TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 16
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: 1     vái pávamānānām anvārohā́n vidvā́n yájaté 'nu pávamānān ā́ rohati pávamānebʰyó 'va cʰidyate
Sentence: 2    
śyenò 'si gāyatrácʰandā ánu tvā́ rabʰe svastí sám pāraya
Sentence: 3    
suparṇò 'si triṣṭúpcʰandā ánu tvā́ rabʰe svastí sám pāraya
Sentence: 4    
ságʰāsi jágatīcʰandā ánu tvā́ rabʰe svastí sám pāraya \
Sentence: 5    
íty āha \
Sentence: 6    
eté //

Verse: 2 
Sentence: 1    
vái pávamānānām anvārohā́s
Sentence: 2    
tā́n eváṃ vidvā́n yájaté 'nu pávamānān ā́ rohati pávamānebʰyó 'va cʰidyate
Sentence: 3    
vái pávamānasya sáṃtatiṃ véda sárvam ā́yur eti purā́yuṣaḥ prá mīyate paśumā́n bʰavati vindáte prajā́m
Sentence: 4    
pávamānasya gráhā gr̥hyante \
Sentence: 5    
átʰa vā́ asyaité 'gr̥hītā droṇakalaśa ādʰavanī́yaḥ pūtabʰŕ̥t tā́n yád ágr̥hītvopākuryā́t pávamānaṃ //

Verse: 3 
Sentence: 1    
cʰindyāt táṃ vicʰídyamānam adʰvaryóḥ prāṇó 'nu cʰidyeta \
Sentence: 2    
upayāmágr̥hīto 'si prajā́pataye tvā \
Sentence: 3    
íti droṇakalaśám abʰí mr̥śet \
Sentence: 4    
índrāya tvā \
Sentence: 5    
íty ādʰavanī́yam \
Sentence: 6    
víśvebʰyas tvā devébʰyas \
Sentence: 7    
íti pūtabʰŕ̥tam pávamānam evá tát sáṃ tanoti sárvam ā́yur eti purā́yuṣaḥ prá mīyate paśumā́n bʰavati vindáte prajā́m //

Paragraph: 2 
Verse: 1 
Sentence: 1    
trī́ṇi vā́vá sávanāyi \
Sentence: 2    
átʰa tr̥tī́yaṁ sávanam áva lumpanty anaṁśú kurvánta upāṁśúṁ hutvópāṁśupātrè 'ṁśúm avā́sya táṃ tr̥tīyasavanè 'pisŕ̥jyābʰí ṣuṇuyād yád āpyāyáyati ténāṁśumád yád abʰiṣuṇóti ténarjīṣí
Sentence: 3    
sárvāṇy evá tát sávanāny aṁśumánti śukrávanti samā́vadvīryāṇi karoti
Sentence: 4    
dváu samudráu vítatāv ajūryáu paryā́vartete jaṭʰáreva pā́dāḥ / táyoḥ páśyanto áti yanty anyám ápaśyantaḥ //

Verse: 2 
Sentence: 1    
sétunā́ti yanty anyám //
Sentence: 2    
dvé drádʰasī satátī vasta ékaḥ keśī́ víśvā bʰúvanāni vidvā́n / tirodʰā́yaity ásitaṃ vásānaḥ śukrám ā́ datte anuhā́ya jāryái //
Sentence: 3    
devā́ vái yád yajñé 'kurvata tád ásurā akurvata
Sentence: 4    
devā́ etám mahāyajñám apaśyan
Sentence: 5    
tám atanvata \
Sentence: 6    
agnihotráṃ vratám akurvata
Sentence: 7    
tásmād dvívrataḥ syāt \
Sentence: 8    
dvír hy àgnihotráṃ júhvati
Sentence: 9    
paurṇamāsáṃ yajñám agnīṣomī́yam //

Verse: 3 
Sentence: 1    
paśúm akurvata
Sentence: 2    
dārśyáṃ yajñám āgneyám paśúm akurvata
Sentence: 3    
vaiśvadevám prātaḥsavanám akurvata
Sentence: 4    
varuṇapragʰāsā́n mā́dʰyaṃdinaṁ sávanaṁ sākamedʰā́n pitr̥yajñáṃ tryàmbakāṁs tr̥tīyasavanám akurvata
Sentence: 5    
tám eṣām ásurā yajñám anvávajigāṁsan táṃ nā́nvávāyan
Sentence: 6    
'bruvann adʰvartavyā́ vā́ imé devā́ abʰūvann íti
Sentence: 7    
tád adʰvarásyādʰvaratvám \
Sentence: 8    
táto devā́ ábʰavan párā́surās \
Sentence: 9    
eváṃ vidvā́nt sómena yájate bʰávaty ātmánā párāsya bʰrā́tr̥vyo bʰavati //

