TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 14
Khanda: 14
Sentence: 1
kʰe
ratʰasya
kʰe
'nasaḥ
kʰe
yugasya
śatakratoḥ
abālāmindrastriḥ
pūrttyakr̥ṇotsūryavarcasaḥ
ityatʰāsyā
ahatam̐
vāsaḥ
prayaccʰati
\1\
Sentence: 2
atʰaināṃ
darbʰaśulvena
saṃnahyati
_
saṃ
tvā
nahyāmi
payasā
pr̥tʰivyāḥ
saṃ
tvā
nahyāmyadbʰiroṣadʰībʰiḥ
saṃ
tvā
nahyāmi
prajayā
dʰanena
saha
saṃnaddʰā
sunuhi
bʰāgadʰeyam
iti
\2\
Sentence: 3
atʰainām̐
vāsaso
'ntaṃ
grāhayitvā
'bʰyudānayati
_
agʰoracakṣurapatigʰnyedʰi
ehi
śivā
paśubʰyaḥ
sumanāḥ
suvarcāḥ
dīrgʰāyupatnī
prajayā
svarvidindrapraṇayīrupa
no
vastumehi
iti
\3\
Sentence: 4
samūhanollepanoddʰananāvekṣaṇamityagnikāle
bʰūmisam̐skārānsarvatra
ya
tʰānimittam
\4\
Sentence: 5
paścādagneḥ
kaṭe
tejanyām̐
vā
darbʰeṣvāsanam
\5\
Sentence: 6
śucau
bʰūmipradeśe
śamīśamakaśyāmākānāṃ
priyaṅgudūrvāgaurasarṣapāṇām̐
yatʰālābʰagandʰasakṣīrapʰalavadbʰyo
vanaspatibʰyo
haritparṇakuśayavādibʰiścānnairyā
oṣadʰayaḥ
\
samanyā
yantītyanuvākena
śaṃ
no
devīriti
ca
sahiraṇyāpo
'bʰimantrya
praṇītodakumbʰaṃ
praṇayet
\6\
Sentence: 7
taṃ
lājāhutīṣu
hūyamānāsu
bʰrātā
brahmacārī
vodgr̥hya
dʰārayed
dakṣiṇataśca
\7\
Sentence: 8
lājānsam̐skr̥tānśamīparṇamiśrānśūrpeṇa
dakṣiṇato
mātā
'nyā
vā
'vidʰavā
\8\
Sentence: 9
ājyam̐
sam̐skr̥tya
brahmāṇamāmantrya
samidʰamādʰāyāgʰārāvāgʰā
ryājyabʰāgau
hutvā
\9\
Sentence: 10
atʰa
juhoti
_
agnaye
janavide
svāhā
somāya
janavide
svāhā
gandʰarvāya
janavide
svāhā
somaḥ
pratʰamo
vivide
gandʰarvo
vivida
uttaraḥ
tr̥tīyo
'gniṣṭe
patisturyo
'haṃ
manuṣyajāḥ
\
svāhā
somo
'dadadgandʰarvāya
gandʰarvo
'dadadagnaye
rayiṃ
ca
putrām̐ścādādagnirmahyamatʰo
imām
iti
\10\
Sentence: 11
hiraṇyagarbʰa
ityaṣṭābʰiḥ
pratyr̥camājyāhutīrjuhuyāt
\11\
Sentence: 12
yena
karma
ṇetsettatra
jayāñjuhuyāditi
jayānām̐
śrutiḥ
\
tvā
yatʰoktam
\
ākūtyai
tvā
svāhā
\
bʰūtyai
tvā
svāhā
\
kāmāyai
tvā
svāhā
\
rakṣāyai
tvā
svāhā
\
samr̥dʰe
tvā
svāhā
\
samr̥ddʰyai
tvā
svāhā
\
r̥cā
stomam
\
prajāpataye
\
bʰūḥ
svāhā
\
ayāścāgne
'sīti
ca
\12\
Sentence: 13
uttarato
'gnerdarbʰeṣu
prācīṃ
kanyāmavastʰāpya
purastātpratyaṅmukʰa
upayantā
devasya
te
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyām̐
hastaṃ
gr̥hṇāmyahamasāvityatʰāsyā
upanayanavaddʰastaṃ
gr̥hṇāti
nīcāriktamariktena
_
gr̥hṇāmi
te
saubʰagatvāya
hastaṃ
mayā
patyā
jaradaṣṭiryatʰāsat
bʰago
aryamā
savitā
purandʰirmahyaṃ
tvādurgārhapatyāya
devāḥ
ūrdʰvā
vāksamabʰavatpurā
devāsurebʰyaḥ
yāṃ
tvā
viśvasya
bʰūtasya
prāgāyāmyasyā
agrataḥ
