TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 25
Paragraph: (25)
lekʰyam
Verse: 249
Halfverse: a
lekʰyaṃ
tu
dvividʰaṃ
proktaṃ
sva-hasta-anya-kr̥taṃ
tatʰā
/
Halfverse: b
asākṣimat-sākṣimac
ca
siddʰir
deśa-stʰites
tayoḥ
//
Verse: 250
Halfverse: a
grāhakeṇa
svahastena
likʰitaṃ
sākṣi-varajitam
/
Halfverse: b
svahasta-lekʰyaṃ
vijñeyaṃ
pramāṇaṃ
tat-smr̥taṃ
budʰaiḥ
/
Verse: 251
Halfverse: a
utpatti-jāti-saṃjñāṃ
ca
dʰana-saṃkʰyāṃ
ca
\lekʰayet/
Halfverse: b
\smaraty
evaṃ
prayuktasya
\naśyed
artʰas
tv
alekʰitaḥ
//
Verse: 252
Halfverse: a
lekʰyaṃ
tu
sākṣimat-kāryam
avilupta-akṣara-kramam
/
Halfverse: b
deśa-ācāra-stʰiti-yutaṃ
samagraṃ
sarva-vastuṣu
//
Verse: 253
Halfverse: a
varṇa-vākya-kriyā-yuktam
asaṃdigdʰaṃ
spʰuṭa-akṣaram
/
Halfverse: b
ahīna-krama-cihnaṃ
ca
lekʰyaṃ
tat
siddʰim
\āpnuyāt
//
Verse: 254
Halfverse: a
cātruvidya-pura-śreṇī-gaṇa-paura-ādika-stʰitiḥ
/
Halfverse: b
tat-sidʰi-artʰaṃ
tu
yat
_lekʰyaṃ
tad
bʰavot
stʰiti-patrakam
//
Verse: 255
Halfverse: a
abʰiśāpe
samuttīrṇe
prāyaścitte
kr̥te
janaiḥ
/
Halfverse: b
viśuddʰi-patrakaṃ
jñeyaṃ
tebʰyaḥ
sākṣi-samanvitam
//
Verse: 256
Halfverse: a
uttameṣu
samasteṣu
abʰiśāpe
samāgate
/
Halfverse: b
vr̥tta-anuvāda-lekʰyaṃ
yat
taj
jñeyaṃ
sandʰi-patrakam
//
Verse: 257
Halfverse: a
sīmā-vivāde
nirṇīte
sīmā-patraṃ
\vidʰīyate
//
Verse: 258
Halfverse: a
rājñaḥ
sva-hasta-saṃyuktaṃ
samudrā-cihnitaṃ
tatʰā
/
Halfverse: b
rājakīyaṃ
smr̥taṃ
lekʰyaṃ
sarveṣu
_artʰeṣu
sākṣimat
//
Verse: 259
Halfverse: a
artʰi-pratyartʰi-vākyāni
pratijñā
sākṣi-vāk
tatʰā
/
Halfverse: b
nirṇayaś
ca
yatʰā
tasya
yatʰā
ca
_avadʰr̥taṃ
svayam
//
Verse: 260
Halfverse: a
etad
yatʰā-akṣaraṃ
lekʰye
yatʰā-pūrvaṃ
\niveśayet
/
Halfverse: b
abʰiyoktr̥-abʰiyuktānāṃ
vacanaṃ
prāṅ
\niveśayet
//
Verse: 261
Halfverse: a
sabʰyānāṃ
prāḍvivākasya
kulānāṃ
vā
tataḥ
param
/
Halfverse: b
niścayaṃ
smr̥ti-śāstrasya
mataṃ
tatra
_eva
\lekʰayet
//
Verse: 262
Halfverse: a
siddʰena
_artʰena
saṃyojyo
vādī
satkāra-pūrvakam
/
Halfverse: b
lekʰyaṃ
sva-hasta-saṃyuktaṃ
tasmai
\dadyāt
tu
pārtʰivaḥ
//
Verse: 263
Halfverse: a
sabʰā-sadaś
ca
ye
tatra
smr̥ti-śāstra-vidaḥ
stʰitāḥ
/
Halfverse: b
yatʰā-lekʰya-vidʰhau
tadvat
sva-hastaṃ
tatra
\dāpayet
//
Verse: 264
Halfverse: a
anena
vidʰinā
lekʰyaṃ
paścāt-kāraṃ
\vidur
budʰāḥ
/
Halfverse: b
nirastā
tu
kriyā
yatra
pramāṇena
_eva
vādinā
/
Halfverse: c
paścāt-kāro
\bʰavet
tatra
na
sarvāsu
\vidʰīyate
//
Verse: 265
Halfverse: a
anya-vādī-ādi-hīnebʰya
itareṣāṃ
\pradīyate
/
Halfverse: b
vr̥tta-anuvāda-saṃsiddʰaṃ
tac
ca
\syāj
jaya-patrakam
//
{p.265
}
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.