TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 17
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: 1=a
ágne
tejasvin
tejasvī́
tváṃ
devéṣu
bʰūyās
téjasvantam
mā́m
ā́yuṣmantaṃ
várcasvantam
manuṣyèṣu
kuru
dīkṣā́yai
ca
tvā
tápasaś
ca
téjase
juhomi
Sentence: 2=b
tejovíd
asi
téjo
mā
mā́
hāsīn
mā́háṃ
téjo
hāsiṣam
mā́
mā́ṃ
téjo
hāsīt
\
Sentence: 3=c
índraujasvinn
ojasvī́
tváṃ
devéṣu
bʰūyā
ójasvantam
mā́m
ā́yuṣmantaṃ
várcasvantam
manuṣyèṣu
kuru
bráhmaṇaś
ca
tvā
kṣatrásya
ca
//
Verse: 2
Sentence: 1
ójase
juhomi
\
Sentence: 2=d
ojovíd
asy
ójo
mā
mā́
hāsīn
mā́hám
ójo
hāsiṣam
mā́
mā́m
ójo
hāsīt
Sentence: 3=e
sū́rya
bʰrājasvin
bʰrājasvī́
tváṃ
devéṣu
bʰūyā
bʰrā́jasvantam
mā́m
ā́yuṣmantaṃ
várcasvantam
manuṣyèṣu
kuru
vāyóś
ca
tvāpā́ṃ
ca
bʰrā́jase
juhomi
Sentence: 4=f
suvarvíd
asi
súvar
mā
mā́
hāsīn
mā́háṁ
súvar
hāsiṣam
mā́
mā́ṁ
súvar
hāsīt
\
Sentence: 5=g
máyi
medʰā́m
máyi
prajā́m
máyy
agnís
téjo
dadʰātu
máyi
medʰā́m
máyi
prajā́m
máyī́ndra
indriyáṃ
dadʰātu
máyi
medʰā́m
máyi
prajā́m
máyi
sū́ryo
bʰrā́jo
dadʰātu
//
Paragraph: 2
Verse: 1
Sentence: 1=a
vāyúr
hiṃkartā́gníḥ
prastotā́
prajā́patiḥ
sā́ma
bŕ̥haspátir
udgātā́
víśve
devā́
upagātā́ro
marútaḥ
pratihartā́ra
índro
nidʰánaṃ
té
devā́ḥ
prāṇabʰŕ̥taḥ
prāṇám
máyi
dadʰatu
\
Sentence: 2=b
etád
vái
sárvam
adʰvaryúr
upākurvánn
udgātŕ̥bʰya
upā́karoti
té
devā́ḥ
prāṇabʰŕ̥taḥ
prāṇám
máyi
dadʰatv
íty
āhaitád
evá
sárvam
ātmán
dʰatte
\
Sentence: 3=c
íḍā
devahū́r
mánur
yajñanī́s
\
Sentence: 4=d
bŕ̥haspátir
uktʰāmadā́ni
śaṁsiṣat
\
Sentence: 5=e
víśve
devā́ḥ
//
Verse: 2
Sentence: 1
súktavā́cas
\
Sentence: 2=f
pŕ̥tʰivi
mātar
mā́
mā
hiṁsīs
\
Sentence: 3=g
mádʰu
maniṣye
mádʰu
janiṣye
mádʰu
vakṣyāmi
mádʰu
vadiṣyāmi
mádʰumatīṃ
devébʰyo
vā́cam
udyāsaṁ
śuśrūṣéṇyām
manuṣyèbʰyas
Sentence: 4=h
tám
mā
devā́
avantu
śobʰā́yai
pitáro
'nu
madantu
//
Paragraph: 3
Verse: 1
Sentence: 1=a
vásavas
tvā
prá
br̥hantu
gāyatréṇa
cʰándasāgnéḥ
priyám
pā́tʰa
úpehi
Sentence: 2=b
rudrā́s
tvā
prá
br̥hantu
tráiṣṭubʰena
cʰándaséndrasya
priyám
pā́tʰa
úpehi
\
Sentence: 3=c
ādityā́s
tvā
prá
