TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 24
Previous part

Paragraph: (24) 
pramāṇāni, teṣāṃ ca bala-abala-ādi-vicāraḥ


Verse: 214 
Halfverse: a    likʰitaṃ sākṣiṇo bʰuktiḥ pramāṇaṃ trividʰaṃ \viduḥ /
Halfverse: b    
leśa-uddeśas tu yuktiḥ \syād divyāni_iha viṣādayaḥ //
Verse: 215 
Halfverse: a    
pūrva-vāde_api likʰite yatʰā-akṣaram aśeṣataḥ /
Halfverse: b    
artʰī tr̥tīya-pāde tu kriyayā \pratipādayet //
Verse: 216 
Halfverse: a    
kāryaṃ hi sādʰyam iti_uktaṃ sādʰanaṃ tu kriyā_\ucyate /
Halfverse: b    
dvi-bʰedā punar-jñeyā daivikī mānuṣī tatʰā /
Halfverse: c    
mānuṣī likʰya-sākṣya-ādir vadʰa-ādir daivikī matā //
Verse: 217 
Halfverse: a    
saṃbʰave sākṣiṇāṃ prājño daivikīṃ \varjayet kriyāṃ /
Halfverse: b    
saṃbʰave tu prayuñjāno daivikīṃ \hīyate tataḥ //
Verse: 218 
Halfverse: a    
yady eko mānuṣīṃ \brūyād anyo \brūyāt tu daivikīm /
Halfverse: b    
mānuṣīṃ tatra \gr̥hṇīyān na tu daivīṃ kriyāṃ nr̥paḥ //
Verse: 219 
Halfverse: a    
yady eka-deśa-vyāptā_api kriyā \vidyeta mānuṣī /{p.31}
Halfverse: b    
grāhyā na tu pūrṇā_api daivikī vadatāṃ nr̥ṇām //
Verse: 220 
Halfverse: a    
pañca-prakāraṃ daivaṃ \syān mānuṣaṃ trividʰaṃ smr̥tam //
Verse: 221 
Halfverse: a    
kriyāṃ balavatīṃ \muktvā durbalāṃ yo_\avalambate /
Halfverse: b    
sa jaye_avadʰr̥te sabʰyaiḥ punas tāṃ na_\āpnuyāt kriyām //
Verse: 222 
Halfverse: a    
sāra-bʰūtaṃ padaṃ \muktvā asārāṇi bahūny api /
Halfverse: b    
\saṃsādʰayet kriyā tu tāṃ \jahyāt sāra-varjitām /
Halfverse: c    
pakṣa-dvayaṃ \sādʰayed tāṃ \jahyād dūrataḥ kriyām //
Verse: 223 
Halfverse: a    
kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
Halfverse: b    
lekʰye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //
Verse: 224 
Halfverse: a    
kālena \hīyate lekʰyaṃ dūṣitaṃ nyāyatas tatʰā /
Halfverse: b    
alekʰya-sākṣike daivīṃ vyavahāre \vinirdiśet /
Halfverse: c    
daiva-sādʰye pauruṣeyīṃ na lekʰyaṃ \prayojayet //
Verse: 225 
Halfverse: a    
pūga-śreṇi-gaṇa-ādīnāṃ stʰitiḥ parikīrtitā /
Halfverse: b    
tasyās tu sādʰanaṃ lekʰyaṃ na divyaṃ na ca sākṣiṇaḥ //
Verse: 226 
Halfverse: a    
dvāra-mārga-kriyā-bʰoga-jala-vāha-ādike tatʰā /
Halfverse: b    
bʰuktir eva hi gurvī \syān na lekʰyaṃ na ca sākṣiṇaḥ //
Verse: 227 
Halfverse: a    
datta-adatte_atʰa bʰr̥tyānāṃ svāminā nirṇaye sati /
Halfverse: b    
vikraya-ādāna-saṃbandʰe \krītvā dʰanam ayaccʰati //
Verse: 228 
Halfverse: a    
dyūte samāhvaye ca_eva vivāde samupastʰite /{p.32}
Halfverse: b    
sākṣiṇaḥ sādʰanaṃ proktaṃ na divyaṃ na ca lekʰyakam //
Verse: 229 
Halfverse: a    
prakrānte sāhase vāde pāruṣye daṇḍa-vācike /
Halfverse: b    
bala-udbʰūteṣu kāryeṣu sākṣiṇo divyam eva //
Verse: 230 
Halfverse: a    
gūḍʰa-sāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /
Halfverse: b    
