TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 15
Previous part

Book: 3 
Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: 1    prajā́patir akāmayata prajā́ḥ sr̥jeyéti
Sentence: 2    
tápo 'tapyata sarpā́n asr̥jata
Sentence: 3    
'kāmayata prajā́ḥ sr̥jeyéti
Sentence: 4    
dvitī́yam atapyata váyāṁsy asr̥jata
Sentence: 5    
'kāmayata prajā́ḥ sr̥jeyéti
Sentence: 6    
tr̥tī́yam atapyata etáṃ dīkṣitavādám apaśyat tám avadat táto vái prajā́ asr̥jata
Sentence: 7    
yát tápas taptvā́ dīkṣitavādáṃ vádati prajā́ evá tád yájamānaḥ //

Verse: 2 
Sentence: 1    
sr̥jate
Sentence: 2    
yád vái dīkṣitò 'medʰyám páśyaty ápāsmād dīkṣā́ krāmati nī́lam asya háro vy èti \
Sentence: 3    
ábaddʰam máno darídraṃ cákṣuḥ sū́ryo jyótiṣāṁ śréṣṭʰo dīkṣe mā́ hāsīs \
Sentence: 4    
íty āha
Sentence: 5    
nā́smād dīkṣā́pa krāmati nā́sya nī́laṃ háro vy èti
Sentence: 6    
yád vái dīkṣitám abʰivárṣati divyā́ ā́pó 'śāntā ójo bálaṃ dīkṣā́m //

Verse: 3 
Sentence: 1    
tápo 'sya nír gʰnanti \
Sentence: 2    
undatī́r bálaṃ dʰattáujo dʰatta bálaṃ dʰatta mā́ me dīkṣā́m mā́ tápo nír vadʰiṣṭa \
Sentence: 3    
íty āha \
Sentence: 4    
etád evá sárvam ātmán dʰatte
Sentence: 5    
nā́syáujo bálaṃ dīkṣā́ṃ tápo nír gʰnanti \
Sentence: 6    
agnír vái dīkṣitásya devátā
Sentence: 7    
'smād etárhi tirá iva yárhi yā́ti tám īśvaráṁ rákṣāṁsi hántoḥ //

Verse: 4 
Sentence: 1    
bʰadrā́d abʰí śréyaḥ préhi bŕ̥haspátiḥ puraetā́ te astv íty āha bráhma vái devā́nām bŕ̥haspátis tám evā́nvā́rabʰate enaṁ sám pārayati \
Sentence: 2    
édám aganma devayájanam pr̥tʰivyā́ íty āha
Sentence: 3    
devayájanaṁ hy èṣá pr̥tʰivyā́ āgácʰati yájate
Sentence: 4    
víśve devā́ yád ájuṣanta pū́rva íty āha víśve hy ètád devā́ joṣáyante yád brāhmaṇā́ r̥kṣāmā́bʰyāṃ yájuṣā saṃtáranta íty āha \
Sentence: 5    
r̥ksāmā́bʰyāṁ hy èṣá yájuṣā saṃtárati yájate
Sentence: 6    
rāyás póṣeṇa sám iṣā́ mademéty āhāśíṣam eváitā́m ā́ śāste //

Paragraph: 2 
Verse: 1 
Sentence: 1    
eṣá te gāyatró bʰāgá íti me sómāya brūtāt \
Sentence: 2    
eṣá te tráiṣṭubʰo jā́gato bʰāgá íti me sómāya brūtāt \
Sentence: 3    
cʰandomā́nāṁ sā́mrājyaṃ gacʰéti me sómāya brūtāt \
Sentence: 4    
vái sómaṁ rā́jānaṁ sā́mrājyaṃ lokáṃ gamayitvā́ krīṇā́ti gácʰati svā́nāṁ sā́mrājyaṃ cʰándāṁsi kʰálu vái sómasya rā́jñaḥ sā́mrājyo lokáḥ
Sentence: 5    
purástāt sómasya krayā́d evám abʰí mantrayeta
Sentence: 6    
sā́mrājyam evá //

