TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 24
Paragraph: (24)
pramāṇāni
,
teṣāṃ
ca
bala-abala-ādi-vicāraḥ
Verse: 214
Halfverse: a
likʰitaṃ
sākṣiṇo
bʰuktiḥ
pramāṇaṃ
trividʰaṃ
\viduḥ
/
Halfverse: b
leśa-uddeśas
tu
yuktiḥ
\syād
divyāni
_iha
viṣādayaḥ
//
Verse: 215
Halfverse: a
pūrva-vāde
_api
likʰite
yatʰā-akṣaram
aśeṣataḥ
/
Halfverse: b
artʰī
tr̥tīya-pāde
tu
kriyayā
\pratipādayet
//
Verse: 216
Halfverse: a
kāryaṃ
hi
sādʰyam
iti
_uktaṃ
sādʰanaṃ
tu
kriyā
_\ucyate
/
Halfverse: b
dvi-bʰedā
sā
punar-jñeyā
daivikī
mānuṣī
tatʰā
/
Halfverse: c
mānuṣī
likʰya-sākṣya-ādir
vadʰa-ādir
daivikī
matā
//
Verse: 217
Halfverse: a
saṃbʰave
sākṣiṇāṃ
prājño
daivikīṃ
\varjayet
kriyāṃ
/
Halfverse: b
saṃbʰave
tu
prayuñjāno
daivikīṃ
\hīyate
tataḥ
//
Verse: 218
Halfverse: a
yady
eko
mānuṣīṃ
\brūyād
anyo
\brūyāt
tu
daivikīm
/
Halfverse: b
mānuṣīṃ
tatra
\gr̥hṇīyān
na
tu
daivīṃ
kriyāṃ
nr̥paḥ
//
Verse: 219
Halfverse: a
yady
eka-deśa-vyāptā
_api
kriyā
\vidyeta
mānuṣī
/
{p.31
}
Halfverse: b
sā
grāhyā
na
tu
pūrṇā
_api
daivikī
vadatāṃ
nr̥ṇām
//
Verse: 220
Halfverse: a
pañca-prakāraṃ
daivaṃ
\syān
mānuṣaṃ
trividʰaṃ
smr̥tam
//
Verse: 221
Halfverse: a
kriyāṃ
balavatīṃ
\muktvā
durbalāṃ
yo
_\avalambate
/
Halfverse: b
sa
jaye
_avadʰr̥te
sabʰyaiḥ
punas
tāṃ
na
_\āpnuyāt
kriyām
//
Verse: 222
Halfverse: a
sāra-bʰūtaṃ
padaṃ
\muktvā
asārāṇi
bahūny
api
/
Halfverse: b
\saṃsādʰayet
kriyā
yā
tu
tāṃ
\jahyāt
sāra-varjitām
/
Halfverse: c
pakṣa-dvayaṃ
\sādʰayed
yā
tāṃ
\jahyād
dūrataḥ
kriyām
//
Verse: 223
Halfverse: a
kriyā
na
daivikī
proktā
vidyāmāneṣu
sākṣiṣu
/
Halfverse: b
lekʰye
ca
sati
vādeṣu
na
divyaṃ
na
ca
sākṣiṇaḥ
//
Verse: 224
Halfverse: a
kālena
\hīyate
lekʰyaṃ
dūṣitaṃ
nyāyatas
tatʰā
/
Halfverse: b
alekʰya-sākṣike
daivīṃ
vyavahāre
\vinirdiśet
/
Halfverse: c
daiva-sādʰye
pauruṣeyīṃ
na
lekʰyaṃ
vā
\prayojayet
//
Verse: 225
Halfverse: a
pūga-śreṇi-gaṇa-ādīnāṃ
yā
stʰitiḥ
parikīrtitā
/
Halfverse: b
tasyās
tu
sādʰanaṃ
lekʰyaṃ
na
divyaṃ
na
ca
sākṣiṇaḥ
//
Verse: 226
Halfverse: a
dvāra-mārga-kriyā-bʰoga-jala-vāha-ādike
tatʰā
/
Halfverse: b
bʰuktir
eva
hi
gurvī
\syān
na
lekʰyaṃ
na
ca
sākṣiṇaḥ
//
Verse: 227
Halfverse: a
datta-adatte
_atʰa
bʰr̥tyānāṃ
svāminā
nirṇaye
sati
/
Halfverse: b
vikraya-ādāna-saṃbandʰe
\krītvā
dʰanam
ayaccʰati
//
Verse: 228
Halfverse: a
dyūte
samāhvaye
ca
_eva
vivāde
samupastʰite
/
{p.32
}
Halfverse: b
sākṣiṇaḥ
sādʰanaṃ
proktaṃ
na
divyaṃ
na
ca
lekʰyakam
//
Verse: 229
Halfverse: a
prakrānte
sāhase
vāde
pāruṣye
daṇḍa-vācike
/
Halfverse: b
bala-udbʰūteṣu
kāryeṣu
sākṣiṇo
divyam
eva
vā
//
Verse: 230
Halfverse: a
gūḍʰa-sāhasikānāṃ
tu
prāptaṃ
divyaiḥ
parīkṣaṇam
/
Halfverse: b
