TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 7
Previous part

Khanda: 7 
Sentence: 1    atʰa cāturhotr̥kī dīkṣā sam̐vatsaram \1\
Sentence: 2    
āgʰārāvāgʰāryājyabʰāgau hutvā caturhotr̥̄nsvakarmaṇo juhuyāt \ saha pañcahotrā ṣaḍḍʰotrā ca saptahotāramantataḥ \2\
Sentence: 3    
hutvā vrataṃ pradāyādito dvāvanuvākāvanuvācayet \3\
Sentence: 4    
atʰāgnivratāśvamedʰikī dīkṣā sam̐vatsaraṃ dvādaśarātram̐ \4\
Sentence: 5    
ākūtamagnimiti ṣaḍḍʰutvā vrataṃ pradāyādito 'ṣṭāvanuvākānanuvācayet \5\
Sentence: 6    
triṣavaṇamudakamāharettrīm̐strīnkumbʰān \6\
Sentence: 7    
trīm̐śca samitpulān \7\
Sentence: 8    
bʰasmani śayīta karīṣe sikatāsu bʰūmau \8\
Sentence: 9    
nodakamabʰyupeyāt \9\
Sentence: 10    
sam̐vatsare samāpte gʰr̥tavatāpūpenāgnimiṣṭvā vātsapram̐ vācayet \10\
Sentence: 11    
smārtena yāvadadʰyayanaṃ kāṇḍavrataviśeṣā homārtʰaścādyantayorjuhuyāt \11\
Sentence: 12    
atʰainaṃ paridadīta _ agnaye tvā paridadāni \ vāyave tvā paridadāni \ sūryāya tvā paridadāni \ prajāpataye tvā paridadānīti \12\
Sentence: 13    
etenaivāśvamedʰo vyākʰyātaḥ \13\
Sentence: 14    
navamenānuvākena hutvā daśamenopatiṣṭʰeta \14\
Sentence: 15    
aśvāya gʰāsamudakastʰānamudakaṃ cābʰyupeyāt \15\
Sentence: 16    
etābʰyāmeva mantrābʰyāṃ traividyakam̐ vratamupeyāt \16\
Sentence: 17    
rahasyamadʰyeṣyatā pravargyaḥ \17\
Sentence: 18    
tasya rahasye vratopāyanam̐ saminmantraśca \18\
Sentence: 19    
tiṣṭʰedahani rātrāvāsīta vāgyataḥ \19\
Sentence: 20    
parvasu caivam̐ syāt \20\
Sentence: 21    
sarvajaṭaśca syāt \21\
Sentence: 22    
sam̐vatsarāvaraḥ pravargyo bʰavati \22\


Sentence: col. 
iti vārāhagr̥hye saptamaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.