Verse: 2 
Sentence: 1    
enaṃ lokáṃ gamayitvā́ krīṇāti gácʰati svā́nāṁ sā́mrājyam
Sentence: 2    
vái tānūnaptrásya pratiṣṭʰā́ṃ véda práty evá tiṣṭʰati
Sentence: 3    
brahmavādíno vadanti
Sentence: 4    
prāśnánti juhvaty átʰa kvà tānūnaptrám práti tiṣṭʰatī́ti prajā́patau mánasī́ti brūyāt
Sentence: 5    
trír áva jigʰret
Sentence: 6    
prajā́patau tvā mánasi juhomi \
Sentence: 7    
íty eṣā́ vái tānūnaptrásya pratiṣṭʰā́ eváṃ véda práty evá tiṣṭʰati
Sentence: 8    
yáḥ //

Verse: 3 
Sentence: 1    
vā́ adʰvaryóḥ pratiṣṭʰā́ṃ véda práty evá tiṣṭʰati
Sentence: 2    
yáto mányetā́nabʰikramya hoṣyāmī́ti tát tíṣṭʰann ā́ śrāvayet
Sentence: 3    
eṣā́ vā́ adʰvaryóḥ pratiṣṭʰā́ eváṃ véda práty evá tiṣṭʰati
Sentence: 4    
yád abʰikrámya juhuyā́t pratiṣṭʰā́yā iyāt tásmāt samānátra tíṣṭʰatā hotavyàm prátiṣṭʰityai
Sentence: 5    
vā́ adʰvaryóḥ sváṃ véda svávān evá bʰavati
Sentence: 6    
srúg vā́ asya sváṃ vāyavyàm asya //

Verse: 4 
Sentence: 1    
sváṃ camasò 'sya sváṃ yád vāyavyàṃ camasáṃ vā́nanvārabʰyāśrāváyet svā́d iyāt tásmād anvārábʰyāśrā́vyaṁ svā́d evá náiti
Sentence: 2    
vái sómam ápratiṣṭʰāpya stotrám upākaróty ápratiṣṭʰitaḥ sómo bʰávaty ápratiṣṭʰitaḥ stómó 'pratiṣṭʰitāny uktʰā́ny ápratiṣṭʰito yájamānó 'pratiṣṭʰito 'dʰvaryús \
Sentence: 3    
vāyavyàṃ vái sómasya pratiṣṭʰā́ camasò 'sya pratiṣṭʰā́ sómaḥ stómasya stóma uktʰā́nāṃ gráhaṃ gr̥hītvā́ camasáṃ vonnī́ya stotrám upā́kuryāt
Sentence: 4    
práty evá sómaṁ stʰāpáyati práti stómam práty uktʰā́ni práti yájamānas tíṣṭʰati práty adʰvaryúḥ //

Paragraph: 3 
Verse: 1 
Sentence: 1    
yajñáṃ vā́ etát sám bʰaranti yát somakráyaṇyai padám \
Sentence: 2    
yajñamukʰáṁ havirdʰā́ne
Sentence: 3    
yárhi havirdʰā́ne prā́cī pravartáyeyus tárhi ténā́kṣam úpāñjyāt \
Sentence: 4    
yajñamukʰá evá yajñám ánu sáṃ tanoti
Sentence: 5    
prā́ñcam agním prá haranty út pátnīm ā́ nayanty ánv ánāṁsi prá vartayanti \
Sentence: 6    
átʰa vā́ asyaiṣá dʰíṣṇiyo hīyate 'nu dʰyāyati īśvaró rudró bʰūtvā́ //

Verse: 2 
Sentence: 1    
prajā́m paśū́n yájamānasya śámayitos \
Sentence: 2    
yárhi paśúm ā́prītam údañcaṃ náyanti tárhi tásya paśuśrápaṇaṁ haret ténaiváinam bʰāgínaṃ karoti
Sentence: 3    
yájamāno vā́ āhavanī́yas \
Sentence: 4    
yájamānaṃ vā́ etád karṣante yád āhavanī́yāt paśuśrápaṇaṁ háranti
Sentence: 5    
vaivá syā́n nirmantʰyàṃ kuryād yájamānasya sātmatvā́ya
Sentence: 6    
yádi paśór avadā́naṃ náśyed ā́jyasya pratyākʰyā́yam áva dyet
Sentence: 7    
sáivá tátaḥ prā́yaścittis \
Sentence: 8    
paśúṃ vimatʰnīrán yás tā́n kāmáyeta \
Sentence: 9    
ā́rtim ā́rcʰeyur íti kuvíd aṅgéti námovr̥ktivatyarcā́gnīdʰre juhuyāt \
Sentence: 10    
námovr̥ktim eváiṣāṃ vr̥ṅkte tājag ā́rtim ā́rcʰanti //

