TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 15
Book: 3
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: 1
prajā́patir
akāmayata
prajā́ḥ
sr̥jeyéti
Sentence: 2
sá
tápo
'tapyata
sá
sarpā́n
asr̥jata
Sentence: 3
sò
'kāmayata
prajā́ḥ
sr̥jeyéti
Sentence: 4
sá
dvitī́yam
atapyata
sá
váyāṁsy
asr̥jata
Sentence: 5
sò
'kāmayata
prajā́ḥ
sr̥jeyéti
Sentence: 6
sá
tr̥tī́yam
atapyata
sá
etáṃ
dīkṣitavādám
apaśyat
tám
avadat
táto
vái
sá
prajā́
asr̥jata
Sentence: 7
yát
tápas
taptvā́
dīkṣitavādáṃ
vádati
prajā́
evá
tád
yájamānaḥ
//
Verse: 2
Sentence: 1
sr̥jate
Sentence: 2
yád
vái
dīkṣitò
'medʰyám
páśyaty
ápāsmād
dīkṣā́
krāmati
nī́lam
asya
háro
vy
èti
\
Sentence: 3
ábaddʰam
máno
darídraṃ
cákṣuḥ
sū́ryo
jyótiṣāṁ
śréṣṭʰo
dīkṣe
mā́
mā
hāsīs
\
Sentence: 4
íty
āha
Sentence: 5
nā́smād
dīkṣā́pa
krāmati
nā́sya
nī́laṃ
ná
háro
vy
èti
Sentence: 6
yád
vái
dīkṣitám
abʰivárṣati
divyā́
ā́pó
'śāntā
ójo
bálaṃ
dīkṣā́m
//
Verse: 3
Sentence: 1
tápo
'sya
nír
gʰnanti
\
Sentence: 2
undatī́r
bálaṃ
dʰattáujo
dʰatta
bálaṃ
dʰatta
mā́
me
dīkṣā́m
mā́
tápo
nír
vadʰiṣṭa
\
Sentence: 3
íty
āha
\
Sentence: 4
etád
evá
sárvam
ātmán
dʰatte
Sentence: 5
nā́syáujo
bálaṃ
ná
dīkṣā́ṃ
ná
tápo
nír
gʰnanti
\
Sentence: 6
agnír
vái
dīkṣitásya
devátā
Sentence: 7
sò
'smād
etárhi
tirá
iva
yárhi
yā́ti
tám
īśvaráṁ
rákṣāṁsi
hántoḥ
//
Verse: 4
Sentence: 1
bʰadrā́d
abʰí
śréyaḥ
préhi
bŕ̥haspátiḥ
puraetā́
te
astv
íty
āha
bráhma
vái
devā́nām
bŕ̥haspátis
tám
evā́nvā́rabʰate
sá
enaṁ
sám
pārayati
\
Sentence: 2
édám
aganma
devayájanam
pr̥tʰivyā́
íty
āha
Sentence: 3
devayájanaṁ
hy
èṣá
pr̥tʰivyā́
āgácʰati
yó
yájate
Sentence: 4
víśve
devā́
yád
ájuṣanta
pū́rva
íty
āha
víśve
hy
ètád
devā́
joṣáyante
yád
brāhmaṇā́
r̥kṣāmā́bʰyāṃ
yájuṣā
saṃtáranta
íty
āha
\
Sentence: 5
r̥ksāmā́bʰyāṁ
hy
èṣá
yájuṣā
saṃtárati
yó
yájate
Sentence: 6
rāyás
póṣeṇa
sám
iṣā́
mademéty
āhāśíṣam
eváitā́m
ā́
śāste
//
Paragraph: 2
Verse: 1
Sentence: 1
eṣá
te
gāyatró
bʰāgá
íti
me
sómāya
brūtāt
\
Sentence: 2
eṣá
te
tráiṣṭubʰo
jā́gato
bʰāgá
íti
me
sómāya
brūtāt
\
Sentence: 3
cʰandomā́nāṁ
sā́mrājyaṃ
gacʰéti
me
sómāya
brūtāt
\
Sentence: 4
yó
vái
sómaṁ
rā́jānaṁ
sā́mrājyaṃ
lokáṃ
gamayitvā́
krīṇā́ti
gácʰati
svā́nāṁ
sā́mrājyaṃ
cʰándāṁsi
kʰálu
vái
sómasya
rā́jñaḥ
sā́mrājyo
lokáḥ
Sentence: 5
purástāt
sómasya
krayā́d
evám
abʰí
mantrayeta
Sentence: 6
sā́mrājyam
evá
//
Verse: 2
Sentence: 1
enaṃ
lokáṃ
gamayitvā́
krīṇāti
gácʰati
svā́nāṁ
sā́mrājyam
Sentence: 2
yó
vái
tānūnaptrásya
pratiṣṭʰā́ṃ
véda
práty
evá
tiṣṭʰati
Sentence: 3
