TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 13
Khanda: 13
Sentence: 1
atʰa
pravadane
kanyāmupavasitām̐
snātām̐
saśiraskāmahatenācʰinnadaśena
vāsasā
sam̐vītām̐
sam̐stīrṇasya
purastādvihitāni
vāditrāṇi
vidʰivadupakalpya
purastātsviṣṭakr̥to
vāce
patʰyāyai
pūṣṇe
pr̥tʰivyā
agnaye
senāyai
dʰenāyai
gāyatryai
triṣṭubʰe
jagatyā
anuṣṭubʰe
paṅktaye
virāje
rākāyai
sinīvālyai
kuhvai
tvaṣṭra
āśāyai
saṃpattyai
bʰūtyai
nirr̥tyā
anumatyai
parjanyāyāgnaye
sviṣṭakr̥te
ca
juhuyāt
\1\
Sentence: 2
ājyaśeṣeṇa
pāṇī
pralipya
kanyāyā
mukʰam̐
saṃmārṣṭi
_
priyāṃ
karomi
pataye
devarāṇām̐
śvasurāya
ca
rucyai
tvāgniḥ
sam̐sr̥jatu
ruciṣyā
pataye
bʰava
saubʰāgyena
tvā
sam̐sr̥jatvil̥ā
devī
gʰr̥tapadīndrāṇyagnāyyaśvinī
rāṭ
vāgil̥ā
dyaurarundʰatī
iti
ca
\2\
Sentence: 3
sarvāṇi
vāditrāṇyabʰimantrayate
_
yā
caturdʰā
pravadatyagnau
yā
vāte
yā
br̥hatyuta
paśūnām̐
yāṃ
brāhmaṇe
nyadadʰuḥ
śivā
sā
pravadatviha
iti
\3\
Sentence: 4
sarvāṇi
vāditrāṇyalaṃkr̥tya
kanyā
pravādayate
_
śubʰam̐
vada
dundubʰe
suprajāstvāya
gomukʰa
prakrīḍantu
kanyāḥ
sumanasyamānāḥ
sahendrāṇyā
savayasaḥ
sanīḍāḥ
prajāpatiryo
vasati
prajāsu
prajāstanvate
sumanasyamānāḥ
sa
imāḥ
prajā
ramayatu
prajātyai
svayaṃ
ca
no
ramatām̐
śaṃ
dadʰānaḥ
iti
\4\
Sentence: 5
pravadanti
kārālikāni
\5\
Sentence: 6
kanyāmudakenāmiṣiñcet
\6\
Sentence: col.
iti
vārāhagr̥hye
trayodaśaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.