TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 14
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1 
Sentence: 1    samídʰo yajati vasantám evártūnā́m áva runddʰe
Sentence: 2    
tánūnápātaṃ yajati grīṣmám evā́va runddʰe \
Sentence: 3    
iḍó yajati varṣā́ evā́va runddʰe
Sentence: 4    
barhír yajati śarádam evā́va runddʰe
Sentence: 5    
svāhākāráṃ yajati hemantám evā́va runddʰe tásmāt svā́hākr̥tā héman paśávó 'va sīdanti
Sentence: 6    
samídʰo yajaty uṣása evá devátānām áva runddʰe
Sentence: 7    
tánūnápātaṃ yajati yajñám evā́va runddʰe //

Verse: 2 
Sentence: 1    
iḍó yajati paśū́n evā́va runddʰe
Sentence: 2    
barhír yajati prajā́m evā́va runddʰe
Sentence: 3    
samā́nayata upabʰŕ̥tas
Sentence: 4    
téjo vā́ ā́jyam prajā́ barhíḥ
Sentence: 5    
prajā́sv evá téjo dadʰāti
Sentence: 6    
svāhākāráṃ yajati
Sentence: 7    
vā́cam evā́va runddʰe
Sentence: 8    
dáśa sám padyante
Sentence: 9    
dáśākṣarā { virā́ḍ ^ virā́j }
Sentence: 10    
virā́jaivā́nnā́dyam áva runddʰe
Sentence: 11    
samídʰo yajaty asmínn evá loké práti tiṣṭʰati
Sentence: 12    
tánūnápātaṃ yajati //

Verse: 3 
Sentence: 1    
yajñá evā́ntárikṣe práti tiṣṭʰati \
Sentence: 2    
iḍó yajati paśúṣv evá práti tiṣṭʰati
Sentence: 3    
barhír yajati evá devayā́nāḥ pántʰānas téṣv evá práti tiṣṭʰati
Sentence: 4    
svāhākāráṃ yajati suvargá evá loké práti tiṣṭʰati \
Sentence: 5    
etā́vanto vái devalokā́s téṣv evá yatʰāpūrvám práti tiṣṭʰati
Sentence: 6    
devāsurā́ eṣú lokéṣv aspardʰanta
Sentence: 7    
devā́ḥ prayājáir ebʰyó lokébʰyó 'surān prā́ṇudanta
Sentence: 8    
tát prayājā́nām //

Verse: 4 
Sentence: 1    
prayājatvám \
Sentence: 2    
yásyaiváṃ vidúṣaḥ prayājā́ ijyánte práibʰyó lokébʰyo bʰrā́tr̥vyān nudate \
Sentence: 3    
abʰikrā́maṃ juhoti \
Sentence: 4    
abʰíjityai
Sentence: 5    
vái prayājā́nām mitʰunáṃ véda prá prajáyā paśúbʰir mitʰunáir jāyate
Sentence: 6    
samídʰo bahvī́r iva yajati
Sentence: 7    
tánūnápātam ékam iva
Sentence: 8    
mitʰunáṃ tát \
Sentence: 9    
iḍó bahvī́r iva yajati barhír ékam iva
Sentence: 10    
mitʰunáṃ tát \
Sentence: 11    
etád vái prayājā́nām mitʰunám \
Sentence: 12    
eváṃ véda prá //

Verse: 5 
Sentence: 1    
prajáyā paśúbʰir mitʰunáir jāyate
Sentence: 2    
devā́nāṃ vā́ ániṣṭā devátā āsan \
Sentence: 3    
átʰā́surā yajñám ajigʰāṁsan
Sentence: 4    
devā́ gāyatrī́ṃ vy àuhan
Sentence: 5    
páñcākṣárāṇi prācī́nāni trī́ṇi pratīcī́nāni
Sentence: 6    
táto várma yajñā́yā́bʰavad várma yájamānāya
Sentence: 7    
yát prayājānūyājā́ ijyánte vármaivá tád yajñā́ya kriyate várma yájamānāya bʰrā́tr̥vyābʰibʰūtyai
Sentence: 8    
tásmād várūtʰam purástād várṣīyaḥ paścā́d dʰrásīyas \
Sentence: 9    
devā́ vái purā́ rákṣobʰyaḥ //

Verse: 6 
Sentence: 1    
íti svāhākāréṇa prayājéṣu yajñáṁ saṁstʰā́pyam apaśyan
Sentence: 2    
táṁ svā́hākāréṇa prayājéṣu sám astʰāpayan
Sentence: 3    
vā́ etád yajñáṃ cʰindanti yát svāhākāréṇa prayājéṣu saṁstʰāpáyanti
Sentence: 4    
prayājā́n iṣṭvā́ havī́ṁṣy abʰí gʰārayati yajñásya sáṃtatyai \
Sentence: 5    
átʰo havír evā́kar
Sentence: 6    
átʰo yatʰāpūrvám úpaiti
Sentence: 7    
pitā́ vái prayā́jā́ḥ prajā́nūyājā́s \
Sentence: 8    
yát prayājā́n iṣṭvā́ havī́ṁṣy abʰigʰāráyati pitáivá tát putréṇa sā́dʰāraṇam //

Verse: 7 
Sentence: 1    
kurute
Sentence: 2    
tásmād āhur yáś caiváṃ véda yáś ca
Sentence: 3    
katʰā́ putrásya kévalaṃ katʰā́ sā́dʰāraṇam pitúr íti \
Sentence: 4    
áskannam evá tád yát prayājéṣv iṣṭéṣu skándati
Sentence: 5    
gāyatry èvá téna gárbʰaṃ dʰatte
Sentence: 6    
sā́ prajā́m paśū́n yájamānāya prá janayati //

Paragraph: 2 
Verse: 1 
Sentence: 1    
cákṣuṣī vā́ eté yajñásya yád ā́jyabʰāgau
Sentence: 2    
yád ā́jyabʰāgau yájati cákṣuṣī evá tád yajñásya práti dadʰāti
Sentence: 3    
pūrvārdʰé juhoti
Sentence: 4    
tásmāt pūrvārdʰé cákṣuṣī
Sentence: 5    
prabā́hug juhoti
Sentence: 6    
tásmāt prabā́huk cákṣuṣī
Sentence: 7    
devalokáṃ vā́ agnínā yájamānó 'nu paśyati pitr̥lokáṁ sómena \
Sentence: 8    
uttarārdʰè 'gnáye juhoti dakṣiṇārdʰé sómāya \
Sentence: 9    
evám iva hī́máu lokā́v anáyor lokáyor ánukʰyātyai
Sentence: 10    
rā́jānau vā́ etáu devátānām //