br̥hantu
jā́gatena
cʰándasā
víśveṣāṃ
devā́nām
priyám
pā́tʰa
úpehi
Sentence: 4=d
mā́ndāsu
te
śukra
śukrám
ā́
dʰunomi
Sentence: 5=e
bʰandánāsu
Sentence: 6=f
kótanāsu
Sentence: 7=g
nū́tanāsu
Sentence: 8=h
réśīṣu
Sentence: 9=i
méṣīṣu
Sentence: 10=k
vā́śīṣu
Sentence: 11=l
viśvabʰŕ̥tsu
Sentence: 12=m
mā́dʰvīṣu
Sentence: 13=n
kakuhā́su
Sentence: 14=o
śákvarīṣu
//
Verse: 2
Sentence: 1=p
śukrā́su
te
śukra
śukrám
ā́
dʰūnomi
Sentence: 2=q
śukráṃ
te
śukréṇa
gr̥hṇāmy
áhno
rūpéṇa
sū́ryasya
raśmíbʰiḥ
/
Sentence: 3=r
ā́sminn
ugrā́
acucyavur
divó
dʰā́rā
asaścata
Sentence: 4=s
kakuháṁ
rūpáṃ
vr̥ṣabʰásya
rocate
br̥hát
sómaḥ
sómasya
purogā́ḥ
śukráḥ
śukrásya
purogā́ḥ
/
Sentence: 5=t
yát
te
somā́dābʰyaṃ
nā́ma
jā́gr̥vi
tásmai
te
soma
sómāya
svā́hā
\
Sentence: 6=u
uśík
tváṃ
deva
soma
gāyatréṇa
cʰándasāgnéḥ
//
Verse: 3
Sentence: 1
priyám
pā́tʰo
ápīhi
Sentence: 2=v
vaśī́
tváṃ
deva
soma
tráiṣṭubʰena
cʰándaséndrasya
priyám
pā́tʰo
ápīhi
\
Sentence: 3=w
asmátsakʰā
tváṃ
deva
soma
jā́gatena
cʰándasā
viśveṣāṃ
devā́nām
priyám
pā́tʰo
ápīhi
\
Sentence: 4=x
ā́
naḥ
prāṇá
etu
parāváta
ā́ntárikṣād
divás
pári
/
ā́yuḥ
pr̥tʰivyā́
ádʰy
amŕ̥tam
asi
prāṇā́ya
tvā
/
Sentence: 5=y
indrāgnī́
me
várcaḥ
kr̥ṇutāṃ
várcaḥ
sómo
bŕ̥haspátiḥ
/
várco
me
víśve
devā́
várco
me
dʰattam
aśvinā
//
Sentence: 6=z
dadʰanvé
vā
yád
īm
ánu
vócad
bráhmāṇi
vér
u
tát
/
pári
víśvāni
kā́vyā
nemíś
cakrám
ivābʰavat
//
Paragraph: 4
Verse: 1
Sentence: 1
etád
vā́
apā́ṃ
nāmadʰéyaṃ
gúhyaṃ
yád
ādʰāvā́s
\
Sentence: 2
mā́ndāsu
te
śukra
śukrám
ā́
dʰūnomī́ty
āha
\
Sentence: 3
apā́m
evá
nāmadʰéyena
gúhyena
divó
vŕ̥ṣṭim
áva
runddʰe
Sentence: 4
śukráṃ
te
śukréṇa
gr̥hṇāmī́ty
āha
\
Sentence: 5
etád
vā́
áhno
rūpáṃ
yád
rā́triḥ
Sentence: 6
sū́ryasya
raśmáyo
vŕ̥ṣṭyā
īśate
\
Sentence: 7
áhna
evá
rūpéṇa
sū́ryasya
raśmíbʰir
divó
vŕ̥ṣṭiṃ
cyāvayati
\
Sentence: 8
ā́sminn
ugrā́ḥ
//
Verse: 2
Sentence: 1
acucyavur
íty
āha
Sentence: 2
yatʰāyajúr
eváitát
Sentence: 3
kakuháṁ
rūpáṃ
vr̥ṣabʰásya
rocate
br̥hád
íty
āha
\
Sentence: 4
etád
vā́
asya
kakuháṁ
rūpáṃ
yád
vŕ̥ṣṭis
\
Sentence: 5
rūpéṇaivá
