TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 17
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: 1=a    ágne tejasvin tejasvī́ tváṃ devéṣu bʰūyās téjasvantam mā́m ā́yuṣmantaṃ várcasvantam manuṣyèṣu kuru dīkṣā́yai ca tvā tápasaś ca téjase juhomi
Sentence: 2=b    
tejovíd asi téjo mā́ hāsīn mā́háṃ téjo hāsiṣam mā́ mā́ṃ téjo hāsīt \
Sentence: 3=c    
índraujasvinn ojasvī́ tváṃ devéṣu bʰūyā ójasvantam mā́m ā́yuṣmantaṃ várcasvantam manuṣyèṣu kuru bráhmaṇaś ca tvā kṣatrásya ca //

Verse: 2 
Sentence: 1    
ójase juhomi \
Sentence: 2=d    
ojovíd asy ójo mā́ hāsīn mā́hám ójo hāsiṣam mā́ mā́m ójo hāsīt
Sentence: 3=e    
sū́rya bʰrājasvin bʰrājasvī́ tváṃ devéṣu bʰūyā bʰrā́jasvantam mā́m ā́yuṣmantaṃ várcasvantam manuṣyèṣu kuru vāyóś ca tvāpā́ṃ ca bʰrā́jase juhomi
Sentence: 4=f    
suvarvíd asi súvar mā́ hāsīn mā́háṁ súvar hāsiṣam mā́ mā́ṁ súvar hāsīt \
Sentence: 5=g    
máyi medʰā́m máyi prajā́m máyy agnís téjo dadʰātu máyi medʰā́m máyi prajā́m máyī́ndra indriyáṃ dadʰātu máyi medʰā́m máyi prajā́m máyi sū́ryo bʰrā́jo dadʰātu //

Paragraph: 2 
Verse: 1 
Sentence: 1=a    
vāyúr hiṃkartā́gníḥ prastotā́ prajā́patiḥ sā́ma bŕ̥haspátir udgātā́ víśve devā́ upagātā́ro marútaḥ pratihartā́ra índro nidʰánaṃ devā́ḥ prāṇabʰŕ̥taḥ prāṇám máyi dadʰatu \
Sentence: 2=b    
etád vái sárvam adʰvaryúr upākurvánn udgātŕ̥bʰya upā́karoti devā́ḥ prāṇabʰŕ̥taḥ prāṇám máyi dadʰatv íty āhaitád evá sárvam ātmán dʰatte \
Sentence: 3=c    
íḍā devahū́r mánur yajñanī́s \
Sentence: 4=d    
bŕ̥haspátir uktʰāmadā́ni śaṁsiṣat \
Sentence: 5=e    
víśve devā́ḥ //

Verse: 2 
Sentence: 1    
súktavā́cas \
Sentence: 2=f    
pŕ̥tʰivi mātar mā́ hiṁsīs \
Sentence: 3=g    
mádʰu maniṣye mádʰu janiṣye mádʰu vakṣyāmi mádʰu vadiṣyāmi mádʰumatīṃ devébʰyo vā́cam udyāsaṁ śuśrūṣéṇyām manuṣyèbʰyas
Sentence: 4=h    
tám devā́ avantu śobʰā́yai pitáro 'nu madantu //

Paragraph: 3 
Verse: 1 
Sentence: 1=a    
vásavas tvā prá br̥hantu gāyatréṇa cʰándasāgnéḥ priyám pā́tʰa úpehi
Sentence: 2=b    
rudrā́s tvā prá br̥hantu tráiṣṭubʰena cʰándaséndrasya priyám pā́tʰa úpehi \
Sentence: 3=c    
ādityā́s tvā prá br̥hantu jā́gatena cʰándasā víśveṣāṃ devā́nām priyám pā́tʰa úpehi
Sentence: 4=d    
mā́ndāsu te śukra śukrám ā́ dʰunomi
Sentence: 5=e    
bʰandánāsu
Sentence: 6=f    
kótanāsu
Sentence: 7=g    
nū́tanāsu
Sentence: 8=h    
réśīṣu
Sentence: 9=i    
méṣīṣu
Sentence: 10=k    
vā́śīṣu
Sentence: 11=l    
viśvabʰŕ̥tsu
Sentence: 12=m    
mā́dʰvīṣu
Sentence: 13=n    
kakuhā́su
Sentence: 14=o    
śákvarīṣu //