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
prajā́pater jā́yamānāḥ prajā́ jātā́ś ca yā́ imā́ḥ / tásmai práti prá vedaya cikitvā́ṁ ánu manyatām //
Sentence: 2=b    
imám paśúm paśupate te adyá badʰnā́my agne sukr̥tásya mádʰye / ánu manyasva suyájā yajāma júṣṭaṃ devā́nām idám astu havyám //
Sentence: 3=c    
prajānántaḥ práti gr̥hṇanti pū́rve prāṇám áṅgebʰyaḥ páry ācárantam / suvargáṃ yāhi patʰíbʰir devayā́nair óṣadʰīṣu práti tiṣṭʰā śárīraiḥ //
Sentence: 4=d    
yéṣām ī́śe //

Verse: 2 
Sentence: 1    
paśupátiḥ paśūnā́ṃ cátuṣpadām utá ca dvipádām / níṣkrīto 'yáṃ yajñíyam bʰāgám etu rāyás póṣā yájamānasya santu //
Sentence: 2=e    
badʰyámānam ánu badʰyámānā abʰyáikṣanta mánasā cákṣuṣā ca / agnís tā́ṁ ágre prá mumoktu deváḥ prajā́patiḥ prajáyā saṃvidānáḥ //
Sentence: 3=f    
āraṇyā́ḥ paśávo viśvárūpā vírūpāḥ sánto bahudʰáikarūpāḥ / vāyús tā́ṁ ágre prá mumoktu deváḥ prajā́patiḥ prajáyā saṃvidānáḥ //
Sentence: 4=g    
pramuñcámānāḥ //

Verse: 3 
Sentence: 1    
bʰúvanasya réto gātúṃ dʰatta yájamānāya devāḥ / upā́kr̥taṁ śaśamānáṃ yád ástʰāj jīváṃ devā́nām ápy etu pā́tʰaḥ //
Sentence: 2=h    
nā́nā prāṇó yájamānasya paśúnā yajñó devébʰiḥ sahá devayā́naḥ / jīváṃ devā́nām ápy etu pā́tʰaḥ satyā́ḥ santu yájamānasya kā́māḥ //
Sentence: 3=i    
yát paśúr māyúm ákr̥tóro padbʰír āhaté / agnír tásmād énaso víśvān muñcatv áṁhasaḥ //
Sentence: 4=k    
śámitāra upétana yajñám //

Verse: 4 
Sentence: 1    
devébʰir invitám / pā́śāt paśúm prá muñcata bandʰā́d yajñápatim pári //
Sentence: 2=l    
áditiḥ pā́śam prá mumoktv etáṃ námaḥ paśúbʰyaḥ paśupátaye karomi / arātīyántam ádʰaraṃ kr̥ṇomi yáṃ dviṣmás tásmin práti muñcāmi pā́śam //
Sentence: 3=m    
tvā́m u dadʰire havyavā́haṁ śr̥taṃkartā́ram utá yajñíyaṃ ca / ágne sádakṣaḥ sátanur bʰūtvā́tʰa havyā́ jātavedo juṣasva //
Sentence: 4=n    
jā́tavedo vapáyā gacʰa devā́n tváṁ hótā pratʰamó babʰū́tʰa / gʰr̥téna tváṃ tanúvo vardʰayasva svā́hākr̥taṁ havír adantu devā́ḥ //
Sentence: 5=o    
svā́hā devébʰyo devébʰyaḥ svā́hā //

Paragraph: 5 
Verse: 1 
Sentence: 1    
pājāpatyā́ vái paśávas téṣāṁ rudró 'dʰipatis \
Sentence: 2    
yád etā́bʰyām upākaróti tā́bʰyām eváinam pratiprócyā́ labʰata ātmánó 'nāvraskāya
Sentence: 3    
dvā́bʰyām upā́karoti
Sentence: 4    
dvipā́d yájamānaḥ
Sentence: 5    
prátiṣṭʰityai \
Sentence: 6    
upākŕ̥tya páñca juhoti
Sentence: 7    
pā́ṅktāḥ paśávaḥ
Sentence: 8    
paśū́n evā́va runddʰe
Sentence: 9    
mr̥tyáve vā́ eṣá nīyate yát paśús
Sentence: 10    
táṃ yád anvārábʰeta pramā́yuko yájamānaḥ syāt \
Sentence: 11    
nā́nā prāṇó yájamānasya paśúnéty āha vyā́vr̥ttyai //

