TITUS
Black Yajur-Veda: Varaha-Grhya-Sutra
Part No. 17
Khanda: 17
Sentence: 1
atʰa
vaiśvadevam̐
vyākʰyāsyāmaḥ
\1\
Sentence: 2
tatra
sāyaṃprātaḥprabʰr̥tīnāmagnihotravatparisamuhya
paristīrya
paryukṣya
sāyaṃ
prātaḥ
syādityeke
\2\
Sentence: 3
haviṣyasya
vā
siddʰasya
vaiśvadevaḥ
\3\
Sentence: 4
agnaye
somāya
prajāpataye
dʰanvantaraye
vāstoṣpataye
viśvebʰyo
devebʰyo
'gnaye
sviṣṭakr̥te
ca
juhuyāt
\4\
Sentence: 5
avaśiṣṭasya
balim̐
haret
\5\
Sentence: 6
dadʰimadʰumiśrasyāgnaye
purastādyamāya
dakṣiṇataḥ
somāya
paścādvaruṇāyottarataḥ
madʰye
varuṇāryamabʰyāṃ
brahmaṇe
ca
\
agnaye
pr̥tʰivyai
vāyave
'ntarikṣāya
sūryāya
dive
candramase
nakṣatrebʰya
iti
\6\
Sentence: 7
adbʰyaḥ
kumbʰadeśe
\7\
Sentence: 8
oṣadʰivanaspatibʰyo
madʰyadeśe
\8\
Sentence: 9
kāmāya
\
gr̥hapataya
iti
śayyādeśe
\9\
Sentence: 10
śriyai
ca
\10\
Sentence: 11
rakṣojanebʰyo
'ntaḥ
śaraṇe
\11\
Sentence: 12
ākāśāyeti
stʰalikāṇḍābʰyām
\12\
Sentence: 13
tūṣṇīṃ
niṣkramyopari
śaraṇe
\13\
Sentence: 14
kavyaṃ
prācyām
\14\
Sentence: 15
pitr̥bʰyaḥ
svadʰetyanuṣajet
\15\
Sentence: 16
nama
ityante
ca
\16\
Sentence: 17
ye
brāhmaṇāḥ
prācyāṃ
diśyarhantu
\
ye
devā
yāni
bʰūtāni
prapadye
tāni
me
svastyayanaṃ
kurvantviti
\
dakṣiṇasyām
\
pratīcyām
\
uttarasyām
\
ūrdʰvāyām
\
ye
brāhmaṇā
iti
sarvatrānuṣajet
\17\
Sentence: 18
snehavadamām̐samannaṃ
bʰojayitvā
viduṣo
brāhmaṇānartʰasiddʰim̐
vācayet
\18\
Sentence: 19
baliharaṇasyānte
yāmāśiṣamiccʰettāmāsīta
\19\
Sentence: 20
gr̥hapatiḥ
_
omakṣayamannamastvityāha
\20\
Sentence: 21
bʰikṣāṃ
pradāya
sāyaṃbʰojanameva
prātarāśet
\21\
Sentence: 22
viproṣya
gr̥hānupatiṣṭʰet
\22\
Sentence: col.
iti
vārāhagr̥hye
saptadaśaṃ
kʰaṇḍam
iti
vārāhagr̥hyasūtram
This text is part of the
TITUS
edition of
Black Yajur-Veda: Varaha-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.