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
paribʰū́r agním paribʰū́r índram paribʰū́r víśvān devā́n paribʰū́r mā́ṁ sáha brahmavarcaséna naḥ pavasva śáṃ gáve śáṃ jánāya śám árvate śáṁ rājann óṣadʰībʰyó 'cʰinnasya te rayipate suvī́ryasya rāyás póṣasya daditā́raḥ syāma / tásya me rāsva tásya te bʰakṣīya tásya ta idám ún mr̥je //
Sentence: 2=b    
prāṇā́ya me varcodā́ várcase pavasva \
Sentence: 3=c    
apāṇā́ya
Sentence: 4=d    
vyānā́ya
Sentence: 5=e    
vācé //

Verse: 2 
Sentence: 1=f    
dakṣakratúbʰyām \
Sentence: 2=g    
cákṣurbʰyām me varcodáu várcase pavetʰām \
Sentence: 3=h    
śrótrāya \
Sentence: 4=i    
ātmáne \
Sentence: 5=k    
áṅgebʰyas \
Sentence: 6=l    
ā́yuṣe
Sentence: 7=m    
vīryā̀ya
Sentence: 8=n    
víṣṇos \
Sentence: 9=o    
índrasya
Sentence: 10=p    
víśveṣāṃ devā́nāṃ jaṭʰáram asi varcodā́ me várcase pavasva
Sentence: 11=q    
'si nā́ma kásmai tvā kā́ya tvā yáṃ tvā sómenā́tītr̥paṃ yáṃ tvā sómenā́mīmadaṁ suprajā́ḥ prajáyā bʰūyāsaṁ suvī́ro vīráiḥ suvárcā várcasā supóṣaḥ póṣair
Sentence: 12=r    
víśvebʰyo me rūpébʰyo varcodā́ḥ //

Verse: 3 
Sentence: 1    
várcase pavasva tásya me rāsva tásya te bʰakṣīya tásya ta idám ún mr̥je //
Sentence: 2    
búbʰūṣann ávekṣetaiṣá vái pā́triyaḥ prajā́patir yajñáḥ prajā́patis tám evá tarpayati enáṃ tr̥ptó bʰū́tyābʰípavate
Sentence: 3    
brahmavarcasákāmó 'vekṣetaiṣá vái pā́triyaḥ prajā́patir yajñáḥ prajā́patis tám evá tarpayati enaṃ tr̥ptó brahmavarcasénābʰí pavata
Sentence: 4    
āmayāvī́ //

Verse: 4 
Sentence: 1    
avékṣetaiṣá vái pā́triyaḥ prajā́patir yajñáḥ prajā́patis tám evá tarpayati enaṃ tr̥ptá ā́yuṣā́bʰí pavate \
Sentence: 2    
abʰicárann ávekṣetaiṣá vái pā́triyaḥ prajā́patir yajñáḥ prajā́patis tám evá tarpayati enaṃ tr̥ptáḥ prāṇāpānā́bʰyāṃ vācó dakṣakratúbʰyāṃ cákṣurbʰyāṁ śrotrābʰyām ātmánó 'ṅgebʰya ā́yuṣo 'ntár eti tāják prá dʰanvati //

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
spʰyáḥ svastír vigʰanáḥ svastíḥ párśur védiḥ paraśúr naḥ svastíḥ / yajñíyā yajñakŕ̥ta stʰa māsmín yajñá úpa hvayadʰvam
Sentence: 2=b    
úpa dyā́vāpr̥tʰivī hvayetām úpāstāváḥ kaláśaḥ sómo agnír úpa devā́ úpa yajñá úpa hótrā upahavé hvayantām
Sentence: 3=c    
námo 'gnáye makʰagʰné makʰásya yáśo 'ryāt \
Sentence: 4    
íty āhavanī́yam úpa tiṣṭʰate yajñó vái makʰáḥ //

Verse: 2 
Sentence: 1    
yajñáṃ vā́vá tád ahan tásmā evá namaskŕ̥tya sádaḥ prá sarpaty ātmánó 'nārtyai
Sentence: 2=d    
námo rudrā́ya makʰagʰné námaskr̥tyā pāhi \
Sentence: 3    
íty ā́gnīdʰraṃ tásmā evá namaskŕ̥tya sádaḥ prá sarpaty ātmánó 'nārtyai
Sentence: 4=e    
náma índrāya makʰagʰná indriyám me vīryàm nír vadʰīs \
Sentence: 5    
íti hotrī́yam āśíṣam eváitā́m ā́ śāsta indriyásya vīryàsyā́nirgʰātāya
Sentence: 6=f    
yā́ vái //

