TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 10
Khanda: 10
Sentence: 1
vinītakrodʰaḥ
saharṣaḥ
sahapīṃ
bʰāryām̐
vindetānanyapūrvām̐
yavīyasīm
\1\
Sentence: 2
asamānapravarairvivāhaḥ
\
ūrdʰvam̐
saptamātpitr̥bandʰubʰyaḥ
pañcamānmātr̥bandʰubʰyo
bījinaśca
\2\
Sentence: 3
kr̥ttikāsvātipūrvairiti
varayet
\3\
Sentence: 4
mr̥gaśiraḥśraviṣṭʰottarāṇītyupayamet
\4\
Sentence: 5
pañca
vivāhakārakāṇi
bʰavanti
_
vittam̐
rūpam̐
vidyā
prajñā
bāndʰavamiti
\5\
Sentence: 6
ekālābʰe
vittam̐
visr̥jet
\
dvitīyālābʰe
rūpam
\
tr̥tīyā
lābʰe
vidyām
\
prajñāyāṃ
tu
bāndʰave
ca
vivadante
\6\
Sentence: 7
anr̥kṣarā
r̥javaḥ
santu
pantʰā
yebʰiḥ
sakʰāyo
yantu
no
vareyam
samaryamā
saṃ
bʰago
no
'nunīyātsaṃ
jāspatyam̐
suyamamastu
devāḥ
iti
varakānvrajato
'numantrayate
\7\
Sentence: 8
bandʰumatīṃ
kanyāmaspr̥ṣṭamaitʰunāmupayaccʰe
tānagnikām̐
śreṣṭʰām
\8\
Sentence: 9
vijñānamasyai
kuryāt
\
caturo
loṣṭānāharet
_
sītāloṣṭam̐
vediloṣṭaṃ
gomayaloṣṭam̐
śmaśānaloṣṭaṃ
ca
\9\
Sentence: 10
teṣāmekaṃ
gr̥hṇīṣveti
brūyāt
\
śmaśānaloṣṭaṃ
cedgr̥hṇīyānnopayaccʰeta
\10\
Sentence: 11
asam̐spr̥ṣṭāṃ
dʰarmeṇopayaccʰeta
brāhmeṇa
śaulkena
vā
\11\
Sentence: 12
śatamitiratʰaṃ
dadyād
gomitʰunam̐
vā
\12\
Sentence: 13
ubʰayām̐stejanīṣvāsajejjanyānkaumārikām̐śca
\
pūrve
janyāḥsyurapare
kaumārikāḥ
\13\
Sentence: 14
caturo
gomayapiṇḍānkr̥tvā
dvāvanyebʰyastatʰānyebʰya
iti
prayaccʰet
\14\
Sentence: 15
dʰanaṃ
na
iti
brūyuḥ
\
putrapaśavo
na
iti
janyāḥ
\15\
Sentence: 16
dadāni
\
pratigr̥hṇānīti
trirbrahmadeyām
\16\
Sentence: 17
kr̥tenām̐sena
visaṃkaseyuḥ
\17\
Sentence: 18
trirānandaṃ
māgadʰo
hvayet
\18\
Sentence: col.
iti
vārāhagr̥hye
daśamaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.