TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 8
Previous part

Khanda: 8 
Sentence: 1    varṣāsu śravaṇenādʰyāyānupākaroti \ hastena \ prauṣṭʰapadīmityeke \1\
Sentence: 2    
atʰa juhoti _ apvā nāmāsi tasyāste joṣṭrīṃ gameyam ahamiddʰi pituḥ pari medʰā amr̥tasya jagrabʰa \ aham̐ sūrya ivājani svāhā apvo nāmāsi tasya te joṣṭraṃ gameyam ahamiddʰi pituḥ pari medʰā amr̥tasya jagrabʰa \ aham̐ sūrya ivājani svāhā iti \2\
Sentence: 3    
yuktirnāmāsi \ yogo nāmāsi \ matirnāmāsi \ sumatirnā māsi \ sarasvatī nāmāsi \ sarasvānnāmāsi \ tasyāste joṣṭrīṃ gameyaṃ tasya te joṣṭrīṃ gameyaṃ ityanuṣajet \3\
Sentence: 4    
yaje svāhā \ prayuje svāhā \ sam̐yuje svāhā \ udyuje svāhā \ udyujyamānāya svāheti jayaprabʰr̥tibʰi ścājyasya purastātsviṣṭakr̥to 'ntevāsinām̐ yogamiccʰannatʰa japati _ r̥tam̐ vadiṣyāmi satyam̐ vadiṣyāmi brahma vadiṣyāmi tanmāmavatu tadvaktāramavatvavatu māmavatu vaktāram vāṅ me manasi pratiṣṭʰitā mano me vāci pratiṣṭʰitamāvirāyurmayi dʰehi vedasya vāṇī stʰa upatiṣṭʰantu cʰandām̐syupākurmahe 'dʰyāyān \4\
Sentence: 5    
oṃ bʰūrbuvaḥ svariti darbʰapāṇistriḥ sāvitrīmadʰītyāditaśca trīnanuvākām̐statʰāṅgānāmekaikam \ ko vo yunaktīti ca \5\
Sentence: 6    
tasyānadʰyāyāḥ \ samūhanvātaḥ valīkakṣāraprabʰr̥ti varṣaṃ na vidyotamāne na snayatīti śrutiḥ ākālikaṃ devatumūlam̐ vidyuddʰanvolkā 'tyakṣarāḥ śabdāḥ ācāreṇānye \6\
Sentence: 7    
ardʰapañcamānmāsānadʰītya pañcārdʰaṣaṣṭʰānvā dakṣiṇāyanam̐ 'dʰītyātʰotsr̥jantyetena dʰarmeṇa _ r̥tamavādiṣam̐ satyamavādiṣaṃ brahmāvādiṣaṃ tanmāmāvīttadvaktāramāvīdāvīnmāmāvīdvaktāram vāṅme manasi pratiṣṭʰitā mano me vāci pratiṣṭʰitamāvirāyurmayi dʰehi vedasya vāṇī stʰa pratiśvasantu cʰandām̐syutsr̥jāmahe 'dʰyāyān \7\
Sentence: 8    
oṃ bʰūrbʰuvaḥ svarityantamadʰītya ko vo vimuñcatīti ca \8\
Sentence: 9    
pakṣiṇīm̐ rātrīṃ nādʰīyīta \ ubʰayataḥpakṣām̐ \9\
Sentence: 10    
nāta ūrdʰvamabʰreṣu \10\
Sentence: 11    
ākālikavidyutstanayitnuvarṣam̐ varṣaṃ ca \11\
Sentence: 12    
atʰopaniṣadarhāḥ \ brahmacārī sucaritī medʰāvī karmakr̥ddʰanadaḥ priyaḥ vidyayā vidyāmanviccʰan \12\
Sentence: 13    
tāni tīrtʰāni brahmaṇaḥ \13\


Sentence: col. 
iti vārāhagr̥hye 'ṣṭamaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.