Verse: 3 
Sentence: 1    
devátāḥ sádasy ā́rtim ārpáyanti yás tā́ vidvā́n prasárpati sádasy ā́rtim ā́rcʰati námo 'gnáye makʰagʰne \
Sentence: 2    
íty āhaitā́ vái devátāḥ sádasy ā́rtim ā́rcʰati
Sentence: 3=g    
dr̥dʰé stʰaḥ śitʰiré samī́cī mā́ṁhasas pātam \
Sentence: 4=h    
sū́ryo devó divyā́d áṁhasas pātu vāyúr antárikṣāt //

Verse: 4 
Sentence: 1    
agníḥ pr̥tʰivyā́ yamáḥ pitŕ̥bʰyaḥ sárasvatī manuṣyèbʰyas \
Sentence: 2=i    
dévī dvārau mā́ sáṃ tāptam
Sentence: 3=k    
námaḥ sádase námaḥ sádasas pátaye námaḥ sákʰīnāṃ purogāṇāṃ cákṣuṣe námo divé námaḥ pr̥tʰivyái \
Sentence: 4=l    
áhe daidʰiṣavyód átas tiṣṭʰānyásya sádane sīda 'smát pā́kataras \
Sentence: 5=m    
ún niváta úd udvátaś ca geṣam
Sentence: 6=n    
pātám dyāvāpr̥tʰivī adyā́hnaḥ
Sentence: 7=o    
sádo vái prasárpantam //

Verse: 5 
Sentence: 1    
pitáró 'nu prá sarpanti enam īśvarā́ híṁsitoḥ sádaḥ prasŕ̥pya dakṣiṇārdʰám párekṣeta \
Sentence: 2    
ā́ganta pitaraḥ pitr̥mā́n aháṃ yuṣmā́bʰir bʰūyāsaṁ suprajáso máyā yūyám bʰūyāsta \
Sentence: 3    
íti tébʰya evá namaskŕ̥tya sádaḥ prá sarpaty ātmánó 'nārtyai //

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
bʰákṣéhi mā́ viśa dīrgʰāyutvā́ya śaṃtanutvā́ya rāyás póṣāya várcase suprajāstvā́yéhi vaso purovaso priyó me hr̥dò 'si \
Sentence: 2=b    
aśvínos tvā bāhúbʰyāṁ sagʰyāsam \
Sentence: 3=c    
nr̥cákṣasaṃ tvā deva soma sucákṣā áva kʰyeṣam
Sentence: 4=d    
mandrā́bʰíbʰūtiḥ ketúr yajñā́nāṃ vā́g juṣāṇā́ sómasya tr̥pyatu mandrā́ svàrvācy áditir ánāhataśīrṣṇī vā́g juṣāṇā́ sómasya tr̥pyatu \
Sentence: 5=e    
éhi vaśvacarṣaṇe //

Verse: 2 
Sentence: 1    
śambʰū́r mayobʰū́ḥ svastí harivarṇa prá cara krátve dákṣāya rāyás póṣāya suvīrátāyai
Sentence: 2=f    
mā́ rājan bībʰiṣo mā́ me hā́rdi tviṣā́ vadʰīḥ / vŕ̥ṣaṇe śúṣmāyā́yuṣe várcase //
Sentence: 3=g    
vásumadgaṇasya soma deva te mativídaḥ prātaḥsavanásya gāyatrácʰandasa índrapītasya nárāśáṁsapītasya pitŕ̥pītasya mádʰumata úpahūtasyópahūto bʰakṣayāmi
Sentence: 4=h    
rudrávadgaṇasya soma deva te mativído mā́dʰyaṃdinasya sávanasya tr̥ṣṭúpcʰandasa índrapītasya nárāśáṁsapītasya //

Verse: 3 
Sentence: 1    
pitŕ̥pītasya mádʰumata úpahūtasyópahūto bʰakṣayāmi \
Sentence: 2=i    
ādityavádgaṇasya soma deva te mativídas tr̥tī́yasya sávanasya jágatīcʰandasa índrapītasya nárāśáṁsapītasya pitŕ̥pītasya mádʰumata úpahūtasyópahūto bʰakṣayāmi //
Sentence: 3=k    
ā́ pyāyasva sám etu te viśvátaḥ soma vŕ̥ṣṇiyam / bʰávā vā́jasya saṃgatʰé //
Sentence: 4=l    
hínva me gā́trā harivo gaṇā́n me mā́ tītr̥ṣaḥ / śivó me saptarṣī́n úpa tiṣṭʰasva mā́ mévāṅ nā́bʰim áti //

