvebʰyo
devébʰyo
dʰriyasvéti
sá
nā́dʰriyata
tám
abruvann
agnáye
dʰriyasvéti
sò
'gnáye
'dʰriyata
yád
āgneyò
'ṣṭā́kapālo
'māvāsyā̀yāṃ
ca
paurṇamāsyā́ṃ
cācyutó
bʰávati
suvargásya
lokásyābʰíjityai
Sentence: 2
tám
abruvan
katʰā́hāstʰā
íty
ánupākto
'bʰūvam
íty
abravīd
yátʰākṣó
'nupāktaḥ
//
Verse: 4
Sentence: 1
avā́rcʰaty
evám
ávāram
íty
upáriṣṭād
abʰyájyādʰástād
úpānakti
suvargásya
lokásya
sámaṣṭyai
Sentence: 2
sárvāṇi
kapā́lāny
abʰí
pratʰayati
tā́vataḥ
puroḍā́śān
amúṣmim̐
lokè
'bʰí
jayati
Sentence: 3
yó
vídagdʰaḥ
sá
nairr̥tó
yó
'śr̥taḥ
sá
raudró
yáḥ
śr̥táḥ
sá
sádevas
tásmād
ávidahatā
śr̥taṃkŕ̥tyaḥ
sadevatvā́ya
Sentence: 4
bʰásmanābʰí
vāsayati
tásmān
māṁśenā́stʰi
cʰannáṃ
vedénābʰí
vāsayati
tásmāt
//
Verse: 5
Sentence: 1
kéśaiḥ
śíraś
cʰannám
Sentence: 2
prácyutaṃ
vā́
etád
asmā́l
lokā́d
ágataṃ
devalokáṃ
yác
cʰr̥táṁ
havír
ánabʰigʰāritam
abʰigʰā́ryód
vāsayati
devatráiváinad
gamayati
Sentence: 3
yády
ékaṃ
kapā́laṃ
náśyed
éko
mā́saḥ
saṃvatsarásyā́navetaḥ
syād
átʰa
yájamānaḥ
prá
mīyeta
yád
dvé
náśyetāṃ
dváu
mā́sau
saṃvatsarásyā́navetau
syātām
átʰa
yájamānaḥ
prá
mīyeta
saṃkʰyā́yód
vāsayati
yájamānasya
//
Verse: 6
Sentence: 1
gopītʰā́ya
Sentence: 2
yádi
náśyed
āśvináṃ
dvikapāláṃ
nír
vaped
dyāvāpr̥tʰivyā̀m
ékakapālam
aśvínau
vái
devā́nām
bʰiṣájau
tā́bʰyām
evā́smai
bʰeṣajáṃ
karoti
Sentence: 3
dyāvāpr̥tʰivyà
ékakapālo
bʰavaty
anáyor
vā́
etán
naśyati
yán
náśyaty
anáyor
eváinad
vindati
prátiṣṭʰityai
//
Paragraph: 4
Verse: 1
Sentence: 1
devásya
tvā
savitúḥ
prasavá
íti
spʰyám
ā́
datte
prásūtyai
\
Sentence: 2
aśvínor
bāhúbʰyām
íty
āhāśvínau
hí
devā́nām
adʰvaryū́
ā́stām
Sentence: 3
pūṣṇó
hástābʰyām
íty
āha
yátyai
/
Sentence: 4
śatábʰr̥ṣṭir
asi
vānaspatyó
dviṣató
vadʰá
íty
āha
vájram
evá
tát
sáṁ
śyati
Sentence: 5
bʰrā́tr̥vyāya
prahariṣyánt
/
Sentence: 6
stambayajúr
haraty
etā́vatī
vái
pr̥tʰivī́
yā́vatī
védis
tásyā
etā́vata
evá
bʰrā́tr̥vyaṃ
nír
bʰajati
//
Verse: 2
Sentence: 1
tásmān
nā́bʰāgáṃ
nír
bʰajanti
/
Sentence: 2
trír
harati
tráya
imé
lokā́
ebʰyá
eváinaṃ
lokébʰyo
nír
bʰajati
Sentence: 3
tūṣṇī́ṃ
caturtʰáṁ
haraty
áparimitād
eváinaṃ
nírbʰajati
\
Sentence: 4
úd
dʰanti
yád
evā́syā
amedʰyáṃ
tád
ápa
hanti
\
Sentence: 5
úd
dʰanti
tásmād
óṣadʰayaḥ
párā
bʰavanti
Sentence: 6
mū́laṃ
cʰinatti
bʰrā́tr̥byasyaivá
mū́laṃ
cʰinatti
Sentence: 7
pitr̥devatyā́tikʰātéyatīṃ
kʰanati
prajā́patinā
//
Verse: 3
Sentence: 1
yajñamukʰéna
sámmitām
Sentence: 2
ā́
pratiṣṭʰā́yai
kʰanati
yájamānam
evá
pratiṣṭʰā́ṃ
gamayati
Sentence: 3
dakṣiṇató
várṣīyasīṃ
karoti
devayájanasyaivá
rūpám
akaḥ
Sentence: 4
púrīṣavatīṃ
karoti
prajā́
vái
paśávaḥ
púrīṣam
prajáyaiváinam
paśúbʰiḥ
púrīṣavantaṃ
karoti
\
Sentence: 5
úttaram
parigrāhám
pári
gr̥hṇāty
etā́vatī
vái
pr̥tʰivī́
yā́vatī
védis
tásyā
etā́vata
evá
bʰrā́tr̥vyaṃ
nirbʰájyātmána
úttaram
parigrāhám
pári
gr̥hṇāti
Sentence: 6
krūrám
iva
vái
//
Verse: 4
Sentence: 1
etát
karoti
yád
védiṃ
karóti
Sentence: 2
dʰā́
asi
svadʰā́
asī́ti
yoyupyate
śā́ntyai
Sentence: 3
prókṣaṇīr
ā́