brahmavādíno
vadanti
Sentence: 4
ná
prāśnánti
ná
juhvaty
átʰa
kvà
tānūnaptrám
práti
tiṣṭʰatī́ti
prajā́patau
mánasī́ti
brūyāt
Sentence: 5
trír
áva
jigʰret
Sentence: 6
prajā́patau
tvā
mánasi
juhomi
\
Sentence: 7
íty
eṣā́
vái
tānūnaptrásya
pratiṣṭʰā́
yá
eváṃ
véda
práty
evá
tiṣṭʰati
Sentence: 8
yáḥ
//
Verse: 3
Sentence: 1
vā́
adʰvaryóḥ
pratiṣṭʰā́ṃ
véda
práty
evá
tiṣṭʰati
Sentence: 2
yáto
mányetā́nabʰikramya
hoṣyāmī́ti
tát
tíṣṭʰann
ā́
śrāvayet
Sentence: 3
eṣā́
vā́
adʰvaryóḥ
pratiṣṭʰā́
yá
eváṃ
véda
práty
evá
tiṣṭʰati
Sentence: 4
yád
abʰikrámya
juhuyā́t
pratiṣṭʰā́yā
iyāt
tásmāt
samānátra
tíṣṭʰatā
hotavyàm
prátiṣṭʰityai
Sentence: 5
yó
vā́
adʰvaryóḥ
sváṃ
véda
svávān
evá
bʰavati
Sentence: 6
srúg
vā́
asya
sváṃ
vāyavyàm
asya
//
Verse: 4
Sentence: 1
sváṃ
camasò
'sya
sváṃ
yád
vāyavyàṃ
vā
camasáṃ
vā́nanvārabʰyāśrāváyet
svā́d
iyāt
tásmād
anvārábʰyāśrā́vyaṁ
svā́d
evá
náiti
Sentence: 2
yó
vái
sómam
ápratiṣṭʰāpya
stotrám
upākaróty
ápratiṣṭʰitaḥ
sómo
bʰávaty
ápratiṣṭʰitaḥ
stómó
'pratiṣṭʰitāny
uktʰā́ny
ápratiṣṭʰito
yájamānó
'pratiṣṭʰito
'dʰvaryús
\
Sentence: 3
vāyavyàṃ
vái
sómasya
pratiṣṭʰā́
camasò
'sya
pratiṣṭʰā́
sómaḥ
stómasya
stóma
uktʰā́nāṃ
gráhaṃ
vā
gr̥hītvā́
camasáṃ
vonnī́ya
stotrám
upā́kuryāt
Sentence: 4
práty
evá
sómaṁ
stʰāpáyati
práti
stómam
práty
uktʰā́ni
práti
yájamānas
tíṣṭʰati
práty
adʰvaryúḥ
//
Paragraph: 3
Verse: 1
Sentence: 1
yajñáṃ
vā́
etát
sám
bʰaranti
yát
somakráyaṇyai
padám
\
Sentence: 2
yajñamukʰáṁ
havirdʰā́ne
Sentence: 3
yárhi
havirdʰā́ne
prā́cī
pravartáyeyus
tárhi
ténā́kṣam
úpāñjyāt
\
Sentence: 4
yajñamukʰá
evá
yajñám
ánu
sáṃ
tanoti
Sentence: 5
prā́ñcam
agním
prá
haranty
út
pátnīm
ā́
nayanty
ánv
ánāṁsi
prá
vartayanti
\
Sentence: 6
átʰa
vā́
asyaiṣá
dʰíṣṇiyo
hīyate
só
'nu
dʰyāyati
sá
īśvaró
rudró
bʰūtvā́
//
Verse: 2
Sentence: 1
prajā́m
paśū́n
yájamānasya
śámayitos
\
Sentence: 2
yárhi
paśúm
ā́prītam
údañcaṃ
náyanti
tárhi
tásya
paśuśrápaṇaṁ
haret
ténaiváinam
bʰāgínaṃ
karoti
Sentence: 3
yájamāno
vā́
āhavanī́yas
\
Sentence: 4
yájamānaṃ
vā́
etád
ví
karṣante
yád
āhavanī́yāt
paśuśrápaṇaṁ
háranti
Sentence: 5
sá
vaivá
syā́n
nirmantʰyàṃ
vā
kuryād
yájamānasya
sātmatvā́ya
Sentence: 6
yádi
paśór
avadā́naṃ
náśyed
ā́jyasya
pratyākʰyā́yam
áva
dyet
Sentence: 7
sáivá
tátaḥ
prā́yaścittis
\
Sentence: 8
yé
paśúṃ
vimatʰnīrán
yás
tā́n
kāmáyeta
\
Sentence: 9
ā́rtim
ā́rcʰeyur
íti
kuvíd
aṅgéti
námovr̥ktivatyarcā́gnīdʰre
juhuyāt
\
Sentence: 10
námovr̥ktim
eváiṣāṃ
vr̥ṅkte
tājag
ā́rtim
ā́rcʰanti
//
Paragraph: 4
Verse: 1
Sentence: 1=a
prajā́pater
