TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 14
Previous part

Khanda: 14 
Sentence: 1    kʰe ratʰasya kʰe 'nasaḥ kʰe yugasya śatakratoḥ abālāmindrastriḥ pūrttyakr̥ṇotsūryavarcasaḥ ityatʰāsyā ahatam̐ vāsaḥ prayaccʰati \1\
Sentence: 2    
atʰaināṃ darbʰaśulvena saṃnahyati _ saṃ tvā nahyāmi payasā pr̥tʰivyāḥ saṃ tvā nahyāmyadbʰiroṣadʰībʰiḥ saṃ tvā nahyāmi prajayā dʰanena saha saṃnaddʰā sunuhi bʰāgadʰeyam iti \2\
Sentence: 3    
atʰainām̐ vāsaso 'ntaṃ grāhayitvā 'bʰyudānayati _ agʰoracakṣurapatigʰnyedʰi ehi śivā paśubʰyaḥ sumanāḥ suvarcāḥ dīrgʰāyupatnī prajayā svarvidindrapraṇayīrupa no vastumehi iti \3\
Sentence: 4    
samūhanollepanoddʰananāvekṣaṇamityagnikāle bʰūmisam̐skārānsarvatra ya tʰānimittam \4\
Sentence: 5    
paścādagneḥ kaṭe tejanyām̐ darbʰeṣvāsanam \5\
Sentence: 6    
śucau bʰūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇām̐ yatʰālābʰagandʰasakṣīrapʰalavadbʰyo vanaspatibʰyo haritparṇakuśayavādibʰiścānnairyā oṣadʰayaḥ \ samanyā yantītyanuvākena śaṃ no devīriti ca sahiraṇyāpo 'bʰimantrya praṇītodakumbʰaṃ praṇayet \6\
Sentence: 7    
taṃ lājāhutīṣu hūyamānāsu bʰrātā brahmacārī vodgr̥hya dʰārayed dakṣiṇataśca \7\
Sentence: 8    
lājānsam̐skr̥tānśamīparṇamiśrānśūrpeṇa dakṣiṇato mātā 'nyā 'vidʰavā \8\
Sentence: 9    
ājyam̐ sam̐skr̥tya brahmāṇamāmantrya samidʰamādʰāyāgʰārāvāgʰā ryājyabʰāgau hutvā \9\
Sentence: 10    
atʰa juhoti _ agnaye janavide svāhā somāya janavide svāhā gandʰarvāya janavide svāhā somaḥ pratʰamo vivide gandʰarvo vivida uttaraḥ tr̥tīyo 'gniṣṭe patisturyo 'haṃ manuṣyajāḥ \ svāhā somo 'dadadgandʰarvāya gandʰarvo 'dadadagnaye rayiṃ ca putrām̐ścādādagnirmahyamatʰo imām iti \10\
Sentence: 11    
hiraṇyagarbʰa ityaṣṭābʰiḥ pratyr̥camājyāhutīrjuhuyāt \11\
Sentence: 12    
yena karma ṇetsettatra jayāñjuhuyāditi jayānām̐ śrutiḥ \ tvā yatʰoktam \ ākūtyai tvā svāhā \ bʰūtyai tvā svāhā \ kāmāyai tvā svāhā \ rakṣāyai tvā svāhā \ samr̥dʰe tvā svāhā \ samr̥ddʰyai tvā svāhā \ r̥cā stomam \ prajāpataye \ bʰūḥ svāhā \ ayāścāgne 'sīti ca \12\
Sentence: 13    
uttarato 'gnerdarbʰeṣu prācīṃ kanyāmavastʰāpya purastātpratyaṅmukʰa upayantā devasya te savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyām̐ hastaṃ gr̥hṇāmyahamasāvityatʰāsyā upanayanavaddʰastaṃ gr̥hṇāti nīcāriktamariktena _ gr̥hṇāmi te saubʰagatvāya hastaṃ mayā patyā jaradaṣṭiryatʰāsat bʰago aryamā savitā purandʰirmahyaṃ tvādurgārhapatyāya devāḥ ūrdʰvā vāksamabʰavatpurā devāsurebʰyaḥ yāṃ tvā viśvasya bʰūtasya prāgāyāmyasyā