vŕ̥ṣṭim
áva
runddʰe
Sentence: 6
yát
te
somā́dābʰyaṃ
nā́ma
jā́gr̥vī́ty
āha
\
Sentence: 7
eṣá
ha
vái
havíṣā
havír
yajati
yó
'dābʰyaṃ
gr̥hītvā́
sómāya
juhóti
Sentence: 8
párā
vā́
etásyā́yuḥ
prāṇá
eti
//
Verse: 3
Sentence: 1
yò
'ṁśúṃ
gr̥hṇā́ti
\
Sentence: 2
ā́
naḥ
prāṇá
etu
parāváta
íty
āha
\
Sentence: 3
ā́yur
evá
prāṇám
ātmán
dʰatte
\
Sentence: 4
amŕ̥tam
asi
prāṇā́ya
tvéti
híraṇyam
abʰí
vy
àniti
\
Sentence: 5
amŕ̥taṃ
vái
híraṇyam
ā́yuḥ
prāṇás
\
Sentence: 6
amŕ̥tenaivā́yur
ātmán
dʰatte
Sentence: 7
śatámānam
bʰavati
Sentence: 8
śatā́yuḥ
púruṣaḥ
śaténdriyas
\
Sentence: 9
ā́yuṣy
evéndriyé
práti
tiṣṭʰati
\
Sentence: 10
apá
úpa
spr̥śati
Sentence: 11
bʰeṣajáṃ
vā́
ā́pas
\
Sentence: 12
bʰeṣajám
evá
kurute
//
Paragraph: 5
Verse: 1
Sentence: 1=a
vāyúr
asi
prāṇó
nā́ma
savitúr
ā́dʰipatye
'pānám
me
dās
\
Sentence: 2=b
cákṣur
asi
śrótraṃ
nā́ma
daḥtúr
ā́dʰipatya
ā́yur
me
dās
\
Sentence: 3=c
rūpám
asi
várṇo
nā́ma
bŕ̥haspáter
ā́dʰipatye
prajā́m
me
dās
\
Sentence: 4=d
r̥tám
asi
satyáṃ
nā́mendrasyā́dʰipatye
kṣatrám
me
dās
\
Sentence: 5=e
bʰūtám
asi
bʰávyaṃ
nā́m
apitr̥ṇā́m
ā́dʰipatye
'pā́m
óṣadʰīnāṃ
gárbʰaṃ
dʰās
\
Sentence: 6=f
r̥tásya
tvā
vyòmane
\
Sentence: 7=g
r̥tásya
//
Verse: 2
Sentence: 1
tvā
víbʰūmane
\
Sentence: 2=h
r̥tásya
tvā
vídʰarmaṇe
\
Sentence: 3=i
r̥tásya
tvā
satyā́ya
\
Sentence: 4=k
r̥tásya
tvā
jyótiṣe
Sentence: 5
prajā́patir
virā́jam
apaśyat
táyā
bʰūtáṃ
ca
bʰávyaṃ
cāsr̥jata
tā́m
ŕ̥ṣibʰyas
tirò
'dadʰāt
tā́ṃ
jamádagnis
tápasāpaśyat
táyā
vái
sá
pŕ̥śnīn
kā́mān
asr̥jata
tát
pŕ̥śnīnām
pr̥śnitvám
\
Sentence: 6
yát
pŕ̥śnayo
gr̥hyánte
pŕ̥śnīn
evá
táiḥ
kā́mān
yájamānó
'va
runddʰe
Sentence: 7
vāyúr
asi
prāṇáḥ
//
Verse: 3
Sentence: 1
nā́méty
āha
prāṇāpānā́v
evā́va
runddʰe
Sentence: 2
cákṣur
asi
śrótraṃ
nā́mety
āhā́yur
evā́va
runddʰe
Sentence: 3
rūpám
asi
várṇo
nā́méty
āha
prajā́m
evā́va
runddʰe
\
Sentence: 4
r̥tám
asi
satyáṃ
nā́méty
āha
kṣatrám
evā́va
runddʰe
Sentence: 5
bʰūtám
asi
bʰávyaṃ
nā́méty
āha
paśávo
vā́
apā́m
óṣadʰīnāṃ
gárbʰaḥ
paśū́n
evá
//
Verse: 4
Sentence: 1
áva
runddʰe
\
Sentence: 2