sādayaty
ā́po
vái
rakṣogʰnī́
rákṣasām
ápahatyai
Sentence: 4
spʰyásya
vártmant
sādayati
yajñásya
sáṃtatyai
Sentence: 5
yáṃ
dviṣyā́t
táṃ
dʰyāyec
cʰucáiváinam
arpayati
//
Paragraph: 5
Verse: 1
Sentence: 1
brahmavādíno
vadanti
\
Sentence: 2
adbʰír
havī́ṁṣi
práukṣīḥ
kénāpá
íti
Sentence: 3
bráhmaṇéti
brūyāt
\
Sentence: 4
adbʰír
hy
èvá
havīṁṣi
prokṣáti
bráhmaṇāpás
\
Sentence: 5
idʰmā́barhíḥ
prókṣati
Sentence: 6
médʰyam
eváinat
karoti
Sentence: 7
védim
prókṣati
\
Sentence: 8
r̥kṣā́
vā́
eṣā́lomákāmedʰyā́
yád
védis
\
Sentence: 9
médʰyām
eváināṃ
karoti
Sentence: 10
divé
tvāntárikṣāya
tvā
pr̥tʰivyái
tvéti
barhír
āsā́dya
prá
//
Verse: 2
Sentence: 1
ukṣati
\
Sentence: 2
ebʰyá
eváinal
lokébʰyaḥ
prókṣati
Sentence: 3
krūrám
iva
vā́
etát
karoti
yát
kʰánati
\
Sentence: 4
apó
ní
nayati
śā́ntyai
Sentence: 5
purástāt
prastaráṃ
gr̥hṇāti
múkʰyam
eváinaṃ
karoti
\
Sentence: 6
íyantaṃ
gr̥hṇāti
prajā́patinā
yajñamukʰéna
sámmitam
Sentence: 7
barhí
str̥ṇāti
Sentence: 8
prajā́
vái
barhíḥ
pr̥tʰivī́
védiḥ
Sentence: 9
prajā́
evá
pr̥tʰivyā́m
práti
ṣṭʰāpayati
\
Sentence: 10
ánatidr̥śnaṁ
str̥ṇāti
Sentence: 11
prajáyaiváinam
paśúbʰir
ánatidr̥śnaṃ
karoti
//
Verse: 3
Sentence: 1
úttaram
barhíṣaḥ
prastaráṁ
sādayati
Sentence: 2
prajā́vái
barhír
yájamānaḥ
prastarás
\
Sentence: 3
yájamānam
evā́yajamānād
úttaraṃ
karoti
Sentence: 4
tásmād
yájamānó
'yajamānād
úttaras
\
Sentence: 5
antár
dadʰāti
Sentence: 6
vyā́vr̥ttyai
\
Sentence: 7
anákti
Sentence: 8
havíṣkr̥tam
eváinaṁ
suvargáṃ
lokáṃ
gamayati
Sentence: 9
tredʰā́nakti
Sentence: 10
tráya
imé
lokā́s
\
Sentence: 11
ebʰyá
eváinaṃ
lokébʰyo
'nakti
Sentence: 12
ná
práti
śr̥ṇāti
Sentence: 13
yát
pratiśr̥ṇīyā́d
ánūrdʰvambʰāvukaṃ
yájamānasya
syāt
\
Sentence: 14
upárīva
prá
harati
//
Verse: 4
Sentence: 1
upárīva
hí
suvargó
lokás
\
Sentence: 2
ní
yacʰati
Sentence: 3
vŕ̥ṣṭim
evā́smai
ní
yacʰati
Sentence: 4
nā́tyagram
prá
haret
\
Sentence: 5
yád
átyagram
praháred
atyāsāríṇy
adʰvaryór
nā́śukā
syāt
\
Sentence: 6
ná
purástāt
práty
asyet
\
Sentence: 7
yát
purástāt
pratyásyāt
suvargā́l
lokā́d
yájamānam
práti
nudet
Sentence: 8
prā́ñcam
prá
harati
Sentence: 9
yájamānam
evá
suvargáṃ
lokáṃ
gamayati
Sentence: 10
ná
víṣvañcaṃ
ví
yuyāt
\
Sentence: 11
yád
víṣvañcaṃ
viyuyā́t
//
Verse: 5
Sentence: 1
stry
àsya
jāyeta
\
Sentence: 2
ūrdʰvám
úd
yauti
\
Sentence: 3
ūrdʰvám
iva
hí
puṁsáḥ
púmān
evā́sya
jāyate
Sentence: 4
yát
spʰyéna
vopaveṣéṇa
vā
yoyupyéta
stŕ̥tir
evā́sya
sā́
Sentence: 5
hástena
yoyupyate
yájamānasya
gopītʰā́ya
Sentence: 6
brahmavādíno
vadanti
Sentence: 7
kíṃ
yajñásya
yájamāna
íti
Sentence: 8
prastará
íti
Sentence: 9
tásya
kvà
suvargó
loká
íti
\
Sentence: 10
āhavanī́ya
íti
brūyāt
\
Sentence: 11
yát
prastarám
āhavanī́ye
prahárati
yájamānam
evá
//
Verse: 6
Sentence: 1
suvargáṃ
lokáṃ
gamayati
Sentence: 2
ví
vā́
etád
yájamāno
liśate
yát
prastaráṃ
yoyupyánte
Sentence: 3
barhír
ánu
práharati
śā́ntyai
\
Sentence: 4
anārambʰaṇá
iva
vā́
etárhy
adʰvaryúḥ
Sentence: 5
sá
īśvaró
vepanó
