TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 16
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: 1
yó
vái
pávamānānām
anvārohā́n
vidvā́n
yájaté
'nu
pávamānān
ā́
rohati
ná
pávamānebʰyó
'va
cʰidyate
Sentence: 2
śyenò
'si
gāyatrácʰandā
ánu
tvā́
rabʰe
svastí
mā
sám
pāraya
Sentence: 3
suparṇò
'si
triṣṭúpcʰandā
ánu
tvā́
rabʰe
svastí
mā
sám
pāraya
Sentence: 4
ságʰāsi
jágatīcʰandā
ánu
tvā́
rabʰe
svastí
mā
sám
pāraya
\
Sentence: 5
íty
āha
\
Sentence: 6
eté
//
Verse: 2
Sentence: 1
vái
pávamānānām
anvārohā́s
Sentence: 2
tā́n
yá
eváṃ
vidvā́n
yájaté
'nu
pávamānān
ā́
rohati
ná
pávamānebʰyó
'va
cʰidyate
Sentence: 3
yó
vái
pávamānasya
sáṃtatiṃ
véda
sárvam
ā́yur
eti
ná
purā́yuṣaḥ
prá
mīyate
paśumā́n
bʰavati
vindáte
prajā́m
Sentence: 4
pávamānasya
gráhā
gr̥hyante
\
Sentence: 5
átʰa
vā́
asyaité
'gr̥hītā
droṇakalaśa
ādʰavanī́yaḥ
pūtabʰŕ̥t
tā́n
yád
ágr̥hītvopākuryā́t
pávamānaṃ
ví
//
Verse: 3
Sentence: 1
cʰindyāt
táṃ
vicʰídyamānam
adʰvaryóḥ
prāṇó
'nu
ví
cʰidyeta
\
Sentence: 2
upayāmágr̥hīto
'si
prajā́pataye
tvā
\
Sentence: 3
íti
droṇakalaśám
abʰí
mr̥śet
\
Sentence: 4
índrāya
tvā
\
Sentence: 5
íty
ādʰavanī́yam
\
Sentence: 6
víśvebʰyas
tvā
devébʰyas
\
Sentence: 7
íti
pūtabʰŕ̥tam
pávamānam
evá
tát
sáṃ
tanoti
sárvam
ā́yur
eti
ná
purā́yuṣaḥ
prá
mīyate
paśumā́n
bʰavati
vindáte
prajā́m
//
Paragraph: 2
Verse: 1
Sentence: 1
trī́ṇi
vā́vá
sávanāyi
\
Sentence: 2
átʰa
tr̥tī́yaṁ
sávanam
áva
lumpanty
anaṁśú
kurvánta
upāṁśúṁ
hutvópāṁśupātrè
'ṁśúm
avā́sya
táṃ
tr̥tīyasavanè
'pisŕ̥jyābʰí
ṣuṇuyād
yád
āpyāyáyati
ténāṁśumád
yád
abʰiṣuṇóti
ténarjīṣí
Sentence: 3
sárvāṇy
evá
tát
sávanāny
aṁśumánti
śukrávanti
samā́vadvīryāṇi
karoti
Sentence: 4
dváu
samudráu
vítatāv
ajūryáu
paryā́vartete
jaṭʰáreva
pā́dāḥ
/
táyoḥ
páśyanto
áti
yanty
anyám
ápaśyantaḥ
//
Verse: 2
Sentence: 1
sétunā́ti
yanty
anyám
//
Sentence: 2
dvé
drádʰasī
satátī
vasta
ékaḥ
keśī́
víśvā
bʰúvanāni
vidvā́n
/
tirodʰā́yaity
ásitaṃ
vásānaḥ
śukrám
ā́
datte
anuhā́ya
jāryái
//
Sentence: 3
devā́
vái
yád
yajñé
'kurvata
tád
ásurā
akurvata
Sentence: 4
té
devā́
etám
mahāyajñám
apaśyan
Sentence: 5
tám
atanvata
\
Sentence: 6
agnihotráṃ
vratám
akurvata
Sentence: 7
tásmād
dvívrataḥ
syāt
\
Sentence: 8
dvír
hy
àgnihotráṃ
júhvati
Sentence: 9
paurṇamāsáṃ
yajñám
agnīṣomī́yam
//
Verse: 3
Sentence: 1
paśúm
akurvata
Sentence: 2
dārśyáṃ
yajñám
āgneyám
paśúm
akurvata
Sentence: 3
vaiśvadevám
prātaḥsavanám
akurvata
Sentence: 4
varuṇapragʰāsā́n
mā́dʰyaṃdinaṁ
sávanaṁ
sākamedʰā́n
pitr̥yajñáṃ
tryàmbakāṁs
tr̥tīyasavanám
akurvata
Sentence: 5
tám
eṣām
ásurā
yajñám
anvávajigāṁsan
táṃ
nā́nvávāyan
Sentence: 6