Verse: 2 
Sentence: 1    
yád agnī́ṣómau \
Sentence: 2    
antarā́ devátā ijyete devátānāṃ vídʰr̥tyai
Sentence: 3    
tásmād rā́jñā manuṣyā̀ vídʰr̥tās \
Sentence: 4    
brahmavādíno vadanti
Sentence: 5    
kíṃ tád yajñé yájamānaḥ kurute yénānyátodataś ca paśū́n dādʰā́ro 'bʰayátodataś céti \
Sentence: 6    
ŕ̥cam anū́cyā́jyabʰāgasya juṣāṇéna yajati ténānyátodato dādʰāra \
Sentence: 7    
ŕ̥cam anū́cya havíṣa r̥cā́ yajati ténobʰayátodato dādʰāra
Sentence: 8    
mūrdʰanvátī puro'nuvākyā̀ bʰavati mūrdʰā́nam eváinaṁ samānā́nāṃ karoti //

Verse: 3 
Sentence: 1    
niyútvatyā yajati bʰrā́tr̥vyasyaivá paśū́n yuvate
Sentence: 2    
keśínaṁ ha dārbʰyáṃ keśī́ sā́tyakāmir uvāca
Sentence: 3    
saptápadāṃ te śákvarīṁ śvó yajñé prayoktā́se yásyai vīryèṇa prá jātā́n bʰrā́tr̥vyān nudáte práti janiṣyámānān yásyai vīryèṇobʰáyor lokáyor jyótir dʰatté yásyai vīryèṇa pūrvārdʰénānaḍvā́n bʰunákti jagʰanārdʰéna dʰenúr íti
Sentence: 4    
purástāllakṣmā puro'nuvākyā̀ bʰavati jātā́n evá bʰrā́tr̥vyān prá ṇudate \
Sentence: 5    
upáriṣṭā́llakṣmā //

Verse: 4 
Sentence: 1    
yājyā̀ janiṣyámāṇān evá práti nudate
Sentence: 2    
purástāllakṣmā puro'nuvākyā̀ bʰavaty asmínn evá loké jyótir dʰatte \
Sentence: 3    
upáriṣṭāllakṣmā yājyā̀múṣminn evá loké jyótir dʰatte
Sentence: 4    
jyótiṣmantāv asmā imáu lokáu bʰavato eváṃ véda
Sentence: 5    
purástāllakṣmā puro'nuvākyā̀ bʰavati tásmāt pūrvardʰénānaḍvā́n bʰunakti \
Sentence: 6    
upáriṣṭāllakṣmā yājyā̀ tásmāj jagʰanārdʰéna dʰenús \
Sentence: 7    
eváṃ véda bʰuṅktá enam etáu
Sentence: 8    
vájra ā́jyaṃ vájra ā́jyabʰāgau //

Verse: 5 
Sentence: 1    
vájro vaṣaṭkārás
Sentence: 2    
trivŕ̥tam evá vájraṁ sambʰŕ̥tya bʰrā́tr̥vyāya prá haraty ácʰambaṭkāram
Sentence: 3    
apagū́rya váṣaṭ karoti stŕ̥tyai
Sentence: 4    
gāyatrī́ puro'nuvākyā̀ bʰavati triṣṭúg yājyā̀
Sentence: 5    
bráhmann evá kṣatrám anvā́rambʰayati
Sentence: 6    
tásmād brāhmaṇó múkʰyas \
Sentence: 7    
múkʰyo bʰavati eváṃ véda
Sentence: 8    
práiváinam puro'nuvākyàyāha
Sentence: 9    
prá ṇayati yājyàyā
Sentence: 10    
gamáyati vaṣaṭkāréṇa \
Sentence: 11    
áiváinam puro'nuvākyàyā datte
Sentence: 12    
prá yacʰati yājyàyā
Sentence: 13    
práti //

Verse: 6 
Sentence: 1    
vaṣaṭkāréṇa stʰāpayati
Sentence: 2    
tripádā puro'nuvākyā̀ bʰavati
Sentence: 3    
tráya imé lokā́s \
Sentence: 4    
eṣv èvá lokéṣu práti tiṣṭʰati
Sentence: 5    
cátuṣpadā yājyā̀
Sentence: 6    
cátuṣpada evá paśū́n áva runddʰe
Sentence: 7    
dvyakṣaró vaṣaṭkāró dvipā́d yájamānaḥ paśúṣv evópáriṣṭāt práti tiṣṭʰati
Sentence: 8    
gāyatrī́ puro'nuvākyā̀ bʰavati triṣṭúg yājyā̀ \
Sentence: 9    
eṣā́ vái saptápadā śákvarī
Sentence: 10    
yád vā́ etáyā devā́ áśikṣan tád aśaknuvan
Sentence: 11    
eváṃ véda śaknóty evá yác cʰíkṣati //

Paragraph: 3 
Verse: 1 
Sentence: 1    
prajā́patir devébʰyo yajñā́n vyā́diśat ātmánn ā́jyam adʰatta táṃ devā́ abruvann eṣá vā́vá yajñó yád ā́jyam ápy evá nótrāstv íti 'bravīd yájān va ā́jya bʰāgāv úpa str̥ṇān abʰí gʰārayān íti tásmād yájanty ā́jyabʰāgāv úpa str̥ṇanty abʰí gʰārayanti
Sentence: 2    
brahmavādíno vadanti kásmāt satyā́d yātáyāmāny anyā́ni havī́ṁṣy áyātayāmam ā́jyam íti prājāpatyám íti brūyād áyātayāmā devā́nām prajā́patir íti
Sentence: 3    
cʰándāṁsi devébʰyó 'pākrāman vo 'bʰāgā́ni havyáṃ vakṣyāma íti tébʰya etác caturavattám adʰārayan puro'nuvākyā̀yai yājyā̀yai devátāyai vaṣaṭkārā́ya yác caturavattáṃ juhóti cʰándāṁsy evá tát prīṇāti tā́ny asya prītā́ni devébʰyo havyáṃ vahanti \
Sentence: 4    
áṅgiraso vā́ itá uttamā́ḥ suvargáṃ lokám āyan tád ŕ̥ṣayo yajñávāstv àbʰyavā́yan //

Verse: 2 
Sentence: 1    
apaśyan puroḍā́śaṃ kūrmám bʰūtáṁ sárpantaṃ tám abruvann índrāya dʰriyasva bŕ̥haspátaye dʰriyasva víśvebʰyo devébʰyo dʰriyasvéti nā́dʰriyata tám abruvann agnáye dʰriyasvéti 'gnáye 'dʰriyata yád āgneyò 'ṣṭā́kapālo 'māvāsyā̀yāṃ ca paurṇamāsyā́ṃ cācyutó bʰávati suvargásya lokásyābʰíjityai
Sentence: 2    
tám abruvan katʰā́hāstʰā íty ánupākto 'bʰūvam íty abravīd yátʰākṣó 'nupāktaḥ //