bʰávitos
\
Sentence: 6
dʰruvā́sī́tīmā́m
abʰí
mr̥śati
\
Sentence: 7
iyáṃ
vái
dʰruvā́
\
Sentence: 8
asyā́m
evá
práti
tiṣṭʰati
Sentence: 9
ná
vepanó
bʰavati
\
Sentence: 10
ágā́3n
agnīd
íty
āha
Sentence: 11
yád
brūyā́t
\
Sentence: 12
ágann
agnír
íty
agnā́v
agníṃ
gamayen
nír
yájamānaṁ
suvargā́l
lokā́d
bʰajet
\
Sentence: 13
ágann
íty
evá
brūyād
yájamānam
evá
suvargáṃ
lokáṃ
gamayati
//
Paragraph: 6
Verse: 1
Sentence: 1
agnés
tráyo
jyā́yāṁso
bʰrā́tara
āsan
té
devébʰyo
havyáṃ
váhantaḥ
prā́mīyanta
Sentence: 2
sò
'gnír
abibʰed
ittʰáṃ
vā́vá
syá
ā́rtim
ā́riṣyatī́ti
sá
nílāyata
sò
'páḥ
prā́viśat
táṃ
devátāḥ
práiṣam
aicʰan
Sentence: 3
tám
mátsyaḥ
prā́bravīt
tám
aśapad
dʰiyā́dʰiyā
tvā
vadʰyāsur
yó
mā
prā́voca
íti
Sentence: 4
tásmān
mátsyaṃ
dʰiyā́dʰiyā
gʰnanti
śaptáḥ
//
Verse: 2
Sentence: 1
hí
Sentence: 2
tám
ánv
avindan
tám
abruvann
úpa
na
ā́
vartasva
havyáṃ
no
vahéti
Sentence: 3
sò
'bravīd
váraṃ
vr̥ṇai
yád
evá
gr̥hītásyā́hutasya
bahiḥparidʰí
skándāt
tán
me
bʰrā́tr̥ṇām
bʰāgadʰéyam
asad
íti
tásmād
yád
gr̥hītásyā́hutasya
bahiḥparidʰí
skándati
téṣāṃ
tád
bʰāgadʰéyaṃ
tā́n
evá
téna
prīṇāti
Sentence: 4
paridʰī́n
pári
dadʰāti
rákṣasām
ápahatyai
Sentence: 5
sáṁ
sparśayati
//
Verse: 3
Sentence: 1
rákṣasām
ánanvavacārāya
Sentence: 2
ná
purástāt
pári
dadʰāty
ādityó
hy
èvódyán
purástād
rákṣāṁsy
apahánti
\
Sentence: 3
ūrdʰvé
samídʰāv
ā́
dadʰāty
upáriṣṭād
evá
rákṣāṁsy
ápa
hanti
Sentence: 4
yájuṣānyā́ṃ
tūṣṇī́m
anyā́m
mitʰuna
tvā́ya
Sentence: 5
dvé
ā́
dadʰāti
dvipā́d
yájamānaḥ
prátiṣṭʰityai
Sentence: 6
brahmavādíno
vadanti
Sentence: 7
sá
tvái
yajeta
yó
yajñásyā́rtyā
vásīyant
syā́d
íti
Sentence: 8
bʰū́pataye
svā́hā
bʰúvanapataye
svā́hā
bʰūtā́nām
//
Verse: 4
Sentence: 1
pátaye
svā́heti
skánnam
ánu
mantrayeta
Sentence: 2
yajñásyaivá
tád
ā́rtyā
yájamāno
vásīyān
bʰavati
bʰū́yasīr
hí
devátāḥ
prīṇā́ti
Sentence: 3
jāmí
vā́
etád
yajñásya
kriyate
yád
anváñcau
puroḍā́śau
\
Sentence: 4
upāṁśuyājám
antarā́
yajaty
ájāmitvāyā́tʰo
mitʰunatvā́ya
\
Sentence: 5
agnír
amúṣmim̐
loká
ā́sīd
yamò
'smín
Sentence: 6
té
devā́
abruvann
étemáu
ví
páry
ūhāméti
\
Sentence: 7
annā́dyena
devā́
agním
//
Verse: 5
Sentence: 1
upā́mantrayanta
rājyéna
pitáro
yamáṃ
tásmād
agnír
devā́nām
annādó
yamáḥ
pitr̥ṇā́ṁ
rā́jā
Sentence: 2
yá
eváṃ
véda
prá
rājyám
annā́dyam
āpnoti
Sentence: 3
tásmā
etád
bʰāgadʰéyam
prā́yacʰan
yád
agnáye
sviṣṭakŕ̥te
'vadyánti
Sentence: 4
yád
agnáye
sviṣṭakŕ̥te
'vadyáti
bʰāgadʰéyenaivá
tád
rudráṁ
sám
ardʰayati
Sentence: 5
sakŕ̥tsakr̥d
áva
dyati
sakŕ̥d
iva
hí
rudrás
\
Sentence: 6
uttarārdʰā́d
áva
dyaty
eṣā́
vái
rudrásya
//
Verse: 6
Sentence: 1
dík
svā́yām
evá
díśi
rudráṃ
nirávadayate
Sentence: 2
dvír
abʰí
gʰārayati
caturavattásyāptyai
Sentence: 3
paśávo
vái
pū́rvā
ā́hutayas
\
Sentence: 4
eṣá
rudró
yád
agnís
\
Sentence: 5
yát
pūrvā
ā́hutīr
abʰí
juhuyā́d
rudrā́ya
paśū́n
ápi
dadʰyāt
\
Sentence: 6
apaśúr
yájamānaḥ
syāt
\
Sentence: 7
atihā́ya
pū́rvā
ā́hutīr
juhoti
paśūnā́ṃ
gopītʰā́ya
//
Paragraph: 7
Verse: 1