tè
'bruvann
adʰvartavyā́
vā́
imé
devā́
abʰūvann
íti
Sentence: 7
tád
adʰvarásyādʰvaratvám
\
Sentence: 8
táto
devā́
ábʰavan
párā́surās
\
Sentence: 9
yá
eváṃ
vidvā́nt
sómena
yájate
bʰávaty
ātmánā
párāsya
bʰrā́tr̥vyo
bʰavati
//
Paragraph: 3
Verse: 1
Sentence: 1=a
paribʰū́r
agním
paribʰū́r
índram
paribʰū́r
víśvān
devā́n
paribʰū́r
mā́ṁ
sáha
brahmavarcaséna
sá
naḥ
pavasva
śáṃ
gáve
śáṃ
jánāya
śám
árvate
śáṁ
rājann
óṣadʰībʰyó
'cʰinnasya
te
rayipate
suvī́ryasya
rāyás
póṣasya
daditā́raḥ
syāma
/
tásya
me
rāsva
tásya
te
bʰakṣīya
tásya
ta
idám
ún
mr̥je
//
Sentence: 2=b
prāṇā́ya
me
varcodā́
várcase
pavasva
\
Sentence: 3=c
apāṇā́ya
Sentence: 4=d
vyānā́ya
Sentence: 5=e
vācé
//
Verse: 2
Sentence: 1=f
dakṣakratúbʰyām
\
Sentence: 2=g
cákṣurbʰyām
me
varcodáu
várcase
pavetʰām
\
Sentence: 3=h
śrótrāya
\
Sentence: 4=i
ātmáne
\
Sentence: 5=k
áṅgebʰyas
\
Sentence: 6=l
ā́yuṣe
Sentence: 7=m
vīryā̀ya
Sentence: 8=n
víṣṇos
\
Sentence: 9=o
índrasya
Sentence: 10=p
víśveṣāṃ
devā́nāṃ
jaṭʰáram
asi
varcodā́
me
várcase
pavasva
Sentence: 11=q
kò
'si
kó
nā́ma
kásmai
tvā
kā́ya
tvā
yáṃ
tvā
sómenā́tītr̥paṃ
yáṃ
tvā
sómenā́mīmadaṁ
suprajā́ḥ
prajáyā
bʰūyāsaṁ
suvī́ro
vīráiḥ
suvárcā
várcasā
supóṣaḥ
póṣair
Sentence: 12=r
víśvebʰyo
me
rūpébʰyo
varcodā́ḥ
//
Verse: 3
Sentence: 1
várcase
pavasva
tásya
me
rāsva
tásya
te
bʰakṣīya
tásya
ta
idám
ún
mr̥je
//
Sentence: 2
búbʰūṣann
ávekṣetaiṣá
vái
pā́triyaḥ
prajā́patir
yajñáḥ
prajā́patis
tám
evá
tarpayati
sá
enáṃ
tr̥ptó
bʰū́tyābʰípavate
Sentence: 3
brahmavarcasákāmó
'vekṣetaiṣá
vái
pā́triyaḥ
prajā́patir
yajñáḥ
prajā́patis
tám
evá
tarpayati
sá
enaṃ
tr̥ptó
brahmavarcasénābʰí
pavata
Sentence: 4
āmayāvī́
//
Verse: 4
Sentence: 1
avékṣetaiṣá
vái
pā́triyaḥ
prajā́patir
yajñáḥ
prajā́patis
tám
evá
tarpayati
sá
enaṃ
tr̥ptá
ā́yuṣā́bʰí
pavate
\
Sentence: 2
abʰicárann
ávekṣetaiṣá
vái
pā́triyaḥ
prajā́patir
yajñáḥ
prajā́patis
tám
evá
tarpayati
sá
enaṃ
tr̥ptáḥ
prāṇāpānā́bʰyāṃ
vācó
dakṣakratúbʰyāṃ
cákṣurbʰyāṁ
śrotrābʰyām
ātmánó
'ṅgebʰya
ā́yuṣo
'ntár
eti
tāják
prá
dʰanvati
//
Paragraph: 4
Verse: 1
Sentence: 1=a
spʰyáḥ
svastír
vigʰanáḥ
svastíḥ
párśur
védiḥ
paraśúr
naḥ
svastíḥ
/
yajñíyā
yajñakŕ̥ta
stʰa
té
māsmín
yajñá
úpa
hvayadʰvam
Sentence: 2=b
úpa
mā
dyā́vāpr̥tʰivī
hvayetām
úpāstāváḥ
kaláśaḥ
sómo
agnír
úpa
devā́
úpa
yajñá
úpa
mā
hótrā
upahavé
hvayantām
Sentence: 3=c
námo
'gnáye
makʰagʰné
makʰásya
mā
yáśo
'ryāt
\
Sentence: 4
íty
āhavanī́yam
úpa
tiṣṭʰate
yajñó
vái
makʰáḥ
//
Verse: 2
Sentence: 1
yajñáṃ
vā́vá
sá
tád
ahan
tásmā
evá
namaskŕ̥tya
sádaḥ
prá
sarpaty
ātmánó
'nārtyai
Sentence: 2=d
námo
rudrā́ya
makʰagʰné
námaskr̥tyā
