TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 17
Previous part

Khanda: 17 
Sentence: 1    atʰa vaiśvadevam̐ vyākʰyāsyāmaḥ \1\
Sentence: 2    
tatra sāyaṃprātaḥprabʰr̥tīnāmagnihotravatparisamuhya paristīrya paryukṣya sāyaṃ prātaḥ syādityeke \2\
Sentence: 3    
haviṣyasya siddʰasya vaiśvadevaḥ \3\
Sentence: 4    
agnaye somāya prajāpataye dʰanvantaraye vāstoṣpataye viśvebʰyo devebʰyo 'gnaye sviṣṭakr̥te ca juhuyāt \4\
Sentence: 5    
avaśiṣṭasya balim̐ haret \5\
Sentence: 6    
dadʰimadʰumiśrasyāgnaye purastādyamāya dakṣiṇataḥ somāya paścādvaruṇāyottarataḥ madʰye varuṇāryamabʰyāṃ brahmaṇe ca \ agnaye pr̥tʰivyai vāyave 'ntarikṣāya sūryāya dive candramase nakṣatrebʰya iti \6\
Sentence: 7    
adbʰyaḥ kumbʰadeśe \7\
Sentence: 8    
oṣadʰivanaspatibʰyo madʰyadeśe \8\
Sentence: 9    
kāmāya \ gr̥hapataya iti śayyādeśe \9\
Sentence: 10    
śriyai ca \10\
Sentence: 11    
rakṣojanebʰyo 'ntaḥ śaraṇe \11\
Sentence: 12    
ākāśāyeti stʰalikāṇḍābʰyām \12\
Sentence: 13    
tūṣṇīṃ niṣkramyopari śaraṇe \13\
Sentence: 14    
kavyaṃ prācyām \14\
Sentence: 15    
pitr̥bʰyaḥ svadʰetyanuṣajet \15\
Sentence: 16    
nama ityante ca \16\
Sentence: 17    
ye brāhmaṇāḥ prācyāṃ diśyarhantu \ ye devā yāni bʰūtāni prapadye tāni me svastyayanaṃ kurvantviti \ dakṣiṇasyām \ pratīcyām \ uttarasyām \ ūrdʰvāyām \ ye brāhmaṇā iti sarvatrānuṣajet \17\
Sentence: 18    
snehavadamām̐samannaṃ bʰojayitvā viduṣo brāhmaṇānartʰasiddʰim̐ vācayet \18\
Sentence: 19    
baliharaṇasyānte yāmāśiṣamiccʰettāmāsīta \19\
Sentence: 20    
gr̥hapatiḥ _ omakṣayamannamastvityāha \20\
Sentence: 21    
bʰikṣāṃ pradāya sāyaṃbʰojanameva prātarāśet \21\
Sentence: 22    
viproṣya gr̥hānupatiṣṭʰet \22\


Sentence: col. 
iti vārāhagr̥hye saptadaśaṃ kʰaṇḍam

iti vārāhagr̥hyasūtram


This text is part of the TITUS edition of Black Yajur-Veda: Varaha-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.