Sentence: 1
mánuḥ
pr̥tʰivyā́
yajñíyam
aicʰat
Sentence: 2
sá
gʰr̥táṃ
níṣiktam
avindat
Sentence: 3
sò
'bravīt
Sentence: 4
kò
'syéśvaró
yajñé
'pi
kártor
íti
Sentence: 5
tā́v
abrūtām
mitrā́váruṇau
Sentence: 6
gór
evā́vám
īśvaráu
kártoḥ
sva
íti
Sentence: 7
táu
táto
gā́ṁ
sám
airayatām
\
Sentence: 8
sā́
yátrayatra
nyákrāmat
táto
gʰr̥tám
apīḍyata
Sentence: 9
tásmād
gʰr̥tápady
ucyate
Sentence: 10
tád
asyai
jánma
\
Sentence: 11
úpahūtaṁ
ratʰaṃtaráṁ
sahá
pr̥tʰivyéty
āha
//
Verse: 2
Sentence: 1
iyáṃ
vái
ratʰaṃtarám
Sentence: 2
imā́m
evá
sahā́nnā́dyenópa
hvayate
\
Sentence: 3
úpahūtaṃ
vāmadevyáṁ
sahā́ntárikṣeṇéty
āha
Sentence: 4
paśávo
vái
vāmadevyám
Sentence: 5
paśū́n
evá
sahā́ntárikṣeṇópa
hvayate
\
Sentence: 6
úpahūtam
br̥hát
sahá
divéty
āha
\
Sentence: 7
airáṃ
vái
br̥hát
\
Sentence: 8
írām
evá
sahá
divópa
hvayate
\
Sentence: 9
úpahūtā
dʰenúḥ
//
Verse: 3
Sentence: 1
sahárṣabʰéty
āha
Sentence: 2
mitʰunám
evópa
hvayate
\
Sentence: 3
úpahūto
bʰakṣáḥ
sákʰéty
āha
Sentence: 4
somapītʰám
evópa
hvayate
\
Sentence: 5
úpahūtā3ṁ
hó
íty
āha
\
Sentence: 6
ātmā́nam
evópa
hvayate
\
Sentence: 7
ātmā́
hy
úpahūtānāṃ
vásiṣṭʰas
\
Sentence: 8
íḍām
úpa
hvayate
Sentence: 9
paśávo
vā́
íḍā
Sentence: 10
paśū́n
evópa
hvayate
Sentence: 11
cátur
úpa
hvayate
Sentence: 12
cátuṣpādo
hí
paśávas
\
Sentence: 13
mānavī́ty
āha
mánur
hy
ètā́m
//
Verse: 4
Sentence: 1
ágré
'paśyat
\
Sentence: 2
gʰr̥tápadī́ty
āha
yád
evā́syai
padā́d
gʰr̥tám
ápīḍyata
tásmād
evám
āha
Sentence: 3
maitrāvaruṇī́ty
āha
mitrā́váruṇau
hy
ènāṁ
samairayatām
Sentence: 4
bráhma
devákr̥tam
úpahūtam
íty
āha
Sentence: 5
brámaivópa
hvayate
Sentence: 6
dáivyā
adʰvaryáva
úpahūtā
úpahūtā
manuṣyā̀
íty
āha
Sentence: 7
devamanuṣyā́n
evópa
hvayate
Sentence: 8
yá
imáṃ
yajñám
ávān
yé
yajñápatiṃ
várdʰān
íty
āha
//
Verse: 5
Sentence: 1
yajñā́ya
caivá
yájamānāya
cāśíṣam
ā́
śāste
\
Sentence: 2
úpahūte
dyā́vāpr̥tʰivī́
íty
āha
Sentence: 3
dyā́vāpr̥tʰivī́
evópa
hvayate
Sentence: 4
pūrvajé
r̥tā́varī
íty
āha
pūrvajé
hy
èté
r̥tā́varī
Sentence: 5
devā́
deváputre
íty
āha
devī́
hy
èté
deváputre
Sentence: 6
úpahūto
'yáṃ
yájamāna
íty
āha
Sentence: 7
yájamānam
evópa
hvayate
\
Sentence: 8
úttarasyāṃ
devayajyā́yām
úpahūto
bʰū́yasi
haviṣkáraṇa
úpahūto
divyé
dʰā́mann
úpahūtaḥ
//
Verse: 6
Sentence: 1
íty
āha
Sentence: 2
prajā́
vā́
úttarā
devayajyā́
paśávo
bʰū́yo
haviṣkáraṇaṁ
suvargó
lokó
divyáṃ
dʰā́ma
\
Sentence: 3
idám
asīdám
asī́ty
evá
yajñásya
priyáṃ
dʰā́mópa
hvayate
Sentence: 4
víśvam
asya
priyám
úpahūtam
íty
āha
\
Sentence: 5
ácʰambaṭkāram
evópa
hvayate
//
Paragraph: 8
Verse: 1
Sentence: 1
paśávo
vā́
íḍā
svayám
ā́
datte
kā́mam
evā́tmánā
paśūnā́m
ā́
datte
ná
hy
ànyáḥ
kāmám
paśūnā́m
prayácʰati
Sentence: 2
vācás
pátaye
tvā
hutám
prā́śnāmī́ty
āha
vā́cam
evá
bʰāgadʰéyena
prīṇāti
sádasas
pátaye
tvā
hutám
prā́śnāmī́ty
āha
svagā́kr̥tyai
Sentence: 3
caturavattám
bʰavati
havír
vái
caturavattám
paśávaś
caturavattám
\
Sentence: 4
yád
dʰótā
prāśnīyā́d
dʰótā
//
Verse: 2
Sentence: 1