Verse: 4 
Sentence: 1    
avā́rcʰaty evám ávāram íty upáriṣṭād abʰyájyādʰástād úpānakti suvargásya lokásya sámaṣṭyai
Sentence: 2    
sárvāṇi kapā́lāny abʰí pratʰayati tā́vataḥ puroḍā́śān amúṣmim̐ lokè 'bʰí jayati
Sentence: 3    
vídagdʰaḥ nairr̥tó 'śr̥taḥ raudró yáḥ śr̥táḥ sádevas tásmād ávidahatā śr̥taṃkŕ̥tyaḥ sadevatvā́ya
Sentence: 4    
bʰásmanābʰí vāsayati tásmān māṁśenā́stʰi cʰannáṃ vedénābʰí vāsayati tásmāt //

Verse: 5 
Sentence: 1    
kéśaiḥ śíraś cʰannám
Sentence: 2    
prácyutaṃ vā́ etád asmā́l lokā́d ágataṃ devalokáṃ yác cʰr̥táṁ havír ánabʰigʰāritam abʰigʰā́ryód vāsayati devatráiváinad gamayati
Sentence: 3    
yády ékaṃ kapā́laṃ náśyed éko mā́saḥ saṃvatsarásyā́navetaḥ syād átʰa yájamānaḥ prá mīyeta yád dvé náśyetāṃ dváu mā́sau saṃvatsarásyā́navetau syātām átʰa yájamānaḥ prá mīyeta saṃkʰyā́yód vāsayati yájamānasya //

Verse: 6 
Sentence: 1    
gopītʰā́ya
Sentence: 2    
yádi náśyed āśvináṃ dvikapāláṃ nír vaped dyāvāpr̥tʰivyā̀m ékakapālam aśvínau vái devā́nām bʰiṣájau tā́bʰyām evā́smai bʰeṣajáṃ karoti
Sentence: 3    
dyāvāpr̥tʰivyà ékakapālo bʰavaty anáyor vā́ etán naśyati yán náśyaty anáyor eváinad vindati prátiṣṭʰityai //

Paragraph: 4 
Verse: 1 
Sentence: 1    
devásya tvā savitúḥ prasavá íti spʰyám ā́ datte prásūtyai \
Sentence: 2    
aśvínor bāhúbʰyām íty āhāśvínau devā́nām adʰvaryū́ ā́stām
Sentence: 3    
pūṣṇó hástābʰyām íty āha yátyai /
Sentence: 4    
śatábʰr̥ṣṭir asi vānaspatyó dviṣató vadʰá íty āha vájram evá tát sáṁ śyati
Sentence: 5    
bʰrā́tr̥vyāya prahariṣyánt /
Sentence: 6    
stambayajúr haraty etā́vatī vái pr̥tʰivī́ yā́vatī védis tásyā etā́vata evá bʰrā́tr̥vyaṃ nír bʰajati //

Verse: 2 
Sentence: 1    
tásmān nā́bʰāgáṃ nír bʰajanti /
Sentence: 2    
trír harati tráya imé lokā́ ebʰyá eváinaṃ lokébʰyo nír bʰajati
Sentence: 3    
tūṣṇī́ṃ caturtʰáṁ haraty áparimitād eváinaṃ nírbʰajati \
Sentence: 4    
úd dʰanti yád evā́syā amedʰyáṃ tád ápa hanti \
Sentence: 5    
úd dʰanti tásmād óṣadʰayaḥ párā bʰavanti
Sentence: 6    
mū́laṃ cʰinatti bʰrā́tr̥byasyaivá mū́laṃ cʰinatti
Sentence: 7    
pitr̥devatyā́tikʰātéyatīṃ kʰanati prajā́patinā //

Verse: 3 
Sentence: 1    
yajñamukʰéna sámmitām
Sentence: 2    
ā́ pratiṣṭʰā́yai kʰanati yájamānam evá pratiṣṭʰā́ṃ gamayati
Sentence: 3    
dakṣiṇató várṣīyasīṃ karoti devayájanasyaivá rūpám akaḥ
Sentence: 4    
púrīṣavatīṃ karoti prajā́ vái paśávaḥ púrīṣam prajáyaiváinam paśúbʰiḥ púrīṣavantaṃ karoti \
Sentence: 5    
úttaram parigrāhám pári gr̥hṇāty etā́vatī vái pr̥tʰivī́ yā́vatī védis tásyā etā́vata evá bʰrā́tr̥vyaṃ nirbʰájyātmána úttaram parigrāhám pári gr̥hṇāti
Sentence: 6    
krūrám iva vái //

Verse: 4 
Sentence: 1    
etát karoti yád védiṃ karóti
Sentence: 2    
dʰā́ asi svadʰā́ asī́ti yoyupyate śā́ntyai
Sentence: 3    
prókṣaṇīr ā́ sādayaty ā́po vái rakṣogʰnī́ rákṣasām ápahatyai
Sentence: 4    
spʰyásya vártmant sādayati yajñásya sáṃtatyai
Sentence: 5    
yáṃ dviṣyā́t táṃ dʰyāyec cʰucáiváinam arpayati //

Paragraph: 5 
Verse: 1 
Sentence: 1    
brahmavādíno vadanti \
Sentence: 2    
adbʰír havī́ṁṣi práukṣīḥ kénāpá íti
Sentence: 3    
bráhmaṇéti brūyāt \
Sentence: 4    
adbʰír hy èvá havīṁṣi prokṣáti bráhmaṇāpás \
Sentence: 5    
idʰmā́barhíḥ prókṣati
Sentence: 6    
médʰyam eváinat karoti
Sentence: 7    
védim prókṣati \
Sentence: 8    
r̥kṣā́ vā́ eṣā́lomákāmedʰyā́ yád védis \
Sentence: 9    
médʰyām eváināṃ karoti
Sentence: 10    
divé tvāntárikṣāya tvā pr̥tʰivyái tvéti barhír āsā́dya prá //

Verse: 2 
Sentence: 1    
ukṣati \
Sentence: 2    
ebʰyá eváinal lokébʰyaḥ prókṣati
Sentence: 3    
krūrám iva vā́ etát karoti yát kʰánati \
Sentence: 4    
apó nayati śā́ntyai
Sentence: 5    
purástāt prastaráṃ gr̥hṇāti múkʰyam eváinaṃ karoti \
Sentence: 6    
íyantaṃ gr̥hṇāti prajā́patinā yajñamukʰéna sámmitam
Sentence: 7    
barhí str̥ṇāti
Sentence: 8    
prajā́ vái barhíḥ pr̥tʰivī́ védiḥ
Sentence: 9    
prajā́ evá pr̥tʰivyā́m práti ṣṭʰāpayati \
Sentence: 10    
ánatidr̥śnaṁ str̥ṇāti
Sentence: 11    
prajáyaiváinam paśúbʰir ánatidr̥śnaṃ karoti //