Verse: 2 
Sentence: 1=p    
śukrā́su te śukra śukrám ā́ dʰūnomi
Sentence: 2=q    
śukráṃ te śukréṇa gr̥hṇāmy áhno rūpéṇa sū́ryasya raśmíbʰiḥ /
Sentence: 3=r    
ā́sminn ugrā́ acucyavur divó dʰā́rā asaścata
Sentence: 4=s    
kakuháṁ rūpáṃ vr̥ṣabʰásya rocate br̥hát sómaḥ sómasya purogā́ḥ śukráḥ śukrásya purogā́ḥ /
Sentence: 5=t    
yát te somā́dābʰyaṃ nā́ma jā́gr̥vi tásmai te soma sómāya svā́hā \
Sentence: 6=u    
uśík tváṃ deva soma gāyatréṇa cʰándasāgnéḥ //

Verse: 3 
Sentence: 1    
priyám pā́tʰo ápīhi
Sentence: 2=v    
vaśī́ tváṃ deva soma tráiṣṭubʰena cʰándaséndrasya priyám pā́tʰo ápīhi \
Sentence: 3=w    
asmátsakʰā tváṃ deva soma jā́gatena cʰándasā viśveṣāṃ devā́nām priyám pā́tʰo ápīhi \
Sentence: 4=x    
ā́ naḥ prāṇá etu parāváta ā́ntárikṣād divás pári / ā́yuḥ pr̥tʰivyā́ ádʰy amŕ̥tam asi prāṇā́ya tvā /
Sentence: 5=y    
indrāgnī́ me várcaḥ kr̥ṇutāṃ várcaḥ sómo bŕ̥haspátiḥ / várco me víśve devā́ várco me dʰattam aśvinā //
Sentence: 6=z    
dadʰanvé yád īm ánu vócad bráhmāṇi vér u tát / pári víśvāni kā́vyā nemíś cakrám ivābʰavat //

Paragraph: 4 
Verse: 1 
Sentence: 1    
etád vā́ apā́ṃ nāmadʰéyaṃ gúhyaṃ yád ādʰāvā́s \
Sentence: 2    
mā́ndāsu te śukra śukrám ā́ dʰūnomī́ty āha \
Sentence: 3    
apā́m evá nāmadʰéyena gúhyena divó vŕ̥ṣṭim áva runddʰe
Sentence: 4    
śukráṃ te śukréṇa gr̥hṇāmī́ty āha \
Sentence: 5    
etád vā́ áhno rūpáṃ yád rā́triḥ
Sentence: 6    
sū́ryasya raśmáyo vŕ̥ṣṭyā īśate \
Sentence: 7    
áhna evá rūpéṇa sū́ryasya raśmíbʰir divó vŕ̥ṣṭiṃ cyāvayati \
Sentence: 8    
ā́sminn ugrā́ḥ //

Verse: 2 
Sentence: 1    
acucyavur íty āha
Sentence: 2    
yatʰāyajúr eváitát
Sentence: 3    
kakuháṁ rūpáṃ vr̥ṣabʰásya rocate br̥hád íty āha \
Sentence: 4    
etád vā́ asya kakuháṁ rūpáṃ yád vŕ̥ṣṭis \
Sentence: 5    
rūpéṇaivá vŕ̥ṣṭim áva runddʰe
Sentence: 6    
yát te somā́dābʰyaṃ nā́ma jā́gr̥vī́ty āha \
Sentence: 7    
eṣá ha vái havíṣā havír yajati 'dābʰyaṃ gr̥hītvā́ sómāya juhóti
Sentence: 8    
párā vā́ etásyā́yuḥ prāṇá eti //

Verse: 3 
Sentence: 1    
'ṁśúṃ gr̥hṇā́ti \
Sentence: 2    
ā́ naḥ prāṇá etu parāváta íty āha \
Sentence: 3    
ā́yur evá prāṇám ātmán dʰatte \
Sentence: 4    
amŕ̥tam asi prāṇā́ya tvéti híraṇyam abʰí vy àniti \
Sentence: 5    
amŕ̥taṃ vái híraṇyam ā́yuḥ prāṇás \
Sentence: 6    
amŕ̥tenaivā́yur ātmán dʰatte
Sentence: 7    
śatámānam bʰavati
Sentence: 8    
śatā́yuḥ púruṣaḥ śaténdriyas \
Sentence: 9    
ā́yuṣy evéndriyé práti tiṣṭʰati \
Sentence: 10    
apá úpa spr̥śati
Sentence: 11    
bʰeṣajáṃ vā́ ā́pas \
Sentence: 12    
bʰeṣajám evá kurute //

