TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 9
Previous part

Khanda: 9 
Sentence: 1    ṣoḍaśavarṣasya godānam \ agnim̐ 'dʰyeṣyamāṇasya \ agnigodāno maitrāyaṇiḥ \1\
Sentence: 2    
jaṭākaraṇenokto mantravidʰiḥ \2\
Sentence: 3    
upastʰa upakakṣayoścādʰiko ma ntraprayogaḥ yatkṣureṇa parcayatā supeśasā vaptarvapasi keśaśmaśrūn śundʰa śiro mukʰaṃ māsyāyuḥ pramoṣīḥ iti \3\
Sentence: 4    
bʰūmau keśānnikʰanet \4\
Sentence: 5    
ante gāṃ dadyāt \5\
Sentence: 6    
vede guruṇā 'nujñātaḥ snāyāt \6\
Sentence: 7    
cʰandasyartʰānbudbʰvā snāsyangāṃ kārayet \7\
Sentence: 8    
ācāryamarhayet \8\
Sentence: 9    
āpo hi ṣṭʰeti tisr̥bʰiḥ hiraṇyavarṇāḥ śucaya iti catasr̥bʰiḥ snātvā 'hate vāsasī paridadʰīta _ vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadʰānīti \9\
Sentence: 10    
viśvajanasya cʰāyāsīti cʰatraṃ dʰārayate \10\
Sentence: 11    
mālāmābadʰnīte _ yāmaśvinau dʰārayetāṃ br̥hatīṃ puṣkarasrajam tām̐ viśvairdevairanumatāṃ mālāmāropayāmi iti \11\
Sentence: 12    
tejo 'sīti hiraṇyaṃ bibʰr̥yāt \12\
Sentence: 13    
pratiṣṭʰe stʰo devate saṃ tāptamityupānahau \13\
Sentence: 14    
viṣṭambʰo 'sīti dʰārayedvaiṇavīm̐ yaṣṭim \14\
Sentence: 15    
sodakaṃ ca kamaṇḍalum \15\
Sentence: 16    
nityavratānyāhurācāryāḥ \16\
Sentence: 17    
dvivastro 'ta ūrdʰvam \ śobʰanam̐ vāso bʰartavyamiti śrutiḥ \17\
Sentence: 18    
āmantrya gurūngurvadʰīnām̐śca svāngr̥hānvrajet \18\
Sentence: 19    
pratiṣiddʰamaparayā dvārā nissaraṇaṃ malavadvāsasā saha saṃbʰāṣā rajasvadvāsasā saha śayyā gorgurorduruktavacanamastʰāne śayanam̐ stʰānam̐ smayanam̐ yānaṃ gānam̐ smaraṇamiti \ tāni varjayet \19\
Sentence: 20    
yājanam̐ vr̥ttiḥ \ uñcʰam̐ śilamayācitapratigrahaḥ sādʰubʰyo yācitam \ asam̐sidʰyamānāyām̐vā vaiśyavr̥ttiḥ \20\
Sentence: 21    
svādʰyāyavirodʰi no 'rtʰānutsr̥jet \21\


Sentence: col. 
iti vārāhagr̥hye navamaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.