mā
pāhi
\
Sentence: 3
íty
ā́gnīdʰraṃ
tásmā
evá
namaskŕ̥tya
sádaḥ
prá
sarpaty
ātmánó
'nārtyai
Sentence: 4=e
náma
índrāya
makʰagʰná
indriyám
me
vīryàm
mā
nír
vadʰīs
\
Sentence: 5
íti
hotrī́yam
āśíṣam
eváitā́m
ā́
śāsta
indriyásya
vīryàsyā́nirgʰātāya
Sentence: 6=f
yā́
vái
//
Verse: 3
Sentence: 1
devátāḥ
sádasy
ā́rtim
ārpáyanti
yás
tā́
vidvā́n
prasárpati
ná
sádasy
ā́rtim
ā́rcʰati
námo
'gnáye
makʰagʰne
\
Sentence: 2
íty
āhaitā́
vái
devátāḥ
sádasy
ā́rtim
ā́rcʰati
Sentence: 3=g
dr̥dʰé
stʰaḥ
śitʰiré
samī́cī
mā́ṁhasas
pātam
\
Sentence: 4=h
sū́ryo
mā
devó
divyā́d
áṁhasas
pātu
vāyúr
antárikṣāt
//
Verse: 4
Sentence: 1
agníḥ
pr̥tʰivyā́
yamáḥ
pitŕ̥bʰyaḥ
sárasvatī
manuṣyèbʰyas
\
Sentence: 2=i
dévī
dvārau
mā́
mā
sáṃ
tāptam
Sentence: 3=k
námaḥ
sádase
námaḥ
sádasas
pátaye
námaḥ
sákʰīnāṃ
purogāṇāṃ
cákṣuṣe
námo
divé
námaḥ
pr̥tʰivyái
\
Sentence: 4=l
áhe
daidʰiṣavyód
átas
tiṣṭʰānyásya
sádane
sīda
yò
'smát
pā́kataras
\
Sentence: 5=m
ún
niváta
úd
udvátaś
ca
geṣam
Sentence: 6=n
pātám
mā
dyāvāpr̥tʰivī
adyā́hnaḥ
Sentence: 7=o
sádo
vái
prasárpantam
//
Verse: 5
Sentence: 1
pitáró
'nu
prá
sarpanti
tá
enam
īśvarā́
híṁsitoḥ
sádaḥ
prasŕ̥pya
dakṣiṇārdʰám
párekṣeta
\
Sentence: 2
ā́ganta
pitaraḥ
pitr̥mā́n
aháṃ
yuṣmā́bʰir
bʰūyāsaṁ
suprajáso
máyā
yūyám
bʰūyāsta
\
Sentence: 3
íti
tébʰya
evá
namaskŕ̥tya
sádaḥ
prá
sarpaty
ātmánó
'nārtyai
//
Paragraph: 5
Verse: 1
Sentence: 1=a
bʰákṣéhi
mā́
viśa
dīrgʰāyutvā́ya
śaṃtanutvā́ya
rāyás
póṣāya
várcase
suprajāstvā́yéhi
vaso
purovaso
priyó
me
hr̥dò
'si
\
Sentence: 2=b
aśvínos
tvā
bāhúbʰyāṁ
sagʰyāsam
\
Sentence: 3=c
nr̥cákṣasaṃ
tvā
deva
soma
sucákṣā
áva
kʰyeṣam
Sentence: 4=d
mandrā́bʰíbʰūtiḥ
ketúr
yajñā́nāṃ
vā́g
juṣāṇā́
sómasya
tr̥pyatu
mandrā́
svàrvācy
áditir
ánāhataśīrṣṇī
vā́g
juṣāṇā́
sómasya
tr̥pyatu
\
Sentence: 5=e
éhi
vaśvacarṣaṇe
//
Verse: 2
Sentence: 1
śambʰū́r
mayobʰū́ḥ
svastí
mā
harivarṇa
prá
cara
krátve
dákṣāya
rāyás
póṣāya
suvīrátāyai
Sentence: 2=f
mā́
mā
rājan
ví
bībʰiṣo
mā́
me
hā́rdi
tviṣā́
vadʰīḥ
/
vŕ̥ṣaṇe
śúṣmāyā́yuṣe
várcase
//
Sentence: 3=g
vásumadgaṇasya
soma
deva
te
mativídaḥ
prātaḥsavanásya
gāyatrácʰandasa
índrapītasya
nárāśáṁsapītasya
pitŕ̥pītasya
mádʰumata
úpahūtasyópahūto
bʰakṣayāmi
Sentence: 4=h
rudrávadgaṇasya
soma
deva
te
mativído
mā́dʰyaṃdinasya
sávanasya
tr̥ṣṭúpcʰandasa
índrapītasya
nárāśáṁsapītasya
//
Verse: 3
Sentence: 1
pitŕ̥pītasya
mádʰumata
úpahūtasyópahūto
bʰakṣayāmi
\
Sentence: 2=i
ādityavádgaṇasya
soma
deva
te
mativídas
tr̥tī́yasya
sávanasya
jágatīcʰandasa
índrapītasya
nárāśáṁsapītasya
pitŕ̥pītasya
mádʰumata
úpahūtasyópahūto
bʰakṣayāmi
//
Sentence: 3=k
ā́
pyāyasva