Verse: 3 
Sentence: 1    
úttaram barhíṣaḥ prastaráṁ sādayati
Sentence: 2    
prajā́vái barhír yájamānaḥ prastarás \
Sentence: 3    
yájamānam evā́yajamānād úttaraṃ karoti
Sentence: 4    
tásmād yájamānó 'yajamānād úttaras \
Sentence: 5    
antár dadʰāti
Sentence: 6    
vyā́vr̥ttyai \
Sentence: 7    
anákti
Sentence: 8    
havíṣkr̥tam eváinaṁ suvargáṃ lokáṃ gamayati
Sentence: 9    
tredʰā́nakti
Sentence: 10    
tráya imé lokā́s \
Sentence: 11    
ebʰyá eváinaṃ lokébʰyo 'nakti
Sentence: 12    
práti śr̥ṇāti
Sentence: 13    
yát pratiśr̥ṇīyā́d ánūrdʰvambʰāvukaṃ yájamānasya syāt \
Sentence: 14    
upárīva prá harati //

Verse: 4 
Sentence: 1    
upárīva suvargó lokás \
Sentence: 2    
yacʰati
Sentence: 3    
vŕ̥ṣṭim evā́smai yacʰati
Sentence: 4    
nā́tyagram prá haret \
Sentence: 5    
yád átyagram praháred atyāsāríṇy adʰvaryór nā́śukā syāt \
Sentence: 6    
purástāt práty asyet \
Sentence: 7    
yát purástāt pratyásyāt suvargā́l lokā́d yájamānam práti nudet
Sentence: 8    
prā́ñcam prá harati
Sentence: 9    
yájamānam evá suvargáṃ lokáṃ gamayati
Sentence: 10    
víṣvañcaṃ yuyāt \
Sentence: 11    
yád víṣvañcaṃ viyuyā́t //

Verse: 5 
Sentence: 1    
stry àsya jāyeta \
Sentence: 2    
ūrdʰvám úd yauti \
Sentence: 3    
ūrdʰvám iva puṁsáḥ púmān evā́sya jāyate
Sentence: 4    
yát spʰyéna vopaveṣéṇa yoyupyéta stŕ̥tir evā́sya sā́
Sentence: 5    
hástena yoyupyate yájamānasya gopītʰā́ya
Sentence: 6    
brahmavādíno vadanti
Sentence: 7    
kíṃ yajñásya yájamāna íti
Sentence: 8    
prastará íti
Sentence: 9    
tásya kvà suvargó loká íti \
Sentence: 10    
āhavanī́ya íti brūyāt \
Sentence: 11    
yát prastarám āhavanī́ye prahárati yájamānam evá //

Verse: 6 
Sentence: 1    
suvargáṃ lokáṃ gamayati
Sentence: 2    
vā́ etád yájamāno liśate yát prastaráṃ yoyupyánte
Sentence: 3    
barhír ánu práharati śā́ntyai \
Sentence: 4    
anārambʰaṇá iva vā́ etárhy adʰvaryúḥ
Sentence: 5    
īśvaró vepanó bʰávitos \
Sentence: 6    
dʰruvā́sī́tīmā́m abʰí mr̥śati \
Sentence: 7    
iyáṃ vái dʰruvā́ \
Sentence: 8    
asyā́m evá práti tiṣṭʰati
Sentence: 9    
vepanó bʰavati \
Sentence: 10    
ágā́3n agnīd íty āha
Sentence: 11    
yád brūyā́t \
Sentence: 12    
ágann agnír íty agnā́v agníṃ gamayen nír yájamānaṁ suvargā́l lokā́d bʰajet \
Sentence: 13    
ágann íty evá brūyād yájamānam evá suvargáṃ lokáṃ gamayati //

Paragraph: 6 
Verse: 1 
Sentence: 1    
agnés tráyo jyā́yāṁso bʰrā́tara āsan devébʰyo havyáṃ váhantaḥ prā́mīyanta
Sentence: 2    
'gnír abibʰed ittʰáṃ vā́vá syá ā́rtim ā́riṣyatī́ti nílāyata 'páḥ prā́viśat táṃ devátāḥ práiṣam aicʰan
Sentence: 3    
tám mátsyaḥ prā́bravīt tám aśapad dʰiyā́dʰiyā tvā vadʰyāsur prā́voca íti
Sentence: 4    
tásmān mátsyaṃ dʰiyā́dʰiyā gʰnanti śaptáḥ //

Verse: 2 
Sentence: 1    

Sentence: 2    
tám ánv avindan tám abruvann úpa na ā́ vartasva havyáṃ no vahéti
Sentence: 3    
'bravīd váraṃ vr̥ṇai yád evá gr̥hītásyā́hutasya bahiḥparidʰí skándāt tán me bʰrā́tr̥ṇām bʰāgadʰéyam asad íti tásmād yád gr̥hītásyā́hutasya bahiḥparidʰí skándati téṣāṃ tád bʰāgadʰéyaṃ tā́n evá téna prīṇāti
Sentence: 4    
paridʰī́n pári dadʰāti rákṣasām ápahatyai
Sentence: 5    
sáṁ sparśayati //

Verse: 3 
Sentence: 1    
rákṣasām ánanvavacārāya
Sentence: 2    
purástāt pári dadʰāty ādityó hy èvódyán purástād rákṣāṁsy apahánti \
Sentence: 3    
ūrdʰvé samídʰāv ā́ dadʰāty upáriṣṭād evá rákṣāṁsy ápa hanti
Sentence: 4    
yájuṣānyā́ṃ tūṣṇī́m anyā́m mitʰuna tvā́ya
Sentence: 5    
dvé ā́ dadʰāti dvipā́d yájamānaḥ prátiṣṭʰityai
Sentence: 6    
brahmavādíno vadanti
Sentence: 7    
tvái yajeta yajñásyā́rtyā vásīyant syā́d íti
Sentence: 8    
bʰū́pataye svā́hā bʰúvanapataye svā́hā bʰūtā́nām //

Verse: 4 
Sentence: 1    
pátaye svā́heti skánnam ánu mantrayeta
Sentence: 2    
yajñásyaivá tád ā́rtyā yájamāno vásīyān bʰavati bʰū́yasīr devátāḥ prīṇā́ti
Sentence: 3    
jāmí vā́ etád yajñásya kriyate yád anváñcau puroḍā́śau \
Sentence: 4    
upāṁśuyājám antarā́ yajaty ájāmitvāyā́tʰo mitʰunatvā́ya \
Sentence: 5    
agnír amúṣmim̐ loká ā́sīd yamò 'smín
Sentence: 6    
devā́ abruvann étemáu páry ūhāméti \
Sentence: 7    
annā́dyena devā́ agním //

