TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 16
Previous part

Khanda: 16 
Sentence: 1    tau saṃnipātayataḥ \ apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bʰibʰūtam iha prajāmiha rayim̐ rarāṇaḥ prajāyasva prajayā putrakāma apaśyaṃ tvā manasā dīdʰyānām̐ svāyāṃ tanūm̐ r̥tviye nādʰamānām upa māmuccā yuvatirbabʰūyātprajāyasva prajayā putrakāme prajāpate tanvaṃ me juṣasva tvaṣṭā vīraiḥ sahasāhamindraḥ indreṇa devairvīrudʰaḥ sam̐vyayantāṃ bahūnāṃ pum̐sāṃ pitarau syāva ahaṃ prajā ajanayaṃ pr̥tʰivyāmahaṃ garbʰamadadʰāmoṣadʰīṣu aham̐ viśveṣu bʰuvaneṣvantarahaṃ prajābʰyo bibʰarṣi putrān iti stryādivyatyāsaṃ japataḥ \1\
Sentence: 2    
karaditi bʰasadabʰimr̥śet \2\
Sentence: 3    
janadityupari jananam \3\
Sentence: 4    
br̥haditi jātaḥ pratiṣṭʰitam \4\
Sentence: 5    
atʰāsyāstr̥tīye garbʰamāse pum̐sā nakṣatreṇa yadahaścandramā na dr̥śyeta tadaharvopoṣyāplāvyāhatam̐ vāsa ācʰādya nyagrodʰāvarohaśuṅgānyudapeṣaṃ piṣṭvā dakṣiṇasminnāsikāccʰidra āsiñcet _ hiraṇyagarbʰaḥ \ adbʰyaḥ saṃbʰr̥ta ityetābʰyām \5\
Sentence: 6    
atʰāsyā dakṣiṇaṃ kukṣimabʰimr̥ śet _ pumānagniḥ pumānindraḥ pumāndevo br̥haspatiḥ pumānagniśca vāyuśca pumāngarbʰastavodare pumām̐sau mitrāvaruṇau pumām̐sāvaśvināvubʰau pumām̐saṃ garbʰaṃ jāyasva tvaṃ pumānanujāyatām ityetābʰyām \6\
Sentence: 7    
atʰāsyāḥ pañcame ṣaṣṭʰe saptame garbʰamāse maṅgalyaiḥ snāpa yitvā prājāpatyena stʰālīpākeneṣṭvā jayaprabʰr̥tibʰiścājyasya purastātsviṣṭa kr̥taḥ \ paścādagnerdarbʰeṣvāsīnāyāḥ sarvānkeśānvipramucya tvamaryamā bʰavasi yatkanīnāṃ devaḥ svadʰāvo guhyaṃ bibʰarṣi añjanti vipram̐ sukr̥taṃ na gobʰiryaddampatī sumanasā kr̥ṇoṣi iti navanītena pāṇī pralipya sarvānkeśānsaṃprayauti \7\
Sentence: 8    
indrāṇī cakre kaṅkatam̐ sa sīmantam̐ visarpatu iti kaṅkataṃ gr̥hṇāti \8\
Sentence: 9    
punaḥ patnīmagniriti keśaprasādʰanaṃ kuryāt \9\
Sentence: 10    
śalalyā śamīśākʰayā sapalāśayā _ antarvatī pumām̐saṃ dīrgʰaṃ jīvantam̐ śatāyuṣam dīrgʰāyurasyā yaḥ patirjīvātu śaradaḥ śatam iti triśvetayā sīmantaṃ karoti \10\
Sentence: 11    
atʰāsyāḥ patirdvedʰā keśānbadʰnāti _ nīlalohitena sūtreṇa jīvorṇayā \11\


Sentence: col. 
iti vārāhagr̥hye ṣoḍaśaṃ kʰaṇḍam



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.