sám
etu
te
viśvátaḥ
soma
vŕ̥ṣṇiyam
/
bʰávā
vā́jasya
saṃgatʰé
//
Sentence: 4=l
hínva
me
gā́trā
harivo
gaṇā́n
me
mā́
ví
tītr̥ṣaḥ
/
śivó
me
saptarṣī́n
úpa
tiṣṭʰasva
mā́
mévāṅ
nā́bʰim
áti
//
Verse: 4
Sentence: 1
gāḥ
//
Sentence: 2=m
ápāma
sómam
amŕ̥tā
abʰūmā́darśma
jyótir
ávidāma
devā́n
/
kím
asmā́n
kr̥ṇavad
árātiḥ
kím
u
dʰūrtír
amr̥ta
mártyasya
//
Sentence: 3=n
yán
ma
ātmáno
mindā́bʰūd
agnís
tát
púnar
ā́hār
jātávedā
vícarṣaṇiḥ
/
púnar
agníś
cákṣur
adāt
púnar
índro
bŕ̥haspátiḥ
/
púnar
me
aśvinā
yuváṃ
cákṣur
ā
dʰattam
akṣyóḥ
//
Sentence: 4=o
iṣṭáyajuṣas
te
deva
soma
stutástomasya
//
Verse: 5
Sentence: 1
śastóktʰasya
hárivata
índrapītasya
mádʰumata
úpahūtasyópahūto
bʰakṣayāmi
//
Sentence: 2=p
āpū́ryā
stʰā́
mā
pūrayata
prajáyā
ca
dʰánena
ca
//
Sentence: 3=q
etát
te
tata
yé
ca
tvā́m
ánv
état
te
pitāmaha
prapitāmaha
yé
ca
tvā́m
ánu
\
Sentence: 4=r
átra
pitaro
yatʰābʰāgám
mandadʰvam
\
Sentence: 5=s
námo
vaḥ
pitaro
rásāya
námo
vaḥ
pitaraḥ
śúṣmāya
námo
vaḥ
pitaro
jīvā́ya
námo
vaḥ
pitaraḥ
//
Verse: 6
Sentence: 1
svadʰā́yai
námo
vaḥ
pitaro
manyáve
námo
vaḥ
pitaro
gʰorā́ya
pítaro
námo
vas
\
Sentence: 2=t
yá
etásmim̐
loké
stʰá
yuṣmā́ṁs
té
'nu
yè
'smim̐
loké
mā́ṃ
té
'nu
Sentence: 3=u
yá
etásmim̐
loké
stʰá
yūyáṃ
téṣāṃ
vásiṣṭʰā
bʰūyāsta
yé
'smím̐
lokè
'háṃ
téṣāṃ
vásiṣṭʰo
bʰūyāsam
Sentence: 4=v
prájāpate
ná
tvád
etā́ny
anyó
víśvā
jātā́ni
pári
tā́
babʰūva
//
Verse: 7
Sentence: 1
yátkāmās
te
juhumás
tán
no
astu
vayáṁ
syāma
pátayo
rayīṇā́m
//
Sentence: 2=w
devákr̥tasyáinaso
'vayájanam
asi
manuṣyàkr̥tasyáinaso
'vayájanam
asi
pitŕ̥kr̥tasyáinaso
'vayájanam
asi
\
Sentence: 3=x
apsú
dʰautásya
soma
deva
te
nŕ̥bʰiḥ
sutásyeṣṭáyajuṣa
stutástomasya
śastóktʰasya
yó
bʰakṣó
aśvasánir
yó
gosánis
tásya
te
pitŕ̥bʰir
bʰakṣáṃkr̥tasyópahūtasyópahūto
bʰakṣayāmi
//
Paragraph: 6
Verse: 1
Sentence: 1=a
mahīnā́m
páyo
'si
víśveṣāṃ
devā́nāṃ
tanū́r
r̥dʰyā́sam
adyá
pŕ̥ṣatīnāṃ
gráham
pŕ̥ṣatīnāṃ
gráho
'si
víṣṇor
hŕ̥dayam
asy
ékam
iṣa
víṣṇus
tvā́nu
ví
cakrame
bʰūtír
dadʰnā́
gʰr̥téna
vardʰatāṃ
tásya
meṣṭásya
vītásya
dráviṇam
ā́
gamyāj
jyótir
asi
vaiśvānarám
pŕ̥śniyai
dugdʰám
\
Sentence: 2=b
yā́vatī
dyā́vāpr̥tʰivī́
mahitvā́
yā́vac
ca
saptá
síndʰavo
vitastʰúḥ
/
tā́vantam
indra
te
//
Verse: 2
Sentence: 1
gráhaṁ
sahórjā́
gr̥hṇāmy
ástr̥tam
//
Sentence: 2
yát
kr̥ṣṇaśakunáḥ
pr̥ṣadājyám
avapr̥śéc
cʰūdrā́
asya
pramā́yukāḥ
syur
yác
cʰvā́vamr̥śéc
cátuṣpādo
'sya
paśávaḥ
prámāyukāḥ
syur
yát
skánded
yájamānaḥ
pramā́yukaḥ
syāt
Sentence: 3
paśávo
vái
pr̥ṣadājyám
paśávo
vā́
etásya
skandanti
yásya
pr̥ṣadājyáṁ
skándati
yát
pr̥ṣadājyám
púnar
gr̥hṇā́ti
paśū́n
evā́smai