Verse: 4 
Sentence: 1    
gāḥ //
Sentence: 2=m    
ápāma sómam amŕ̥tā abʰūmā́darśma jyótir ávidāma devā́n / kím asmā́n kr̥ṇavad árātiḥ kím u dʰūrtír amr̥ta mártyasya //
Sentence: 3=n    
yán ma ātmáno mindā́bʰūd agnís tát púnar ā́hār jātávedā vícarṣaṇiḥ / púnar agníś cákṣur adāt púnar índro bŕ̥haspátiḥ / púnar me aśvinā yuváṃ cákṣur ā dʰattam akṣyóḥ //
Sentence: 4=o    
iṣṭáyajuṣas te deva soma stutástomasya //

Verse: 5 
Sentence: 1    
śastóktʰasya hárivata índrapītasya mádʰumata úpahūtasyópahūto bʰakṣayāmi //
Sentence: 2=p    
āpū́ryā stʰā́ pūrayata prajáyā ca dʰánena ca //
Sentence: 3=q    
etát te tata ca tvā́m ánv état te pitāmaha prapitāmaha ca tvā́m ánu \
Sentence: 4=r    
átra pitaro yatʰābʰāgám mandadʰvam \
Sentence: 5=s    
námo vaḥ pitaro rásāya námo vaḥ pitaraḥ śúṣmāya námo vaḥ pitaro jīvā́ya námo vaḥ pitaraḥ //

Verse: 6 
Sentence: 1    
svadʰā́yai námo vaḥ pitaro manyáve námo vaḥ pitaro gʰorā́ya pítaro námo vas \
Sentence: 2=t    
etásmim̐ loké stʰá yuṣmā́ṁs 'nu 'smim̐ loké mā́ṃ 'nu
Sentence: 3=u    
etásmim̐ loké stʰá yūyáṃ téṣāṃ vásiṣṭʰā bʰūyāsta 'smím̐ lokè 'háṃ téṣāṃ vásiṣṭʰo bʰūyāsam
Sentence: 4=v    
prájāpate tvád etā́ny anyó víśvā jātā́ni pári tā́ babʰūva //

Verse: 7 
Sentence: 1    
yátkāmās te juhumás tán no astu vayáṁ syāma pátayo rayīṇā́m //
Sentence: 2=w    
devákr̥tasyáinaso 'vayájanam asi manuṣyàkr̥tasyáinaso 'vayájanam asi pitŕ̥kr̥tasyáinaso 'vayájanam asi \
Sentence: 3=x    
apsú dʰautásya soma deva te nŕ̥bʰiḥ sutásyeṣṭáyajuṣa stutástomasya śastóktʰasya bʰakṣó aśvasánir gosánis tásya te pitŕ̥bʰir bʰakṣáṃkr̥tasyópahūtasyópahūto bʰakṣayāmi //

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
mahīnā́m páyo 'si víśveṣāṃ devā́nāṃ tanū́r r̥dʰyā́sam adyá pŕ̥ṣatīnāṃ gráham pŕ̥ṣatīnāṃ gráho 'si víṣṇor hŕ̥dayam asy ékam iṣa víṣṇus tvā́nu cakrame bʰūtír dadʰnā́ gʰr̥téna vardʰatāṃ tásya meṣṭásya vītásya dráviṇam ā́ gamyāj jyótir asi vaiśvānarám pŕ̥śniyai dugdʰám \
Sentence: 2=b    
yā́vatī dyā́vāpr̥tʰivī́ mahitvā́ yā́vac ca saptá síndʰavo vitastʰúḥ / tā́vantam indra te //

Verse: 2 
Sentence: 1    
gráhaṁ sahórjā́ gr̥hṇāmy ástr̥tam //
Sentence: 2    
yát kr̥ṣṇaśakunáḥ pr̥ṣadājyám avapr̥śéc cʰūdrā́ asya pramā́yukāḥ syur yác cʰvā́vamr̥śéc cátuṣpādo 'sya paśávaḥ prámāyukāḥ syur yát skánded yájamānaḥ pramā́yukaḥ syāt
Sentence: 3    
paśávo vái pr̥ṣadājyám paśávo vā́ etásya skandanti yásya pr̥ṣadājyáṁ skándati yát pr̥ṣadājyám púnar gr̥hṇā́ti paśū́n evā́smai púnar gr̥hṇāti
Sentence: 4    
prāṇó vái pr̥ṣadājyám prāṇó vái //

