TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 8
Khanda: 8
Sentence: 1
varṣāsu
śravaṇenādʰyāyānupākaroti
\
hastena
vā
\
prauṣṭʰapadīmityeke
\1\
Sentence: 2
atʰa
juhoti
_
apvā
nāmāsi
tasyāste
joṣṭrīṃ
gameyam
ahamiddʰi
pituḥ
pari
medʰā
amr̥tasya
jagrabʰa
\
aham̐
sūrya
ivājani
svāhā
apvo
nāmāsi
tasya
te
joṣṭraṃ
gameyam
ahamiddʰi
pituḥ
pari
medʰā
amr̥tasya
jagrabʰa
\
aham̐
sūrya
ivājani
svāhā
iti
\2\
Sentence: 3
yuktirnāmāsi
\
yogo
nāmāsi
\
matirnāmāsi
\
sumatirnā
māsi
\
sarasvatī
nāmāsi
\
sarasvānnāmāsi
\
tasyāste
joṣṭrīṃ
gameyaṃ
tasya
te
joṣṭrīṃ
gameyaṃ
ityanuṣajet
\3\
Sentence: 4
yaje
svāhā
\
prayuje
svāhā
\
sam̐yuje
svāhā
\
udyuje
svāhā
\
udyujyamānāya
svāheti
jayaprabʰr̥tibʰi
ścājyasya
purastātsviṣṭakr̥to
'ntevāsinām̐
yogamiccʰannatʰa
japati
_
r̥tam̐
vadiṣyāmi
satyam̐
vadiṣyāmi
brahma
vadiṣyāmi
tanmāmavatu
tadvaktāramavatvavatu
māmavatu
vaktāram
vāṅ
me
manasi
pratiṣṭʰitā
mano
me
vāci
pratiṣṭʰitamāvirāyurmayi
dʰehi
vedasya
vāṇī
stʰa
upatiṣṭʰantu
cʰandām̐syupākurmahe
'dʰyāyān
\4\
Sentence: 5
oṃ
bʰūrbuvaḥ
svariti
darbʰapāṇistriḥ
sāvitrīmadʰītyāditaśca
trīnanuvākām̐statʰāṅgānāmekaikam
\
ko
vo
yunaktīti
ca
\5\
Sentence: 6
tasyānadʰyāyāḥ
\
samūhanvātaḥ
valīkakṣāraprabʰr̥ti
varṣaṃ
na
vidyotamāne
na
snayatīti
śrutiḥ
ākālikaṃ
devatumūlam̐
vidyuddʰanvolkā
'tyakṣarāḥ
śabdāḥ
ācāreṇānye
\6\
Sentence: 7
ardʰapañcamānmāsānadʰītya
pañcārdʰaṣaṣṭʰānvā
dakṣiṇāyanam̐
vā
'dʰītyātʰotsr̥jantyetena
dʰarmeṇa
_
r̥tamavādiṣam̐
satyamavādiṣaṃ
brahmāvādiṣaṃ
tanmāmāvīttadvaktāramāvīdāvīnmāmāvīdvaktāram
vāṅme
manasi
pratiṣṭʰitā
mano
me
vāci
pratiṣṭʰitamāvirāyurmayi
dʰehi
vedasya
vāṇī
stʰa
pratiśvasantu
cʰandām̐syutsr̥jāmahe
'dʰyāyān
\7\
Sentence: 8
oṃ
bʰūrbʰuvaḥ
svarityantamadʰītya
ko
vo
vimuñcatīti
ca
\8\
Sentence: 9
pakṣiṇīm̐
rātrīṃ
nādʰīyīta
\
ubʰayataḥpakṣām̐
vā
\9\
Sentence: 10
nāta
ūrdʰvamabʰreṣu
\10\
Sentence: 11
ākālikavidyutstanayitnuvarṣam̐
varṣaṃ
ca
\11\
Sentence: 12
atʰopaniṣadarhāḥ
\
brahmacārī
sucaritī
medʰāvī
karmakr̥ddʰanadaḥ
priyaḥ
vidyayā
vā
vidyāmanviccʰan
\12\
Sentence: 13
tāni
tīrtʰāni
brahmaṇaḥ
\13\
Sentence: col.
iti
vārāhagr̥hye
'ṣṭamaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.