yukti-cihna-iṅgita-ākāra-vāk-cakṣuś-ceṣṭitair nr̥ṇām //
Verse: 231 
Halfverse: a    
uttameṣu ca sarveṣu sāhaseṣu \vicārayet /
Halfverse: b    
sadbʰāvaṃ divya-dr̥ṣṭena satsu sākṣiṣu vai bʰr̥guḥ //
Verse: 232 
Halfverse: a    
samatvaṃ sākṣiṇāṃ yatra divyais tatra_api \śodʰayet /
Halfverse: b    
prāṇa-antika-vivādeṣu vidyāmāneṣu sākṣiṣu /
Halfverse: c    
divyam \ālambate vādī na \pr̥ccʰet tatra sākṣiṇaḥ //
Verse: 233 
Halfverse: a    
r̥ṇe lekʰyaṃ sākṣiṇo yukti-leśa-ādayo_api /
Halfverse: b    
daivikī kriyā proktā prajānāṃ hita-kāmyayā //
Verse: 234 
Halfverse: a    
codanā pratikālaṃ ca yukti-leśas tatʰā_eva ca /
Halfverse: b    
tr̥tīyaḥ śapatʰaḥ proktaḥ tair r̥ṇaṃ \sādʰayet kramāt //
Verse: 235 
Halfverse: a    
abʰīkṣṇaṃ codyamāno_api pratihanyān na tad-vacaḥ /
Halfverse: b    
triḥ catuḥ pañca-kr̥tvo parato_artʰaṃ \samācaret //
Verse: 236 
Halfverse: a    
codanā-pratigʰāte tu yukti-leśaiḥ \samanviyāt /
Halfverse: b    
deśa-kāla-artʰa-saṃbandʰa-parimāṇa-kriyā-ādibʰiḥ //
Verse: 237 
Halfverse: a    
yuktiṣu_api_asamartʰāsu śapatʰair eva \niṇayet /
Halfverse: b    
artʰa-kāla-bala-apekṣair agni-ambu-sukr̥ta-ādibʰiḥ //
Verse: 238 
Halfverse: a    
yatra \syāt sopadʰaṃ lekʰyaṃ tad-rājñaḥ śrāvitaṃ yadi /
Halfverse: b    
divyena \śodʰayet tatra rājā dʰarma-āsana-stʰitaḥ //
Verse: 239 
Halfverse: a    
vāk-pāruṣye ca bʰūmau ca divyaṃ na \parikalpayet //
Verse: 240 
Halfverse: a    
stʰāvareṣu vivādeṣu divyāni \paridʰārayet /
Halfverse: b    
sākṣibʰir likʰitena_artʰe bʰuktyā ca_eva \prasādʰayet //[artʰaṃ]
Verse: 241 
Halfverse: a    
pramāṇair hetunā _api divyena_eva tu niścayam /
Halfverse: b    
sarveṣu_eva vivādeṣu sadā \kuryān nara-adʰipaḥ //
Verse: 242 
Halfverse: a    
likʰitaṃ sākṣiṇo bʰuktiḥ pramāṇaṃ trividʰaṃ smr̥tam /
Halfverse: b    
anumānaṃ \vidur hetuṃ tarkaṃ ca_eva manīṣiṇaḥ //
Verse: 243 
Halfverse: a    
pūrva-abʰāve pareṇa_eva na_anyatʰā_eva kadācana /
Halfverse: b    
pramāṇair vādi-nirdiṣṭair bʰuktyā likʰita-sākṣibʰiḥ //
Verse: 244 
Halfverse: a    
na kaścid abʰiyoktāraṃ divyeṣu \viniyojayet /
Halfverse: b    
abʰiyuktāya dātavyaṃ divyaṃ divya-viśāradaiḥ //
Verse: 245 
Halfverse: a    
mitʰyā-uktau sa catuṣ-pāt \syāt pratyavaskandane tatʰā /
Halfverse: b    
prāṅ-nyāye sa ca vijñeyo dvi-pāt saṃpratipattiṣu //
Verse: 246 
Halfverse: a    
parājayaś ca dvividʰaḥ paroktaḥ svokta eva ca /
Halfverse: b    
paroktaḥ \syād daśavidʰaḥ svokta ekavidʰaḥ smr̥taḥ //
Verse: 247 
Halfverse: a    
vivāda-antara-saṃkrāntiḥ pūrva-uttara-viruddʰatā /
Halfverse: b    
dūṣaṇaṃ sva-kriya-utpatteḥ para-vākya-upapādanam //
Verse: 248 
Halfverse: a    
anirdeśaś ca deśasya nirdeśo_adeśa-kālayoḥ /
Halfverse: b    
sākṣiṇām upajāpaś ca vidveṣo vacanasya ca //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.