púnar
gr̥hṇāti
Sentence: 4
prāṇó
vái
pr̥ṣadājyám
prāṇó
vái
//
Verse: 3
Sentence: 1
etásya
skandati
yásya
pr̥ṣadājyáṁ
skándati
yát
pr̥ṣadājyám
púnar
gr̥hṇā́ti
prāṇám
evā́smai
púnar
gr̥hṇāti
Sentence: 2
híraṇyam
avadʰā́ya
gr̥hṇāty
amŕ̥taṃ
vái
híraṇyam
prāṇáḥ
pr̥ṣadājyám
amŕ̥tam
evā́sya
prāṇé
dadʰāti
Sentence: 3
śatámānam
bʰavati
śatā́yuḥ
púruṣaḥ
śaténdriya
ā́yuṣy
evéndriyé
práti
tiṣṭʰati
\
Sentence: 4
áśvam
áva
gʰrāpayati
prājāpatyó
vā́
aśvaḥ
prājāpatyáḥ
prāṇáḥ
svā́d
evā́smai
yóneḥ
prāṇáṃ
nír
mimīte
Sentence: 5
ví
vā́
etásya
yajñáś
cʰidyate
yásya
pr̥ṣadājyáṁ
skándati
vaiṣṇavyárcā́
púnar
gr̥hṇāti
yajñó
vái
víṣṇur
yajñénaivá
yajñáṁ
sáṃ
tanoti
//
Paragraph: 7
Verse: 1
Sentence: 1=a
devá
savitar
etát
te
prā́ha
tát
prá
ca
suvá
prá
ca
yaja
Sentence: 2=b
bŕ̥haspatir
brahmā́
\
Sentence: 3=c
ā́yuṣmatyā
r̥có
mā́gāta
tanūpā́t
sā́mnaḥ
Sentence: 4=d
satyā́
va
āśíṣaḥ
santu
satyā́
ā́kūtayas
\
Sentence: 5=e
r̥táṃ
ca
satyáṃ
ca
vadata
Sentence: 6=f
stutá
devásya
savitúḥ
prasavé
Sentence: 7=g
stutásya
stutám
asy
ū́rjam
máhyaṁ
stutáṃ
duhām
ā́
mā
stutásya
stutáṃ
gamyāt
\
Sentence: 8=h
śastrásya
śastram
//
Verse: 2
Sentence: 1
asy
ū́rjam
máhyaṁ
śastráṃ
duhām
ā́
mā
śastrásya
śastráṃ
gamyāt
\
Sentence: 2=i
indriyā́vanto
vanāmahe
dʰukṣīmáhi
prajā́m
íṣam
/
Sentence: 3=k
sā́
me
satyā́śī́r
devéṣu
bʰūyāt
\
Sentence: 4=l
brahmavarcasám
mā́gamyāt
//
Sentence: 5=m
yajñó
babʰūva
sá
ā́
babʰūva
sá
prá
jajñe
sá
vāvr̥dʰe
/
sá
devā́nām
ádʰipatir
babʰūva
só
asmā́ṁ
ádʰipatīn
karotu
vayáṁ
syāma
pátayo
rayīṇā́m
//
Sentence: 6=n
yajñó
vā
vái
//
Verse: 3
Sentence: 1
yajñápatiṃ
duhé
yajñápatir
vā
yajñáṃ
duhe
Sentence: 2
sá
yá
stutaśastráyor
dóham
ávidvān
yájate
táṃ
yajñó
duhe
sá
iṣṭvā́
pā́pīyān
bʰavati
yá
enayor
dóhaṃ
vidvā́n
yájate
sá
yajñáṃ
duhe
sá
iṣṭvā́
vásīyān
bʰavati
Sentence: 3
stutásya
stutám
asy
ū́rjam
máhyaṁ
stutáṃ
duhām
ā́
mā
stutásya
stutáṃ
gamyāc
cʰastrásya
śastrám
asy
ū́rjam
máhyaṁ
śastráṃ
duhām
ā́
mā
śastrásya
śastráṃ
gamyād
íty
āhaiṣá
vái
stutaśastráyo
dóhas
taṃ
yá
eváṃ
vidvā́n
yájate
duhá
evá
yajñám
iṣṭvā́
vásīyān
bʰavati
//
Paragraph: 8
Verse: 1
Sentence: 1=a
śyenā́ya
pátvane
svā́hā
váṭ
svayámabʰigūrtāya
námo
viṣṭambʰā́ya
dʰármaṇe
svā́hā
váṭ
svayámabʰigūrtāya
námo
paridʰáye
janaprátʰanāya
svā́hā
váṭ
svayámabʰigūrtāya
náma
ūrjé
hótrāṇāṁ
svā́hā
váṭ
svayámabʰigūrtāya
námaḥ
páyase
hótrāṇāṁ
svā́hā
váṭ
svayámabʰigūrtāya
námaḥ
prajā́pataye
mánave
svā́hā
váṭ
svayámabʰigūrtāya
náma
r̥tám
r̥tapāḥ
suvarvāṭ
svā́hā
váṭ
svayámabʰigūrtāya
námas
Sentence: 2=b
tr̥mpántāṁ
hótrā
mádʰor
gʰr̥tásya
Sentence: 3=c
yajñápatim
ŕ̥ṣaya
énasā
//
Verse: 2
