TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 12
Khanda: 12
Sentence: 1
atʰālaṃkaraṇam
_
alaṃkaraṇamasi
sarvasmā
alaṃ
bʰūyāsam
\1\
Sentence: 2
prāṇāpānau
me
tarpayāmi
samānavyānau
me
tarpayāmyudānarūpe
me
tarpayāmi
cakṣuḥśrotre
me
tarpayāmi
sucakṣā
ahamakṣibʰyāṃ
bʰūyāsam̐
suvarcā
mukʰena
suśrutkarṇābʰyāmiti
gandʰā
ccʰādane
\2\
Sentence: 3
paridʰāsye
yaśo
dʰāsye
dīrgʰāyutvāya
jaradaṣṭirasmi
śataṃ
ca
jīva
śaradaḥ
purūcīrvasūni
cāyyo
vibʰajāya
jīyām
ityahatam̐
vāsa
ācʰādyāgniṃ
prajvālya
vyāhr̥tibʰirvrīhiyavānhutvā
maṅgalā
nyāśāset
\3\
Sentence: col.
iti
vārāhagr̥hye
dvādaśaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.