Verse: 2 
Sentence: 1    
yát paśúr māyúm ákr̥téti juhoti śā́ntyai
Sentence: 2    
śámitāra upétanéty āha
Sentence: 3    
yatʰāyajúr eváitát \
Sentence: 4    
vapā́yāṃ vā́ āhriyámāṇāyām agnér médʰó 'pa krāmati
Sentence: 5    
tvā́m u te dadʰire havyavā́ham íti vapā́m abʰí juhoti \
Sentence: 6    
agnér evá médʰam áva runddʰe \
Sentence: 7    
átʰo śr̥tatvā́ya
Sentence: 8    
purástātsvāhākr̥tayo vā́ anyé devā́ {F upáriṣṭātsvāhākr̥tayo} {W upáriṣṭātsvākākr̥tayo} {GLOS upáriṣṭātsvāhākr̥tayo} 'nyé
Sentence: 9    
svā́hā devébʰyo devébʰyaḥ svā́héty abʰíto vapā́ṃ juhoti
Sentence: 10    
tā́n evóbʰáyān prīṇāti //

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
vā́ áyatʰādevataṃ yajñám upacáraty ā́ devátābʰyo vr̥ścyate pā́pīyān bʰavati yatʰādevatáṃ devátābʰya ā́ vr̥ścyate vásīyān bʰavati \
Sentence: 2    
āgneyyárcā́gnīdʰram abʰí mr̥śed vaiṣṇavyā́ havirdʰā́nam āgneyyā́ srúco vāyavyàyā vāyavyā̀ny aindriyā́ sádo yatʰādevatám evá yajñám úpa carati devátābʰya ā́ vr̥ścyate vásīyān bʰavati
Sentence: 3=b    
yunájmi te pr̥tʰivī́ṃ jyótiṣā sahá yunájmi vāyúm antárikṣeṇa //

Verse: 2 
Sentence: 1    
te sahá yunájmi vā́caṁ sahá sū́ryeṇa te yunájmi tisró vipŕ̥caḥ sū́ryasya te
Sentence: 2=c    
agnír devátā gāyatrī́ cʰánda upāṁśóḥ pā́tram asi sómo devátā triṣṭúp cʰando 'ntaryāmásya pā́tram asī́ndro devátā jágatī cʰánda indravāyuvóḥ pā́tram asi bŕ̥haspátir devátānuṣṭúp cʰándo mitrā́váruṇayoḥ pā́tram asy aśvinau devátā paṅktíś cʰándo 'śvínoḥ pā́tram asi sū́ryo devátā br̥hatī́ //

Verse: 3 
Sentence: 1    
cʰándaḥ śukrásya pā́tram asi candrámā devátā satóbr̥hatī cʰándo mantʰínaḥ pā́tram asi víśve devā́ devátoṣṇíhā cʰánda āgrayaṇásya pā́tram asī́ndro devátā kakúc cʰánda uktʰā́nām pā́tram asi pr̥tʰivī́ devátā virā́ṭ cʰándo dʰrúvasya pā́tram asi //

Paragraph: 7 
Verse: 1 
Sentence: 1    
iṣṭárgo vā́ adʰvaryúr yájamānasyeṣṭárgaḥ kʰálu vái pū́rvo 'rṣṭúḥ kṣīyate \
Sentence: 2    
āsanyā̀n mántrāt pāhi kásyāś cid abʰíśastyās \
Sentence: 3    
íti purā́ prātaranuvākā́j juhuyād ātmána eva tád adʰvaryúḥ purástāc cʰárma nahyaté 'nārtyai
Sentence: 4    
saṃveśā́ya tvopaveśā́ya tvā gāyatriyā́s triṣṭúbʰo jágatyā abʰíbʰūtyai svā́hā
Sentence: 5    
prā́ṇāpānau mr̥tyór pātam prā́ṇāpānau mā́ hāsiṣṭaṃ devátāsu vā́ eté prāṇāpānáyoḥ //

Verse: 2 
Sentence: 1    
vyā́yacʰante yéṣāṁ sómaḥ samr̥cʰáte
Sentence: 2    
saṃveśā́ya tvopaveśā́ya tvā \
Sentence: 3    
íty āha cʰándāṁsi vái saṃveśá upaveśáś cʰándobʰir evā́sya cʰándāṁsi vr̥ṅkte
Sentence: 4    
prétivanty ā́jyāni bʰavanty abʰíjityai marútvatīḥ pratipádo víjityai \
Sentence: 5    
ubʰé br̥hadratʰantaré bʰavatas \
Sentence: 6    
iyáṃ vā́vá ratʰaṃtarám asáu br̥hád ābʰyā́m eváinam antár eti \
Sentence: 7    
adyá vā́vá ratʰaṃtaráṁ śvo br̥hád adyāśvā́d eváinam antár eti
Sentence: 8    
bʰūtám //