jā́yamānāḥ
prajā́
jātā́ś
ca
yā́
imā́ḥ
/
tásmai
práti
prá
vedaya
cikitvā́ṁ
ánu
manyatām
//
Sentence: 2=b
imám
paśúm
paśupate
te
adyá
badʰnā́my
agne
sukr̥tásya
mádʰye
/
ánu
manyasva
suyájā
yajāma
júṣṭaṃ
devā́nām
idám
astu
havyám
//
Sentence: 3=c
prajānántaḥ
práti
gr̥hṇanti
pū́rve
prāṇám
áṅgebʰyaḥ
páry
ācárantam
/
suvargáṃ
yāhi
patʰíbʰir
devayā́nair
óṣadʰīṣu
práti
tiṣṭʰā
śárīraiḥ
//
Sentence: 4=d
yéṣām
ī́śe
//
Verse: 2
Sentence: 1
paśupátiḥ
paśūnā́ṃ
cátuṣpadām
utá
ca
dvipádām
/
níṣkrīto
'yáṃ
yajñíyam
bʰāgám
etu
rāyás
póṣā
yájamānasya
santu
//
Sentence: 2=e
yé
badʰyámānam
ánu
badʰyámānā
abʰyáikṣanta
mánasā
cákṣuṣā
ca
/
agnís
tā́ṁ
ágre
prá
mumoktu
deváḥ
prajā́patiḥ
prajáyā
saṃvidānáḥ
//
Sentence: 3=f
yá
āraṇyā́ḥ
paśávo
viśvárūpā
vírūpāḥ
sánto
bahudʰáikarūpāḥ
/
vāyús
tā́ṁ
ágre
prá
mumoktu
deváḥ
prajā́patiḥ
prajáyā
saṃvidānáḥ
//
Sentence: 4=g
pramuñcámānāḥ
//
Verse: 3
Sentence: 1
bʰúvanasya
réto
gātúṃ
dʰatta
yájamānāya
devāḥ
/
upā́kr̥taṁ
śaśamānáṃ
yád
ástʰāj
jīváṃ
devā́nām
ápy
etu
pā́tʰaḥ
//
Sentence: 2=h
nā́nā
prāṇó
yájamānasya
paśúnā
yajñó
devébʰiḥ
sahá
devayā́naḥ
/
jīváṃ
devā́nām
ápy
etu
pā́tʰaḥ
satyā́ḥ
santu
yájamānasya
kā́māḥ
//
Sentence: 3=i
yát
paśúr
māyúm
ákr̥tóro
vā
padbʰír
āhaté
/
agnír
mā
tásmād
énaso
víśvān
muñcatv
áṁhasaḥ
//
Sentence: 4=k
śámitāra
upétana
yajñám
//
Verse: 4
Sentence: 1
devébʰir
invitám
/
pā́śāt
paśúm
prá
muñcata
bandʰā́d
yajñápatim
pári
//
Sentence: 2=l
áditiḥ
pā́śam
prá
mumoktv
etáṃ
námaḥ
paśúbʰyaḥ
paśupátaye
karomi
/
arātīyántam
ádʰaraṃ
kr̥ṇomi
yáṃ
dviṣmás
tásmin
práti
muñcāmi
pā́śam
//
Sentence: 3=m
tvā́m
u
té
dadʰire
havyavā́haṁ
śr̥taṃkartā́ram
utá
yajñíyaṃ
ca
/
ágne
sádakṣaḥ
sátanur
hí
bʰūtvā́tʰa
havyā́
jātavedo
juṣasva
//
Sentence: 4=n
jā́tavedo
vapáyā
gacʰa
devā́n
tváṁ
hí
hótā
pratʰamó
babʰū́tʰa
/
gʰr̥téna
tváṃ
tanúvo
vardʰayasva
svā́hākr̥taṁ
havír
adantu
devā́ḥ
//
Sentence: 5=o
svā́hā
devébʰyo
devébʰyaḥ
svā́hā
//
Paragraph: 5
Verse: 1
Sentence: 1
pājāpatyā́
vái
paśávas
téṣāṁ
rudró
'dʰipatis
\
Sentence: 2
yád
etā́bʰyām
upākaróti
tā́bʰyām
eváinam
pratiprócyā́
labʰata
ātmánó
'nāvraskāya
Sentence: 3
dvā́bʰyām
upā́karoti
Sentence: 4
dvipā́d
yájamānaḥ
Sentence: 5
prátiṣṭʰityai
\
Sentence: 6
upākŕ̥tya
páñca
juhoti
Sentence: 7
pā́ṅktāḥ
paśávaḥ
Sentence: 8
paśū́n
evā́va
runddʰe
Sentence: 9
mr̥tyáve
vā́
eṣá
nīyate
yát
paśús
Sentence: 10
táṃ
yád
anvārábʰeta
pramā́yuko
yájamānaḥ
syāt
\
Sentence: 11
nā́nā
prāṇó
yájamānasya
paśúnéty
āha
vyā́vr̥ttyai
//
Verse: 2
Sentence: 1
yát
paśúr
māyúm
