TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 26
Paragraph: (26)
lekʰya-parīkṣā
Verse: 266
Halfverse: a
rāja-ājñayā
\samāhūya
yatʰā-nyāyaṃ
\vicārayet
/
Halfverse: b
lekʰya-ācāreṇa
likʰitaṃ
sākṣya-ācāreṇa
sākṣiṇaḥ
//
Verse: 267
Halfverse: a
varṇa-vākya-kriyā-yuktam
asaṃdigdʰaṃ
spʰuṭa-akṣaram
/
Halfverse: b
ahīna-krama-cihnaṃ
ca
lekʰyaṃ
tat-siddʰim
\āpnuyāt
//
Verse: 268
Halfverse: a
deśa-ācāra-yutaṃ
varṣam
āsapakṣa-ādi-vr̥ddʰimat
/
Halfverse: b
r̥ṇi-sākṣi-lekʰakānām
hasta-aṅgam
lekʰyam
\ucyate
//
Verse: 269
Halfverse: a
stʰāna-bʰraṣṭās
tv
apaṅkti-stʰāḥ
saṃdigdʰā
lakṣaṇa-cyutāḥ
/
Halfverse: b
yadā
tu
saṃstʰitā
varṇāaḥ
kūṭa-lekʰyaṃ
tadā
\bʰavet
//
Verse: 270
Halfverse: a
deśa-ācāra-viruddʰaṃ
yat
saṃdigdʰaṃ
krama-varjitam
/
Halfverse: b
kr̥tam
asvāminā
yac
ca
sādʰya-hīnaṃ
ca
\duṣyati
//
Verse: 271
Halfverse: a
mattena
_upādʰi-bʰītena
tatʰā
_unmattena
pīḍitaiḥ
/
Halfverse: b
strībʰir
bāla-asvatantraiś
ca
kr̥taṃ
lekʰyaṃ
na
\sidʰyati
//
Verse: 272
Halfverse: a
kʰyāpitaṃ
ced
dvitīye
_ahni
na
kaścid
\vinivartayet
/
Halfverse: b
tatʰā
tat
\syāt
pramāṇaṃ
tu
matta-unmatta-kr̥tād
r̥te
//
Verse: 273
Halfverse: a
sākṣi-doṣād
\bʰaved
duṣṭaṃ
patraṃ
vai
lekʰakasya
vā
/
Halfverse: b
dʰanikasya
_upadʰā-doṣāt
tatʰā
dʰāraṇikasya
vā
//
{p.37
}
Verse: 274
Halfverse: a
duṣṭair
duṣṭaṃ
bʰavet
_lekʰyaṃ
śuddʰaṃ
śuddʰair
\vinirdiśet
/
Halfverse: b
tat
patram
upadʰā-duṣṭaiḥ
sākṣi-lekʰaka-kārakaiḥ
//
Verse: 275
Halfverse: a
pramāṇasya
hi
ye
doṣā
vaktavyās
te
vivādinā
/
Halfverse: b
gūḍʰās
tu
prakaṭāḥ
sabʰyaiḥ
kāle
śāstra-pradarśanāt
//
Verse: 276
Halfverse: a
sākṣi-lekʰaka-kartāraḥ
kūṭatāṃ
\yānti
te
yatʰā
/
Halfverse: b
tatʰā
doṣāḥ
prayoktavyā
duṣṭair
lekʰyaṃ
\praduṣyāta
//
Verse: 277
Halfverse: a
na
lekʰakena
likʰitaṃ
na
dr̥ṣṭaṃ
sākṣibʰis
tatʰā
/
Halfverse: b
evaṃ
pratyartʰinā
_ukte
tu
kūṭa-lekʰyaṃ
prakīrtitam
//
Verse: 278
Halfverse: a
na
_atatʰyena
pramāṇaṃ
tu
doṣeṇa
_eva
tu
\dūṣayet
/
Halfverse: b
mitʰyā-abʰiyoge
daṇḍyaḥ
\syāt
sādʰya-artʰāc
ca
_api
\hīyate
//
Verse: 279
Halfverse: a
evaṃ
duṣṭaṃ
nr̥pa-stʰāne
yasmiṃs
tad
_hi
\vicāryate
/
Halfverse: b
\vimr̥śya
brāhmaṇaiḥ
sārdʰaṃ
patra-doṣān
\nirūpayet
//
Verse: 280
Halfverse: a
yena
te
kūṭatāṃ
\yānti
sākṣi-lekʰaka-kārakāḥ
/
Halfverse: b
tena
duṣṭaṃ
bʰavet
_lekʰyaṃ
śuddʰaiḥ
śuddʰiṃ
\vinirdiśet
//
Verse: 281
Halfverse: a
dʰanikena
svahastena
likʰitaṃ
sākṣi-varjitam
/
{p.38
}
Halfverse: b
\bʰavet
kūṭaṃ
na
cet
kartā
kr̥taṃ
hi
_iti
\vibʰāvayet
//
Verse: 282
Halfverse: a
dattaṃ
lekʰye
svahastaṃ
tu
r̥ṇiko
yadi
nihnate
/
Halfverse: b
patra-stʰaiḥ
sākṣibʰir
vācyo
lekʰakasya
matena
vā
//
Verse: 283
Halfverse: a
kr̥ta-akr̥ta-vivādeṣu
sākṣibʰiḥ
patra-nirṇayaḥ
/
Halfverse: b
dūṣite
patrake
vādī
tad-ārūḍʰāṃs
tu
\nirdiśet
//
Verse: 284
