TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 13
Previous part

Khanda: 13 
Sentence: 1    atʰa pravadane kanyāmupavasitām̐ snātām̐ saśiraskāmahatenācʰinnadaśena vāsasā sam̐vītām̐ sam̐stīrṇasya purastādvihitāni vāditrāṇi vidʰivadupakalpya purastātsviṣṭakr̥to vāce patʰyāyai pūṣṇe pr̥tʰivyā agnaye senāyai dʰenāyai gāyatryai triṣṭubʰe jagatyā anuṣṭubʰe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai saṃpattyai bʰūtyai nirr̥tyā anumatyai parjanyāyāgnaye sviṣṭakr̥te ca juhuyāt \1\
Sentence: 2    
ājyaśeṣeṇa pāṇī pralipya kanyāyā mukʰam̐ saṃmārṣṭi _ priyāṃ karomi pataye devarāṇām̐ śvasurāya ca rucyai tvāgniḥ sam̐sr̥jatu ruciṣyā pataye bʰava saubʰāgyena tvā sam̐sr̥jatvil̥ā devī gʰr̥tapadīndrāṇyagnāyyaśvinī rāṭ vāgil̥ā dyaurarundʰatī iti ca \2\
Sentence: 3    
sarvāṇi vāditrāṇyabʰimantrayate _ caturdʰā pravadatyagnau vāte br̥hatyuta paśūnām̐ yāṃ brāhmaṇe nyadadʰuḥ śivā pravadatviha iti \3\
Sentence: 4    
sarvāṇi vāditrāṇyalaṃkr̥tya kanyā pravādayate _ śubʰam̐ vada dundubʰe suprajāstvāya gomukʰa prakrīḍantu kanyāḥ sumanasyamānāḥ sahendrāṇyā savayasaḥ sanīḍāḥ prajāpatiryo vasati prajāsu prajāstanvate sumanasyamānāḥ sa imāḥ prajā ramayatu prajātyai svayaṃ ca no ramatām̐ śaṃ dadʰānaḥ iti \4\
Sentence: 5    
pravadanti kārālikāni \5\
Sentence: 6    
kanyāmudakenāmiṣiñcet \6\


Sentence: col. 
iti vārāhagr̥hye trayodaśaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.