etā́vad
vái
púruṣam
parítas
tád
evā́va
runddʰe
\
Sentence: 3
r̥tásya
tvā
vyòmana
íty
āheyáṃ
vā́
r̥tásya
vyòmemā́m
evā́bʰí
jayati
\
Sentence: 4
r̥tásya
tvā
víbʰūmana
íty
āhāntárikṣam
vā́
r̥tásya
víbʰūmāntárikṣam
evā́bʰí
jayati
\
Sentence: 5
r̥tásya
tvā
vídʰarmaṇa
íty
āha
dyáur
vā́
r̥tásya
vídʰarma
dívam
evā́bʰí
jayati
\
Sentence: 6
r̥tásya
//
Verse: 5
Sentence: 1
tvā
satyā́yéty
āha
díśo
vā́
r̥tásya
satyáṃ
díśa
evā́bʰí
jayati
\
Sentence: 2
r̥tásya
tvā
jyótiṣa
íty
āha
suvargó
vái
loká
r̥tásya
jyótiḥ
suvargám
evá
lokám
abʰí
jayati
\
Sentence: 3
etā́vanto
vái
devalokā́s
tā́n
evā́bʰí
jayati
Sentence: 4
dáśa
sám
padyante
dáśākṣarā
virā́ḍ
ánnaṃ
virā́ḍ
virā́jy
evā́nnā́dye
práti
tiṣṭʰati
//
Paragraph: 6
Verse: 1
Sentence: 1
devā́
vái
yád
yajñéna
nā́vā́rundʰata
tát
párair
ávārundʰata
Sentence: 2
tát
párāṇām
paratvám
\
Sentence: 3
yát
páre
gr̥hyánte
yád
evá
yajñéna
nā́varunddʰé
tásyā́varuddʰyai
Sentence: 4
yám
pratʰamáṃ
gr̥hṇā́tīmám
evá
téna
lokám
abʰí
jayati
Sentence: 5
yáṃ
dvitī́yam
antárikṣaṃ
téna
Sentence: 6
yáṃ
tr̥tī́yam
amúm
evá
téna
lokám
abʰí
jayati
Sentence: 7
yád
eté
gr̥hyánta
eṣā́ṃ
lokā́nām
abʰíjityai
//
Verse: 2
Sentence: 1
úttareṣv
áhaḥsv
amúto
'rvā́ñco
gr̥hyante
\
Sentence: 2
abʰijítyaivémā́m̐
lokā́n
púnar
imáṃ
lokám
pratyávarohanti
Sentence: 3
yát
pū́rveṣv
áhaḥsv
itáḥ
párāñco
gr̥hyánte
tásmād
itáḥ
párāñca
imé
lokā́s
\
Sentence: 4
yád
úttareṣv
áhaḥsv
amúto
'rvā́ñco
gr̥hyánte
tásmād
amúto
'rvā́ñca
imé
lokā́s
Sentence: 5
tásmād
áyātayāmno
lokā́n
manuṣyā̀
úpa
jīvanti
Sentence: 6
brahmavādíno
vadanti
Sentence: 7
kásmāt
satyā́d
adbʰyá
óṣadʰayaḥ
sám
bʰavanty
óṣadʰayaḥ
//
Verse: 3
Sentence: 1
manuṣyā̀ṇām
ánnam
prajā́patim
prajā́
ánu
prá
jāyanta
íti
Sentence: 2
párān
ánv
íti
brūyāt
\
Sentence: 3
yád
gr̥hṇā́ti
\
Sentence: 4
adbʰyás
tváuṣadʰībʰyo
gr̥hṇāmī́ti
tásmād
adbʰyá
óṣadʰayaḥ
sám
bʰavanti
Sentence: 5
yád
gr̥hṇā́ti
\
Sentence: 6
óṣadʰībʰyas
tvā
prajā́bʰyo
gr̥hṇāmī́ti
tásmād
óṣadʰayo
manuṣyā̀ṇām
ánnam
\
Sentence: 7
yád
{F
gr̥hṇā́ti}
{W
gr̥hṇāti}
{GLOS
gr̥hṇā́ti}
Sentence: 8
prajā́bʰyas
tvā