ā́rtim
ā́rcʰed
yád
agnáu
juhuyā́d
rudrā́ya
paśū́n
ápi
dadʰyād
apaśúr
yájamānaḥ
syāt
\
Sentence: 2
vācás
pátaye
tvā
hutám
prā́śnāmī́ty
āha
paro'kṣám
eváinaj
juhoti
sádasas
pátaye
tvā
hutám
prā́śnāmī́ty
āha
svagā́kr̥tyai
Sentence: 3
prā́śnanti
tīrtʰá
evá
prā́śnanti
dákṣiṇāṃ
dadāti
tīrtʰá
evá
dákṣiṇāṃ
dadāti
Sentence: 4
ví
vā́
etád
yajñám
//
Verse: 3
Sentence: 1
cʰindanti
yán
madʰyatáḥ
prāśnánty
adbʰír
mārjayanta
ā́po
vái
sárvā
devátā
devátābʰir
evá
yajñáṁ
sáṃ
tanvanti
Sentence: 2
devā́
vái
yajñā́d
rudrám
antár
āyant
sá
yajñám
avidʰyat
táṃ
devā́
abʰí
sám
agacʰanta
Sentence: 3
kálpatāṃ
na
idám
íti
tè
'bruvant
svìṣṭaṃ
vái
na
idám
bʰaviṣyati
yád
imáṁ
rādʰayiṣyā́ma
íti
tát
sviṣṭakŕ̥taḥ
sviṣṭakr̥ttvám
\
Sentence: 4
tásyā́viddʰaṃ
níḥ
//
Verse: 4
Sentence: 1
akr̥ntan
yávena
sámmitaṃ
tásmād
yavamātrám
áva
dyed
yáj
jyā́yo
'vadyéd
ropáyet
tád
yajñásya
yád
úpa
ca
str̥ṇīyā́d
abʰí
ca
gʰāráyed
ubʰayataḥsaṁśvāyí
kuryāt
\
Sentence: 2
avadā́yābʰí
gʰārayati
dvíḥ
sám
padyate
dvipā́d
yájamānaḥ
prátiṣṭʰityai
Sentence: 3
yát
tiraścī́nam
atiháred
ánabʰividdʰaṃ
yajñásyābʰí
vidʰyet
\
Sentence: 4
ágreṇa
pári
harati
tīrtʰénaivá
pári
harati
tát
pūṣṇé
páry
aharan
Sentence: 5
tát
//
Verse: 5
Sentence: 1
pūṣā́
prā́śya
datò
'ruṇat
tásmāt
pūṣā́
prapiṣṭábʰāgo
'dantáko
hí
Sentence: 2
táṃ
devā́
abruvan
Sentence: 3
ví
vā́
ayám
àrdʰy
aprāśitriyó
vā́
ayám
abʰūd
íti
Sentence: 4
tád
bŕ̥haspátaye
páry
aharant
sò
'bibʰed
bŕ̥haspátir
ittʰáṃ
vā́vá
syá
ā́rtim
ā́riṣyatī́ti
Sentence: 5
sá
etám
mántram
apaśyat
sū́ryasya
tvā
cákṣuṣā
práti
paśyāmī́ty
abravīn
ná
hí
sū́ryasya
cákṣuḥ
//
Verse: 6
Sentence: 1
kíṃ
caná
hinásti
Sentence: 2
sò
'bibʰet
pratigr̥hṇántam
mā
hiṁsiṣyatī́ti
devásya
tvā
savitúḥ
prasavè
'śvínor
bāhúbʰyām
pūṣṇó
hástābʰyām
práti
gr̥hṇāmī́ty
abravīt
savitŕ̥prasūta
eváinad
bráhmaṇā
devátābʰiḥ
práty
agr̥hṇāt
Sentence: 3
sò
'bibʰet
prāśnántam
mā
hiṁsiṣyatī́ty
agnés
tvāsyèna
prā́śnāmī́ty
abravīn
ná
hy
àgnér
āsyàṃ
kíṃ
caná
hinásti
Sentence: 4
sò
'bibʰet
//
Verse: 7
Sentence: 1
prā́śitam
mā
hiṁsiṣyatī́ti
brāhmaṇásyodáreṇéty
abravīn
ná
hí
brāhmaṇásyodáraṃ
kíṃ
caná
hinásti
bŕ̥haspáter
bráhmaṇéti
sá
hí
bráhmiṣṭʰas
\
Sentence: 2
ápa
vā́
etásmāt
prāṇā́ḥ
krāmanti
yáḥ
prāśitrám
prāśnā́ti
\
Sentence: 3
adbʰír
mārjayitvā́
prāṇā́nt
sám
mr̥śate
\
Sentence: 4
amŕ̥taṃ
vái
prāṇā́
amŕ̥tam
ā́paḥ
prāṇā́n
evá
yatʰāstʰānám
úpa
hvayate
//
Paragraph: 9
Verse: 1
Sentence: 1
agnī́dʰa
ā́
dadʰāty
agnímukʰān
evártū́n
prīṇāti
Sentence: 2
samídʰam
ā́
dadʰāty
úttarāsām
ā́hutīnām
prátiṣṭʰityā
átʰo
samídvaty
evá
juhoti
Sentence: 3
paridʰī́nt
sám
mārṣṭi
punā́ty
eváinānt
sakŕ̥tsakr̥t
sám
mārṣṭi
párāṅ
iva
hy
ètárhi
yajñás
\
Sentence: 4
catúḥ
sám
padyate
cátuṣpādaḥ
paśávaḥ
paśū́n
evā́va
runddʰe
Sentence: 5
bráhman
prá
stʰāsyāma
íty
āhā́tra
vā́
etárhi
yajñáḥ
śritáḥ
//
Verse: 2
Sentence: 1
yátra
brahmā́
yátraivá
yajñáḥ
śritás
táta
eváinam
ā́
rabʰate
Sentence: 2
yád
dʰástena
pramī́ved
vepanáḥ
syād
yác
cʰīrṣṇā́
śīrṣaktivā́nt
syād
yát