Verse: 3 
Sentence: 1    
vā́vá ratʰaṃtarám bʰaviṣyád br̥hád bʰūtā́ś caiváinam bʰaviṣyatáś cāntár eti
Sentence: 2    
párimitaṃ vā́vá ratʰaṃtarám áparimitam br̥hát párimitāc caiváinam áparimitāc cantár eti
Sentence: 3    
viśvāmitrajamadagnī́ vásiṣṭʰenāspardʰetāṁ etáj jamádagnir vihavyàm apaśyat téna vái vásiṣṭʰasyendriyáṃ vīryàm avr̥ṅkta
Sentence: 4    
yád vihavyàṁ śsyáta indriyám evá tád vīryàṃ yájamāno bʰrā́tr̥vyasya vr̥ṅkte
Sentence: 5    
yásya bʰū́yāṁso yajñakratáva íty āhuḥ
Sentence: 6    
devátā vr̥ṅkta íti
Sentence: 7    
yády agniṣṭomáḥ sómaḥ parástāt syā́d uktʰyàṃ kurvīta yády uktʰyàḥ syā́d atirātráṃ kurvīta yajñakratúbʰir evā́sya devátā vr̥ṅkte vásīyān bʰavati //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
nigrābʰyā̀ stʰa devaśrúta ā́yur me tarpayata prāṇám me tarpayatāpānám me tarpayata vyānám me tarpayata cákṣur me tarpayata śrótram me tarpayata máno me tarpayata vā́cam me tarpayatātmā́nam me tarpayatā́ṅgāni me tarpayata prajā́m me tarpayata paśū́n me tarpayata gr̥hā́n me tarpayata gaṇā́n me tarpayata sarvágaṇam tarapayata tarpayata //

Verse: 2 
Sentence: 1    
gaṇā́ me mā́ tr̥ṣan \
Sentence: 2=b    
óṣadʰayo vái sómasya víśo víśaḥ kʰálu vái rā́jñaḥ prádātor īśvarā́ aindráḥ sómas \
Sentence: 3    
ávīvr̥dʰaṃ vo mánasā sujātā ŕ̥taprajātā bʰága íd vaḥ syāma / índreṇa devī́r vīrúdʰaḥ saṃvidānā́ ánu manyantāṁ sávanāya sómam
Sentence: 4    
íty āháuṣadʰībʰya eváinaṁ svā́yai viśáḥ svā́yai devátāyai niryā́cyābʰí ṣuṇoti
Sentence: 5=c    
vái sómasyābʰiṣūyámāṇasya //

Verse: 3 
Sentence: 1    
pratʰamò 'ṁśú skándati īśvará indriyáṃ vīryàm prajā́m paśū́n yájamānasya nírhantos tám abʰí mantrayeta \
Sentence: 2    
ā́ māskānt sahá prajáyā sahá rāyás póṣeṇendriyám me vīryàm mā́ nír vadʰīs \
Sentence: 3    
íty āśíṣam eváitā́m ā́ śāsta indriyásya vīryàsya prajā́yai paśūnā́m ánirgʰātāya
Sentence: 4=d    
drapsáś caskanda pr̥tʰivī́m ánu dyā́m imáṃ ca yónim ánu yáś ca pū́rvaḥ / tr̥tī́yaṃ yónim ánu saṃcárantaṃ drapsáṃ juhomy ánu saptá hótrāḥ //

Paragraph: 9 
Verse: 1 
Sentence: 1=a    
vái devā́n devayaśasénārpáyati manuṣyā̀n manuṣyayaśaséna devayaśasy èvá devéṣu bʰávati manuṣyayaśasī́ manuṣyèṣu
Sentence: 2    
yā́n prācī́nam āgrayaṇā́d gráhān gr̥hṇīyā́t tā́n upāṁśú gr̥hṇīyād yā́n ūrdʰvā́ṁs tā́n upabdimáto devā́n evá tád devayaśasénārpayati manuṣyā̀n manuṣyayaśaséna devayaśasy èvá devéṣu bʰavati manuṣyayaśasī́ manuṣyèṣu \
Sentence: 3=b    
agníḥ prātaḥsavané pātv asmā́n vaiśvānaró mahinā́ viśváśambʰūḥ / naḥ pāvakó dráviṇaṃ dadʰātu //

