TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 15
Previous part

Khanda: 15 
Sentence: 1    aṅkau nyaṅkāvabʰito ratʰam̐ ye dʰvāntā vātā agramabʰi ye saṃpatanti dūrehetiḥ patatrī vājinīvām̐ste no 'gnayaḥ paprayaḥ pārayantu iti cakramabʰimantrayate \1\
Sentence: 2    
sukim̐śukam̐ śalmalim̐ viśvarūpam̐ hiraṇyavarṇam̐ sudʰuram̐ sucakram āroha sūrye amr̥tasya pantʰām̐stena yāhi gr̥hānsvasti ityāropayet \2\
Sentence: 3    
upa māyantu devatā upa brahma suvīryam upa kṣatraṃ ca yadbalamupa māmaitu yadbalam iti prayāsyanjapati \3\
Sentence: 4    
anu māyantu devatā anu brahma suvīryam anu kṣatraṃ ca yadyaśamanu māmaitu yadyaśam iti prāñcaṃ prayāpya pradakṣiṇamāvr̥tya yatʰārtʰalakṣaṇyam̐ vr̥kṣaṃ caityam̐ vopatiṣṭʰeta \4\
Sentence: 5    
namo rudrāyaikavr̥kṣasada ityekavr̥kṣe japati \ ye vr̥kṣeṣu śaṣpiñjarā iti ca \5\
Sentence: 6    
namo rudrāya catuṣpatʰasada iti catuṣpatʰe \ ye patʰāṃ patʰirakṣaya iti ca \6\
Sentence: 7    
namo rudrāya śmaśānasada iti śmaśāne \ ye bʰūtānāmadʰipataya iti ca \7\
Sentence: 8    
namo rudrāya pātrasada iti piban \ ye anneṣu vividʰyantīti ca \8\
Sentence: 9    
ye tīrtʰānīti tīrtʰe \9\
Sentence: 10    
yatrāpastaritavyā āsīdati _ samudrāya vayunāya sindʰūnāṃ pataye namaḥ nadīnām̐ sarvāsāṃ pitve juhutā viśvakarmaṇe viśvahādābʰyam̐ haviḥ ityapsūdakāñjalīrjuhuyāt \10\
Sentence: 11    
yāvatām̐ sakʰāyānam̐ svastimiccʰettāvata uda kāñjalīrjuhuyāt _ amr̥tamāsye juhomyāyuḥ prāṇe pratidadʰāmi \ amr̥taṃ brahmaṇā saha mr̥tyuṃ tarema \ prāsahāditīṣṭirasyaditireva mr̥tyundʰayamiti trirācāmet \11\
Sentence: 12    
dviḥ parimr̥jet \12\
Sentence: 13    
yadyakṣā śamyāṇirvā riṣyeta tatraivāgnimupasamādʰāyāgneyena stʰālīpākeneṣṭvā jayaprabʰr̥tibʰiścājyasya pustātsviṣṭakr̥taḥ \13\
Sentence: 14    
aparaspāhnaḥ saṃdʰikāle gr̥hānprapādayet \14\
Sentence: 15    
ratʰādyaupāsanātsaṃtatāmulaparājīm̐ str̥ṇāti \15\
Sentence: 16    
tayābʰyupaiti \16\
Sentence: 17    
gr̥hānaham̐ sumanasaḥ prapadye 'vīragʰnī vīravataḥ suśevā irām̐ vahantī gʰr̥tamukṣamāṇām̐steṣvaham̐ sumanāḥ sam̐viśāmi ityabʰyāhitāgnim̐ sodakam̐ sauṣadʰamāvasatʰaṃ prapadyeta \ revatyā rohiṇyā yadvā pu ṇyoktam \17\
Sentence: 18    
ānaḍuhe carmaṇyupaviśya \18\
Sentence: 19    
atʰāsyā brahmacāriṇaṃ jīvapitr̥kaṃ jīvamātr̥kamutsaṅgamupaveśayet \19\
Sentence: 20    
pʰalānāmañjaliṃ pūrayettilataṇḍulānām̐ \20\
Sentence: 21    
acyutā dʰruvā dʰruvapatnī dʰruvaṃ paśyema viśvata iti dʰruvaṃ jīvantīm̐ saptarṣīnarundʰatīmiti darśayitvā prājāpatyena stʰālīpākeneṣṭvā jayaprabʰr̥tibʰiścājyasya purastātsviṣṭakr̥ta ājyaśeṣe dadʰyāsicya dadʰikrāvṇo akā riṣamiti dadʰnaḥ pumām̐striḥ prāśnāti \21\
Sentence: 22    
cakramivānaḍuhaḥ padaṃ māmevānvetu te manaḥ māṃ ca paśyasi sūryaṃ ca cānyeṣu manaskr̥tʰāḥ cākravākam̐ sam̐vasanaṃ tannau sam̐vananaṃ kr̥tam ityavaśiṣṭaṃ jāyāyai prayaccʰati \22\
Sentence: 23    
tūṣṇīm̐ prāśnāti \23\
Sentence: 24    
sam̐vatsaraṃ mudā tau brahmacaryaṃ carataḥ \ dvādaśarātraṃ trirātramekarātram̐ \24\
Sentence: 25    
evameva caturtʰyāṃ kr̥tvā hiraṇyagarbʰa ityaṣṭābʰiḥ stʰālīpākasya hutvā jayaprabʰr̥tibʰiścājyasya purastātsviṣṭakr̥taḥ \25\
Sentence: 26    
atʰāsyāḥ savye 'm̐se pūṣā te grantʰiṃ gratʰnātviti vāsaso grantʰiṃ kriyamāṇamanumantrayate \26\
Sentence: 27    
catasro 'vidʰavāḥ kurvanti \ tābʰyo hiraṇyaṃ dadāti \27\
Sentence: 28    
sam̐vatsaraṃ na pravaset \ dvādaśarātraṃ tirātramekarātram̐ \28\


Sentence: col. 
iti vārāhagr̥hye pañcadaśaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.