Paragraph: 5 
Verse: 1 
Sentence: 1=a    
vāyúr asi prāṇó nā́ma savitúr ā́dʰipatye 'pānám me dās \
Sentence: 2=b    
cákṣur asi śrótraṃ nā́ma daḥtúr ā́dʰipatya ā́yur me dās \
Sentence: 3=c    
rūpám asi várṇo nā́ma bŕ̥haspáter ā́dʰipatye prajā́m me dās \
Sentence: 4=d    
r̥tám asi satyáṃ nā́mendrasyā́dʰipatye kṣatrám me dās \
Sentence: 5=e    
bʰūtám asi bʰávyaṃ nā́m apitr̥ṇā́m ā́dʰipatye 'pā́m óṣadʰīnāṃ gárbʰaṃ dʰās \
Sentence: 6=f    
r̥tásya tvā vyòmane \
Sentence: 7=g    
r̥tásya //

Verse: 2 
Sentence: 1    
tvā víbʰūmane \
Sentence: 2=h    
r̥tásya tvā vídʰarmaṇe \
Sentence: 3=i    
r̥tásya tvā satyā́ya \
Sentence: 4=k    
r̥tásya tvā jyótiṣe
Sentence: 5    
prajā́patir virā́jam apaśyat táyā bʰūtáṃ ca bʰávyaṃ cāsr̥jata tā́m ŕ̥ṣibʰyas tirò 'dadʰāt tā́ṃ jamádagnis tápasāpaśyat táyā vái pŕ̥śnīn kā́mān asr̥jata tát pŕ̥śnīnām pr̥śnitvám \
Sentence: 6    
yát pŕ̥śnayo gr̥hyánte pŕ̥śnīn evá táiḥ kā́mān yájamānó 'va runddʰe
Sentence: 7    
vāyúr asi prāṇáḥ //

Verse: 3 
Sentence: 1    
nā́méty āha prāṇāpānā́v evā́va runddʰe
Sentence: 2    
cákṣur asi śrótraṃ nā́mety āhā́yur evā́va runddʰe
Sentence: 3    
rūpám asi várṇo nā́méty āha prajā́m evā́va runddʰe \
Sentence: 4    
r̥tám asi satyáṃ nā́méty āha kṣatrám evā́va runddʰe
Sentence: 5    
bʰūtám asi bʰávyaṃ nā́méty āha paśávo vā́ apā́m óṣadʰīnāṃ gárbʰaḥ paśū́n evá //

Verse: 4 
Sentence: 1    
áva runddʰe \
Sentence: 2    
etā́vad vái púruṣam parítas tád evā́va runddʰe \
Sentence: 3    
r̥tásya tvā vyòmana íty āheyáṃ vā́ r̥tásya vyòmemā́m evā́bʰí jayati \
Sentence: 4    
r̥tásya tvā víbʰūmana íty āhāntárikṣam vā́ r̥tásya víbʰūmāntárikṣam evā́bʰí jayati \
Sentence: 5    
r̥tásya tvā vídʰarmaṇa íty āha dyáur vā́ r̥tásya vídʰarma dívam evā́bʰí jayati \
Sentence: 6    
r̥tásya //

Verse: 5 
Sentence: 1    
tvā satyā́yéty āha díśo vā́ r̥tásya satyáṃ díśa evā́bʰí jayati \
Sentence: 2    
r̥tásya tvā jyótiṣa íty āha suvargó vái loká r̥tásya jyótiḥ suvargám evá lokám abʰí jayati \
Sentence: 3    
etā́vanto vái devalokā́s tā́n evā́bʰí jayati
Sentence: 4    
dáśa sám padyante dáśākṣarā virā́ḍ ánnaṃ virā́ḍ virā́jy evā́nnā́dye práti tiṣṭʰati //