agrataḥ sarasvati predamava subʰage vājinīvati yena bʰūtam̐ samabʰavadyena viśvamidaṃ jagat tāmadya gātʰāṃ gāsyāmo strīṇāmuttamaṃ manaḥ tvamasyamo 'hamamo 'hamasmi tvam dyaurahaṃ pr̥tʰivī tvaṃ br̥hadaham̐ ratʰantaraṃ tvam \ reto 'hamasmi retodʰr̥ktvam sāmāhamasmi r̥ktvaṃ mano 'hamasmi vāktvam māmanuvratā bʰava māmanuprajāyasva prajām̐ sr̥jāvahā ubʰau pum̐se putrāya kartave śriyai putrāya vetʰaveha sūnr̥te iti \13\
Sentence: 14    
pradakṣiṇamagniṃ pariṇayet \14\
Sentence: 15    
paścādagnerdarbʰeṣvaśmānamavastʰāpayati _ ātiṣṭʰemamaśmānamaśmeva tvam̐ stʰirā bʰava kr̥ṇvantu viśve devā āyuṣṭe śaradaḥ śatam iti \15\
Sentence: 16    
atraivāsyā dvitīyam̐ vāsaḥ prayaccʰati \16\
Sentence: 17    
uparyagnāvañjalau lājā nbʰrātā brahmacārī vopastīrṇa āvapet \17\
Sentence: 18    
tānabʰigʰāritānaviccʰindatī ju huyāt \ kartānumantrayeta _ iyaṃ nāryupabrūte lājānāvapantikā dīrgʰāyurastu me patiredʰantāṃ jñātayo mama aryamaṇaṃ nu devaṃ kanyāgnimayakṣata so 'smāndevo 'ryamā preto muñcātu māmuta \ svāhā iti \18\
Sentence: 19    
vīrasūrjīvapatnīrbʰūyāsamiti sarvatra vācayet \19\
Sentence: 20    
tubʰyamagre paryaṇayam̐ sūryām̐ vahatunā saha punaḥ patibʰyo jāyāṃ agne prajayā saha iti dvitīyaṃ pariṇayet \20\
Sentence: 21    
evameva tr̥tīyam \ avastʰāpanaprabʰr̥ti samānam \ pūṣaṇaṃ na devam \ varuṇaṃ nu devamiti homau \ kanyāgnimayakṣateti samānam \21\
Sentence: 22    
kāmena caturtʰīṃ pūrayitvā dvirabʰigʰāryottarārdʰapūrvārdʰe juhuyāt \22\
Sentence: 23    
atʰaināṃ prācīm̐ sapta padāni prakramayati _ ekamiṣe viṣṇustvāṃ nayatu \ dve ūrje \ trīṇi rāyaspoṣāya \ catvāri māyobʰavāya \ pañca prajābʰyaḥ \ ṣaḍr̥tubʰyaḥ \ sapta saptabʰyo hotrābʰyaḥ \ viṣṇustvāṃ nayatviti dvitīyaprabʰr̥tyanuṣajet \ sakʰī saptapadī bʰava sakʰyaṃ te gameyam̐ sakʰyātte riṣamiti saptama enāṃ prekṣamāṇām̐ samīkṣate \23\
Sentence: 24    
pra tvā muñcātu varuṇasya pāśādyena tvābadʰnātsavitā suśevaḥ dʰātuśca yonau sukr̥tasya loke hr̥ṣṭā sam̐ saha patyā bʰūyāsam iti śulvam̐ visram̐syodakumbʰena mārjayante _ punantu pitara ityanuvākena \ āpohiṣṭʰīyenetyeke \24\
Sentence: 25    
sumaṅgalīriyam̐ vadʰurimām̐ sametya paśyata saubʰāgyamasyai dattvā yatʰārtʰam̐ viparetana iti \25\
Sentence: 26    
stʰālīpākena śeṣo vyākʰyātaḥ \26\
Sentence: 27    
pr̥tʰaktvet \ yena dyaurugre tyevaṃprabʰr̥taya udvāhe homāḥ syuḥ \ nāpāṇigrahaṇe lājāḥ \ samānaṃ prakramaṇaṃ mārjanaṃ ca \27\


Sentence: col. 
iti vārāhagr̥hye caturdaśaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.