tūṣṇī́m
ā́sītā́sampratto
yajñáḥ
syāt
Sentence: 3
prá
tiṣṭʰéty
evá
brūyād
Sentence: 4
vācí
vái
yajñáḥ
śritó
yátraivá
yajñáḥ
śritás
táta
eváinaṁ
sám
prá
yacʰati
Sentence: 5
déva
savitar
etát
te
prá
//
Verse: 3
Sentence: 1
āhéty
āha
prásūtyai
Sentence: 2
bŕ̥haspátir
brahméty
āha
sá
hí
bráhmiṣṭʰaḥ
Sentence: 3
sá
yajñám
pāhi
sá
yajñápatim
pāhi
sá
mām
pāhī́ty
āha
Sentence: 4
yajñā́ya
yájamānāyātmáne
tébʰya
evā́śíṣam
ā́
śāsté
'nārtyā
Sentence: 5
āśrā́vyāha
Sentence: 6
devā́n
yajéti
Sentence: 7
brahmavādíno
vadantīṣṭā́
devátā
átʰa
katamá
eté
devā́
íti
cʰándāṁsī́ti
brūyād
gāyatrī́ṃ
triṣṭúbʰam
//
Verse: 4
Sentence: 1
jágatīm
íty
Sentence: 2
átʰo
kʰálv
āhur
Sentence: 3
brāhmaṇā́
vái
cʰándāṁsī́ti
Sentence: 4
tā́n
evá
tád
yajati
Sentence: 5
devā́nāṃ
vā́
iṣṭā́
devátā
āsann
átʰāgnír
nód
ajvalat
táṃ
devā́
ā́hutībʰir
anūyājéṣv
ánv
avindan
Sentence: 6
yád
anūyājā́n
yájati
\
Sentence: 7
agním
evá
tát
sám
inddʰe
\
Sentence: 8
etádur
vái
nā́māsurá
āsīt
Sentence: 9
sá
etárhi
yajñásyāśíṣam
avr̥ṅkta
Sentence: 10
yád
brūyā́d
etát
//
Verse: 5
Sentence: 1
u
dyāvāpr̥tʰivī
bʰadrám
abʰūd
íty
etádum
evā́suráṃ
yajñásyāśíṣaṃ
gamayed
Sentence: 2
idáṃ
dyāvāpr̥tʰivī
bʰadrám
abʰūd
íty
evá
brūyād
yájamānam
evá
yajñásyāśiṣam
gamayaty
Sentence: 3
ā́rdʰma
sūktavākám
utá
namovākám
íty
āhedám
arātsméti
vā́váitád
āha
\
Sentence: 4
úpaśrito
diváḥ
pr̥tʰivyór
íty
āha
dyā́vāpr̥tʰivyór
hí
yajñá
úpaśritas
\
Sentence: 5
ómanvatī
te
'smín
yajñé
yajamāna
dyā́vāpr̥tʰivī́
//
Verse: 6
Sentence: 1
stām
íty
āhāśíṣam
eváitā́m
ā́
śāste
Sentence: 2
yád
brūyā́t
sūpāvasānā́
ca
svadʰyavasānā́
céti
pramā́yuko
yájamānaḥ
syād
yádā
hí
pramī́yate
\
Sentence: 3
átʰemā́m
upāvasyáti
Sentence: 4
sūpacaraṇā́
ca
svadʰicaraṇā́
céty
evá
brūyād
várīyasīm
evā́smai
gávyūtim
ā́
śāste
ná
pramā́yuko
bʰavati
Sentence: 5
táyo
āvídy
agnír
idáṁ
havír
ajuṣatéty
āha
yā́
áyākṣma
//
Verse: 7
Sentence: 1
devátās
tā́
arīradʰāméti
vā́váitád
āha
Sentence: 2
yán
ná
nirdiśét
prátiveśaṃ
yajñásyāśī́r
gacʰed
Sentence: 3
ā́
śāste
'yáṃ
yájamāno
'sā́v
íty
āha
nirdíśyaiváinaṁ
suvargáṃ
lokáṃ
gamayati
\
Sentence: 4
ā́yur
ā́
śāste
suprajāstvám
ā́
śāsta
íty
āhāśíṣam
eváitā́m
ā́
śāste
Sentence: 5
sajātavanasyā́m
ā́
śāsta
íty
āha
prāṇā́
vái
sajātā́ḥ
prāṇā́n
evá
//
Verse: 8
Sentence: 1
nā́ntár
eti
Sentence: 2
tád
agnír
devó
devébʰyo
vánate
vayám
agnér
mā́nuṣā
íty
āhāgnír
devébʰyo
vanuté
vayám
manuṣyèbʰya
íti
vā́váitád
āha
\
Sentence: 3
ihá
gátir
vāmásyedáṃ
ca
námo
devébʰya
íty
āha
yā́ś
caivá
devátā
yájati
yā́ś
ca
ná
tā́bʰya
evóbʰyáyībʰyo
námas
karoty
ātmánó
'nārtyai
//
Paragraph: 10
Verse: 1
Sentence: 1
devā́
vái
yajñásya
svagākartā́raṃ
nā́vindan
Sentence: 2
té
śamyúm
bārhaspatyám
abruvan
\
Sentence: 3
imáṃ
no
yajñáṁ
svagā́
kurv
íti
Sentence: 4
sò
'bravīt
\
Sentence: 5
váraṃ
vr̥ṇai
yád
evā́brāhmaṇoktó
'śraddadʰāno
yájātai
sā́
me
yajñásyāśī́r
asad
íti
Sentence: 6
tásmād
yád
ábrāhmaṇoktó
'śraddadʰāno
yájate
śamyúm
evá
tásya
bārhaspatyáṃ
yajñásyāśī́r
gacʰati
\
Sentence: 7
