TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 9
Khanda: 9
Sentence: 1
ṣoḍaśavarṣasya
godānam
\
agnim̐
vā
'dʰyeṣyamāṇasya
\
agnigodāno
maitrāyaṇiḥ
\1\
Sentence: 2
jaṭākaraṇenokto
mantravidʰiḥ
\2\
Sentence: 3
upastʰa
upakakṣayoścādʰiko
ma
ntraprayogaḥ
yatkṣureṇa
parcayatā
supeśasā
vaptarvapasi
keśaśmaśrūn
śundʰa
śiro
mukʰaṃ
māsyāyuḥ
pramoṣīḥ
iti
\3\
Sentence: 4
bʰūmau
keśānnikʰanet
\4\
Sentence: 5
ante
gāṃ
dadyāt
\5\
Sentence: 6
vede
guruṇā
'nujñātaḥ
snāyāt
\6\
Sentence: 7
cʰandasyartʰānbudbʰvā
snāsyangāṃ
kārayet
\7\
Sentence: 8
ācāryamarhayet
\8\
Sentence: 9
āpo
hi
ṣṭʰeti
tisr̥bʰiḥ
hiraṇyavarṇāḥ
śucaya
iti
catasr̥bʰiḥ
snātvā
'hate
vāsasī
paridadʰīta
_
vasvasi
vasumantaṃ
māṃ
kuru
sauvarcasāya
vāṃ
tejase
brahmavarcasāya
paridadʰānīti
\9\
Sentence: 10
viśvajanasya
cʰāyāsīti
cʰatraṃ
dʰārayate
\10\
Sentence: 11
mālāmābadʰnīte
_
yāmaśvinau
dʰārayetāṃ
br̥hatīṃ
puṣkarasrajam
tām̐
viśvairdevairanumatāṃ
mālāmāropayāmi
iti
\11\
Sentence: 12
tejo
'sīti
hiraṇyaṃ
bibʰr̥yāt
\12\
Sentence: 13
pratiṣṭʰe
stʰo
devate
mā
mā
saṃ
tāptamityupānahau
\13\
Sentence: 14
viṣṭambʰo
'sīti
dʰārayedvaiṇavīm̐
yaṣṭim
\14\
Sentence: 15
sodakaṃ
ca
kamaṇḍalum
\15\
Sentence: 16
nityavratānyāhurācāryāḥ
\16\
Sentence: 17
dvivastro
'ta
ūrdʰvam
\
śobʰanam̐
vāso
bʰartavyamiti
śrutiḥ
\17\
Sentence: 18
āmantrya
gurūngurvadʰīnām̐śca
svāngr̥hānvrajet
\18\
Sentence: 19
pratiṣiddʰamaparayā
dvārā
nissaraṇaṃ
malavadvāsasā
saha
saṃbʰāṣā
rajasvadvāsasā
saha
śayyā
gorgurorduruktavacanamastʰāne
śayanam̐
stʰānam̐
smayanam̐
yānaṃ
gānam̐
smaraṇamiti
\
tāni
varjayet
\19\
Sentence: 20
yājanam̐
vr̥ttiḥ
\
uñcʰam̐
śilamayācitapratigrahaḥ
sādʰubʰyo
vā
yācitam
\
asam̐sidʰyamānāyām̐vā
vaiśyavr̥ttiḥ
\20\
Sentence: 21
svādʰyāyavirodʰi
no
'rtʰānutsr̥jet
\21\
Sentence: col.
iti
vārāhagr̥hye
navamaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.