ákr̥téti
juhoti
śā́ntyai
Sentence: 2
śámitāra
upétanéty
āha
Sentence: 3
yatʰāyajúr
eváitát
\
Sentence: 4
vapā́yāṃ
vā́
āhriyámāṇāyām
agnér
médʰó
'pa
krāmati
Sentence: 5
tvā́m
u
te
dadʰire
havyavā́ham
íti
vapā́m
abʰí
juhoti
\
Sentence: 6
agnér
evá
médʰam
áva
runddʰe
\
Sentence: 7
átʰo
śr̥tatvā́ya
Sentence: 8
purástātsvāhākr̥tayo
vā́
anyé
devā́
{F
upáriṣṭātsvāhākr̥tayo}
{W
upáriṣṭātsvākākr̥tayo}
{GLOS
upáriṣṭātsvāhākr̥tayo}
'nyé
Sentence: 9
svā́hā
devébʰyo
devébʰyaḥ
svā́héty
abʰíto
vapā́ṃ
juhoti
Sentence: 10
tā́n
evóbʰáyān
prīṇāti
//
Paragraph: 6
Verse: 1
Sentence: 1=a
yó
vā́
áyatʰādevataṃ
yajñám
upacáraty
ā́
devátābʰyo
vr̥ścyate
pā́pīyān
bʰavati
yó
yatʰādevatáṃ
ná
devátābʰya
ā́
vr̥ścyate
vásīyān
bʰavati
\
Sentence: 2
āgneyyárcā́gnīdʰram
abʰí
mr̥śed
vaiṣṇavyā́
havirdʰā́nam
āgneyyā́
srúco
vāyavyàyā
vāyavyā̀ny
aindriyā́
sádo
yatʰādevatám
evá
yajñám
úpa
carati
ná
devátābʰya
ā́
vr̥ścyate
vásīyān
bʰavati
Sentence: 3=b
yunájmi
te
pr̥tʰivī́ṃ
jyótiṣā
sahá
yunájmi
vāyúm
antárikṣeṇa
//
Verse: 2
Sentence: 1
te
sahá
yunájmi
vā́caṁ
sahá
sū́ryeṇa
te
yunájmi
tisró
vipŕ̥caḥ
sū́ryasya
te
Sentence: 2=c
agnír
devátā
gāyatrī́
cʰánda
upāṁśóḥ
pā́tram
asi
sómo
devátā
triṣṭúp
cʰando
'ntaryāmásya
pā́tram
asī́ndro
devátā
jágatī
cʰánda
indravāyuvóḥ
pā́tram
asi
bŕ̥haspátir
devátānuṣṭúp
cʰándo
mitrā́váruṇayoḥ
pā́tram
asy
aśvinau
devátā
paṅktíś
cʰándo
'śvínoḥ
pā́tram
asi
sū́ryo
devátā
br̥hatī́
//
Verse: 3
Sentence: 1
cʰándaḥ
śukrásya
pā́tram
asi
candrámā
devátā
satóbr̥hatī
cʰándo
mantʰínaḥ
pā́tram
asi
víśve
devā́
devátoṣṇíhā
cʰánda
āgrayaṇásya
pā́tram
asī́ndro
devátā
kakúc
cʰánda
uktʰā́nām
pā́tram
asi
pr̥tʰivī́
devátā
virā́ṭ
cʰándo
dʰrúvasya
pā́tram
asi
//
Paragraph: 7
Verse: 1
Sentence: 1
iṣṭárgo
vā́
adʰvaryúr
yájamānasyeṣṭárgaḥ
kʰálu
vái
pū́rvo
'rṣṭúḥ
kṣīyate
\
Sentence: 2
āsanyā̀n
mā
mántrāt
pāhi
kásyāś
cid
abʰíśastyās
\
Sentence: 3
íti
purā́
prātaranuvākā́j
juhuyād
ātmána
eva
tád
adʰvaryúḥ
purástāc
cʰárma
nahyaté
'nārtyai
Sentence: 4
saṃveśā́ya
tvopaveśā́ya
tvā
gāyatriyā́s
triṣṭúbʰo
jágatyā
abʰíbʰūtyai
svā́hā
Sentence: 5
prā́ṇāpānau
mr̥tyór
mā
pātam
prā́ṇāpānau
mā́
mā
hāsiṣṭaṃ
devátāsu
vā́
eté
prāṇāpānáyoḥ
//
Verse: 2
Sentence: 1
vyā́yacʰante
yéṣāṁ
sómaḥ
samr̥cʰáte
Sentence: 2
saṃveśā́ya
tvopaveśā́ya
tvā
\
Sentence: 3
íty
āha
cʰándāṁsi
vái
saṃveśá
upaveśáś
cʰándobʰir
evā́sya
cʰándāṁsi
vr̥ṅkte
Sentence: 4
prétivanty
ā́jyāni
bʰavanty
abʰíjityai
marútvatīḥ
pratipádo
víjityai
\
Sentence: 5
ubʰé
br̥hadratʰantaré
bʰavatas
\
Sentence: 6
iyáṃ