Verse: 3 
Sentence: 1    
etásya skandati yásya pr̥ṣadājyáṁ skándati yát pr̥ṣadājyám púnar gr̥hṇā́ti prāṇám evā́smai púnar gr̥hṇāti
Sentence: 2    
híraṇyam avadʰā́ya gr̥hṇāty amŕ̥taṃ vái híraṇyam prāṇáḥ pr̥ṣadājyám amŕ̥tam evā́sya prāṇé dadʰāti
Sentence: 3    
śatámānam bʰavati śatā́yuḥ púruṣaḥ śaténdriya ā́yuṣy evéndriyé práti tiṣṭʰati \
Sentence: 4    
áśvam áva gʰrāpayati prājāpatyó vā́ aśvaḥ prājāpatyáḥ prāṇáḥ svā́d evā́smai yóneḥ prāṇáṃ nír mimīte
Sentence: 5    
vā́ etásya yajñáś cʰidyate yásya pr̥ṣadājyáṁ skándati vaiṣṇavyárcā́ púnar gr̥hṇāti yajñó vái víṣṇur yajñénaivá yajñáṁ sáṃ tanoti //

Paragraph: 7 
Verse: 1 
Sentence: 1=a    
devá savitar etát te prā́ha tát prá ca suvá prá ca yaja
Sentence: 2=b    
bŕ̥haspatir brahmā́ \
Sentence: 3=c    
ā́yuṣmatyā r̥có mā́gāta tanūpā́t sā́mnaḥ
Sentence: 4=d    
satyā́ va āśíṣaḥ santu satyā́ ā́kūtayas \
Sentence: 5=e    
r̥táṃ ca satyáṃ ca vadata
Sentence: 6=f    
stutá devásya savitúḥ prasavé
Sentence: 7=g    
stutásya stutám asy ū́rjam máhyaṁ stutáṃ duhām ā́ stutásya stutáṃ gamyāt \
Sentence: 8=h    
śastrásya śastram //

Verse: 2 
Sentence: 1    
asy ū́rjam máhyaṁ śastráṃ duhām ā́ śastrásya śastráṃ gamyāt \
Sentence: 2=i    
indriyā́vanto vanāmahe dʰukṣīmáhi prajā́m íṣam /
Sentence: 3=k    
sā́ me satyā́śī́r devéṣu bʰūyāt \
Sentence: 4=l    
brahmavarcasám mā́gamyāt //
Sentence: 5=m    
yajñó babʰūva ā́ babʰūva prá jajñe vāvr̥dʰe / devā́nām ádʰipatir babʰūva asmā́ṁ ádʰipatīn karotu vayáṁ syāma pátayo rayīṇā́m //
Sentence: 6=n    
yajñó vái //

Verse: 3 
Sentence: 1    
yajñápatiṃ duhé yajñápatir yajñáṃ duhe
Sentence: 2    
stutaśastráyor dóham ávidvān yájate táṃ yajñó duhe iṣṭvā́ pā́pīyān bʰavati enayor dóhaṃ vidvā́n yájate yajñáṃ duhe iṣṭvā́ vásīyān bʰavati
Sentence: 3    
stutásya stutám asy ū́rjam máhyaṁ stutáṃ duhām ā́ stutásya stutáṃ gamyāc cʰastrásya śastrám asy ū́rjam máhyaṁ śastráṃ duhām ā́ śastrásya śastráṃ gamyād íty āhaiṣá vái stutaśastráyo dóhas taṃ eváṃ vidvā́n yájate duhá evá yajñám iṣṭvā́ vásīyān bʰavati //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
śyenā́ya pátvane svā́hā váṭ svayámabʰigūrtāya námo viṣṭambʰā́ya dʰármaṇe svā́hā váṭ svayámabʰigūrtāya námo paridʰáye janaprátʰanāya svā́hā váṭ svayámabʰigūrtāya náma ūrjé hótrāṇāṁ svā́hā váṭ svayámabʰigūrtāya námaḥ páyase hótrāṇāṁ svā́hā váṭ svayámabʰigūrtāya námaḥ prajā́pataye mánave svā́hā váṭ svayámabʰigūrtāya náma r̥tám r̥tapāḥ suvarvāṭ svā́hā váṭ svayámabʰigūrtāya námas
Sentence: 2=b    
tr̥mpántāṁ hótrā mádʰor gʰr̥tásya
Sentence: 3=c    
yajñápatim ŕ̥ṣaya énasā //

