TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 25
Previous part

Paragraph: (25) 
lekʰyam


Verse: 249 
Halfverse: a    lekʰyaṃ tu dvividʰaṃ proktaṃ sva-hasta-anya-kr̥taṃ tatʰā /
Halfverse: b    
asākṣimat-sākṣimac ca siddʰir deśa-stʰites tayoḥ //
Verse: 250 
Halfverse: a    
grāhakeṇa svahastena likʰitaṃ sākṣi-varajitam /
Halfverse: b    
svahasta-lekʰyaṃ vijñeyaṃ pramāṇaṃ tat-smr̥taṃ budʰaiḥ /
Verse: 251 
Halfverse: a    
utpatti-jāti-saṃjñāṃ ca dʰana-saṃkʰyāṃ ca \lekʰayet/
Halfverse: b    
\smaraty evaṃ prayuktasya \naśyed artʰas tv alekʰitaḥ //
Verse: 252 
Halfverse: a    
lekʰyaṃ tu sākṣimat-kāryam avilupta-akṣara-kramam /
Halfverse: b    
deśa-ācāra-stʰiti-yutaṃ samagraṃ sarva-vastuṣu //
Verse: 253 
Halfverse: a    
varṇa-vākya-kriyā-yuktam asaṃdigdʰaṃ spʰuṭa-akṣaram /
Halfverse: b    
ahīna-krama-cihnaṃ ca lekʰyaṃ tat siddʰim \āpnuyāt //
Verse: 254 
Halfverse: a    
cātruvidya-pura-śreṇī-gaṇa-paura-ādika-stʰitiḥ /
Halfverse: b    
tat-sidʰi-artʰaṃ tu yat_lekʰyaṃ tad bʰavot stʰiti-patrakam //
Verse: 255 
Halfverse: a    
abʰiśāpe samuttīrṇe prāyaścitte kr̥te janaiḥ /
Halfverse: b    
viśuddʰi-patrakaṃ jñeyaṃ tebʰyaḥ sākṣi-samanvitam //
Verse: 256 
Halfverse: a    
uttameṣu samasteṣu abʰiśāpe samāgate /
Halfverse: b    
vr̥tta-anuvāda-lekʰyaṃ yat taj jñeyaṃ sandʰi-patrakam //
Verse: 257 
Halfverse: a    
sīmā-vivāde nirṇīte sīmā-patraṃ \vidʰīyate //
Verse: 258 
Halfverse: a    
rājñaḥ sva-hasta-saṃyuktaṃ samudrā-cihnitaṃ tatʰā /
Halfverse: b    
rājakīyaṃ smr̥taṃ lekʰyaṃ sarveṣu_artʰeṣu sākṣimat //
Verse: 259 
Halfverse: a    
artʰi-pratyartʰi-vākyāni pratijñā sākṣi-vāk tatʰā /
Halfverse: b    
nirṇayaś ca yatʰā tasya yatʰā ca_avadʰr̥taṃ svayam //
Verse: 260 
Halfverse: a    
etad yatʰā-akṣaraṃ lekʰye yatʰā-pūrvaṃ \niveśayet /
Halfverse: b    
abʰiyoktr̥-abʰiyuktānāṃ vacanaṃ prāṅ \niveśayet //
Verse: 261 
Halfverse: a    
sabʰyānāṃ prāḍvivākasya kulānāṃ tataḥ param /
Halfverse: b    
niścayaṃ smr̥ti-śāstrasya mataṃ tatra_eva \lekʰayet //
Verse: 262 
Halfverse: a    
siddʰena_artʰena saṃyojyo vādī satkāra-pūrvakam /
Halfverse: b    
lekʰyaṃ sva-hasta-saṃyuktaṃ tasmai \dadyāt tu pārtʰivaḥ //
Verse: 263 
Halfverse: a    
sabʰā-sadaś ca ye tatra smr̥ti-śāstra-vidaḥ stʰitāḥ /
Halfverse: b    
yatʰā-lekʰya-vidʰhau tadvat sva-hastaṃ tatra \dāpayet //
Verse: 264 
Halfverse: a    
anena vidʰinā lekʰyaṃ paścāt-kāraṃ \vidur budʰāḥ /
Halfverse: b    
nirastā tu kriyā yatra pramāṇena_eva vādinā /
Halfverse: c    
paścāt-kāro \bʰavet tatra na sarvāsu \vidʰīyate //
Verse: 265 
Halfverse: a    
anya-vādī-ādi-hīnebʰya itareṣāṃ \pradīyate /
Halfverse: b    
vr̥tta-anuvāda-saṃsiddʰaṃ tac ca \syāj jaya-patrakam //{p.265}



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.