vā́vá
ratʰaṃtarám
asáu
br̥hád
ābʰyā́m
eváinam
antár
eti
\
Sentence: 7
adyá
vā́vá
ratʰaṃtaráṁ
śvo
br̥hád
adyāśvā́d
eváinam
antár
eti
Sentence: 8
bʰūtám
//
Verse: 3
Sentence: 1
vā́vá
ratʰaṃtarám
bʰaviṣyád
br̥hád
bʰūtā́ś
caiváinam
bʰaviṣyatáś
cāntár
eti
Sentence: 2
párimitaṃ
vā́vá
ratʰaṃtarám
áparimitam
br̥hát
párimitāc
caiváinam
áparimitāc
cantár
eti
Sentence: 3
viśvāmitrajamadagnī́
vásiṣṭʰenāspardʰetāṁ
sá
etáj
jamádagnir
vihavyàm
apaśyat
téna
vái
sá
vásiṣṭʰasyendriyáṃ
vīryàm
avr̥ṅkta
Sentence: 4
yád
vihavyàṁ
śsyáta
indriyám
evá
tád
vīryàṃ
yájamāno
bʰrā́tr̥vyasya
vr̥ṅkte
Sentence: 5
yásya
bʰū́yāṁso
yajñakratáva
íty
āhuḥ
Sentence: 6
sá
devátā
vr̥ṅkta
íti
Sentence: 7
yády
agniṣṭomáḥ
sómaḥ
parástāt
syā́d
uktʰyàṃ
kurvīta
yády
uktʰyàḥ
syā́d
atirātráṃ
kurvīta
yajñakratúbʰir
evā́sya
devátā
vr̥ṅkte
vásīyān
bʰavati
//
Paragraph: 8
Verse: 1
Sentence: 1=a
nigrābʰyā̀
stʰa
devaśrúta
ā́yur
me
tarpayata
prāṇám
me
tarpayatāpānám
me
tarpayata
vyānám
me
tarpayata
cákṣur
me
tarpayata
śrótram
me
tarpayata
máno
me
tarpayata
vā́cam
me
tarpayatātmā́nam
me
tarpayatā́ṅgāni
me
tarpayata
prajā́m
me
tarpayata
paśū́n
me
tarpayata
gr̥hā́n
me
tarpayata
gaṇā́n
me
tarpayata
sarvágaṇam
mā
tarapayata
tarpayata
mā
//
Verse: 2
Sentence: 1
gaṇā́
me
mā́
ví
tr̥ṣan
\
Sentence: 2=b
óṣadʰayo
vái
sómasya
víśo
víśaḥ
kʰálu
vái
rā́jñaḥ
prádātor
īśvarā́
aindráḥ
sómas
\
Sentence: 3
ávīvr̥dʰaṃ
vo
mánasā
sujātā
ŕ̥taprajātā
bʰága
íd
vaḥ
syāma
/
índreṇa
devī́r
vīrúdʰaḥ
saṃvidānā́
ánu
manyantāṁ
sávanāya
sómam
Sentence: 4
íty
āháuṣadʰībʰya
eváinaṁ
svā́yai
viśáḥ
svā́yai
devátāyai
niryā́cyābʰí
ṣuṇoti
Sentence: 5=c
yó
vái
sómasyābʰiṣūyámāṇasya
//
Verse: 3
Sentence: 1
pratʰamò
'ṁśú
skándati
sá
īśvará
indriyáṃ
vīryàm
prajā́m
paśū́n
yájamānasya
nírhantos
tám
abʰí
mantrayeta
\
Sentence: 2
ā́
māskānt
sahá
prajáyā
sahá
rāyás
póṣeṇendriyám
me
vīryàm
mā́
nír
vadʰīs
\
Sentence: 3
íty
āśíṣam
eváitā́m
ā́
śāsta
indriyásya
vīryàsya
prajā́yai
paśūnā́m
ánirgʰātāya
Sentence: 4=d
drapsáś
caskanda
pr̥tʰivī́m
ánu
dyā́m
imáṃ
ca
yónim
ánu
yáś
ca
pū́rvaḥ
/
tr̥tī́yaṃ
yónim
ánu
saṃcárantaṃ
drapsáṃ
juhomy
ánu
saptá
hótrāḥ
//
Paragraph: 9
Verse: 1
Sentence: 1=a
yó
vái
devā́n
devayaśasénārpáyati
manuṣyā̀n
manuṣyayaśaséna
devayaśasy
èvá
devéṣu
bʰávati
manuṣyayaśasī́
manuṣyèṣu
Sentence: 2
yā́n
prācī́nam
āgrayaṇā́d
gráhān
gr̥hṇīyā́t
tā́n
upāṁśú
gr̥hṇīyād
yā́n
ūrdʰvā́ṁs
tā́n
upabdimáto
devā́n
evá
tád
devayaśasénārpayati
manuṣyā̀n
manuṣyayaśaséna
devayaśasy
èvá
devéṣu
bʰavati
manuṣyayaśasī́
manuṣyèṣu
