TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 12
Previous part

Khanda: 12 
Sentence: 1    atʰālaṃkaraṇam _ alaṃkaraṇamasi sarvasmā alaṃ bʰūyāsam \1\
Sentence: 2    
prāṇāpānau me tarpayāmi samānavyānau me tarpayāmyudānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā ahamakṣibʰyāṃ bʰūyāsam̐ suvarcā mukʰena suśrutkarṇābʰyāmiti gandʰā ccʰādane \2\
Sentence: 3    
paridʰāsye yaśo dʰāsye dīrgʰāyutvāya jaradaṣṭirasmi śataṃ ca jīva śaradaḥ purūcīrvasūni cāyyo vibʰajāya jīyām ityahatam̐ vāsa ācʰādyāgniṃ prajvālya vyāhr̥tibʰirvrīhiyavānhutvā maṅgalā nyāśāset \3\


Sentence: col. 
iti vārāhagr̥hye dvādaśaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.