TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 7
Khanda: 7
Sentence: 1
atʰa
cāturhotr̥kī
dīkṣā
sam̐vatsaram
\1\
Sentence: 2
āgʰārāvāgʰāryājyabʰāgau
hutvā
caturhotr̥̄nsvakarmaṇo
juhuyāt
\
saha
pañcahotrā
ṣaḍḍʰotrā
ca
saptahotāramantataḥ
\2\
Sentence: 3
hutvā
vrataṃ
pradāyādito
dvāvanuvākāvanuvācayet
\3\
Sentence: 4
atʰāgnivratāśvamedʰikī
dīkṣā
sam̐vatsaraṃ
dvādaśarātram̐
vā
\4\
Sentence: 5
ākūtamagnimiti
ṣaḍḍʰutvā
vrataṃ
pradāyādito
'ṣṭāvanuvākānanuvācayet
\5\
Sentence: 6
triṣavaṇamudakamāharettrīm̐strīnkumbʰān
\6\
Sentence: 7
trīm̐śca
samitpulān
\7\
Sentence: 8
bʰasmani
śayīta
karīṣe
sikatāsu
bʰūmau
vā
\8\
Sentence: 9
nodakamabʰyupeyāt
\9\
Sentence: 10
sam̐vatsare
samāpte
gʰr̥tavatāpūpenāgnimiṣṭvā
vātsapram̐
vācayet
\10\
Sentence: 11
smārtena
yāvadadʰyayanaṃ
kāṇḍavrataviśeṣā
homārtʰaścādyantayorjuhuyāt
\11\
Sentence: 12
atʰainaṃ
paridadīta
_
agnaye
tvā
paridadāni
\
vāyave
tvā
paridadāni
\
sūryāya
tvā
paridadāni
\
prajāpataye
tvā
paridadānīti
\12\
Sentence: 13
etenaivāśvamedʰo
vyākʰyātaḥ
\13\
Sentence: 14
navamenānuvākena
hutvā
daśamenopatiṣṭʰeta
\14\
Sentence: 15
aśvāya
gʰāsamudakastʰānamudakaṃ
cābʰyupeyāt
\15\
Sentence: 16
etābʰyāmeva
mantrābʰyāṃ
traividyakam̐
vratamupeyāt
\16\
Sentence: 17
rahasyamadʰyeṣyatā
pravargyaḥ
\17\
Sentence: 18
tasya
rahasye
vratopāyanam̐
saminmantraśca
\18\
Sentence: 19
tiṣṭʰedahani
rātrāvāsīta
vāgyataḥ
\19\
Sentence: 20
parvasu
caivam̐
syāt
\20\
Sentence: 21
sarvajaṭaśca
syāt
\21\
Sentence: 22
sam̐vatsarāvaraḥ
pravargyo
bʰavati
\22\
Sentence: col.
iti
vārāhagr̥hye
saptamaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.