Verse: 2 
Sentence: 1    
āhuḥ prajā́ nírbʰaktā anutapyámānā madʰavyàu stokā́v ápa táu rarādʰa sáṃ nas tā́bʰyāṁ sr̥jatu viśvákarmā
Sentence: 2=d    
gʰorā́ ŕ̥ṣayo námo astv ebʰyaḥ / cákṣuṣa eṣām mánasaś ca saṃdʰáu bŕ̥haspátaye máhi ṣád dyumán námaḥ / námo viśvákarmaṇe u pātv asmā́n
Sentence: 3=e    
ananyā́nt somapā́n mányamānaḥ / prāṇásya vidvā́nt samaré dʰī́ra énaś cakr̥vā́n máhi baddʰá eṣām / táṃ viśvakarman //

Verse: 3 
Sentence: 1    
prá muñcā svastáye
Sentence: 2=f    
bʰakṣáyanto vásūny ānr̥húḥ / yā́n agnáyo 'nvátapyanta dʰíṣṇiyā iyáṃ téṣām avayā́ dúriṣṭyai svìṣṭiṃ nas tā́ṃ kr̥ṇotu viśvákarmā
Sentence: 3=g    
námaḥ pitŕ̥bʰyo abʰí no ákʰyan yajñakŕ̥to yajñákāmāḥ sudevā́ ákāmā vo dákṣiṇāṃ nīnima mā́ nas tásmād énasaḥ pāpayiṣṭa
Sentence: 4=h    
yā́vanto vái sadasyàs sárve dakṣiṇyàs tébʰyo dákṣiṇāṃ //

Verse: 4 
Sentence: 1    
náyed áibʰyo vr̥ścyeta yád vaiśvakarmaṇā́ni juhóti sadasyā̀n evá tát prīṇāti \
Sentence: 2=i    
asmé devāso vápuṣe cikitsata yám āśírā dámpatī vāmám aśnutáḥ / púmān putró jāyate vindáte vásv átʰa víśve arapā́ edʰate gr̥háḥ //
Sentence: 3=k    
āśīrdāyā́ dámpatī vāmám aśnutām áriṣṭo rā́yaḥ sacatāṁ sámoksā / ā́sicat sáṃdugdʰaṃ kumbʰyā́ sahéṣṭéna yā́mann ámatiṃ jahātu sáḥ //
Sentence: 4=l    
sarpirgrīvī́ //

Verse: 5 
Sentence: 1    
pī́vary asya jāyā́ pī́vānaḥ putrā́ ákr̥śāso asya / sahá jānir yáḥ sumakʰasyámāna índrāyāśíraṁ sahá kumbʰyā́dāt //
Sentence: 2=m    
āśī́r ma ū́rjam utá suprajāstvám íṣaṃ dadʰātu dráviṇaṁ sávarcasam / saṃjáyan kṣétrāṇi sáhasāhám indra kr̥ṇvānó anyā́ṁ ádʰarānt sapátnān //
Sentence: 3=n    
bʰūtám asi bʰūté ma dʰā múkʰam asi múkʰam bʰūyāsam \
Sentence: 4=o    
dyā́vāpr̥tʰivī́bʰyāṃ tvā pári gr̥hṇāmi
Sentence: 5=p    
víśve tvā devā́ vaiśvānarāḥ //

Verse: 6 
Sentence: 1    
prá cyāvayantu
Sentence: 2=q    
diví devā́n dr̥ṁhāntárikṣe váyāṁsi pr̥tʰivyā́m pā́rtʰivān
Sentence: 3=r    
dʰruváṃ dʰruvéṇa havíṣā́va sómaṃ nayāmasi / yátʰā naḥ sárvam íj jágad ayakṣmáṁ sumánā ásat //
Sentence: 4=s    
yátʰā na índra íd víśaḥ kévalīḥ sárvāḥ sámanasaḥ kárat / yátʰā naḥ sárvā íd díśo 'smā́kaṃ kévalīr ásan //

Paragraph: 9 
Verse: 1 
Sentence: 1    
yád vái hótādʰvaryúm abʰyāhváyate vájram enam abʰí prá vartayati \
Sentence: 2    
úktʰaśā íty āha prātaḥsavanám pratigī́rya trī́ṇy etā́ny akṣárāṇi tripádā gāyatrī́ gāyatrám prātaḥsavanáṃ gāyatriyáivá prātaḥsavané vájram antár dʰatte \
Sentence: 3    
uktʰáṃ vācī́ty āha mā́dʰyaṃdinaṁ sávanam pratigī́rya catvā́ry etā́ny akṣárāṇi cátuṣpadā triṣṭúp tráiṣṭubʰam mā́dʰyaṃdinaṁ sávanaṃ triṣṭúbʰaivá mā́dʰyaṃdine sávane vájram antár dʰatte //