Paragraph: 6 
Verse: 1 
Sentence: 1    
devā́ vái yád yajñéna nā́vā́rundʰata tát párair ávārundʰata
Sentence: 2    
tát párāṇām paratvám \
Sentence: 3    
yát páre gr̥hyánte yád evá yajñéna nā́varunddʰé tásyā́varuddʰyai
Sentence: 4    
yám pratʰamáṃ gr̥hṇā́tīmám evá téna lokám abʰí jayati
Sentence: 5    
yáṃ dvitī́yam antárikṣaṃ téna
Sentence: 6    
yáṃ tr̥tī́yam amúm evá téna lokám abʰí jayati
Sentence: 7    
yád eté gr̥hyánta eṣā́ṃ lokā́nām abʰíjityai //

Verse: 2 
Sentence: 1    
úttareṣv áhaḥsv amúto 'rvā́ñco gr̥hyante \
Sentence: 2    
abʰijítyaivémā́m̐ lokā́n púnar imáṃ lokám pratyávarohanti
Sentence: 3    
yát pū́rveṣv áhaḥsv itáḥ párāñco gr̥hyánte tásmād itáḥ párāñca imé lokā́s \
Sentence: 4    
yád úttareṣv áhaḥsv amúto 'rvā́ñco gr̥hyánte tásmād amúto 'rvā́ñca imé lokā́s
Sentence: 5    
tásmād áyātayāmno lokā́n manuṣyā̀ úpa jīvanti
Sentence: 6    
brahmavādíno vadanti
Sentence: 7    
kásmāt satyā́d adbʰyá óṣadʰayaḥ sám bʰavanty óṣadʰayaḥ //

Verse: 3 
Sentence: 1    
manuṣyā̀ṇām ánnam prajā́patim prajā́ ánu prá jāyanta íti
Sentence: 2    
párān ánv íti brūyāt \
Sentence: 3    
yád gr̥hṇā́ti \
Sentence: 4    
adbʰyás tváuṣadʰībʰyo gr̥hṇāmī́ti tásmād adbʰyá óṣadʰayaḥ sám bʰavanti
Sentence: 5    
yád gr̥hṇā́ti \
Sentence: 6    
óṣadʰībʰyas tvā prajā́bʰyo gr̥hṇāmī́ti tásmād óṣadʰayo manuṣyā̀ṇām ánnam \
Sentence: 7    
yád {F gr̥hṇā́ti} {W gr̥hṇāti} {GLOS gr̥hṇā́ti}
Sentence: 8    
prajā́bʰyas tvā prajā́pataye gr̥hṇāmī́ti tásmāt prajā́patim prajā́ ánu prá jāyante //

Paragraph: 7 
Verse: 1 
Sentence: 1    
prajā́patir devāsurā́n asr̥jata
Sentence: 2    
tád ánu yajñò 'sr̥jyata yajñáṃ cʰándāṁsi
Sentence: 3    
víṣvañco vy àkrāman \
Sentence: 4    
'surān ánu yajñó 'pākrāmad yajñáṃ cʰándāṁsi
Sentence: 5    
devā́ amanyanta \
Sentence: 6    
amī́ vā́ idám abʰūvan yád vayáṁ smá íti
Sentence: 7    
prajā́patim úpādʰāvan \
Sentence: 8    
'bravīt prajā́patis \
Sentence: 9    
cʰándasāṃ vīryàm ādā́ya tád vaḥ prá dāsyāmī́ti
Sentence: 10    
cʰándasāṃ vīryàm //

Verse: 2 
Sentence: 1    
ādā́ya tád ebʰyaḥ prā́yacʰat
Sentence: 2    
tád ánu cʰándāṁsy ápākrāmañ cʰándāṁsi yajñás
Sentence: 3    
táto devā́ ábʰavan parā́surās \
Sentence: 4    
eváṃ cʰándasāṃ vīryàṃ védā́ śrāvayā́stu śrauṣaḍ yája yájamāhe vaṣaṭkāró bʰávaty ātmánā párāsya bʰrā́tr̥vyo bʰavati
Sentence: 5    
brahmavādíno vadanti
Sentence: 6    
kásmai kám adʰvaryúr ā́ śrāvayatī́ti
Sentence: 7    
cʰándasāṃ vīryā̀yéti brūyāt \
Sentence: 8    
etád vái //