sarasvati
predamava
subʰage
vājinīvati
yena
bʰūtam̐
samabʰavadyena
viśvamidaṃ
jagat
tāmadya
gātʰāṃ
gāsyāmo
yā
strīṇāmuttamaṃ
manaḥ
sā
tvamasyamo
'hamamo
'hamasmi
sā
tvam
dyaurahaṃ
pr̥tʰivī
tvaṃ
br̥hadaham̐
ratʰantaraṃ
tvam
\
reto
'hamasmi
retodʰr̥ktvam
sāmāhamasmi
r̥ktvaṃ
mano
'hamasmi
vāktvam
sā
māmanuvratā
bʰava
sā
māmanuprajāyasva
prajām̐
sr̥jāvahā
ubʰau
pum̐se
putrāya
kartave
śriyai
putrāya
vetʰaveha
sūnr̥te
iti
\13\
Sentence: 14
pradakṣiṇamagniṃ
pariṇayet
\14\
Sentence: 15
paścādagnerdarbʰeṣvaśmānamavastʰāpayati
_
ātiṣṭʰemamaśmānamaśmeva
tvam̐
stʰirā
bʰava
kr̥ṇvantu
viśve
devā
āyuṣṭe
śaradaḥ
śatam
iti
\15\
Sentence: 16
atraivāsyā
dvitīyam̐
vāsaḥ
prayaccʰati
\16\
Sentence: 17
uparyagnāvañjalau
lājā
nbʰrātā
brahmacārī
vopastīrṇa
āvapet
\17\
Sentence: 18
tānabʰigʰāritānaviccʰindatī
ju
huyāt
\
kartānumantrayeta
_
iyaṃ
nāryupabrūte
lājānāvapantikā
dīrgʰāyurastu
me
patiredʰantāṃ
jñātayo
mama
aryamaṇaṃ
nu
devaṃ
kanyāgnimayakṣata
so
'smāndevo
'ryamā
preto
muñcātu
māmuta
\
svāhā
iti
\18\
Sentence: 19
vīrasūrjīvapatnīrbʰūyāsamiti
sarvatra
vācayet
\19\
Sentence: 20
tubʰyamagre
paryaṇayam̐
sūryām̐
vahatunā
saha
punaḥ
patibʰyo
jāyāṃ
dā
agne
prajayā
saha
iti
dvitīyaṃ
pariṇayet
\20\
Sentence: 21
evameva
tr̥tīyam
\
avastʰāpanaprabʰr̥ti
samānam
\
pūṣaṇaṃ
na
devam
\
varuṇaṃ
nu
devamiti
homau
\
kanyāgnimayakṣateti
samānam
\21\
Sentence: 22
kāmena
caturtʰīṃ
pūrayitvā
dvirabʰigʰāryottarārdʰapūrvārdʰe
juhuyāt
\22\
Sentence: 23
atʰaināṃ
prācīm̐
sapta
padāni
prakramayati
_
ekamiṣe
viṣṇustvāṃ
nayatu
\
dve
ūrje
\
trīṇi
rāyaspoṣāya
\
catvāri
māyobʰavāya
\
pañca
prajābʰyaḥ
\
ṣaḍr̥tubʰyaḥ
\
sapta
saptabʰyo
hotrābʰyaḥ
\
viṣṇustvāṃ
nayatviti
dvitīyaprabʰr̥tyanuṣajet
\
sakʰī
saptapadī
bʰava
sakʰyaṃ
te
gameyam̐
sakʰyātte
mā
riṣamiti
saptama
enāṃ
prekṣamāṇām̐
samīkṣate
\23\
Sentence: 24
pra
tvā
muñcātu
varuṇasya
pāśādyena
tvābadʰnātsavitā
suśevaḥ
dʰātuśca
yonau
sukr̥tasya
loke
hr̥ṣṭā
sam̐
saha
patyā
bʰūyāsam
iti
śulvam̐
visram̐syodakumbʰena
mārjayante
_
punantu
mā
pitara
ityanuvākena
\
āpohiṣṭʰīyenetyeke
\24\
Sentence: 25
sumaṅgalīriyam̐
vadʰurimām̐
sametya
paśyata
saubʰāgyamasyai
dattvā
yatʰārtʰam̐
viparetana
iti
\25\
Sentence: 26
stʰālīpākena
śeṣo
vyākʰyātaḥ
\26\
Sentence: 27
pr̥tʰaktvet
\
yena
dyaurugre
tyevaṃprabʰr̥taya
udvāhe
homāḥ
syuḥ
\
nāpāṇigrahaṇe
lājāḥ
\
samānaṃ
prakramaṇaṃ
mārjanaṃ
ca
\27\
Sentence: col.
iti
vārāhagr̥hye
caturdaśaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.