Verse: 2 
Sentence: 1    
ā́yuṣmantaḥ sahábʰakṣāḥ syāma //
Sentence: 2=c    
víśve devā́ marúta índro asmā́n asmín dvitī́ye sávane jahyuḥ / ā́yuṣmantaḥ priyám eṣā́ṃ vádanto vayáṃ devā́nāṁ sumatáu syāma //
Sentence: 3=d    
idáṃ tritī́yaṁ sávanaṃ kavīnā́m r̥téna camasám áirayanta / saudʰanvanā́ḥ súvar ānaśānā́ḥ svìṣṭiṃ no abʰí vásīyo nayantu //
Sentence: 4=e    
āyátanavatīr vā́ anyā́ ā́hutayo hūyánte 'nāyatanā́ anyā́s \
Sentence: 5    
yā́ āgʰārávatīs tā́ āyátanavatīr yā́ḥ //

Verse: 3 
Sentence: 1    
saumyā́s tā́ anāyatanā́ aindravāyavám ādā́yāgʰārám ā́ gʰārayet \
Sentence: 2    
adʰvaró yajñò 'yám astu devā óṣadʰībʰyaḥ paśáve no jánāya víśvasmai bʰū́tā́yādʰvarò 'si pinvasva gʰr̥tavád deva soma \
Sentence: 3    
íti
Sentence: 4    
saumyā́ evá tád ā́hutīr āyátanavatīḥ karoty āyátanavān bʰavati eváṃ véda \
Sentence: 5    
átʰo dyā́vāpr̥tʰivī́ evá gʰr̥téna vy ùnatti
Sentence: 6    
vyùnatte upajīvānī́ye bʰavata upavīvanī́yo bʰavati //

Verse: 4 
Sentence: 1    
eváṃ véda \
Sentence: 2=f    
eṣá te rudra bʰāgó yáṃ niráyācatʰās táṃ juṣasva vidér gaupatyáṁ rāyás {F póṣaṁ} {W poṣaṁ} {GOLS póṣaṁ} suvī́ryaṁ saṃvatsarī́ṇāṁ svastím
Sentence: 3=g    
mánuḥ putrébʰyo dāyáṃ vy àbʰajat nā́bʰānédiṣṭʰam brahmacáryaṃ vásantaṃ nír abʰajat ā́gacʰat 'bravīt
Sentence: 4    
katʰā́ nír abʰāg íti
Sentence: 5    
tvā nír abʰākṣam íty abravīd áṅgirasa imé sattám āsate //

Verse: 5 
Sentence: 1    
suvargáṃ lokáṃ prá jānanti tébʰya idám brā́hmaṇam brūhi suvargáṃ lokám yánto eṣām paśávas tā́ṁs te dāsyantī́ti
Sentence: 2    
tád ebʰyo 'bravīt suvargáṃ lokáṃ yánto eṣām paśáva ā́san tā́n asmā adadus
Sentence: 3    
tám paśúbʰiś cárantaṃ yajñavāstáu rudrá ā́gacʰat 'bravīn máma vā́ imé paśáva íty ádur vái //

Verse: 6 
Sentence: 1    
máhyam imā́n íty aravīn vái tásya īśata íty abravīd yád yajñavāstáu hī́yate máma vái tád íti tásmād yajñavāstú nā́bʰyavétyam \
Sentence: 2    
'bravīd yajñé mā́ bʰajātʰa te paśū́n nā́bʰí maṁsya íti
Sentence: 3    
tásmā etám mantʰínaḥ saṁsrāvám ajuhot táto vái tásya rudráḥ paśū́n nā́bʰy àmanyata
Sentence: 4    
yátraitám eváṃ vidvā́n mantʰínaḥ saṁsrāváṃ juhóti tátra rudráḥ paśū́n abʰí manyate //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
júṣṭo vācó bʰūyāsaṃ júṣṭo vācás pátaye dévi vāk / yád vācó mádʰumat tásmin dʰāḥ svā́hā sárasvatyai //
Sentence: 2=b    
r̥cā́ stómaṁ sám ardʰaya gāyatréṇa ratʰaṃtarám / br̥hád gāyatrávartani //
Sentence: 3=c    
yás te drapsá skándati yás te aṁśúr bāhúcyuto dʰiṣáṇayor upástʰāt / adʰvaryór pári yás te pavítrāt svā́hākr̥tam índrāya táṃ juhomi //
Sentence: 4=d    
drapsó aṁśúḥ patitáḥ pratʰivyā́m parivāpā́t //