Verse: 3 
Sentence: 1    
cʰándasāṃ vīryàm ā́ śrāvayā́stu śráuṣaḍ yája yájāmahe vaṣaṭkārás \
Sentence: 2    
eváṃ véda sávīryair evá cʰándobʰir arcati yát kíṃ cā́rcati
Sentence: 3    
yád índro vr̥trám áhann amedʰyáṃ tád yád yátīn apā́vapad amedʰyáṃ tád átʰa kásmād aindró yajñá ā́ saṁstʰā́tor íty áhus \
Sentence: 4    
índrasya vā́ eṣā́ yajñíyā tanū́r yád yajñás
Sentence: 5    
tā́m evá tád yajanti
Sentence: 6    
evaṃ védópainaṃ yajñó namati //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
āyurdā́ agne havíṣo juṣāṇó gʰr̥tápratʰīko gʰr̥táyonir edʰi / gʰr̥tám pītvā́ mádʰu cā́ru gávyam pitéva putrám abʰí rakṣatād imám //
Sentence: 2    
ā́ vr̥ścyate vā́ etád yájamāno 'gníbʰyāṃ yád enayoḥ śr̥taṃkŕ̥tyā́tʰānyátrāvabʰr̥tʰám aváiti \
Sentence: 3    
āyurdā́ agne havíṣo juṣāṇá íty avabʰr̥tʰám avaiṣyáñ juhuyād ā́hutyaiváinau śamayati
Sentence: 4    
nā́rtim ā́rcʰati yájamānas \
Sentence: 5=b    
yát kúsīdam //

Verse: 2 
Sentence: 1    
ápratīttam máyi yéna yamásya balínā cárāmi / iháivá sán nirávadaye tád etát tád agne anr̥ṇó bʰavāmi //
Sentence: 2=c    
víśvalopa viśvadāvásya tvāsáñ juhomy agdʰā́d éko 'hutā́d ékaḥ samasanā́d ékaḥ / naḥ kr̥ṇvantu bʰeṣajáṁ sádaḥ sáho váreṇyam //
Sentence: 3=d    
ayáṃ no nábʰasā puráḥ saṁspʰā́no abʰí rakṣatu / gr̥hā́ṇām ásamartyai bahávo no gr̥hā́ asan //
Sentence: 4=e    
tváṃ naḥ //

Verse: 3 
Sentence: 1    
nabʰasas pata ū́rjaṃ no dʰehi bʰadráyā / púnar no naṣṭám ā́ kr̥dʰi púnar no rayím ā́ kr̥dʰi
Sentence: 2=f    
déva saṁspʰāna sahasrapoṣásyeśiṣe no rāsvā́jyāniṁ rāyás póṣaṁ suvī́raṁ saṃvatsarī́ṇāṁ svastím //
Sentence: 3    
agnír vā́va yamá iyáṃ yamī́
Sentence: 4    
kúsīdaṃ vā́ etád yamásya yájamāna ā́ datte yád óṣadʰībʰir védiṁ str̥ṇā́ti
Sentence: 5    
yád ánupauṣya prayāyā́d grīvabaddʰám enam //

Verse: 4 
Sentence: 1    
amúṣmim̐ loké nenīyeran
Sentence: 2    
yát kúsīdam ápratīttam máyīty úpauṣatīháivá sán yamáṃ kúsīdaṃ niravadā́yānr̥ṇáḥ suvargáṃ lokám eti
Sentence: 3    
yádi miśrám iva cáred añjálinā sáktūn pradāvyè juhuyāt \
Sentence: 4    
eṣá vā́ agnír vaiśvānaró yát pradāvyàḥ eváinaṁ svadayati \
Sentence: 5    
áhnāṃ vidʰā́nyām ekāṣṭakā́yām apūpáṃ cátuḥśarāvam paktvā́ prātár eténa kakṣám úpauṣet \
Sentence: 6    
yádi //

Verse: 5 
Sentence: 1    
dáhati puṇyasámam bʰavati yádi dáhati pāpasámam
Sentence: 2    
eténa ha sma vā́ ŕ̥ṣayaḥ purā́ vijñā́nena dīrgʰasattrám úpa yanti
Sentence: 3    
vā́ upadraṣṭā́ram upaśrotā́ram anukʰyātā́raṃ vidvā́n yájate sám amuṣmim̐ loká iṣṭāpurténa gacʰate \
Sentence: 4    
agnír vā́ upadraṣṭā́ vayúr upaśrotā́dityò 'nukʰyātā́
Sentence: 5    
tā́n eváṃ vidvā́n yájate sám amúṣmim̐ loká iṣṭāpūrténa gacʰate \
Sentence: 6    
ayáṃ no nábʰasā puráḥ //

