TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 15
Khanda: 15
Sentence: 1
aṅkau
nyaṅkāvabʰito
ratʰam̐
ye
dʰvāntā
vātā
agramabʰi
ye
saṃpatanti
dūrehetiḥ
patatrī
vājinīvām̐ste
no
'gnayaḥ
paprayaḥ
pārayantu
iti
cakramabʰimantrayate
\1\
Sentence: 2
sukim̐śukam̐
śalmalim̐
viśvarūpam̐
hiraṇyavarṇam̐
sudʰuram̐
sucakram
āroha
sūrye
amr̥tasya
pantʰām̐stena
yāhi
gr̥hānsvasti
ityāropayet
\2\
Sentence: 3
upa
māyantu
devatā
upa
brahma
suvīryam
upa
kṣatraṃ
ca
yadbalamupa
māmaitu
yadbalam
iti
prayāsyanjapati
\3\
Sentence: 4
anu
māyantu
devatā
anu
brahma
suvīryam
anu
kṣatraṃ
ca
yadyaśamanu
māmaitu
yadyaśam
iti
prāñcaṃ
prayāpya
pradakṣiṇamāvr̥tya
yatʰārtʰalakṣaṇyam̐
vr̥kṣaṃ
caityam̐
vopatiṣṭʰeta
\4\
Sentence: 5
namo
rudrāyaikavr̥kṣasada
ityekavr̥kṣe
japati
\
ye
vr̥kṣeṣu
śaṣpiñjarā
iti
ca
\5\
Sentence: 6
namo
rudrāya
catuṣpatʰasada
iti
catuṣpatʰe
\
ye
patʰāṃ
patʰirakṣaya
iti
ca
\6\
Sentence: 7
namo
rudrāya
śmaśānasada
iti
śmaśāne
\
ye
bʰūtānāmadʰipataya
iti
ca
\7\
Sentence: 8
namo
rudrāya
pātrasada
iti
piban
\
ye
anneṣu
vividʰyantīti
ca
\8\
Sentence: 9
ye
tīrtʰānīti
tīrtʰe
\9\
Sentence: 10
yatrāpastaritavyā
āsīdati
_
samudrāya
vayunāya
sindʰūnāṃ
pataye
namaḥ
nadīnām̐
sarvāsāṃ
pitve
juhutā
viśvakarmaṇe
viśvahādābʰyam̐
haviḥ
ityapsūdakāñjalīrjuhuyāt
\10\
Sentence: 11
yāvatām̐
sakʰāyānam̐
svastimiccʰettāvata
uda
kāñjalīrjuhuyāt
_
amr̥tamāsye
juhomyāyuḥ
prāṇe
pratidadʰāmi
\
amr̥taṃ
brahmaṇā
saha
mr̥tyuṃ
tarema
\
prāsahāditīṣṭirasyaditireva
mr̥tyundʰayamiti
trirācāmet
\11\
Sentence: 12
dviḥ
parimr̥jet
\12\
Sentence: 13
yadyakṣā
śamyāṇirvā
riṣyeta
tatraivāgnimupasamādʰāyāgneyena
stʰālīpākeneṣṭvā
jayaprabʰr̥tibʰiścājyasya
pustātsviṣṭakr̥taḥ
\13\
Sentence: 14
aparaspāhnaḥ
saṃdʰikāle
gr̥hānprapādayet
\14\
Sentence: 15
ratʰādyaupāsanātsaṃtatāmulaparājīm̐
str̥ṇāti
\15\
Sentence: 16
tayābʰyupaiti
\16\
Sentence: 17
gr̥hānaham̐
sumanasaḥ
prapadye
'vīragʰnī
vīravataḥ
suśevā
irām̐
vahantī
gʰr̥tamukṣamāṇām̐steṣvaham̐
sumanāḥ
sam̐viśāmi
ityabʰyāhitāgnim̐
sodakam̐
sauṣadʰamāvasatʰaṃ
prapadyeta
\
revatyā
rohiṇyā
yadvā
pu
ṇyoktam
\17\
Sentence: 18
ānaḍuhe
carmaṇyupaviśya
\18\
Sentence: 19
atʰāsyā
brahmacāriṇaṃ
jīvapitr̥kaṃ
jīvamātr̥kamutsaṅgamupaveśayet
\19\
Sentence: 20
pʰalānāmañjaliṃ
pūrayettilataṇḍulānām̐
vā
\20\
Sentence: 21
acyutā
dʰruvā
dʰruvapatnī
dʰruvaṃ
paśyema
viśvata
iti
dʰruvaṃ
jīvantīm̐
saptarṣīnarundʰatīmiti
darśayitvā
prājāpatyena
stʰālīpākeneṣṭvā
jayaprabʰr̥tibʰiścājyasya
purastātsviṣṭakr̥ta
ājyaśeṣe
dadʰyāsicya
dadʰikrāvṇo
akā
riṣamiti
dadʰnaḥ
pumām̐striḥ
prāśnāti
\21\
Sentence: 22
cakramivānaḍuhaḥ
padaṃ
māmevānvetu
te
manaḥ
māṃ
ca
paśyasi
sūryaṃ
ca
mā
cānyeṣu
manaskr̥tʰāḥ
cākravākam̐
sam̐vasanaṃ
tannau
sam̐vananaṃ
kr̥tam
ityavaśiṣṭaṃ
jāyāyai
prayaccʰati
\22\
Sentence: 23
tūṣṇīm̐
sā
prāśnāti
\23\
Sentence: 24
sam̐vatsaraṃ
mudā
tau
brahmacaryaṃ
carataḥ
\
dvādaśarātraṃ
trirātramekarātram̐
vā
\24\
Sentence: 25
evameva
caturtʰyāṃ
kr̥tvā
hiraṇyagarbʰa
ityaṣṭābʰiḥ
stʰālīpākasya
hutvā
jayaprabʰr̥tibʰiścājyasya
purastātsviṣṭakr̥taḥ
\25\
Sentence: 26
atʰāsyāḥ
savye
'm̐se
pūṣā
te
grantʰiṃ
gratʰnātviti
vāsaso
grantʰiṃ
kriyamāṇamanumantrayate
\26\
Sentence: 27
catasro
'vidʰavāḥ
kurvanti
\
tābʰyo
hiraṇyaṃ
dadāti
\27\
Sentence: 28
sam̐vatsaraṃ
na
pravaset
\
dvādaśarātraṃ
tirātramekarātram̐
vā
\28\
Sentence: col.
iti
vārāhagr̥hye
pañcadaśaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.