Verse: 5 
Sentence: 1    
upā́mantrayanta rājyéna pitáro yamáṃ tásmād agnír devā́nām annādó yamáḥ pitr̥ṇā́ṁ rā́jā
Sentence: 2    
eváṃ véda prá rājyám annā́dyam āpnoti
Sentence: 3    
tásmā etád bʰāgadʰéyam prā́yacʰan yád agnáye sviṣṭakŕ̥te 'vadyánti
Sentence: 4    
yád agnáye sviṣṭakŕ̥te 'vadyáti bʰāgadʰéyenaivá tád rudráṁ sám ardʰayati
Sentence: 5    
sakŕ̥tsakr̥d áva dyati sakŕ̥d iva rudrás \
Sentence: 6    
uttarārdʰā́d áva dyaty eṣā́ vái rudrásya //

Verse: 6 
Sentence: 1    
dík svā́yām evá díśi rudráṃ nirávadayate
Sentence: 2    
dvír abʰí gʰārayati caturavattásyāptyai
Sentence: 3    
paśávo vái pū́rvā ā́hutayas \
Sentence: 4    
eṣá rudró yád agnís \
Sentence: 5    
yát pūrvā ā́hutīr abʰí juhuyā́d rudrā́ya paśū́n ápi dadʰyāt \
Sentence: 6    
apaśúr yájamānaḥ syāt \
Sentence: 7    
atihā́ya pū́rvā ā́hutīr juhoti paśūnā́ṃ gopītʰā́ya //

Paragraph: 7 
Verse: 1 
Sentence: 1    
mánuḥ pr̥tʰivyā́ yajñíyam aicʰat
Sentence: 2    
gʰr̥táṃ níṣiktam avindat
Sentence: 3    
'bravīt
Sentence: 4    
'syéśvaró yajñé 'pi kártor íti
Sentence: 5    
tā́v abrūtām mitrā́váruṇau
Sentence: 6    
gór evā́vám īśvaráu kártoḥ sva íti
Sentence: 7    
táu táto gā́ṁ sám airayatām \
Sentence: 8    
sā́ yátrayatra nyákrāmat táto gʰr̥tám apīḍyata
Sentence: 9    
tásmād gʰr̥tápady ucyate
Sentence: 10    
tád asyai jánma \
Sentence: 11    
úpahūtaṁ ratʰaṃtaráṁ sahá pr̥tʰivyéty āha //

Verse: 2 
Sentence: 1    
iyáṃ vái ratʰaṃtarám
Sentence: 2    
imā́m evá sahā́nnā́dyenópa hvayate \
Sentence: 3    
úpahūtaṃ vāmadevyáṁ sahā́ntárikṣeṇéty āha
Sentence: 4    
paśávo vái vāmadevyám
Sentence: 5    
paśū́n evá sahā́ntárikṣeṇópa hvayate \
Sentence: 6    
úpahūtam br̥hát sahá divéty āha \
Sentence: 7    
airáṃ vái br̥hát \
Sentence: 8    
írām evá sahá divópa hvayate \
Sentence: 9    
úpahūtā dʰenúḥ //

Verse: 3 
Sentence: 1    
sahárṣabʰéty āha
Sentence: 2    
mitʰunám evópa hvayate \
Sentence: 3    
úpahūto bʰakṣáḥ sákʰéty āha
Sentence: 4    
somapītʰám evópa hvayate \
Sentence: 5    
úpahūtā3ṁ íty āha \
Sentence: 6    
ātmā́nam evópa hvayate \
Sentence: 7    
ātmā́ hy úpahūtānāṃ vásiṣṭʰas \
Sentence: 8    
íḍām úpa hvayate
Sentence: 9    
paśávo vā́ íḍā
Sentence: 10    
paśū́n evópa hvayate
Sentence: 11    
cátur úpa hvayate
Sentence: 12    
cátuṣpādo paśávas \
Sentence: 13    
mānavī́ty āha mánur hy ètā́m //

Verse: 4 
Sentence: 1    
ágré 'paśyat \
Sentence: 2    
gʰr̥tápadī́ty āha yád evā́syai padā́d gʰr̥tám ápīḍyata tásmād evám āha
Sentence: 3    
maitrāvaruṇī́ty āha mitrā́váruṇau hy ènāṁ samairayatām
Sentence: 4    
bráhma devákr̥tam úpahūtam íty āha
Sentence: 5    
brámaivópa hvayate
Sentence: 6    
dáivyā adʰvaryáva úpahūtā úpahūtā manuṣyā̀ íty āha
Sentence: 7    
devamanuṣyā́n evópa hvayate
Sentence: 8    
imáṃ yajñám ávān yajñápatiṃ várdʰān íty āha //

Verse: 5 
Sentence: 1    
yajñā́ya caivá yájamānāya cāśíṣam ā́ śāste \
Sentence: 2    
úpahūte dyā́vāpr̥tʰivī́ íty āha
Sentence: 3    
dyā́vāpr̥tʰivī́ evópa hvayate
Sentence: 4    
pūrvajé r̥tā́varī íty āha pūrvajé hy èté r̥tā́varī
Sentence: 5    
devā́ deváputre íty āha devī́ hy èté deváputre
Sentence: 6    
úpahūto 'yáṃ yájamāna íty āha
Sentence: 7    
yájamānam evópa hvayate \
Sentence: 8    
úttarasyāṃ devayajyā́yām úpahūto bʰū́yasi haviṣkáraṇa úpahūto divyé dʰā́mann úpahūtaḥ //

Verse: 6 
Sentence: 1    
íty āha
Sentence: 2    
prajā́ vā́ úttarā devayajyā́ paśávo bʰū́yo haviṣkáraṇaṁ suvargó lokó divyáṃ dʰā́ma \
Sentence: 3    
idám asīdám asī́ty evá yajñásya priyáṃ dʰā́mópa hvayate
Sentence: 4    
víśvam asya priyám úpahūtam íty āha \
Sentence: 5    
ácʰambaṭkāram evópa hvayate //

Paragraph: 8 
Verse: 1 
Sentence: 1    
paśávo vā́ íḍā svayám ā́ datte kā́mam evā́tmánā paśūnā́m ā́ datte hy ànyáḥ kāmám paśūnā́m prayácʰati
Sentence: 2    
vācás pátaye tvā hutám prā́śnāmī́ty āha vā́cam evá bʰāgadʰéyena prīṇāti sádasas pátaye tvā hutám prā́śnāmī́ty āha svagā́kr̥tyai
Sentence: 3    
caturavattám bʰavati havír vái caturavattám paśávaś caturavattám \
Sentence: 4    
yád dʰótā prāśnīyā́d dʰótā //

Verse: 2 
Sentence: 1    
ā́rtim ā́rcʰed yád agnáu juhuyā́d rudrā́ya paśū́n ápi dadʰyād apaśúr yájamānaḥ syāt \
Sentence: 2    
vācás pátaye tvā hutám prā́śnāmī́ty āha paro'kṣám eváinaj juhoti sádasas pátaye tvā hutám prā́śnāmī́ty āha svagā́kr̥tyai
Sentence: 3    
prā́śnanti tīrtʰá evá prā́śnanti dákṣiṇāṃ dadāti tīrtʰá evá dákṣiṇāṃ dadāti
Sentence: 4    
vā́ etád yajñám //