prajā́pataye
gr̥hṇāmī́ti
tásmāt
prajā́patim
prajā́
ánu
prá
jāyante
//
Paragraph: 7
Verse: 1
Sentence: 1
prajā́patir
devāsurā́n
asr̥jata
Sentence: 2
tád
ánu
yajñò
'sr̥jyata
yajñáṃ
cʰándāṁsi
Sentence: 3
té
víṣvañco
vy
àkrāman
\
Sentence: 4
só
'surān
ánu
yajñó
'pākrāmad
yajñáṃ
cʰándāṁsi
Sentence: 5
té
devā́
amanyanta
\
Sentence: 6
amī́
vā́
idám
abʰūvan
yád
vayáṁ
smá
íti
Sentence: 7
té
prajā́patim
úpādʰāvan
\
Sentence: 8
sò
'bravīt
prajā́patis
\
Sentence: 9
cʰándasāṃ
vīryàm
ādā́ya
tád
vaḥ
prá
dāsyāmī́ti
Sentence: 10
sá
cʰándasāṃ
vīryàm
//
Verse: 2
Sentence: 1
ādā́ya
tád
ebʰyaḥ
prā́yacʰat
Sentence: 2
tád
ánu
cʰándāṁsy
ápākrāmañ
cʰándāṁsi
yajñás
Sentence: 3
táto
devā́
ábʰavan
parā́surās
\
Sentence: 4
yá
eváṃ
cʰándasāṃ
vīryàṃ
védā́
śrāvayā́stu
śrauṣaḍ
yája
yé
yájamāhe
vaṣaṭkāró
bʰávaty
ātmánā
párāsya
bʰrā́tr̥vyo
bʰavati
Sentence: 5
brahmavādíno
vadanti
Sentence: 6
kásmai
kám
adʰvaryúr
ā́
śrāvayatī́ti
Sentence: 7
cʰándasāṃ
vīryā̀yéti
brūyāt
\
Sentence: 8
etád
vái
//
Verse: 3
Sentence: 1
cʰándasāṃ
vīryàm
ā́
śrāvayā́stu
śráuṣaḍ
yája
yé
yájāmahe
vaṣaṭkārás
\
Sentence: 2
yá
eváṃ
véda
sávīryair
evá
cʰándobʰir
arcati
yát
kíṃ
cā́rcati
Sentence: 3
yád
índro
vr̥trám
áhann
amedʰyáṃ
tád
yád
yátīn
apā́vapad
amedʰyáṃ
tád
átʰa
kásmād
aindró
yajñá
ā́
saṁstʰā́tor
íty
áhus
\
Sentence: 4
índrasya
vā́
eṣā́
yajñíyā
tanū́r
yád
yajñás
Sentence: 5
tā́m
evá
tád
yajanti
Sentence: 6
yá
evaṃ
védópainaṃ
yajñó
namati
//
Paragraph: 8
Verse: 1
Sentence: 1=a
āyurdā́
agne
havíṣo
juṣāṇó
gʰr̥tápratʰīko
gʰr̥táyonir
edʰi
/
gʰr̥tám
pītvā́
mádʰu
cā́ru
gávyam
pitéva
putrám
abʰí
rakṣatād
imám
//
Sentence: 2
ā́
vr̥ścyate
vā́
etád
yájamāno
'gníbʰyāṃ
yád
enayoḥ
śr̥taṃkŕ̥tyā́tʰānyátrāvabʰr̥tʰám
aváiti
\
Sentence: 3
āyurdā́
agne
havíṣo
juṣāṇá
íty
avabʰr̥tʰám
avaiṣyáñ
juhuyād
ā́hutyaiváinau
śamayati
Sentence: 4
nā́rtim
ā́rcʰati
yájamānas
\
Sentence: 5=b
yát
kúsīdam
//
Verse: 2
Sentence: 1
ápratīttam
máyi
yéna
yamásya
balínā
cárāmi
/
iháivá
sán
nirávadaye
tád
etát
tád
agne
anr̥ṇó
bʰavāmi
//
Sentence: 2=c
víśvalopa
viśvadāvásya
tvāsáñ