Verse: 2 
Sentence: 1    
uktʰáṃ vācī́ndrāyéty āha tr̥tīyasavanám pratigī́rya saptáitā́ny akṣárāṇi saptápadā śákvarī śākvaró vájro vájreṇaivá tr̥tīyasavané vájram antár dʰatte
Sentence: 2    
brahmavādíno vadanti
Sentence: 3    
tvā́ adʰvaryúḥ syād yatʰāsavanám pratigaré cʰándāṁsi sampādáyet téjaḥ prātaḥsavaná ātmán dádʰītendriyám mā́dʰyaṃdine sávane paśū́ṁs tr̥tīyasavaná iti \
Sentence: 4    
úktʰaśā íty āha prātaḥsavanám pratigī́rya trī́ṇy etā́ny akṣárāṇi //

Verse: 3 
Sentence: 1    
tripádā gāyatrī́ gāyatrám prātaḥsavanám prātaḥsavaná evá pratigaré cʰándāṁsi sám pādayati \
Sentence: 2    
átʰo téjo vái gāyatrī́ téjaḥ prātaḥsavanáṃ téja evá prātaḥsavaná ātmán dʰatte \
Sentence: 3    
uktʰáṃ vācī́ty āha mā́dʰyaṃdinaṁ savanám pratigī́rya catvā́ry etā́ny akṣárāṇi cátuṣpadā triṣṭúp tráiṣṭubʰam mā́dʰyaṃdinaṁ sávanam mā́dʰyaṃdina evá sávane pratigaré cʰándāṁsi sám prādayati \
Sentence: 4    
átʰo indriyáṃ vái triṣṭúg indriyám mā́dʰyaṃdinaṁ sávanam //

Verse: 4 
Sentence: 1    
indriyám evá mā́dʰyaṃdine sávana ātmán dʰatte \
Sentence: 2    
uktʰáṃ vācī́ndrāyéty āha tr̥tīyasavanám pratigī́rya saptáitā́ny akṣárāṇi saptápadā śákvarī śākvarā́ḥ paśávo jā́gataṃ tr̥tīyasavanáṃ tr̥tīyasavaná evá pratigaré cʰándāṁsi sám pādayati \
Sentence: 3    
átʰo paśavo vái jágatī paśávas tr̥tīyasavanám paśū́n evá tr̥tīyasavaná ātmán dʰatte
Sentence: 4    
yád vái hótādʰvaryúm abʰyāhváyata āvyàm asmin dadʰāti tád yán //

Verse: 5 
Sentence: 1    
apahánīta purā́sya saṃvatsarā́d gr̥há ā́ vevīran \
Sentence: 2    
śóṁsā móda ivéti pratyā́hvayate ténaivá tád ápa hate
Sentence: 3    
yátʰā vā́ ā́yatām pratī́kṣata evám adʰvaryúḥ pratigarám prátīkṣate
Sentence: 4    
yád abʰipratigr̥ṇīyā́d yátʰā́yatayā samr̥cʰáte tādŕ̥g evá tát \
Sentence: 5    
yád ardʰarcā́l lúpyeta yátʰā dʰā́vadbʰyo hī́yate tādŕ̥g evá tat
Sentence: 6    
prabā́hug vā́ r̥tvíjām udgītʰā́ udgītʰá evódgātr̥ṇā́m //

Verse: 6 
Sentence: 1    
r̥cáḥ praṇavá uktʰaśaṁsínām pratigarò 'dʰvaryūṇā́m \
Sentence: 2    
eváṃ vidvā́n pratigr̥ṇā́ty annādá evá bʰavaty ā́sya prajā́yāṃ vājī́ jāyate \
Sentence: 3    
iyám vái hótāsā́v adʰvaryús \
Sentence: 4    
yád ā́sīnaḥ śáṁsaty asyā́ evá tád dʰótā náity ā́sta iva hī́yám átʰo imā́m evá téna yájamāno duhe
Sentence: 5    
yát tíṣṭʰan pratigriṇā́ty amúṣyā evá tád adʰvaryúr náiti //