Verse: 3 
Sentence: 1    
cʰindanti yán madʰyatáḥ prāśnánty adbʰír mārjayanta ā́po vái sárvā devátā devátābʰir evá yajñáṁ sáṃ tanvanti
Sentence: 2    
devā́ vái yajñā́d rudrám antár āyant yajñám avidʰyat táṃ devā́ abʰí sám agacʰanta
Sentence: 3    
kálpatāṃ na idám íti 'bruvant svìṣṭaṃ vái na idám bʰaviṣyati yád imáṁ rādʰayiṣyā́ma íti tát sviṣṭakŕ̥taḥ sviṣṭakr̥ttvám \
Sentence: 4    
tásyā́viddʰaṃ níḥ //

Verse: 4 
Sentence: 1    
akr̥ntan yávena sámmitaṃ tásmād yavamātrám áva dyed yáj jyā́yo 'vadyéd ropáyet tád yajñásya yád úpa ca str̥ṇīyā́d abʰí ca gʰāráyed ubʰayataḥsaṁśvāyí kuryāt \
Sentence: 2    
avadā́yābʰí gʰārayati dvíḥ sám padyate dvipā́d yájamānaḥ prátiṣṭʰityai
Sentence: 3    
yát tiraścī́nam atiháred ánabʰividdʰaṃ yajñásyābʰí vidʰyet \
Sentence: 4    
ágreṇa pári harati tīrtʰénaivá pári harati tát pūṣṇé páry aharan
Sentence: 5    
tát //

Verse: 5 
Sentence: 1    
pūṣā́ prā́śya datò 'ruṇat tásmāt pūṣā́ prapiṣṭábʰāgo 'dantáko
Sentence: 2    
táṃ devā́ abruvan
Sentence: 3    
vā́ ayám àrdʰy aprāśitriyó vā́ ayám abʰūd íti
Sentence: 4    
tád bŕ̥haspátaye páry aharant 'bibʰed bŕ̥haspátir ittʰáṃ vā́vá syá ā́rtim ā́riṣyatī́ti
Sentence: 5    
etám mántram apaśyat sū́ryasya tvā cákṣuṣā práti paśyāmī́ty abravīn sū́ryasya cákṣuḥ //

Verse: 6 
Sentence: 1    
kíṃ caná hinásti
Sentence: 2    
'bibʰet pratigr̥hṇántam hiṁsiṣyatī́ti devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyām pūṣṇó hástābʰyām práti gr̥hṇāmī́ty abravīt savitŕ̥prasūta eváinad bráhmaṇā devátābʰiḥ práty agr̥hṇāt
Sentence: 3    
'bibʰet prāśnántam hiṁsiṣyatī́ty agnés tvāsyèna prā́śnāmī́ty abravīn hy àgnér āsyàṃ kíṃ caná hinásti
Sentence: 4    
'bibʰet //

Verse: 7 
Sentence: 1    
prā́śitam hiṁsiṣyatī́ti brāhmaṇásyodáreṇéty abravīn brāhmaṇásyodáraṃ kíṃ caná hinásti bŕ̥haspáter bráhmaṇéti bráhmiṣṭʰas \
Sentence: 2    
ápa vā́ etásmāt prāṇā́ḥ krāmanti yáḥ prāśitrám prāśnā́ti \
Sentence: 3    
adbʰír mārjayitvā́ prāṇā́nt sám mr̥śate \
Sentence: 4    
amŕ̥taṃ vái prāṇā́ amŕ̥tam ā́paḥ prāṇā́n evá yatʰāstʰānám úpa hvayate //

Paragraph: 9 
Verse: 1 
Sentence: 1    
agnī́dʰa ā́ dadʰāty agnímukʰān evártū́n prīṇāti
Sentence: 2    
samídʰam ā́ dadʰāty úttarāsām ā́hutīnām prátiṣṭʰityā átʰo samídvaty evá juhoti
Sentence: 3    
paridʰī́nt sám mārṣṭi punā́ty eváinānt sakŕ̥tsakr̥t sám mārṣṭi párāṅ iva hy ètárhi yajñás \
Sentence: 4    
catúḥ sám padyate cátuṣpādaḥ paśávaḥ paśū́n evā́va runddʰe
Sentence: 5    
bráhman prá stʰāsyāma íty āhā́tra vā́ etárhi yajñáḥ śritáḥ //

Verse: 2 
Sentence: 1    
yátra brahmā́ yátraivá yajñáḥ śritás táta eváinam ā́ rabʰate
Sentence: 2    
yád dʰástena pramī́ved vepanáḥ syād yác cʰīrṣṇā́ śīrṣaktivā́nt syād yát tūṣṇī́m ā́sītā́sampratto yajñáḥ syāt
Sentence: 3    
prá tiṣṭʰéty evá brūyād
Sentence: 4    
vācí vái yajñáḥ śritó yátraivá yajñáḥ śritás táta eváinaṁ sám prá yacʰati
Sentence: 5    
déva savitar etát te prá //

Verse: 3 
Sentence: 1    
āhéty āha prásūtyai
Sentence: 2    
bŕ̥haspátir brahméty āha bráhmiṣṭʰaḥ
Sentence: 3    
yajñám pāhi yajñápatim pāhi mām pāhī́ty āha
Sentence: 4    
yajñā́ya yájamānāyātmáne tébʰya evā́śíṣam ā́ śāsté 'nārtyā
Sentence: 5    
āśrā́vyāha
Sentence: 6    
devā́n yajéti
Sentence: 7    
brahmavādíno vadantīṣṭā́ devátā átʰa katamá eté devā́ íti cʰándāṁsī́ti brūyād gāyatrī́ṃ triṣṭúbʰam //

Verse: 4 
Sentence: 1    
jágatīm íty
Sentence: 2    
átʰo kʰálv āhur
Sentence: 3    
brāhmaṇā́ vái cʰándāṁsī́ti
Sentence: 4    
tā́n evá tád yajati
Sentence: 5    
devā́nāṃ vā́ iṣṭā́ devátā āsann átʰāgnír nód ajvalat táṃ devā́ ā́hutībʰir anūyājéṣv ánv avindan
Sentence: 6    
yád anūyājā́n yájati \
Sentence: 7    
agním evá tát sám inddʰe \
Sentence: 8    
etádur vái nā́māsurá āsīt
Sentence: 9    
etárhi yajñásyāśíṣam avr̥ṅkta
Sentence: 10    
yád brūyā́d etát //