Verse: 6 
Sentence: 1    
ítya ahāgnír vái nábʰasā purò 'gním evá tád āha \
Sentence: 2    
etán me gopāyéti
Sentence: 3    
tváṃ no nabʰasas pata íty āha
Sentence: 4    
vāyúr vái nábʰasas pátir vāyúm evá tád āha
Sentence: 5    
etán me gopāyéti
Sentence: 6    
déva saṁspʰānéty āha
Sentence: 7    
asáu vā́ ādityó deváḥ saṁspʰā́na ādityám evá tád āha
Sentence: 8    
etán me gopāyéti //

Paragraph: 9 
Verse: 1 
Sentence: 1=a    
etáṃ yúvānam pári vo dadāmi téna krī́ḍantīś carata priyéṇa / mā́ naḥ śāpta janúṣā subʰāgā rāyás póṣeṇa sám iṣā́ madema //
Sentence: 2=b    
námo mahimná utá cákṣuṣe te márutām pitas tád aháṃ gr̥ṇāmi / ánu manyasva suyájā yajāma júṣṭaṃ devā́nām idám astu havyám //
Sentence: 3=c    
devā́nām eṣá upanāhá āsīd apā́ṃ gárbʰa óṣadʰīṣu nyàktaḥ / sómasya drapsám avr̥ṇīta pūṣā́ //

Verse: 2 
Sentence: 1    
br̥hánn ádrir abʰavat tád eṣām //
Sentence: 2=d    
pitā́ vatsā́nām pátir agʰniyā́nām átʰo pitā́ mahatā́ṃ gárgarāṇām / vatsó jarā́yu pratidʰúk pīyū́ṣa āmíkṣā mástu gʰr̥tám asya rétaḥ //
Sentence: 3=e    
tvā́ṃ gā́vo 'vr̥ṇata rājyā́ya tvā́ṁ havanta marútaḥ svarkā́ḥ / várṣman kṣatrásya kakúbʰi śiśriyāṇás táto na ugró bʰajā vásūni //
Sentence: 4    
vyr̥̀ddʰena vā́ eṣá paśúnā yajate yásyaitā́ni kriyánta eṣá ha tvái sámr̥ddʰena yajate yásyaitā́ni kriyánte //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
sū́ryo devó diviṣádbʰyo dʰātā́ kṣatrā́ya vāyúḥ prajā́bʰyaḥ / bŕ̥haspátis tvā prajā́pataye jyótiṣmatīṃ juhotu //
Sentence: 2=b    
yásyās te hárito gárbʰó 'tʰo yónir hiraṇyáyī / áṅgāny áhrutā yásyai tā́ṃ deváiḥ sám ajīgamam //
Sentence: 3=c    
ā́ vartana vartaya nivartana vartayéndra nardabuda / bʰūmyā́ś cátasraḥ pradíśas tā́bʰir ā́ vartayā púnaḥ //
Sentence: 4=d    
te bʰinadmi takarī́ṃ yóniṃ gavīnyàu / //

Verse: 2 
Sentence: 1    
mātáraṃ ca putráṃ ca gárbʰaṃ ca jarā́yu ca /
Sentence: 2=e    
bahís te astu bā́l íti /
Sentence: 3=f    
urudrapsó viśvárūpa índuḥ pávamāno dʰī́ra ānañja gárbʰam
Sentence: 4=g    
ékapadī dvipádī tripádī cátuṣpadī páñcapadī ṣáṭpadī saptápady aṣṭā́padī bʰúvanā́nu pratʰatāṁ svā́hā
Sentence: 5=h    
mahī́ dyáuḥ pr̥tʰivī́ ca na imáṃ yajñám mimikṣatām / pipr̥tā́ṃ no bʰarī́mabʰiḥ //