\
Sentence: 3=b
agníḥ
prātaḥsavané
pātv
asmā́n
vaiśvānaró
mahinā́
viśváśambʰūḥ
/
sá
naḥ
pāvakó
dráviṇaṃ
dadʰātu
//
Verse: 2
Sentence: 1
ā́yuṣmantaḥ
sahábʰakṣāḥ
syāma
//
Sentence: 2=c
víśve
devā́
marúta
índro
asmā́n
asmín
dvitī́ye
sávane
ná
jahyuḥ
/
ā́yuṣmantaḥ
priyám
eṣā́ṃ
vádanto
vayáṃ
devā́nāṁ
sumatáu
syāma
//
Sentence: 3=d
idáṃ
tritī́yaṁ
sávanaṃ
kavīnā́m
r̥téna
yé
camasám
áirayanta
/
té
saudʰanvanā́ḥ
súvar
ānaśānā́ḥ
svìṣṭiṃ
no
abʰí
vásīyo
nayantu
//
Sentence: 4=e
āyátanavatīr
vā́
anyā́
ā́hutayo
hūyánte
'nāyatanā́
anyā́s
\
Sentence: 5
yā́
āgʰārávatīs
tā́
āyátanavatīr
yā́ḥ
//
Verse: 3
Sentence: 1
saumyā́s
tā́
anāyatanā́
aindravāyavám
ādā́yāgʰārám
ā́
gʰārayet
\
Sentence: 2
adʰvaró
yajñò
'yám
astu
devā
óṣadʰībʰyaḥ
paśáve
no
jánāya
víśvasmai
bʰū́tā́yādʰvarò
'si
sá
pinvasva
gʰr̥tavád
deva
soma
\
Sentence: 3
íti
Sentence: 4
saumyā́
evá
tád
ā́hutīr
āyátanavatīḥ
karoty
āyátanavān
bʰavati
yá
eváṃ
véda
\
Sentence: 5
átʰo
dyā́vāpr̥tʰivī́
evá
gʰr̥téna
vy
ùnatti
Sentence: 6
té
vyùnatte
upajīvānī́ye
bʰavata
upavīvanī́yo
bʰavati
//
Verse: 4
Sentence: 1
yá
eváṃ
véda
\
Sentence: 2=f
eṣá
te
rudra
bʰāgó
yáṃ
niráyācatʰās
táṃ
juṣasva
vidér
gaupatyáṁ
rāyás
{F
póṣaṁ}
{W
poṣaṁ}
{GOLS
póṣaṁ}
suvī́ryaṁ
saṃvatsarī́ṇāṁ
svastím
Sentence: 3=g
mánuḥ
putrébʰyo
dāyáṃ
vy
àbʰajat
sá
nā́bʰānédiṣṭʰam
brahmacáryaṃ
vásantaṃ
nír
abʰajat
sá
ā́gacʰat
sò
'bravīt
Sentence: 4
katʰā́
mā
nír
abʰāg
íti
Sentence: 5
ná
tvā
nír
abʰākṣam
íty
abravīd
áṅgirasa
imé
sattám
āsate
té
//
Verse: 5
Sentence: 1
suvargáṃ
lokáṃ
ná
prá
jānanti
tébʰya
idám
brā́hmaṇam
brūhi
té
suvargáṃ
lokám
yánto
yá
eṣām
paśávas
tā́ṁs
te
dāsyantī́ti
Sentence: 2
tád
ebʰyo
'bravīt
té
suvargáṃ
lokáṃ
yánto
yá
eṣām
paśáva
ā́san
tā́n
asmā
adadus
Sentence: 3
tám
paśúbʰiś
cárantaṃ
yajñavāstáu
rudrá
ā́gacʰat
sò
'bravīn
máma
vā́
imé
paśáva
íty
ádur
vái
//
Verse: 6
Sentence: 1
máhyam
imā́n
íty
aravīn
ná
vái
tásya
tá
īśata
íty
abravīd
yád
yajñavāstáu
hī́yate
máma
vái
tád
íti
tásmād
yajñavāstú
nā́bʰyavétyam
\
Sentence: 2
sò
'bravīd
yajñé
mā́
bʰajātʰa
te
paśū́n
nā́bʰí
maṁsya
íti
Sentence: 3
tásmā
etám
mantʰínaḥ
saṁsrāvám
ajuhot
táto
vái
tásya
rudráḥ
paśū́n
nā́bʰy
àmanyata
Sentence: 4
yátraitám
eváṃ
vidvā́n
mantʰínaḥ
saṁsrāváṃ
juhóti
ná
tátra
rudráḥ
paśū́n
abʰí
manyate
//
Paragraph: 10
Verse: 1
Sentence: 1=a
júṣṭo
vācó
bʰūyāsaṃ
júṣṭo
vācás
pátaye
dévi
vāk
/
yád
vācó
mádʰumat
tásmin
mā
dʰāḥ
svā́hā
sárasvatyai
//
Sentence: 2=b
r̥cā́
stómaṁ
sám
ardʰaya
gāyatréṇa
ratʰaṃtarám
/
br̥hád
gāyatrávartani
//
