TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 10
Previous part

Khanda: 10 
Sentence: 1    vinītakrodʰaḥ saharṣaḥ sahapīṃ bʰāryām̐ vindetānanyapūrvām̐ yavīyasīm \1\
Sentence: 2    
asamānapravarairvivāhaḥ \ ūrdʰvam̐ saptamātpitr̥bandʰubʰyaḥ pañcamānmātr̥bandʰubʰyo bījinaśca \2\
Sentence: 3    
kr̥ttikāsvātipūrvairiti varayet \3\
Sentence: 4    
mr̥gaśiraḥśraviṣṭʰottarāṇītyupayamet \4\
Sentence: 5    
pañca vivāhakārakāṇi bʰavanti _ vittam̐ rūpam̐ vidyā prajñā bāndʰavamiti \5\
Sentence: 6    
ekālābʰe vittam̐ visr̥jet \ dvitīyālābʰe rūpam \ tr̥tīyā lābʰe vidyām \ prajñāyāṃ tu bāndʰave ca vivadante \6\
Sentence: 7    
anr̥kṣarā r̥javaḥ santu pantʰā yebʰiḥ sakʰāyo yantu no vareyam samaryamā saṃ bʰago no 'nunīyātsaṃ jāspatyam̐ suyamamastu devāḥ iti varakānvrajato 'numantrayate \7\
Sentence: 8    
bandʰumatīṃ kanyāmaspr̥ṣṭamaitʰunāmupayaccʰe tānagnikām̐ śreṣṭʰām \8\
Sentence: 9    
vijñānamasyai kuryāt \ caturo loṣṭānāharet _ sītāloṣṭam̐ vediloṣṭaṃ gomayaloṣṭam̐ śmaśānaloṣṭaṃ ca \9\
Sentence: 10    
teṣāmekaṃ gr̥hṇīṣveti brūyāt \ śmaśānaloṣṭaṃ cedgr̥hṇīyānnopayaccʰeta \10\
Sentence: 11    
asam̐spr̥ṣṭāṃ dʰarmeṇopayaccʰeta brāhmeṇa śaulkena \11\
Sentence: 12    
śatamitiratʰaṃ dadyād gomitʰunam̐ \12\
Sentence: 13    
ubʰayām̐stejanīṣvāsajejjanyānkaumārikām̐śca \ pūrve janyāḥsyurapare kaumārikāḥ \13\
Sentence: 14    
caturo gomayapiṇḍānkr̥tvā dvāvanyebʰyastatʰānyebʰya iti prayaccʰet \14\
Sentence: 15    
dʰanaṃ na iti brūyuḥ \ putrapaśavo na iti janyāḥ \15\
Sentence: 16    
dadāni \ pratigr̥hṇānīti trirbrahmadeyām \16\
Sentence: 17    
kr̥tenām̐sena visaṃkaseyuḥ \17\
Sentence: 18    
trirānandaṃ māgadʰo hvayet \18\


Sentence: col. 
iti vārāhagr̥hye daśamaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.