Sentence: 1
āhuḥ
prajā́
nírbʰaktā
anutapyámānā
madʰavyàu
stokā́v
ápa
táu
rarādʰa
sáṃ
nas
tā́bʰyāṁ
sr̥jatu
viśvákarmā
Sentence: 2=d
gʰorā́
ŕ̥ṣayo
námo
astv
ebʰyaḥ
/
cákṣuṣa
eṣām
mánasaś
ca
saṃdʰáu
bŕ̥haspátaye
máhi
ṣád
dyumán
námaḥ
/
námo
viśvákarmaṇe
sá
u
pātv
asmā́n
Sentence: 3=e
ananyā́nt
somapā́n
mányamānaḥ
/
prāṇásya
vidvā́nt
samaré
ná
dʰī́ra
énaś
cakr̥vā́n
máhi
baddʰá
eṣām
/
táṃ
viśvakarman
//
Verse: 3
Sentence: 1
prá
muñcā
svastáye
Sentence: 2=f
yé
bʰakṣáyanto
ná
vásūny
ānr̥húḥ
/
yā́n
agnáyo
'nvátapyanta
dʰíṣṇiyā
iyáṃ
téṣām
avayā́
dúriṣṭyai
svìṣṭiṃ
nas
tā́ṃ
kr̥ṇotu
viśvákarmā
Sentence: 3=g
námaḥ
pitŕ̥bʰyo
abʰí
yé
no
ákʰyan
yajñakŕ̥to
yajñákāmāḥ
sudevā́
ákāmā
vo
dákṣiṇāṃ
ná
nīnima
mā́
nas
tásmād
énasaḥ
pāpayiṣṭa
Sentence: 4=h
yā́vanto
vái
sadasyàs
tè
sárve
dakṣiṇyàs
tébʰyo
yó
dákṣiṇāṃ
ná
//
Verse: 4
Sentence: 1
náyed
áibʰyo
vr̥ścyeta
yád
vaiśvakarmaṇā́ni
juhóti
sadasyā̀n
evá
tát
prīṇāti
\
Sentence: 2=i
asmé
devāso
vápuṣe
cikitsata
yám
āśírā
dámpatī
vāmám
aśnutáḥ
/
púmān
putró
jāyate
vindáte
vásv
átʰa
víśve
arapā́
edʰate
gr̥háḥ
//
Sentence: 3=k
āśīrdāyā́
dámpatī
vāmám
aśnutām
áriṣṭo
rā́yaḥ
sacatāṁ
sámoksā
/
yá
ā́sicat
sáṃdugdʰaṃ
kumbʰyā́
sahéṣṭéna
yā́mann
ámatiṃ
jahātu
sáḥ
//
Sentence: 4=l
sarpirgrīvī́
//
Verse: 5
Sentence: 1
pī́vary
asya
jāyā́
pī́vānaḥ
putrā́
ákr̥śāso
asya
/
sahá
jānir
yáḥ
sumakʰasyámāna
índrāyāśíraṁ
sahá
kumbʰyā́dāt
//
Sentence: 2=m
āśī́r
ma
ū́rjam
utá
suprajāstvám
íṣaṃ
dadʰātu
dráviṇaṁ
sávarcasam
/
saṃjáyan
kṣétrāṇi
sáhasāhám
indra
kr̥ṇvānó
anyā́ṁ
ádʰarānt
sapátnān
//
Sentence: 3=n
bʰūtám
asi
bʰūté
ma
dʰā
múkʰam
asi
múkʰam
bʰūyāsam
\
Sentence: 4=o
dyā́vāpr̥tʰivī́bʰyāṃ
tvā
pári
gr̥hṇāmi
Sentence: 5=p
víśve
tvā
devā́
vaiśvānarāḥ
//
Verse: 6
Sentence: 1
prá
cyāvayantu
Sentence: 2=q
diví
devā́n
dr̥ṁhāntárikṣe
váyāṁsi
pr̥tʰivyā́m
pā́rtʰivān
Sentence: 3=r
dʰruváṃ
dʰruvéṇa
havíṣā́va
sómaṃ
nayāmasi
/
yátʰā
naḥ
sárvam
íj
jágad
ayakṣmáṁ
sumánā
ásat
//
Sentence: 4=s
yátʰā
na
índra
íd
víśaḥ
kévalīḥ
sárvāḥ
sámanasaḥ
kárat
/
yátʰā
naḥ
sárvā
íd
díśo
'smā́kaṃ
kévalīr
ásan
//
Paragraph: 9
Verse: 1
Sentence: 1
yád
vái
hótādʰvaryúm
abʰyāhváyate
vájram
enam
abʰí
prá
vartayati
\
Sentence: 2
úktʰaśā
íty
āha
prātaḥsavanám
pratigī́rya
trī́ṇy
etā́ny
akṣárāṇi
tripádā
gāyatrī́
gāyatrám
prātaḥsavanáṃ
gāyatriyáivá
prātaḥsavané
vájram
antár
dʰatte
\
Sentence: 3
uktʰáṃ
vācī́ty
āha
mā́dʰyaṃdinaṁ
sávanam
pratigī́rya
catvā́ry
etā́ny
akṣárāṇi
cátuṣpadā
triṣṭúp
tráiṣṭubʰam
mā́dʰyaṃdinaṁ
sávanaṃ
triṣṭúbʰaivá
mā́dʰyaṃdine
sávane
vájram
antár
dʰatte
//
Verse: 2
Sentence: 1
uktʰáṃ
vācī́ndrāyéty
āha
tr̥tīyasavanám