Verse: 7 
Sentence: 1    
tíṣṭʰatīva hy àsā́v átʰo amū́m evá téna yájamāno duhe
Sentence: 2    
yád ā́sīnaḥ śáṁsati tásmād itáḥpradānaṃ devā́ úpa jīvanti yát tíṣṭʰan pratigr̥ṇā́ti tásmād amútaḥpradānam manuṣyā̀ úpa jīvanti
Sentence: 3    
yát prā́ṅ ā́sīnaḥ śáṁsati pratyáṅ tíṣṭʰan pratigr̥ṇā́ti tásmāt prā́cīnaṁ réto dʰīyate prátīcīḥ prajā́ jāyante
Sentence: 4    
yád vái hótādʰvaryúm abʰyāhváyate vájram enam abʰí prá vartayati párāṅ ā́ vartate vájram evá tán karoti //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
upayāmágr̥hīto 'si vākṣasád asi vākpā́bʰyāṃ tvā kratupā́bʰyām asyá yajñásya dʰruvásyā́dʰyakṣābʰyāṃ gr̥hṇāmi \
Sentence: 2=b    
upayāmágr̥hīto 'sy r̥tasád asi cakṣuṣpā́bʰyāṃ tvā kratupā́bʰyām asyá yajñásya dʰruvásyā́dʰyakṣābʰyāṃ gr̥hṇāmi \
Sentence: 3=c    
upayāmágr̥hīto 'si śrutasád asi śrotrapā́bʰyāṃ tvā kratupā́bʰyām asyá yajñásya dʰruvásyā́dʰyakṣābʰyāṃ gr̥hṇāmi
Sentence: 4=d    
devébʰyas tvā
Sentence: 5=e    
viśvádevebʰyas tvā
Sentence: 6=f    
víśvebʰyas tvā devébʰyas \
Sentence: 7=g    
víṣṇav urukramáiṣá te sómas táṁ rakṣasva //

Verse: 2 
Sentence: 1    
táṃ te duścákṣā mā́va kʰyat \
Sentence: 2=h    
máyi vásuḥ purovásur vākpā́ vā́cam me pāhi
Sentence: 3=i    
máyi vásur vidádvasuś cakṣuṣpā́ś cákṣur me pāhi
Sentence: 4=k    
máyi vásuḥ saṃyádvasuḥ śrotrapā́ḥ śrótram me pāhi
Sentence: 5=l    
bʰū́r asi śréṣṭʰo raśmīnā́m prāṇapā́ḥ prāṇám me pāhi
Sentence: 6=m    
dʰū́r asi śréṣṭʰo raśmīnā́m apānapā́ apānám me pāhi
Sentence: 7=n    
na indravāyū
Sentence: 8=o    
mitrāvaruṇau \
Sentence: 9=p    
aśvināv abʰidā́sati bʰrā́tr̥vya utpípīte śubʰas patī idám aháṃ tám ádʰaram pādayāmi yátʰendrāhám uttamáś cetáyāni //

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
prá agne távotibʰiḥ suvī́rābʰis tarati vā́jakarmabʰiḥ / yásya tváṁ sakʰyám ā́vitʰa //
Sentence: 2=b    
prá hótre pūrvyáṃ váco 'gnáye bʰaratā br̥hát / vipā́ṃ jyótīṁṣi bíbʰrate vedʰáse //
Sentence: 3=c    
ágne trī́ te vā́jinā trī́ ṣadʰástʰā tisrás te jihvā́ r̥tajāta pūrvī́ḥ / tisrá u te tanúvo devávātās tā́bʰir naḥ pāhi gíro áprayucʰan //
Sentence: 4=d    
sáṃ vāṃ kármaṇā sám iṣā́ //

Verse: 2 
Sentence: 1    
hinomī́ndrāviṣṇū ápasas pāré asyá / juṣétʰāṃ yajñáṃ dráviṇaṃ ca dʰattam áriṣṭair naḥ patʰíbʰiḥ pāráyantā //
Sentence: 2=e    
ubʰā́ jigyatʰur párā jayetʰe párā jigye kataráś canáinoḥ / índraś ca viṣṇo yád ápaspr̥dʰetʰāṃ tredʰā́ sahásraṃ tád airayetʰām //
Sentence: 3=f    
trī́ṇy ā́yūṁṣi táva jātavedas tisrá ājā́nīr uṣásas te agne / tā́bʰir devā́nām ávo yakṣi vidvā́n átʰa //

Verse: 3 
Sentence: 1    
bʰava yájamānāya śáṃ yóḥ //
Sentence: 2=g    
agnís trī́ṇi tridʰā́tūny ā́ kṣeti vidátʰā kavíḥ / trī́ṁr ekādaśā́ṁ ihá / yákṣac ca pipráyac ca no vípro dūtáḥ páriṣkr̥taḥ / nábʰantām anyaké same //
Sentence: 3=h    
índrāviṣṇū dr̥ṁhitā́ḥ śámbarasya náva púro navatíṃ ca śnatʰiṣṭam / śatáṃ varcínaḥ sahásraṃ ca sākáṁ hatʰó apraty ásurasya vīrā́n //
Sentence: 4=i    
utá mātā́ mahiṣám ánv avenad amī́ tvā jahati putra devā́ḥ / átʰābravīd vr̥trám índro haniṣyánt sákʰe viṣṇo vitaráṃ kramasva //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.