Verse: 2 
Sentence: 1    
puroḍā́śāt karambʰā́t / dʰānāsomā́n mantʰína indra śukrā́t svā́hākr̥tam índrāya táṃ juhoti //
Sentence: 2=e    
yás te drapsó mádʰumāṁ indriyā́vānt svā́hākr̥taḥ púnar apyéti devā́n / diváḥ pr̥tʰivyā́ḥ páry antárikṣāt svā́hākr̥tam índrāya táṃ juhomi //
Sentence: 3=f    
adʰvaryúr vā́ r̥tvíjām pratʰamó yujyate téna stómo yoktavyàs \
Sentence: 4    
íty āhus \
Sentence: 5=g    
vā́g agregā́ ágra etv r̥jugā́ devébʰyo yáśo máyi dádʰatī prāṇā́n paśúṣu prajā́m máyi //

Verse: 3 
Sentence: 1    
ca yájamāne ca \
Sentence: 2    
íty āha vā́cam evá tád yajñamukʰé yunakti
Sentence: 3=h    
vā́stu vā́ etád yajñásya kriyate yád grahā́n gr̥hītvā́ bahiṣpavamānáṁ sárpanti
Sentence: 4=i    
párāñco yánti párācībʰi stuváte vaiṣṇavyárcā́ púnar étyópa tiṣṭʰate yajñó vái víṣṇur yajñám evā́kar
Sentence: 5=k    
víṣṇo tváṃ no ántamaḥ śárma yacʰa sahantya / prá te dʰā́rā madʰuścúta útsaṃ duhrata ákṣitam
Sentence: 6    
íty āha yád evā́sya śáyānasyópaśúṣyati tád evā́syaiténā́ pyāyyati //

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
agnínā rayím aśnavat póṣam evá divédive / yaśásaṃ vīrávattamam //
Sentence: 2=b    
gómāṁ agné 'vimāṁ aśvī́ yajñó nr̥vátsakʰā sádam íd apramr̥ṣyáḥ / íḍāvāṁ eṣó asura prajā́vān dīrgʰó rayíḥ pr̥tʰubudʰnáḥ sabʰā́vān //
Sentence: 3=c    
ā́ pyāyasva
Sentence: 4=d    
sáṃ te //
Sentence: 5=e    
ihá tváṣṭāram agriyáṃ viśvárūpam úpa hvaye / asmā́kam astu kévalaḥ //
Sentence: 6=f    
tán nas turī́pam ádʰa poṣayitnú déva tvaṣṭar rarāṇáḥ syasva / yáto vīráḥ //

Verse: 2 
Sentence: 1    
karmaṇyàḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ //
Sentence: 2=g    
śivás tvaṣṭar ihā́ gahi vibʰúḥ póṣa utá tmánā / yajñéyajñe na úd ava //
Sentence: 3=h    
piśáṃgarūpaḥ subʰáro vayodʰā́ḥ śruṣṭī́ vīró jāyate devákāmaḥ / prajā́ṃ tváṣṭā ṣyatu nā́bʰim asmé átʰā devā́nām ápy etu pā́tʰaḥ //
Sentence: 4=i    
prá ṇo devī́ \
Sentence: 5=k    
ā́ no diváḥ //
Sentence: 6=l    
pīpivā́ṁsaṁ sárasvata stánaṃ viśvádarśataḥ / dʰukṣīmáhi prajā́m íṣam //

Verse: 3 
Sentence: 1=m    
te sarasva ūrmáyo mádʰumanto gʰr̥taścútaḥ / téṣāṃ te sumnám īmahe //
Sentence: 2=n    
yásya vratám paśávo yánti sárve yásya vratám upatíṣṭʰanta ā́paḥ / yásya vraté puṣṭipátir níviṣṭas táṁ sárasvantam ávase huvema //
Sentence: 3=o    
divyáṁ suparṇáṃ vayasám br̥hántam apā́ṃ gárbʰaṃ vr̥ṣabʰám óṣadʰīnām / abʰīpató vr̥ṣṭyā́ tarpáyantaṃ táṁ sárasvantam ávase huvema //
Sentence: 4=p    
sínīvāli pŕ̥tʰuṣṭuke yā́ devā́nām ási svásā / juṣásva havyám //