pratigī́rya
saptáitā́ny
akṣárāṇi
saptápadā
śákvarī
śākvaró
vájro
vájreṇaivá
tr̥tīyasavané
vájram
antár
dʰatte
Sentence: 2
brahmavādíno
vadanti
Sentence: 3
sá
tvā́
adʰvaryúḥ
syād
yó
yatʰāsavanám
pratigaré
cʰándāṁsi
sampādáyet
téjaḥ
prātaḥsavaná
ātmán
dádʰītendriyám
mā́dʰyaṃdine
sávane
paśū́ṁs
tr̥tīyasavaná
iti
\
Sentence: 4
úktʰaśā
íty
āha
prātaḥsavanám
pratigī́rya
trī́ṇy
etā́ny
akṣárāṇi
//
Verse: 3
Sentence: 1
tripádā
gāyatrī́
gāyatrám
prātaḥsavanám
prātaḥsavaná
evá
pratigaré
cʰándāṁsi
sám
pādayati
\
Sentence: 2
átʰo
téjo
vái
gāyatrī́
téjaḥ
prātaḥsavanáṃ
téja
evá
prātaḥsavaná
ātmán
dʰatte
\
Sentence: 3
uktʰáṃ
vācī́ty
āha
mā́dʰyaṃdinaṁ
savanám
pratigī́rya
catvā́ry
etā́ny
akṣárāṇi
cátuṣpadā
triṣṭúp
tráiṣṭubʰam
mā́dʰyaṃdinaṁ
sávanam
mā́dʰyaṃdina
evá
sávane
pratigaré
cʰándāṁsi
sám
prādayati
\
Sentence: 4
átʰo
indriyáṃ
vái
triṣṭúg
indriyám
mā́dʰyaṃdinaṁ
sávanam
//
Verse: 4
Sentence: 1
indriyám
evá
mā́dʰyaṃdine
sávana
ātmán
dʰatte
\
Sentence: 2
uktʰáṃ
vācī́ndrāyéty
āha
tr̥tīyasavanám
pratigī́rya
saptáitā́ny
akṣárāṇi
saptápadā
śákvarī
śākvarā́ḥ
paśávo
jā́gataṃ
tr̥tīyasavanáṃ
tr̥tīyasavaná
evá
pratigaré
cʰándāṁsi
sám
pādayati
\
Sentence: 3
átʰo
paśavo
vái
jágatī
paśávas
tr̥tīyasavanám
paśū́n
evá
tr̥tīyasavaná
ātmán
dʰatte
Sentence: 4
yád
vái
hótādʰvaryúm
abʰyāhváyata
āvyàm
asmin
dadʰāti
tád
yán
ná
//
Verse: 5
Sentence: 1
apahánīta
purā́sya
saṃvatsarā́d
gr̥há
ā́
vevīran
\
Sentence: 2
śóṁsā
móda
ivéti
pratyā́hvayate
ténaivá
tád
ápa
hate
Sentence: 3
yátʰā
vā́
ā́yatām
pratī́kṣata
evám
adʰvaryúḥ
pratigarám
prátīkṣate
Sentence: 4
yád
abʰipratigr̥ṇīyā́d
yátʰā́yatayā
samr̥cʰáte
tādŕ̥g
evá
tát
\
Sentence: 5
yád
ardʰarcā́l
lúpyeta
yátʰā
dʰā́vadbʰyo
hī́yate
tādŕ̥g
evá
tat
Sentence: 6
prabā́hug
vā́
r̥tvíjām
udgītʰā́
udgītʰá
evódgātr̥ṇā́m
//
Verse: 6
Sentence: 1
r̥cáḥ
praṇavá
uktʰaśaṁsínām
pratigarò
'dʰvaryūṇā́m
\
Sentence: 2
yá
eváṃ
vidvā́n
pratigr̥ṇā́ty
annādá
evá
bʰavaty
ā́sya
prajā́yāṃ
vājī́
jāyate
\
Sentence: 3
iyám
vái
hótāsā́v
adʰvaryús
\
Sentence: 4
yád
ā́sīnaḥ
śáṁsaty
asyā́
evá
tád
dʰótā
náity
ā́sta
iva
hī́yám
átʰo
imā́m
evá
téna
yájamāno
duhe
Sentence: 5
yát
tíṣṭʰan
pratigriṇā́ty
amúṣyā
evá
tád
adʰvaryúr
náiti
//
Verse: 7
Sentence: 1
tíṣṭʰatīva
hy
àsā́v
átʰo
amū́m
evá
téna
yájamāno
duhe
Sentence: 2
yád
ā́sīnaḥ
śáṁsati
tásmād
itáḥpradānaṃ
devā́
úpa
jīvanti
yát
tíṣṭʰan
pratigr̥ṇā́ti
tásmād
amútaḥpradānam
manuṣyā̀
úpa
jīvanti
Sentence: 3
yát
prā́ṅ
ā́sīnaḥ
śáṁsati
pratyáṅ
tíṣṭʰan
pratigr̥ṇā́ti
tásmāt
prā́cīnaṁ
réto
dʰīyate
prátīcīḥ
prajā́
jāyante
Sentence: 4
yád
vái
hótādʰvaryúm
abʰyāhváyate
vájram
enam
abʰí
prá