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
idáṃ vām āsyè havíḥ priyám indrābr̥haspatī / uktʰám mádaś ca śasyate //
Sentence: 2=b    
ayáṃ vām pári ṣicyate sóma indrābr̥haspatī / cā́rur mádāya pītáye //
Sentence: 3=c    
asmé indrābr̥haspatī rayíṃ dʰattaṁ śatagvínam / áśvāvantaṁ sahasríṇam //
Sentence: 4=d    
bŕ̥haspátir naḥ pári pātu paścā́d utóttarasmād ádʰarād agʰāyóḥ / índraḥ purástād utá madʰyató naḥ sákʰā sákʰibʰyo várivaḥ kr̥ṇotu //
Sentence: 5=e    
te víṣvag vā́tajūtāso agne bʰā́māsaḥ //

Verse: 2 
Sentence: 1    
śuce śúcayaś caranti / tuvimrakṣā́so divyā́ návagvā vánā vananti dʰr̥ṣatā́ rujántaḥ //
Sentence: 2=f    
tvā́m agne mā́nuṣīr īḍate víśo hotrāvídaṃ víviciṁ ratnadʰā́tamam / gúhā sántaṁ subʰaga viśvádarśataṃ tuviṣmaṇásaṁ suyájaṃ gʰr̥taśríyam //
Sentence: 3=g    
dʰātā́ dadātu no rayím ī́śāno jágatas pátiḥ / naḥ pūrṇéna vāvanat //
Sentence: 4=h    
dʰātā́ prajā́yā utá rāyá īśe dʰātédáṃ víśvam bʰúvanaṃ jajāna / dʰātā́ putráṃ yájamānāya dā́tā //

Verse: 3 
Sentence: 1    
tásmā u havyáṃ gʰr̥távad vidʰema //
Sentence: 2=i    
dʰātā́ dadātu no rayím prā́cīṃ jīvā́tum ákṣitām / vayáṃ devásya dʰīmahi sumatíṁ satyárādʰasaḥ //
Sentence: 3=k    
dʰātā́ dadātu dāśúṣe vásūni prajā́kāmāya mīḍʰúṣe duroṇé / tásmai devā́ amŕ̥tāḥ sáṃ vyayantāṃ víśve devā́so áditiḥ sajóṣāḥ //
Sentence: 4=l    
ánu no 'dyā́numatir yajñáṃ devéṣu manyatām / agníś ca havyavā́hano bʰávatāṃ dāśúṣe máyaḥ //
Sentence: 5=m    
ánv íd anumate tvám //

Verse: 4 
Sentence: 1    
mányāsai śáṃ ca naḥ kr̥dʰi / krátve dákṣāya no hinu prá ṇa ā́yūṁṣi tāriṣaḥ //
Sentence: 2=n    
ánu manyatām anumányamānā prajā́vantaṁ rayím ákṣīyamāṇam / tásyai vayáṁ héḍasi mā́pi bʰūma sā́ no devī suhávā śárma yacʰatu //
Sentence: 3=o    
yásyām idám pradíśi yád virócaté 'numatim práti bʰūṣanty āyávaḥ / yásyā upástʰa urv àntárikṣaṁ sā́ no devī́ suhávā śárma yacʰatu //

Verse: 5 
Sentence: 1=p    
rākā́m aháṁ suhávāṁ suṣṭutī́ huve śr̥ṇótu naḥ subʰágā bódʰatu tmánā / sī́vyatv ápaḥ sūcyā́cʰidyamānayā dádātu vīráṁ śatádāyam uktʰyàm //
Sentence: 2=q    
yā́s te rāke sumatáyaḥ supéśaso yā́bʰir dádāsi dāśúṣe vásūni / tā́bʰir no adyá sumánā upā́gahi sahasrapoṣáṁ subʰage rárāṇā //
Sentence: 3=r    
sínīvāli
Sentence: 4=s    
yā́ supāṇíḥ /
Sentence: 5=t    
kuhū́m aháṁ subʰágāṃ vidmanā́pasam asmín yajñé suhávāṃ johavīmi / sā́ no dadātu śrávaṇam pitr̥ṇā́ṃ tásyās te devi havíṣā vidʰema //
Sentence: 6=u    
kuhū́r devā́nām amŕ̥tasya pátnī havyā́ no asyá havíṣaś ciketu / sáṃ dāśúṣe kirátu bʰū́ri vāmáṁ rāyás póṣaṃ cikitúṣe dadʰātu //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.