juhomy
agdʰā́d
éko
'hutā́d
ékaḥ
samasanā́d
ékaḥ
/
té
naḥ
kr̥ṇvantu
bʰeṣajáṁ
sádaḥ
sáho
váreṇyam
//
Sentence: 3=d
ayáṃ
no
nábʰasā
puráḥ
saṁspʰā́no
abʰí
rakṣatu
/
gr̥hā́ṇām
ásamartyai
bahávo
no
gr̥hā́
asan
//
Sentence: 4=e
sá
tváṃ
naḥ
//
Verse: 3
Sentence: 1
nabʰasas
pata
ū́rjaṃ
no
dʰehi
bʰadráyā
/
púnar
no
naṣṭám
ā́
kr̥dʰi
púnar
no
rayím
ā́
kr̥dʰi
Sentence: 2=f
déva
saṁspʰāna
sahasrapoṣásyeśiṣe
sá
no
rāsvā́jyāniṁ
rāyás
póṣaṁ
suvī́raṁ
saṃvatsarī́ṇāṁ
svastím
//
Sentence: 3
agnír
vā́va
yamá
iyáṃ
yamī́
Sentence: 4
kúsīdaṃ
vā́
etád
yamásya
yájamāna
ā́
datte
yád
óṣadʰībʰir
védiṁ
str̥ṇā́ti
Sentence: 5
yád
ánupauṣya
prayāyā́d
grīvabaddʰám
enam
//
Verse: 4
Sentence: 1
amúṣmim̐
loké
nenīyeran
Sentence: 2
yát
kúsīdam
ápratīttam
máyīty
úpauṣatīháivá
sán
yamáṃ
kúsīdaṃ
niravadā́yānr̥ṇáḥ
suvargáṃ
lokám
eti
Sentence: 3
yádi
miśrám
iva
cáred
añjálinā
sáktūn
pradāvyè
juhuyāt
\
Sentence: 4
eṣá
vā́
agnír
vaiśvānaró
yát
pradāvyàḥ
sá
eváinaṁ
svadayati
\
Sentence: 5
áhnāṃ
vidʰā́nyām
ekāṣṭakā́yām
apūpáṃ
cátuḥśarāvam
paktvā́
prātár
eténa
kakṣám
úpauṣet
\
Sentence: 6
yádi
//
Verse: 5
Sentence: 1
dáhati
puṇyasámam
bʰavati
yádi
ná
dáhati
pāpasámam
Sentence: 2
eténa
ha
sma
vā́
ŕ̥ṣayaḥ
purā́
vijñā́nena
dīrgʰasattrám
úpa
yanti
Sentence: 3
yó
vā́
upadraṣṭā́ram
upaśrotā́ram
anukʰyātā́raṃ
vidvā́n
yájate
sám
amuṣmim̐
loká
iṣṭāpurténa
gacʰate
\
Sentence: 4
agnír
vā́
upadraṣṭā́
vayúr
upaśrotā́dityò
'nukʰyātā́
Sentence: 5
tā́n
yá
eváṃ
vidvā́n
yájate
sám
amúṣmim̐
loká
iṣṭāpūrténa
gacʰate
\
Sentence: 6
ayáṃ
no
nábʰasā
puráḥ
//
Verse: 6
Sentence: 1
ítya
ahāgnír
vái
nábʰasā
purò
'gním
evá
tád
āha
\
Sentence: 2
etán
me
gopāyéti
Sentence: 3
sá
tváṃ
no
nabʰasas
pata
íty
āha
Sentence: 4
vāyúr
vái
nábʰasas
pátir
vāyúm
evá
tád
āha
Sentence: 5
etán
me
gopāyéti
Sentence: 6
déva
saṁspʰānéty
āha
Sentence: 7
asáu
vā́
ādityó
deváḥ
saṁspʰā́na
ādityám
evá
tád
āha
Sentence: 8
etán
me
gopāyéti
//
Paragraph: 9
Verse: 1
Sentence: 1=a
etáṃ
yúvānam
pári
vo
dadāmi
téna
krī́ḍantīś
carata
priyéṇa
/
mā́
naḥ
śāpta
janúṣā
subʰāgā
rāyás
póṣeṇa
sám
iṣā́