etán
máméty
abravīt
kím
me
prajā́yāḥ
//
Verse: 2
Sentence: 1
íti
Sentence: 2
yò
'pagurā́tai
śaténa
yātayāt
\
Sentence: 3
yó
nihánat
sahásreṇa
yātayāt
\
Sentence: 4
yó
lóhitaṃ
karávad
yā́vataḥ
praskádya
pāṁsū́nt
saṃgr̥hṇā́t
tā́vataḥ
saṃvatsarā́n
pitr̥lokáṃ
ná
prá
jānād
íti
Sentence: 5
tásmād
brāhmaṇā́ya
nā́pa
gureta
ná
ní
hanyān
ná
lóhitaṃ
kuryāt
\
Sentence: 6
etā́vatā
háinasā
bʰavati
Sentence: 7
tác
cʰamyór
ā́
vr̥ṇīmaha
íty
āha
Sentence: 8
yajñám
evá
tát
svagā́
karoti
Sentence: 9
tát
//
Verse: 3
Sentence: 1
śamyór
ā́
vr̥ṇīmaha
íty
āha
Sentence: 2
śamyúm
evá
bārhaspatyám
bʰāgadʰéyena
sám
ardʰayati
Sentence: 3
gātúṃ
yajñā́ya
gātúṃ
yajñápataya
íty
āha
\
Sentence: 4
āśíṣam
eváitā́m
ā́
śāste
Sentence: 5
sómaṃ
yajati
réta
evá
tád
dadʰāti
Sentence: 6
tváṣṭāraṃ
yajati
réta
evá
hitáṃ
tváṣṭā
rūpā́ṇi
ví
karoti
Sentence: 7
devā́nām
pátnīr
yajati
mitʰunatvā́ya
\
Sentence: 8
agníṃ
gr̥hápatiṃ
yajati
prátiṣṭʰityai
Sentence: 9
jāmí
vā́
etád
yajñásya
kriyate
//
Verse: 4
Sentence: 1
yád
ā́jyena
prayājā́
ijyánta
ā́jyena
patnīsaṃyājā́s
\
Sentence: 2
ŕ̥cam
anū́cya
patnīsaṃyājā́nām
r̥cā́
yajati
\
Sentence: 3
ájāmitvāyā́tʰo
mitʰunatvā́ya
Sentence: 4
paṅktíprāyaṇo
vái
yajñáḥ
paṅktyùdayanaḥ
Sentence: 5
páñca
prayājā́
ijyante
Sentence: 6
catvā́raḥ
patnīsaṃyājā́ḥ
samiṣṭayajúḥ
pañcamám
Sentence: 7
paṅktím
evā́nu
prayánti
paṅktím
{F
ánū́d}
{W
ánūd}
{GLOS
ánū́d}
yanti
//
Paragraph: 11
Verse: 1
Sentence: 1=a
yukṣvā́
{F
hí}
{W
hi}
{GLOS
hí}
devahū́tamāṁ
áśvāṁ
agne
ratʰī́r
iva
/
ní
hótā
pūrvyáḥ
sadaḥ
//
Sentence: 2=b
utá
no
deva
devā́ṁ
ácʰā
voco
vidúṣṭaraḥ
/
śrád
víśvā
vā́ryā
kr̥dʰi
//
Sentence: 3=c
tváṁ
ha
yád
yaviṣṭʰya
sáhasaḥ
sūnav
āhuta
/
r̥tā́vā
yajñíyo
bʰúvaḥ
//
Sentence: 4=d
ayám
agníḥ
sahasríṇo
vā́jasya
śatínas
pátiḥ
/
mūrdʰā́
kavī́
rayīṇā́m
//
Sentence: 5=e
táṃ
nemím
r̥bʰávo
yatʰā́
namasva
sáhūtibʰiḥ
/
nédīyo
yajñám
//
Verse: 2
Sentence: 1
aṅgiraḥ
//
Sentence: 2=f
tásmai
nūnám
abʰídyave
vācā́
virūpa
nítyayā
/
vŕ̥ṣṇe
codasva
suṣṭutím
//
Sentence: 3=g
kám
u
ṣvid
asya
sénayāgnér
ápākacakṣasaḥ
/
paṇíṃ
góṣu
starāmahe
//
Sentence: 4=h
mā́
no
devā́nāṃ
víśaḥ
prasnātī́r
ivosrā́ḥ
/
kr̥śáṃ
ná
hāsur
ágʰniyāḥ
//
Sentence: 5=i
mā́
naḥ
samasya
dūḍʰyàḥ
páridveṣaso
aṁhatíḥ
ūrmír
ná
nā́vam
ā́
vadʰīt
//
Sentence: 6=k
námas
te
agna
ójase
gr̥ṇánti
deva
kr̥ṣṭáyaḥ
/
ámaiḥ
//
Verse: 3
Sentence: 1
amítram
ardaya
//
Sentence: 2=l
kuvít
sú
no
gáviṣṭayé
'gne
saṃvéṣiṣo
rayím
/
úrukr̥d
urú
ṇas
kr̥dʰi
//
Sentence: 3=m
mā́
no
asmín
mahādʰané
párā
varg
bʰārabʰŕ̥d
yatʰā
/
saṃvárgaṁ
sáṁ
rayíṁ
jaya
//
Sentence: 4=n
anyám
asmád
bʰiyā́
iyám
ágne
síṣaktu
ducʰúnā
/
várdʰā
no
ámavac
cʰávaḥ
//
Sentence: 5=o
yásyā́juṣan
namasvínaḥ
śámīm
ádurmakʰasya
vā
/
táṃ
gʰéd
agnír
vr̥dʰā́vati
//
Sentence: 6=p
párasyā
ádʰi
//
Verse: 4
Sentence: 1
saṃvátó
'varāṁ
abʰy
ā́
tara
/
yátrāhám
ásmi
tā́ṁ
ava
//
Sentence: 2=q
vidmā́
hí
te
purā́
vayám
ágne
pitúr
yátʰā́vasaḥ
/
ádʰā
te
sumnám
īmahe
/
Sentence: 3=r
yá
ugrá
iva
śaryahā́
tigmáśr̥ṅgo
