TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 11
Previous part

Khanda: 11 
Sentence: 1    ṣaḍargʰyārhā bʰavanti _ r̥tvigācāryo vivāhyo rājā snātakaḥ priyaśceti \1\
Sentence: 2    
aprākaraṇikānnā parisam̐vatsarādarhayanti \ anyatra yājyātkarmaṇo vivāhācca \2\
Sentence: 3    
na jīvapitr̥ko 'rgʰyaṃ pratigr̥hṇīyāt \3\
Sentence: 4    
atʰainamarhayanti \4\
Sentence: 5    
kām̐sye camase dadʰani madʰvāsicya varṣīyasā 'pidʰāya virājo doho 'si virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virāja iti madʰuparkamāhiyamāṇaṃ pratīkṣate \5\
Sentence: 6    
sāvitreṇa viṣṭarau pratigr̥hyarāṣṭrabʰr̥dasītyāsandyāmudagagramāstr̥ṇāti \6\
Sentence: 7    
aham̐ varṣma sadr̥śānāmudyatānāmiva sūryaḥ idamahaṃ tamadʰaraṃ karomi yo kaścābʰidāsati ityekasminnupaviśati \7\
Sentence: 8    
tvadyoṣamityanyataramadʰastātpādayorupakarṣati \8\
Sentence: 9    
viṣṭara āsīnāyaikaikaṃ triḥ prāha \9\
Sentence: 10    
naiva bʰo ityāha \ na riṣāmeti \10\
Sentence: 11    
ācamanīyāḥ pratʰamāḥ pratipadyante \11\
Sentence: 12    
amr̥topastaraṇamasītyācāmati \12\
Sentence: 13    
padyena pādau prakṣālayati \13\
Sentence: 14    
spr̥śatyardʰam \14\
Sentence: 15    
tataḥ praṇayati \15\
Sentence: 16    
sāvitreṇobʰayatoviṣṭaraṃ madʰuparkaṃ pratigr̥hya _ adityāstvā pr̥ṣṭʰe sādayāmīti bʰūmau pratiṣṭʰāpyāvasāyya suparṇasya tvā garutmataścakṣuṣā 'vekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśam̐ vyuddiśyāṅguṣṭʰenopamadʰyamayā ca madʰu vātā r̥tāyata iti tisr̥bʰiḥ sam̐sr̥jati \16\
Sentence: 17    
satyam̐ yaśaḥ śrīrmayi śrīḥ śrayatāmiti triḥ prāśnāti bʰūyiṣṭʰam \17\
Sentence: 18    
suhr̥de 'vaśiṣṭaṃ prayaccʰati \18\
Sentence: 19    
amr̥tāpidʰānamasītyācāmati \19\
Sentence: 20    
asiviṣṭarapāṇirgāṃ prāha \20\
Sentence: 21    
hato me pāpmā pāpmānaṃ me hata \ yāṃ tvā devā vasavo 'nvajīviṣurādityānām̐ svasāram̐ rudramātaram \ daivīṃ gāmaditiṃ janānāmārabʰantāmarhatāmarhaṇāya \ oṃ kuruteti saṃpreṣyati \21\
Sentence: 22    
caturavarānbrāhmaṇānnānāgotrānityekaikaṃ paśvaṅgaṃ pāyasam̐ bʰojayet \22\
Sentence: 23    
yadyutsr̥jet _ mātā rudrāṇāṃ duhitā vasūnām̐ svasādityānāmamr̥tasya nābʰiḥ pra nu vocaṃ cikituṣe janāya gāmanāgāmaditim̐ vadʰiṣṭa omutsr̥jata tr̥ṇānyattūdakaṃ pibatu \ ityukte paśumālabʰante \23\
Sentence: 24    
śaṃ no mitra iti pāṇī prakṣālya yatʰārtʰam \24\


Sentence: col. 
iti vārāhagr̥hye ekādaśaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.