madema
//
Sentence: 2=b
námo
mahimná
utá
cákṣuṣe
te
márutām
pitas
tád
aháṃ
gr̥ṇāmi
/
ánu
manyasva
suyájā
yajāma
júṣṭaṃ
devā́nām
idám
astu
havyám
//
Sentence: 3=c
devā́nām
eṣá
upanāhá
āsīd
apā́ṃ
gárbʰa
óṣadʰīṣu
nyàktaḥ
/
sómasya
drapsám
avr̥ṇīta
pūṣā́
//
Verse: 2
Sentence: 1
br̥hánn
ádrir
abʰavat
tád
eṣām
//
Sentence: 2=d
pitā́
vatsā́nām
pátir
agʰniyā́nām
átʰo
pitā́
mahatā́ṃ
gárgarāṇām
/
vatsó
jarā́yu
pratidʰúk
pīyū́ṣa
āmíkṣā
mástu
gʰr̥tám
asya
rétaḥ
//
Sentence: 3=e
tvā́ṃ
gā́vo
'vr̥ṇata
rājyā́ya
tvā́ṁ
havanta
marútaḥ
svarkā́ḥ
/
várṣman
kṣatrásya
kakúbʰi
śiśriyāṇás
táto
na
ugró
ví
bʰajā
vásūni
//
Sentence: 4
vyr̥̀ddʰena
vā́
eṣá
paśúnā
yajate
yásyaitā́ni
ná
kriyánta
eṣá
ha
tvái
sámr̥ddʰena
yajate
yásyaitā́ni
kriyánte
//
Paragraph: 10
Verse: 1
Sentence: 1=a
sū́ryo
devó
diviṣádbʰyo
dʰātā́
kṣatrā́ya
vāyúḥ
prajā́bʰyaḥ
/
bŕ̥haspátis
tvā
prajā́pataye
jyótiṣmatīṃ
juhotu
//
Sentence: 2=b
yásyās
te
hárito
gárbʰó
'tʰo
yónir
hiraṇyáyī
/
áṅgāny
áhrutā
yásyai
tā́ṃ
deváiḥ
sám
ajīgamam
//
Sentence: 3=c
ā́
vartana
vartaya
ní
nivartana
vartayéndra
nardabuda
/
bʰūmyā́ś
cátasraḥ
pradíśas
tā́bʰir
ā́
vartayā
púnaḥ
//
Sentence: 4=d
ví
te
bʰinadmi
takarī́ṃ
ví
yóniṃ
ví
gavīnyàu
/
ví
//
Verse: 2
Sentence: 1
mātáraṃ
ca
putráṃ
ca
ví
gárbʰaṃ
ca
jarā́yu
ca
/
Sentence: 2=e
bahís
te
astu
bā́l
íti
/
Sentence: 3=f
urudrapsó
viśvárūpa
índuḥ
pávamāno
dʰī́ra
ānañja
gárbʰam
Sentence: 4=g
ékapadī
dvipádī
tripádī
cátuṣpadī
páñcapadī
ṣáṭpadī
saptápady
aṣṭā́padī
bʰúvanā́nu
pratʰatāṁ
svā́hā
Sentence: 5=h
mahī́
dyáuḥ
pr̥tʰivī́
ca
na
imáṃ
yajñám
mimikṣatām
/
pipr̥tā́ṃ
no
bʰarī́mabʰiḥ
//
Paragraph: 11
Verse: 1
Sentence: 1=a
idáṃ
vām
āsyè
havíḥ
priyám
indrābr̥haspatī
/
uktʰám
mádaś
ca
śasyate
//
Sentence: 2=b
ayáṃ
vām
pári
ṣicyate
sóma
indrābr̥haspatī
/
cā́rur
mádāya
pītáye
//
Sentence: 3=c
asmé
indrābr̥haspatī
rayíṃ
dʰattaṁ
śatagvínam
/
áśvāvantaṁ
sahasríṇam
//
Sentence: 4=d
bŕ̥haspátir
naḥ
pári
pātu
paścā́d
utóttarasmād
ádʰarād
agʰāyóḥ
/
índraḥ
purástād
utá
madʰyató
naḥ
sákʰā
sákʰibʰyo
várivaḥ
kr̥ṇotu
//
Sentence: 5=e
ví
te