yukti-cihna-iṅgita-ākāra-vāk-cakṣuś-ceṣṭitair
nr̥ṇām
//
Verse: 231
Halfverse: a
uttameṣu
ca
sarveṣu
sāhaseṣu
\vicārayet
/
Halfverse: b
sadbʰāvaṃ
divya-dr̥ṣṭena
satsu
sākṣiṣu
vai
bʰr̥guḥ
//
Verse: 232
Halfverse: a
samatvaṃ
sākṣiṇāṃ
yatra
divyais
tatra
_api
\śodʰayet
/
Halfverse: b
prāṇa-antika-vivādeṣu
vidyāmāneṣu
sākṣiṣu
/
Halfverse: c
divyam
\ālambate
vādī
na
\pr̥ccʰet
tatra
sākṣiṇaḥ
//
Verse: 233
Halfverse: a
r̥ṇe
lekʰyaṃ
sākṣiṇo
vā
yukti-leśa-ādayo
_api
vā
/
Halfverse: b
daivikī
vā
kriyā
proktā
prajānāṃ
hita-kāmyayā
//
Verse: 234
Halfverse: a
codanā
pratikālaṃ
ca
yukti-leśas
tatʰā
_eva
ca
/
Halfverse: b
tr̥tīyaḥ
śapatʰaḥ
proktaḥ
tair
r̥ṇaṃ
\sādʰayet
kramāt
//
Verse: 235
Halfverse: a
abʰīkṣṇaṃ
codyamāno
_api
pratihanyān
na
tad-vacaḥ
/
Halfverse: b
triḥ
catuḥ
pañca-kr̥tvo
vā
parato
_artʰaṃ
\samācaret
//
Verse: 236
Halfverse: a
codanā-pratigʰāte
tu
yukti-leśaiḥ
\samanviyāt
/
Halfverse: b
deśa-kāla-artʰa-saṃbandʰa-parimāṇa-kriyā-ādibʰiḥ
//
Verse: 237
Halfverse: a
yuktiṣu
_api
_asamartʰāsu
śapatʰair
eva
\niṇayet
/
Halfverse: b
artʰa-kāla-bala-apekṣair
agni-ambu-sukr̥ta-ādibʰiḥ
//
Verse: 238
Halfverse: a
yatra
\syāt
sopadʰaṃ
lekʰyaṃ
tad-rājñaḥ
śrāvitaṃ
yadi
/
Halfverse: b
divyena
\śodʰayet
tatra
rājā
dʰarma-āsana-stʰitaḥ
//
Verse: 239
Halfverse: a
vāk-pāruṣye
ca
bʰūmau
ca
divyaṃ
na
\parikalpayet
//
Verse: 240
Halfverse: a
stʰāvareṣu
vivādeṣu
divyāni
\paridʰārayet
/
Halfverse: b
sākṣibʰir
likʰitena
_artʰe
bʰuktyā
ca
_eva
\prasādʰayet
//[
artʰaṃ]
Verse: 241
Halfverse: a
pramāṇair
hetunā
vā
_api
divyena
_eva
tu
niścayam
/
Halfverse: b
sarveṣu
_eva
vivādeṣu
sadā
\kuryān
nara-adʰipaḥ
//
Verse: 242
Halfverse: a
likʰitaṃ
sākṣiṇo
bʰuktiḥ
pramāṇaṃ
trividʰaṃ
smr̥tam
/
Halfverse: b
anumānaṃ
\vidur
hetuṃ
tarkaṃ
ca
_eva
manīṣiṇaḥ
//
Verse: 243
Halfverse: a
pūrva-abʰāve
pareṇa
_eva
na
_anyatʰā
_eva
kadācana
/
Halfverse: b
pramāṇair
vādi-nirdiṣṭair
bʰuktyā
likʰita-sākṣibʰiḥ
//
Verse: 244
Halfverse: a
na
kaścid
abʰiyoktāraṃ
divyeṣu
\viniyojayet
/
Halfverse: b
abʰiyuktāya
dātavyaṃ
divyaṃ
divya-viśāradaiḥ
//
Verse: 245
Halfverse: a
mitʰyā-uktau
sa
catuṣ-pāt
\syāt
pratyavaskandane
tatʰā
/
Halfverse: b
prāṅ-nyāye
sa
ca
vijñeyo
dvi-pāt
saṃpratipattiṣu
//
Verse: 246
Halfverse: a
parājayaś
ca
dvividʰaḥ
paroktaḥ
svokta
eva
ca
/
Halfverse: b
paroktaḥ
\syād
daśavidʰaḥ
svokta
ekavidʰaḥ
smr̥taḥ
//
Verse: 247
Halfverse: a
vivāda-antara-saṃkrāntiḥ
pūrva-uttara-viruddʰatā
/
Halfverse: b
dūṣaṇaṃ
sva-kriya-utpatteḥ
para-vākya-upapādanam
//
Verse: 248
Halfverse: a
anirdeśaś
ca
deśasya
nirdeśo
_adeśa-kālayoḥ
/
Halfverse: b
sākṣiṇām
upajāpaś
ca
vidveṣo
vacanasya
ca
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.