Verse: 4 
Sentence: 1    
ā́hutam prajā́ṃ devi didiḍḍʰi naḥ //
Sentence: 2=q    
yā́ supāṇíḥ svaṅguríḥ suṣū́mā bahusū́varī / tásyai viśpátniyai havíḥ sinīvālyái juhotana //
Sentence: 3=r    
índraṃ vo viśvátas pári \
Sentence: 4=s    
índraṃ náraḥ //
Sentence: 5=t    
ásitavarṇā hárayaḥ suparṇā́ mího vásānā dívam út patanti / ā́vavr̥trant sádanāni kr̥tvā́d ít pr̥tʰivī́ gʰr̥táir vy ùdyate //
Sentence: 6=u    
híraṇyakeśo rájaso visāré 'hir dʰúnir vā́ta iva dʰrájīmān / śúcibʰrājā uṣásaḥ //

Verse: 5 
Sentence: 1    
návedā yáśasvatīr apasyúvo satyā́ḥ //
Sentence: 2=v    
ā́ te supraṇā́ aminanta évaiḥ kr̥ṣṇó nonāva vr̥ṣabʰó yádīdám / śivā́bʰir smáyamānābʰir ā́gāt pátanti míha stanáyanty abʰrā́ //
Sentence: 3=w    
vāśréva vidyún mimāti vatsáṃ mātā́ siṣakti / yád eṣāṃ vr̥ṣṭír ásarji //
Sentence: 4=x    
párvataś cin máhi vr̥ddʰó bibʰāya diváś cit sā́nu rejata svané vaḥ / yát krī́ḍatʰa marutaḥ //

Verse: 6 
Sentence: 1    
r̥ṣṭimánta ā́pa iva sadʰríyañco dʰavadʰve //
Sentence: 2=y    
abʰí kranda stanáya gárbʰam ā́ dʰā udanvátā pári dīyā rátʰena / dŕ̥tiṁ karṣa víṣitaṃ nyàñcaṁ samā́ bʰavantūdvátā nipādā́ḥ //
Sentence: 3=z    
tváṃ tyā́ cid ácyutā́gne paśúr yávase / dʰā́mā ha yát te ajara vánā vr̥ścánti śíkvasaḥ //
Sentence: 4=aa    
ágne bʰū́rīṇi táva jātavedo déva svadʰāvo 'mr̥tásya dʰā́ma / yā́ś ca //

Verse: 7 
Sentence: 1    
māyā́ māyínāṃ viśvaminva tvé pūrvī́ḥ saṃdadʰúḥ pr̥ṣṭabandʰo //
Sentence: 2=bb    
divó no vr̥ṣṭím maruto rarīdʰvam prá pinvata vŕ̥ṣṇo áśvasya dʰā́rāḥ / arvā́ṅ eténa stanayitnútéhy apó niṣiñcánn ásuraḥ pitā́ naḥ //
Sentence: 3=cc    
pínvanty apó marútaḥ sudā́navaḥ páyo gʰr̥távad vidátʰeṣv ābʰúvaḥ / átyaṃ mihé nayanti vājínam útsaṃ duhanti stanáyantam ákṣitam //
Sentence: 4=dd    
udaprúto marutas tā́ṁ iyarta vŕ̥ṣṭim //

Verse: 8 
Sentence: 1    
víśve marúto junánti / króśāti gárdā kanyèva tunnā́ péruṃ tuñjānā́ pátyeva jāyā́ //
Sentence: 2=ee    
gʰr̥téna dyā́vāpr̥tʰivī́ mádʰunā sám ukṣata páyasvatīḥ kr̥ṇutā́pa óṣadʰīḥ / ū́rjaṃ ca tátra sumatíṃ ca pinvatʰa yátrā naro marutaḥ siñcátʰā mádʰu //
Sentence: 3=ff    
úd u tyám \
Sentence: 4=gg    
citrám //
Sentence: 5=hh    
aurvabʰr̥guvác cʰúcim apnavānavád ā́ huve / agníṁ samudrávāsasam //
Sentence: 6=ii    
ā́ saváṁ savitúr yatʰā bʰágasyeva bʰujíṁ huve / agníṁ samudrávāsasam //
Sentence: 7=kk    
huvé vā́tasvanaṃ kavím parjányakrandyaṁ sáhaḥ / agníṁ samudrávāsasam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.