víṣvag
vā́tajūtāso
agne
bʰā́māsaḥ
//
Verse: 2
Sentence: 1
śuce
śúcayaś
caranti
/
tuvimrakṣā́so
divyā́
návagvā
vánā
vananti
dʰr̥ṣatā́
rujántaḥ
//
Sentence: 2=f
tvā́m
agne
mā́nuṣīr
īḍate
víśo
hotrāvídaṃ
víviciṁ
ratnadʰā́tamam
/
gúhā
sántaṁ
subʰaga
viśvádarśataṃ
tuviṣmaṇásaṁ
suyájaṃ
gʰr̥taśríyam
//
Sentence: 3=g
dʰātā́
dadātu
no
rayím
ī́śāno
jágatas
pátiḥ
/
sá
naḥ
pūrṇéna
vāvanat
//
Sentence: 4=h
dʰātā́
prajā́yā
utá
rāyá
īśe
dʰātédáṃ
víśvam
bʰúvanaṃ
jajāna
/
dʰātā́
putráṃ
yájamānāya
dā́tā
//
Verse: 3
Sentence: 1
tásmā
u
havyáṃ
gʰr̥távad
vidʰema
//
Sentence: 2=i
dʰātā́
dadātu
no
rayím
prā́cīṃ
jīvā́tum
ákṣitām
/
vayáṃ
devásya
dʰīmahi
sumatíṁ
satyárādʰasaḥ
//
Sentence: 3=k
dʰātā́
dadātu
dāśúṣe
vásūni
prajā́kāmāya
mīḍʰúṣe
duroṇé
/
tásmai
devā́
amŕ̥tāḥ
sáṃ
vyayantāṃ
víśve
devā́so
áditiḥ
sajóṣāḥ
//
Sentence: 4=l
ánu
no
'dyā́numatir
yajñáṃ
devéṣu
manyatām
/
agníś
ca
havyavā́hano
bʰávatāṃ
dāśúṣe
máyaḥ
//
Sentence: 5=m
ánv
íd
anumate
tvám
//
Verse: 4
Sentence: 1
mányāsai
śáṃ
ca
naḥ
kr̥dʰi
/
krátve
dákṣāya
no
hinu
prá
ṇa
ā́yūṁṣi
tāriṣaḥ
//
Sentence: 2=n
ánu
manyatām
anumányamānā
prajā́vantaṁ
rayím
ákṣīyamāṇam
/
tásyai
vayáṁ
héḍasi
mā́pi
bʰūma
sā́
no
devī
suhávā
śárma
yacʰatu
//
Sentence: 3=o
yásyām
idám
pradíśi
yád
virócaté
'numatim
práti
bʰūṣanty
āyávaḥ
/
yásyā
upástʰa
urv
àntárikṣaṁ
sā́
no
devī́
suhávā
śárma
yacʰatu
//
Verse: 5
Sentence: 1=p
rākā́m
aháṁ
suhávāṁ
suṣṭutī́
huve
śr̥ṇótu
naḥ
subʰágā
bódʰatu
tmánā
/
sī́vyatv
ápaḥ
sūcyā́cʰidyamānayā
dádātu
vīráṁ
śatádāyam
uktʰyàm
//
Sentence: 2=q
yā́s
te
rāke
sumatáyaḥ
supéśaso
yā́bʰir
dádāsi
dāśúṣe
vásūni
/
tā́bʰir
no
adyá
sumánā
upā́gahi
sahasrapoṣáṁ
subʰage
rárāṇā
//
Sentence: 3=r
sínīvāli
Sentence: 4=s
yā́
supāṇíḥ
/
Sentence: 5=t
kuhū́m
aháṁ
subʰágāṃ
vidmanā́pasam
asmín
yajñé
suhávāṃ
johavīmi
/
sā́
no
dadātu
śrávaṇam
pitr̥ṇā́ṃ
tásyās
te
devi
havíṣā
vidʰema
//
Sentence: 6=u
kuhū́r
devā́nām
amŕ̥tasya
pátnī
havyā́
no
asyá
havíṣaś
ciketu
/
sáṃ
dāśúṣe
kirátu
bʰū́ri
vāmáṁ
rāyás
póṣaṃ
cikitúṣe
dadʰātu
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.