Verse: 5 
Sentence: 1    
u dyāvāpr̥tʰivī bʰadrám abʰūd íty etádum evā́suráṃ yajñásyāśíṣaṃ gamayed
Sentence: 2    
idáṃ dyāvāpr̥tʰivī bʰadrám abʰūd íty evá brūyād yájamānam evá yajñásyāśiṣam gamayaty
Sentence: 3    
ā́rdʰma sūktavākám utá namovākám íty āhedám arātsméti vā́váitád āha \
Sentence: 4    
úpaśrito diváḥ pr̥tʰivyór íty āha dyā́vāpr̥tʰivyór yajñá úpaśritas \
Sentence: 5    
ómanvatī te 'smín yajñé yajamāna dyā́vāpr̥tʰivī́ //

Verse: 6 
Sentence: 1    
stām íty āhāśíṣam eváitā́m ā́ śāste
Sentence: 2    
yád brūyā́t sūpāvasānā́ ca svadʰyavasānā́ céti pramā́yuko yájamānaḥ syād yádā pramī́yate \
Sentence: 3    
átʰemā́m upāvasyáti
Sentence: 4    
sūpacaraṇā́ ca svadʰicaraṇā́ céty evá brūyād várīyasīm evā́smai gávyūtim ā́ śāste pramā́yuko bʰavati
Sentence: 5    
táyo āvídy agnír idáṁ havír ajuṣatéty āha yā́ áyākṣma //

Verse: 7 
Sentence: 1    
devátās tā́ arīradʰāméti vā́váitád āha
Sentence: 2    
yán nirdiśét prátiveśaṃ yajñásyāśī́r gacʰed
Sentence: 3    
ā́ śāste 'yáṃ yájamāno 'sā́v íty āha nirdíśyaiváinaṁ suvargáṃ lokáṃ gamayati \
Sentence: 4    
ā́yur ā́ śāste suprajāstvám ā́ śāsta íty āhāśíṣam eváitā́m ā́ śāste
Sentence: 5    
sajātavanasyā́m ā́ śāsta íty āha prāṇā́ vái sajātā́ḥ prāṇā́n evá //

Verse: 8 
Sentence: 1    
nā́ntár eti
Sentence: 2    
tád agnír devó devébʰyo vánate vayám agnér mā́nuṣā íty āhāgnír devébʰyo vanuté vayám manuṣyèbʰya íti vā́váitád āha \
Sentence: 3    
ihá gátir vāmásyedáṃ ca námo devébʰya íty āha yā́ś caivá devátā yájati yā́ś ca tā́bʰya evóbʰyáyībʰyo námas karoty ātmánó 'nārtyai //

Paragraph: 10 
Verse: 1 
Sentence: 1    
devā́ vái yajñásya svagākartā́raṃ nā́vindan
Sentence: 2    
śamyúm bārhaspatyám abruvan \
Sentence: 3    
imáṃ no yajñáṁ svagā́ kurv íti
Sentence: 4    
'bravīt \
Sentence: 5    
váraṃ vr̥ṇai yád evā́brāhmaṇoktó 'śraddadʰāno yájātai sā́ me yajñásyāśī́r asad íti
Sentence: 6    
tásmād yád ábrāhmaṇoktó 'śraddadʰāno yájate śamyúm evá tásya bārhaspatyáṃ yajñásyāśī́r gacʰati \
Sentence: 7    
etán máméty abravīt kím me prajā́yāḥ //

Verse: 2 
Sentence: 1    
íti
Sentence: 2    
'pagurā́tai śaténa yātayāt \
Sentence: 3    
nihánat sahásreṇa yātayāt \
Sentence: 4    
lóhitaṃ karávad yā́vataḥ praskádya pāṁsū́nt saṃgr̥hṇā́t tā́vataḥ saṃvatsarā́n pitr̥lokáṃ prá jānād íti
Sentence: 5    
tásmād brāhmaṇā́ya nā́pa gureta hanyān lóhitaṃ kuryāt \
Sentence: 6    
etā́vatā háinasā bʰavati
Sentence: 7    
tác cʰamyór ā́ vr̥ṇīmaha íty āha
Sentence: 8    
yajñám evá tát svagā́ karoti
Sentence: 9    
tát //

Verse: 3 
Sentence: 1    
śamyór ā́ vr̥ṇīmaha íty āha
Sentence: 2    
śamyúm evá bārhaspatyám bʰāgadʰéyena sám ardʰayati
Sentence: 3    
gātúṃ yajñā́ya gātúṃ yajñápataya íty āha \
Sentence: 4    
āśíṣam eváitā́m ā́ śāste
Sentence: 5    
sómaṃ yajati réta evá tád dadʰāti
Sentence: 6    
tváṣṭāraṃ yajati réta evá hitáṃ tváṣṭā rūpā́ṇi karoti
Sentence: 7    
devā́nām pátnīr yajati mitʰunatvā́ya \
Sentence: 8    
agníṃ gr̥hápatiṃ yajati prátiṣṭʰityai
Sentence: 9    
jāmí vā́ etád yajñásya kriyate //

Verse: 4 
Sentence: 1    
yád ā́jyena prayājā́ ijyánta ā́jyena patnīsaṃyājā́s \
Sentence: 2    
ŕ̥cam anū́cya patnīsaṃyājā́nām r̥cā́ yajati \
Sentence: 3    
ájāmitvāyā́tʰo mitʰunatvā́ya
Sentence: 4    
paṅktíprāyaṇo vái yajñáḥ paṅktyùdayanaḥ
Sentence: 5    
páñca prayājā́ ijyante
Sentence: 6    
catvā́raḥ patnīsaṃyājā́ḥ samiṣṭayajúḥ pañcamám
Sentence: 7    
paṅktím evā́nu prayánti paṅktím {F ánū́d} {W ánūd} {GLOS ánū́d} yanti //

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
yukṣvā́ {F hí} {W hi} {GLOS hí} devahū́tamāṁ áśvāṁ agne ratʰī́r iva / hótā pūrvyáḥ sadaḥ //
Sentence: 2=b    
utá no deva devā́ṁ ácʰā voco vidúṣṭaraḥ / śrád víśvā vā́ryā kr̥dʰi //
Sentence: 3=c    
tváṁ ha yád yaviṣṭʰya sáhasaḥ sūnav āhuta / r̥tā́vā yajñíyo bʰúvaḥ //
Sentence: 4=d    
ayám agníḥ sahasríṇo vā́jasya śatínas pátiḥ / mūrdʰā́ kavī́ rayīṇā́m //
Sentence: 5=e    
táṃ nemím r̥bʰávo yatʰā́ namasva sáhūtibʰiḥ / nédīyo yajñám //

Verse: 2 
Sentence: 1    
aṅgiraḥ //
Sentence: 2=f    
tásmai nūnám abʰídyave vācā́ virūpa nítyayā / vŕ̥ṣṇe codasva suṣṭutím //
Sentence: 3=g    
kám u ṣvid asya sénayāgnér ápākacakṣasaḥ / paṇíṃ góṣu starāmahe //
Sentence: 4=h    
mā́ no devā́nāṃ víśaḥ prasnātī́r ivosrā́ḥ / kr̥śáṃ hāsur ágʰniyāḥ //
Sentence: 5=i    
mā́ naḥ samasya dūḍʰyàḥ páridveṣaso aṁhatíḥ ūrmír nā́vam ā́ vadʰīt //
Sentence: 6=k    
námas te agna ójase gr̥ṇánti deva kr̥ṣṭáyaḥ / ámaiḥ //

