TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 11
Khanda: 11
Sentence: 1
ṣaḍargʰyārhā
bʰavanti
_
r̥tvigācāryo
vivāhyo
rājā
snātakaḥ
priyaśceti
\1\
Sentence: 2
aprākaraṇikānnā
parisam̐vatsarādarhayanti
\
anyatra
yājyātkarmaṇo
vivāhācca
\2\
Sentence: 3
na
jīvapitr̥ko
'rgʰyaṃ
pratigr̥hṇīyāt
\3\
Sentence: 4
atʰainamarhayanti
\4\
Sentence: 5
kām̐sye
camase
vā
dadʰani
madʰvāsicya
varṣīyasā
'pidʰāya
virājo
doho
'si
virājo
doho
'si
virājo
dohamaśīya
mayi
dohaḥ
padyāyai
virāja
iti
madʰuparkamāhiyamāṇaṃ
pratīkṣate
\5\
Sentence: 6
sāvitreṇa
viṣṭarau
pratigr̥hyarāṣṭrabʰr̥dasītyāsandyāmudagagramāstr̥ṇāti
\6\
Sentence: 7
aham̐
varṣma
sadr̥śānāmudyatānāmiva
sūryaḥ
idamahaṃ
tamadʰaraṃ
karomi
yo
mā
kaścābʰidāsati
ityekasminnupaviśati
\7\
Sentence: 8
mā
tvadyoṣamityanyataramadʰastātpādayorupakarṣati
\8\
Sentence: 9
viṣṭara
āsīnāyaikaikaṃ
triḥ
prāha
\9\
Sentence: 10
naiva
bʰo
ityāha
\
na
mā
riṣāmeti
\10\
Sentence: 11
ācamanīyāḥ
pratʰamāḥ
pratipadyante
\11\
Sentence: 12
amr̥topastaraṇamasītyācāmati
\12\
Sentence: 13
padyena
pādau
prakṣālayati
\13\
Sentence: 14
spr̥śatyardʰam
\14\
Sentence: 15
tataḥ
praṇayati
\15\
Sentence: 16
sāvitreṇobʰayatoviṣṭaraṃ
madʰuparkaṃ
pratigr̥hya
_
adityāstvā
pr̥ṣṭʰe
sādayāmīti
bʰūmau
pratiṣṭʰāpyāvasāyya
suparṇasya
tvā
garutmataścakṣuṣā
'vekṣa
ityavekṣya
namo
rudrāya
pātrasada
iti
prādeśena
pratidiśam̐
vyuddiśyāṅguṣṭʰenopamadʰyamayā
ca
madʰu
vātā
r̥tāyata
iti
tisr̥bʰiḥ
sam̐sr̥jati
\16\
Sentence: 17
satyam̐
yaśaḥ
śrīrmayi
śrīḥ
śrayatāmiti
triḥ
prāśnāti
bʰūyiṣṭʰam
\17\
Sentence: 18
suhr̥de
'vaśiṣṭaṃ
prayaccʰati
\18\
Sentence: 19
amr̥tāpidʰānamasītyācāmati
\19\
Sentence: 20
asiviṣṭarapāṇirgāṃ
prāha
\20\
Sentence: 21
hato
me
pāpmā
pāpmānaṃ
me
hata
\
yāṃ
tvā
devā
vasavo
'nvajīviṣurādityānām̐
svasāram̐
rudramātaram
\
daivīṃ
gāmaditiṃ
janānāmārabʰantāmarhatāmarhaṇāya
\
oṃ
kuruteti
saṃpreṣyati
\21\
Sentence: 22
caturavarānbrāhmaṇānnānāgotrānityekaikaṃ
paśvaṅgaṃ
pāyasam̐
vā
bʰojayet
\22\
Sentence: 23
yadyutsr̥jet
_
mātā
rudrāṇāṃ
duhitā
vasūnām̐
svasādityānāmamr̥tasya
nābʰiḥ
pra
nu
vocaṃ
cikituṣe
janāya
mā
gāmanāgāmaditim̐
vadʰiṣṭa
omutsr̥jata
tr̥ṇānyattūdakaṃ
pibatu
\
ityukte
paśumālabʰante
\23\
Sentence: 24
śaṃ
no
mitra
iti
pāṇī
prakṣālya
yatʰārtʰam
\24\
Sentence: col.
iti
vārāhagr̥hye
ekādaśaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.