vartayati
párāṅ
ā́
vartate
vájram
evá
tán
ní
karoti
//
Paragraph: 10
Verse: 1
Sentence: 1=a
upayāmágr̥hīto
'si
vākṣasád
asi
vākpā́bʰyāṃ
tvā
kratupā́bʰyām
asyá
yajñásya
dʰruvásyā́dʰyakṣābʰyāṃ
gr̥hṇāmi
\
Sentence: 2=b
upayāmágr̥hīto
'sy
r̥tasád
asi
cakṣuṣpā́bʰyāṃ
tvā
kratupā́bʰyām
asyá
yajñásya
dʰruvásyā́dʰyakṣābʰyāṃ
gr̥hṇāmi
\
Sentence: 3=c
upayāmágr̥hīto
'si
śrutasád
asi
śrotrapā́bʰyāṃ
tvā
kratupā́bʰyām
asyá
yajñásya
dʰruvásyā́dʰyakṣābʰyāṃ
gr̥hṇāmi
Sentence: 4=d
devébʰyas
tvā
Sentence: 5=e
viśvádevebʰyas
tvā
Sentence: 6=f
víśvebʰyas
tvā
devébʰyas
\
Sentence: 7=g
víṣṇav
urukramáiṣá
te
sómas
táṁ
rakṣasva
//
Verse: 2
Sentence: 1
táṃ
te
duścákṣā
mā́va
kʰyat
\
Sentence: 2=h
máyi
vásuḥ
purovásur
vākpā́
vā́cam
me
pāhi
Sentence: 3=i
máyi
vásur
vidádvasuś
cakṣuṣpā́ś
cákṣur
me
pāhi
Sentence: 4=k
máyi
vásuḥ
saṃyádvasuḥ
śrotrapā́ḥ
śrótram
me
pāhi
Sentence: 5=l
bʰū́r
asi
śréṣṭʰo
raśmīnā́m
prāṇapā́ḥ
prāṇám
me
pāhi
Sentence: 6=m
dʰū́r
asi
śréṣṭʰo
raśmīnā́m
apānapā́
apānám
me
pāhi
Sentence: 7=n
yó
na
indravāyū
Sentence: 8=o
mitrāvaruṇau
\
Sentence: 9=p
aśvināv
abʰidā́sati
bʰrā́tr̥vya
utpípīte
śubʰas
patī
idám
aháṃ
tám
ádʰaram
pādayāmi
yátʰendrāhám
uttamáś
cetáyāni
//
Paragraph: 11
Verse: 1
Sentence: 1=a
prá
só
agne
távotibʰiḥ
suvī́rābʰis
tarati
vā́jakarmabʰiḥ
/
yásya
tváṁ
sakʰyám
ā́vitʰa
//
Sentence: 2=b
prá
hótre
pūrvyáṃ
váco
'gnáye
bʰaratā
br̥hát
/
vipā́ṃ
jyótīṁṣi
bíbʰrate
ná
vedʰáse
//
Sentence: 3=c
ágne
trī́
te
vā́jinā
trī́
ṣadʰástʰā
tisrás
te
jihvā́
r̥tajāta
pūrvī́ḥ
/
tisrá
u
te
tanúvo
devávātās
tā́bʰir
naḥ
pāhi
gíro
áprayucʰan
//
Sentence: 4=d
sáṃ
vāṃ
kármaṇā
sám
iṣā́
//
Verse: 2
Sentence: 1
hinomī́ndrāviṣṇū
ápasas
pāré
asyá
/
juṣétʰāṃ
yajñáṃ
dráviṇaṃ
ca
dʰattam
áriṣṭair
naḥ
patʰíbʰiḥ
pāráyantā
//
Sentence: 2=e
ubʰā́
jigyatʰur
ná
párā
jayetʰe
ná
párā
jigye
kataráś
canáinoḥ
/
índraś
ca
viṣṇo
yád
ápaspr̥dʰetʰāṃ
tredʰā́
sahásraṃ
ví
tád
airayetʰām
//
Sentence: 3=f
trī́ṇy
ā́yūṁṣi
táva
jātavedas
tisrá
ājā́nīr
uṣásas
te
agne
/
tā́bʰir
devā́nām
ávo
yakṣi
vidvā́n
átʰa
//
Verse: 3
Sentence: 1
bʰava
yájamānāya
śáṃ
yóḥ
//
Sentence: 2=g
agnís
trī́ṇi
tridʰā́tūny
ā́
kṣeti
vidátʰā
kavíḥ
/
sá
trī́ṁr
ekādaśā́ṁ
ihá
/
yákṣac
ca
pipráyac
ca
no
vípro
dūtáḥ
páriṣkr̥taḥ
/
nábʰantām
anyaké
same
//
Sentence: 3=h
índrāviṣṇū
dr̥ṁhitā́ḥ
śámbarasya
náva
púro
navatíṃ
ca
śnatʰiṣṭam
/
śatáṃ
varcínaḥ
sahásraṃ
ca
sākáṁ
hatʰó
apraty
ásurasya
vīrā́n
//
Sentence: 4=i
utá
mātā́
mahiṣám
ánv
avenad
amī́
tvā
jahati
putra
devā́ḥ
/
átʰābravīd
vr̥trám
índro
haniṣyánt
sákʰe
viṣṇo
vitaráṃ
ví
kramasva
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.