Sentence: 3=c
yás
te
drapsá
skándati
yás
te
aṁśúr
bāhúcyuto
dʰiṣáṇayor
upástʰāt
/
adʰvaryór
vā
pári
yás
te
pavítrāt
svā́hākr̥tam
índrāya
táṃ
juhomi
//
Sentence: 4=d
yó
drapsó
aṁśúḥ
patitáḥ
pratʰivyā́m
parivāpā́t
//
Verse: 2
Sentence: 1
puroḍā́śāt
karambʰā́t
/
dʰānāsomā́n
mantʰína
indra
śukrā́t
svā́hākr̥tam
índrāya
táṃ
juhoti
//
Sentence: 2=e
yás
te
drapsó
mádʰumāṁ
indriyā́vānt
svā́hākr̥taḥ
púnar
apyéti
devā́n
/
diváḥ
pr̥tʰivyā́ḥ
páry
antárikṣāt
svā́hākr̥tam
índrāya
táṃ
juhomi
//
Sentence: 3=f
adʰvaryúr
vā́
r̥tvíjām
pratʰamó
yujyate
téna
stómo
yoktavyàs
\
Sentence: 4
íty
āhus
\
Sentence: 5=g
vā́g
agregā́
ágra
etv
r̥jugā́
devébʰyo
yáśo
máyi
dádʰatī
prāṇā́n
paśúṣu
prajā́m
máyi
//
Verse: 3
Sentence: 1
ca
yájamāne
ca
\
Sentence: 2
íty
āha
vā́cam
evá
tád
yajñamukʰé
yunakti
Sentence: 3=h
vā́stu
vā́
etád
yajñásya
kriyate
yád
grahā́n
gr̥hītvā́
bahiṣpavamānáṁ
sárpanti
Sentence: 4=i
párāñco
hí
yánti
párācībʰi
stuváte
vaiṣṇavyárcā́
púnar
étyópa
tiṣṭʰate
yajñó
vái
víṣṇur
yajñám
evā́kar
Sentence: 5=k
víṣṇo
tváṃ
no
ántamaḥ
śárma
yacʰa
sahantya
/
prá
te
dʰā́rā
madʰuścúta
útsaṃ
duhrata
ákṣitam
Sentence: 6
íty
āha
yád
evā́sya
śáyānasyópaśúṣyati
tád
evā́syaiténā́
pyāyyati
//
Paragraph: 11
Verse: 1
Sentence: 1=a
agnínā
rayím
aśnavat
póṣam
evá
divédive
/
yaśásaṃ
vīrávattamam
//
Sentence: 2=b
gómāṁ
agné
'vimāṁ
aśvī́
yajñó
nr̥vátsakʰā
sádam
íd
apramr̥ṣyáḥ
/
íḍāvāṁ
eṣó
asura
prajā́vān
dīrgʰó
rayíḥ
pr̥tʰubudʰnáḥ
sabʰā́vān
//
Sentence: 3=c
ā́
pyāyasva
Sentence: 4=d
sáṃ
te
//
Sentence: 5=e
ihá
tváṣṭāram
agriyáṃ
viśvárūpam
úpa
hvaye
/
asmā́kam
astu
kévalaḥ
//
Sentence: 6=f
tán
nas
turī́pam
ádʰa
poṣayitnú
déva
tvaṣṭar
ví
rarāṇáḥ
syasva
/
yáto
vīráḥ
//
Verse: 2
Sentence: 1
karmaṇyàḥ
sudákṣo
yuktágrāvā
jā́yate
devákāmaḥ
//
Sentence: 2=g
śivás
tvaṣṭar
ihā́
gahi
vibʰúḥ
póṣa
utá
tmánā
/
yajñéyajñe
na
úd
ava
//
Sentence: 3=h
piśáṃgarūpaḥ
subʰáro
vayodʰā́ḥ
śruṣṭī́
vīró
jāyate
devákāmaḥ
/
prajā́ṃ
tváṣṭā
ví
ṣyatu
nā́bʰim
asmé
átʰā
devā́nām
ápy
etu
pā́tʰaḥ
//
Sentence: 4=i
prá
ṇo
devī́
\
Sentence: 5=k
ā́
no
diváḥ
//
Sentence: 6=l
pīpivā́ṁsaṁ
sárasvata
stánaṃ
yó
viśvádarśataḥ
/
dʰukṣīmáhi
prajā́m
íṣam
//
Verse: 3
Sentence: 1=m
yé
te
sarasva
ūrmáyo
mádʰumanto
gʰr̥taścútaḥ
/
téṣāṃ
te
sumnám
īmahe
//
Sentence: 2=n
yásya
vratám
paśávo
yánti
sárve
yásya
vratám
upatíṣṭʰanta
ā́paḥ
/
yásya
vraté
puṣṭipátir
níviṣṭas
táṁ
sárasvantam
ávase
huvema
//
Sentence: 3=o
divyáṁ
suparṇáṃ
vayasám
br̥hántam
apā́ṃ
gárbʰaṃ
vr̥ṣabʰám
óṣadʰīnām
/
abʰīpató
vr̥ṣṭyā́
tarpáyantaṃ
táṁ