ná
váṁsagaḥ
/
ágne
púro
rurójitʰa
//
Sentence: 4=s
sákʰāyaḥ
sáṃ
vaḥ
samyáñcam
íṣaṁ
stómaṃ
cāgnáye
/
várṣiṣṭʰāya
kṣitīnā́m
ūrjó
náptre
sáhasvate
//
Sentence: 5=t
sáṁsam
íd
yuvase
vr̥ṣann
ágne
víśvāny
aryá
ā́
/
iḍás
padé
sám
idʰyase
sá
no
vásūny
ā́
bʰara
//
Sentence: 6=u
prájāpate
Sentence: 7=v
sá
veda
Sentence: 8=w
sómāpūṣaṇā
\
Sentence: 9=x
imáu
deváu
//
Paragraph: 12
Verse: 1
Sentence: 1=a
uśántas
tvā
havāmaha
uśántaḥ
sám
idʰīmahi
/
uśánn
uśatá
ā́
vaha
pitr
́
̥̄n
havíṣe
áttave
//
Sentence: 2=b
tváṁ
soma
prácikito
manīṣā́
tváṁ
rájiṣṭʰam
ánu
neṣi
pántʰām
/
táva
práṇītī
pitáro
na
indo
devéṣu
rátnam
abʰajanta
dʰī́rāḥ
//
Sentence: 3=c
tváyā
hí
naḥ
pitáraḥ
soma
pū́rve
kármāṇi
cakrúḥ
pavamāna
dʰī́rāḥ
/
vanvánn
ávātaḥ
paridʰī́ṁr
áporṇu
vīrébʰir
áśvair
magʰávā
bʰava
//
Verse: 2
Sentence: 1
naḥ
//
Sentence: 2=d
tváṁ
soma
pitŕ̥bʰiḥ
saṃvidānó
'nu
dyā́vāpr̥tʰivī́
ā́
tatantʰa
/
tásmai
ta
indo
havíṣā
vidʰema
vayáṁ
syāma
pátayo
rayīṇā́m
//
Sentence: 3=e
ágniṣvāttāḥ
pitara
éhá
gacʰata
sádaḥsadaḥ
sadata
supraṇītayaḥ
/
attā́
havīṁṣi
práyatāni
barhíṣy
átʰā
rayíṁ
sárvavīraṃ
dadʰātana
//
Sentence: 4=f
bárhiṣadaḥ
pitara
ūty
àrvā́g
imā́
vo
havyā́
cakr̥mā
juṣádʰvam
/
tá
ā́
gatā́vasā
śáṃtamenā́tʰāsmábʰyam
//
Verse: 3
Sentence: 1
śáṃ
yór
arapó
dadʰāta
//
Sentence: 2=g
ā́hám
pitr
́
̥̄nt
suvidátrāṁ
avitsi
nápātaṃ
ca
vikrámaṇaṃ
ca
víṣṇoḥ
/
barhiṣádo
yé
svadʰáyā
sutásya
bʰájanta
pitvás
tá
ihā́gamiṣṭʰāḥ
//
Sentence: 3=h
úpahūtāḥ
pitáraḥ
somyā́so
barhiṣyèṣu
nidʰíṣu
priyéṣu
/
tá
ā́
gamantu
tá
ihá
śruvantv
ádʰi
bruvantu
té
avantv
asmā́n
//
Sentence: 4=i
úd
īratām
ávara
út
párāsa
ún
madʰyamā́ḥ
pitáraḥ
somyā́saḥ
/
ásum
//
Verse: 4
Sentence: 1
yá
īyúr
avr̥kā́
r̥tajñā́s
té
no
'vantu
pitáro
háveṣu
//
Sentence: 2=k
idám
pitŕ̥bʰyo
námo
astv
adyá
yé
pū́rvāso
yá
úparās
īyúḥ
/
yé
pā́rtʰive
rájasy
ā́
níṣattā
yé
vā
nūnáṁ
suvr̥jánāsu
vikṣú
//
Sentence: 3=l
ádʰā
yátʰā
naḥ
pitáraḥ
párāsaḥ
pratnā́so
agna
r̥tám
āśuṣāṇā́ḥ
/
śúcī́d
ayan
dī́dʰitim
uktʰaśā́saḥ
kṣā́mā
bʰindánto
aruṇī́r
ápa
vran
//
Sentence: 4=m
yád
agne
//
Verse: 5
Sentence: 1
kavyavāhana
pitr
́
̥̄n
yákṣy
r̥tāvŕ̥dʰaḥ
/
prá
ca
havyā́ni
vakṣyasi
devébʰyaś
ca
pitŕ̥bʰya
ā́
//
Sentence: 2=n
tvám
agna
īḍitó
jātavedó
'vāḍ
ḍʰavyā́ni
surabʰī́ṇi
kr̥tvā́
/
prā́dāḥ
pitŕ̥bʰyaḥ
svadʰáyā
té
akṣann
addʰí
tváṃ
deva
práyatā
havī́ṁṣi
//
Sentence: 3=o
mā́talī
kavyáir
yamó
áṅgirobʰir
bŕ̥haspátir
ŕ̥kvabʰir
vāvr̥dʰānáḥ
/
yā́ṁś
ca
devā́
vāvr̥dʰúr
yé
ca
devā́nt
svā́hānyé
svadʰáyānyé
madanti
//
Verse: 6
Sentence: 1=p
imáṃ
yama
prastarám
ā́
hí
sī́dā́ṅgirobʰiḥ
pitŕ̥bʰiḥ
saṃvidānáḥ
/
ā́
tvā
mántrāḥ
kaviśastā́
vahantv
enā́
rājan
havíṣā
mādayasva
//
Sentence: 2=q
áṅgirobʰir
ā́
gahi
yajñíyebʰir
yáma
vairūpáir
ihá
mādayasva
/
vívasvantaṁ
huve
yáḥ
pitā́
te
'smín
yajñé
barhíṣy
ā́
niṣádya
//
Sentence: 3=r
áṅgiraso
naḥ
pitáro
návagvā
átʰarvāṇo
bʰŕ̥gavaḥ
somyā́saḥ
/
téṣāṃ
vayáṁ
sumatáu
yajñíyānām
ápi
bʰadré
saumanasé
syāma
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.