TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 16
Khanda: 16
Sentence: 1
tau
saṃnipātayataḥ
\
apaśyaṃ
tvā
manasā
cekitānaṃ
tapaso
jātaṃ
tapaso
'bʰibʰūtam
iha
prajāmiha
rayim̐
rarāṇaḥ
prajāyasva
prajayā
putrakāma
apaśyaṃ
tvā
manasā
dīdʰyānām̐
svāyāṃ
tanūm̐
r̥tviye
nādʰamānām
upa
māmuccā
yuvatirbabʰūyātprajāyasva
prajayā
putrakāme
prajāpate
tanvaṃ
me
juṣasva
tvaṣṭā
vīraiḥ
sahasāhamindraḥ
indreṇa
devairvīrudʰaḥ
sam̐vyayantāṃ
bahūnāṃ
pum̐sāṃ
pitarau
syāva
ahaṃ
prajā
ajanayaṃ
pr̥tʰivyāmahaṃ
garbʰamadadʰāmoṣadʰīṣu
aham̐
viśveṣu
bʰuvaneṣvantarahaṃ
prajābʰyo
bibʰarṣi
putrān
iti
stryādivyatyāsaṃ
japataḥ
\1\
Sentence: 2
karaditi
bʰasadabʰimr̥śet
\2\
Sentence: 3
janadityupari
jananam
\3\
Sentence: 4
br̥haditi
jātaḥ
pratiṣṭʰitam
\4\
Sentence: 5
atʰāsyāstr̥tīye
garbʰamāse
pum̐sā
nakṣatreṇa
yadahaścandramā
na
dr̥śyeta
tadaharvopoṣyāplāvyāhatam̐
vāsa
ācʰādya
nyagrodʰāvarohaśuṅgānyudapeṣaṃ
piṣṭvā
dakṣiṇasminnāsikāccʰidra
āsiñcet
_
hiraṇyagarbʰaḥ
\
adbʰyaḥ
saṃbʰr̥ta
ityetābʰyām
\5\
Sentence: 6
atʰāsyā
dakṣiṇaṃ
kukṣimabʰimr̥
śet
_
pumānagniḥ
pumānindraḥ
pumāndevo
br̥haspatiḥ
pumānagniśca
vāyuśca
pumāngarbʰastavodare
pumām̐sau
mitrāvaruṇau
pumām̐sāvaśvināvubʰau
pumām̐saṃ
garbʰaṃ
jāyasva
tvaṃ
pumānanujāyatām
ityetābʰyām
\6\
Sentence: 7
atʰāsyāḥ
pañcame
ṣaṣṭʰe
saptame
vā
garbʰamāse
maṅgalyaiḥ
snāpa
yitvā
prājāpatyena
stʰālīpākeneṣṭvā
jayaprabʰr̥tibʰiścājyasya
purastātsviṣṭa
kr̥taḥ
\
paścādagnerdarbʰeṣvāsīnāyāḥ
sarvānkeśānvipramucya
tvamaryamā
bʰavasi
yatkanīnāṃ
devaḥ
svadʰāvo
guhyaṃ
bibʰarṣi
añjanti
vipram̐
sukr̥taṃ
na
gobʰiryaddampatī
sumanasā
kr̥ṇoṣi
iti
navanītena
pāṇī
pralipya
sarvānkeśānsaṃprayauti
\7\
Sentence: 8
indrāṇī
cakre
kaṅkatam̐
sa
sīmantam̐
visarpatu
iti
kaṅkataṃ
gr̥hṇāti
\8\
Sentence: 9
punaḥ
patnīmagniriti
keśaprasādʰanaṃ
kuryāt
\9\
Sentence: 10
śalalyā
śamīśākʰayā
sapalāśayā
_
antarvatī
pumām̐saṃ
dīrgʰaṃ
jīvantam̐
śatāyuṣam
dīrgʰāyurasyā
yaḥ
patirjīvātu
śaradaḥ
śatam
iti
triśvetayā
sīmantaṃ
karoti
\10\
Sentence: 11
atʰāsyāḥ
patirdvedʰā
keśānbadʰnāti
_
nīlalohitena
sūtreṇa
jīvorṇayā
vā
\11\
Sentence: col.
iti
vārāhagr̥hye
ṣoḍaśaṃ
kʰaṇḍam
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.