sárasvantam
ávase
huvema
//
Sentence: 4=p
sínīvāli
pŕ̥tʰuṣṭuke
yā́
devā́nām
ási
svásā
/
juṣásva
havyám
//
Verse: 4
Sentence: 1
ā́hutam
prajā́ṃ
devi
didiḍḍʰi
naḥ
//
Sentence: 2=q
yā́
supāṇíḥ
svaṅguríḥ
suṣū́mā
bahusū́varī
/
tásyai
viśpátniyai
havíḥ
sinīvālyái
juhotana
//
Sentence: 3=r
índraṃ
vo
viśvátas
pári
\
Sentence: 4=s
índraṃ
náraḥ
//
Sentence: 5=t
ásitavarṇā
hárayaḥ
suparṇā́
mího
vásānā
dívam
út
patanti
/
tá
ā́vavr̥trant
sádanāni
kr̥tvā́d
ít
pr̥tʰivī́
gʰr̥táir
vy
ùdyate
//
Sentence: 6=u
híraṇyakeśo
rájaso
visāré
'hir
dʰúnir
vā́ta
iva
dʰrájīmān
/
śúcibʰrājā
uṣásaḥ
//
Verse: 5
Sentence: 1
návedā
yáśasvatīr
apasyúvo
ná
satyā́ḥ
//
Sentence: 2=v
ā́
te
supraṇā́
aminanta
évaiḥ
kr̥ṣṇó
nonāva
vr̥ṣabʰó
yádīdám
/
śivā́bʰir
ná
smáyamānābʰir
ā́gāt
pátanti
míha
stanáyanty
abʰrā́
//
Sentence: 3=w
vāśréva
vidyún
mimāti
vatsáṃ
ná
mātā́
siṣakti
/
yád
eṣāṃ
vr̥ṣṭír
ásarji
//
Sentence: 4=x
párvataś
cin
máhi
vr̥ddʰó
bibʰāya
diváś
cit
sā́nu
rejata
svané
vaḥ
/
yát
krī́ḍatʰa
marutaḥ
//
Verse: 6
Sentence: 1
r̥ṣṭimánta
ā́pa
iva
sadʰríyañco
dʰavadʰve
//
Sentence: 2=y
abʰí
kranda
stanáya
gárbʰam
ā́
dʰā
udanvátā
pári
dīyā
rátʰena
/
dŕ̥tiṁ
sú
karṣa
víṣitaṃ
nyàñcaṁ
samā́
bʰavantūdvátā
nipādā́ḥ
//
Sentence: 3=z
tváṃ
tyā́
cid
ácyutā́gne
paśúr
ná
yávase
/
dʰā́mā
ha
yát
te
ajara
vánā
vr̥ścánti
śíkvasaḥ
//
Sentence: 4=aa
ágne
bʰū́rīṇi
táva
jātavedo
déva
svadʰāvo
'mr̥tásya
dʰā́ma
/
yā́ś
ca
//
Verse: 7
Sentence: 1
māyā́
māyínāṃ
viśvaminva
tvé
pūrvī́ḥ
saṃdadʰúḥ
pr̥ṣṭabandʰo
//
Sentence: 2=bb
divó
no
vr̥ṣṭím
maruto
rarīdʰvam
prá
pinvata
vŕ̥ṣṇo
áśvasya
dʰā́rāḥ
/
arvā́ṅ
eténa
stanayitnútéhy
apó
niṣiñcánn
ásuraḥ
pitā́
naḥ
//
Sentence: 3=cc
pínvanty
apó
marútaḥ
sudā́navaḥ
páyo
gʰr̥távad
vidátʰeṣv
ābʰúvaḥ
/
átyaṃ
ná
mihé
ví
nayanti
vājínam
útsaṃ
duhanti
stanáyantam
ákṣitam
//
Sentence: 4=dd
udaprúto
marutas
tā́ṁ
iyarta
vŕ̥ṣṭim
//
Verse: 8
Sentence: 1
yé
víśve
marúto
junánti
/
króśāti
gárdā
kanyèva
tunnā́
péruṃ
tuñjānā́
pátyeva
jāyā́
//
Sentence: 2=ee
gʰr̥téna
dyā́vāpr̥tʰivī́
mádʰunā
sám
ukṣata
páyasvatīḥ
kr̥ṇutā́pa
óṣadʰīḥ
/
ū́rjaṃ
ca
tátra
sumatíṃ
ca
pinvatʰa
yátrā
naro
marutaḥ
siñcátʰā
mádʰu
//
Sentence: 3=ff
úd
u
tyám
\
Sentence: 4=gg
citrám
//
Sentence: 5=hh
aurvabʰr̥guvác
cʰúcim
apnavānavád
ā́
huve
/
agníṁ
samudrávāsasam
//
Sentence: 6=ii
ā́
saváṁ
savitúr
yatʰā
bʰágasyeva
bʰujíṁ
huve
/
agníṁ
samudrávāsasam
//
Sentence: 7=kk
huvé
vā́tasvanaṃ
kavím
parjányakrandyaṁ
sáhaḥ
/
agníṁ
samudrávāsasam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.