Verse: 3 
Sentence: 1    
amítram ardaya //
Sentence: 2=l    
kuvít no gáviṣṭayé 'gne saṃvéṣiṣo rayím / úrukr̥d urú ṇas kr̥dʰi //
Sentence: 3=m    
mā́ no asmín mahādʰané párā varg bʰārabʰŕ̥d yatʰā / saṃvárgaṁ sáṁ rayíṁ jaya //
Sentence: 4=n    
anyám asmád bʰiyā́ iyám ágne síṣaktu ducʰúnā / várdʰā no ámavac cʰávaḥ //
Sentence: 5=o    
yásyā́juṣan namasvínaḥ śámīm ádurmakʰasya / táṃ gʰéd agnír vr̥dʰā́vati //
Sentence: 6=p    
párasyā ádʰi //

Verse: 4 
Sentence: 1    
saṃvátó 'varāṁ abʰy ā́ tara / yátrāhám ásmi tā́ṁ ava //
Sentence: 2=q    
vidmā́ te purā́ vayám ágne pitúr yátʰā́vasaḥ / ádʰā te sumnám īmahe /
Sentence: 3=r    
ugrá iva śaryahā́ tigmáśr̥ṅgo váṁsagaḥ / ágne púro rurójitʰa //
Sentence: 4=s    
sákʰāyaḥ sáṃ vaḥ samyáñcam íṣaṁ stómaṃ cāgnáye / várṣiṣṭʰāya kṣitīnā́m ūrjó náptre sáhasvate //
Sentence: 5=t    
sáṁsam íd yuvase vr̥ṣann ágne víśvāny aryá ā́ / iḍás padé sám idʰyase no vásūny ā́ bʰara //
Sentence: 6=u    
prájāpate
Sentence: 7=v    
veda
Sentence: 8=w    
sómāpūṣaṇā \
Sentence: 9=x    
imáu deváu //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
uśántas tvā havāmaha uśántaḥ sám idʰīmahi / uśánn uśatá ā́ vaha pitŕ̥̄n havíṣe áttave //
Sentence: 2=b    
tváṁ soma prácikito manīṣā́ tváṁ rájiṣṭʰam ánu neṣi pántʰām / táva práṇītī pitáro na indo devéṣu rátnam abʰajanta dʰī́rāḥ //
Sentence: 3=c    
tváyā naḥ pitáraḥ soma pū́rve kármāṇi cakrúḥ pavamāna dʰī́rāḥ / vanvánn ávātaḥ paridʰī́ṁr áporṇu vīrébʰir áśvair magʰávā bʰava //

Verse: 2 
Sentence: 1    
naḥ //
Sentence: 2=d    
tváṁ soma pitŕ̥bʰiḥ saṃvidānó 'nu dyā́vāpr̥tʰivī́ ā́ tatantʰa / tásmai ta indo havíṣā vidʰema vayáṁ syāma pátayo rayīṇā́m //
Sentence: 3=e    
ágniṣvāttāḥ pitara éhá gacʰata sádaḥsadaḥ sadata supraṇītayaḥ / attā́ havīṁṣi práyatāni barhíṣy átʰā rayíṁ sárvavīraṃ dadʰātana //
Sentence: 4=f    
bárhiṣadaḥ pitara ūty àrvā́g imā́ vo havyā́ cakr̥mā juṣádʰvam / ā́ gatā́vasā śáṃtamenā́tʰāsmábʰyam //

Verse: 3 
Sentence: 1    
śáṃ yór arapó dadʰāta //
Sentence: 2=g    
ā́hám pitŕ̥̄nt suvidátrāṁ avitsi nápātaṃ ca vikrámaṇaṃ ca víṣṇoḥ / barhiṣádo svadʰáyā sutásya bʰájanta pitvás ihā́gamiṣṭʰāḥ //
Sentence: 3=h    
úpahūtāḥ pitáraḥ somyā́so barhiṣyèṣu nidʰíṣu priyéṣu / ā́ gamantu ihá śruvantv ádʰi bruvantu avantv asmā́n //
Sentence: 4=i    
úd īratām ávara út párāsa ún madʰyamā́ḥ pitáraḥ somyā́saḥ / ásum //

Verse: 4 
Sentence: 1    
īyúr avr̥kā́ r̥tajñā́s no 'vantu pitáro háveṣu //
Sentence: 2=k    
idám pitŕ̥bʰyo námo astv adyá pū́rvāso úparās īyúḥ / pā́rtʰive rájasy ā́ níṣattā nūnáṁ suvr̥jánāsu vikṣú //
Sentence: 3=l    
ádʰā yátʰā naḥ pitáraḥ párāsaḥ pratnā́so agna r̥tám āśuṣāṇā́ḥ / śúcī́d ayan dī́dʰitim uktʰaśā́saḥ kṣā́mā bʰindánto aruṇī́r ápa vran //
Sentence: 4=m    
yád agne //

Verse: 5 
Sentence: 1    
kavyavāhana pitŕ̥̄n yákṣy r̥tāvŕ̥dʰaḥ / prá ca havyā́ni vakṣyasi devébʰyaś ca pitŕ̥bʰya ā́ //
Sentence: 2=n    
tvám agna īḍitó jātavedó 'vāḍ ḍʰavyā́ni surabʰī́ṇi kr̥tvā́ / prā́dāḥ pitŕ̥bʰyaḥ svadʰáyā akṣann addʰí tváṃ deva práyatā havī́ṁṣi //
Sentence: 3=o    
mā́talī kavyáir yamó áṅgirobʰir bŕ̥haspátir ŕ̥kvabʰir vāvr̥dʰānáḥ / yā́ṁś ca devā́ vāvr̥dʰúr ca devā́nt svā́hānyé svadʰáyānyé madanti //

Verse: 6 
Sentence: 1=p    
imáṃ yama prastarám ā́ sī́dā́ṅgirobʰiḥ pitŕ̥bʰiḥ saṃvidānáḥ / ā́ tvā mántrāḥ kaviśastā́ vahantv enā́ rājan havíṣā mādayasva //
Sentence: 2=q    
áṅgirobʰir ā́ gahi yajñíyebʰir yáma vairūpáir ihá mādayasva / vívasvantaṁ huve yáḥ pitā́ te 'smín yajñé barhíṣy ā́ niṣádya //
Sentence: 3=r    
áṅgiraso naḥ pitáro návagvā átʰarvāṇo bʰŕ̥gavaḥ somyā́saḥ / téṣāṃ vayáṁ sumatáu yajñíyānām ápi bʰadré saumanasé syāma //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.