Halfverse: a
trividʰasya
_api
lekʰyasya
bʰrāntiḥ
\sañjāyate
nr̥ṇām
/
Halfverse: b
r̥ṇi-sākṣi-lekʰakānāṃ
hasta-uktyā
\sādʰayet
tataḥ
//
Verse: 285
Halfverse: a
atʰa
pañcatvam
āpanno
lekʰakaḥ
saha
sākṣibʰiḥ
/
Halfverse: b
tat-svahasta-ādibʰis
teṣāṃ
\viśudʰyet
tu
na
saṃśayaḥ
//
Verse: 286
Halfverse: a
r̥ṇi-svahasta-saṃdehe
jīvato
vā
mr̥tasya
vā
/
Halfverse: b
tat-svahasta-kr̥tair
anyaiḥ
patrais
tal-lekʰya-nirṇayaḥ
//
Verse: 287
Halfverse: a
samudre
_api
lekʰye
mr̥tāḥ
sarve
_api
te
stʰitāḥ
/
Halfverse: b
likʰitaṃ
tat-pramāṇaṃ
tu
mr̥teṣu
_api
hi
teṣu
ca
//
Verse: 288
Halfverse: a
pratyakṣam
anumānena
na
kadācit
\prabādʰyate
/
Halfverse: b
tasmāt
_lekʰyasya
duṣṭasya
vacobʰiḥ
sākṣiṇāṃ
bʰavet
//
Verse: 289
Halfverse: a
nirṇayaḥ
svadʰana-artʰaṃ
hi
patraṃ
\dūṣayati
svayam
/
{p.39
}
Halfverse: b
likʰitaṃ
likʰitena
_eva
sākṣimat-sākṣibʰir
\haret
//
Verse: 290
Halfverse: a
kūṭa-uktau
sākṣiṇāṃ
vākyāt
_lekʰakasya
ca
patrakam
/
Halfverse: b
\nayet
_śuddʰiṃ
na
yaḥ
kūṭaṃ
sa
dāpyo
damam
uttamam
//
Verse: 291
Halfverse: a
āḍʰyasya
nikaṭa-stʰasya
yat
_śaktena
na
yācitam
/
Halfverse: b
śuddʰa-r̥ṇa-śaṅkayā
tat
tu
lekʰyaṃ
durbalatām
\iyāt
//
Verse: 292
Halfverse: a
lekʰyaṃ
triṃśat-samā-atītam
adr̥ṣṭa-aśrāvitaṃ
ca
yat
/
Halfverse: b
na
tat
siddʰim
\avāpnoti
tiṣṭʰatsu
_api
hi
sākṣiṣu
//
Verse: 293
Halfverse: a
prayukte
śānta-lābʰe
tu
likʰitaṃ
yo
na
\darśayet
/
Halfverse: b
na
_eva
\yāceta
r̥ṇikaṃ
na
tat
siddʰim
\avāpnuyāt
//
Verse: 294
Halfverse: a
paścāt
kāra-nibaddʰaṃ
yat
tad
yatnena
\vicārayet
/
Halfverse: b
yadi
\syād
yukti-yuktaṃ
tu
pramāṇaṃ
likʰitaṃ
tadā
//
Verse: 295
Halfverse: a
anyatʰā
dūrataḥ
kāryaṃ
punar
eva
\vinirṇayet
/
Halfverse: b
atatʰyaṃ
tatʰya-bʰāvena
stʰāpitaṃ
jñāna-vibʰramāt
//
Halfverse: c
nivartyaṃ
tat-pramāṇaṃ
\syād
yatnena
_api
kr̥taṃ
nr̥paiḥ
//
Verse: 296
Halfverse: a
mudrā-śuddʰaṃ
kriyā-śuddʰaṃ
bʰukti-śuddʰaṃ
sacihnakam
/
Halfverse: b
rājñaḥ
sva-hasta-saṃśuddʰaṃ
śuddʰim
\āyāti
śāsanam
//
Verse: 297
Halfverse: a
nirdoṣaṃ
pratʰitaṃ
yat
tu
lekʰyaṃ
tat
siddʰim
\āpnuyāt
//
Verse: 298
Halfverse: a
dr̥ṣṭe
patre
spʰuṭān
doṣān
na
_uktau
_ānr̥ṇiko
yadi
/
Halfverse: b
tato
viṃśati-varṣāṇi
stʰitaṃ
patraṃ
stʰiraṃ
\bʰavet
//
{p.40
}
Verse: 299
Halfverse: a
śaktasya
saṃnidʰāu
_artʰe
yena
lekʰyena
\bʰujyate
/
Halfverse: b
varṣāṇi
viṃśatiṃ
yāvat
tat
patraṃ
doṣa-varjitam
//
Verse: 300
Halfverse: a
atʰa
viṃśati-varṣāṇi
ādʰir
bʰuktaḥ
suniścitam
/
Halfverse: b
tena
lekʰyena
tat
siddʰir
lekʰya-doṣa-vivarjitā
//
Verse: 301
Halfverse: a
sīmā-vivāde
nirṇīte
sīmā-patraṃ
\vidʰīyate
/
Halfverse: b
tasya
doṣāḥ
pravaktavyā
yāvad
varṣāṇi
viṃśatiḥ
//
Verse: 302
Halfverse: a
ādʰāna-sahitaṃ
yatra
r̥ṇaṃ
lekʰye
niveśitam
/
Halfverse: b
mr̥ta-sākṣi
pramāṇaṃ
tu
svalpa-bʰogeṣu
tad-viduḥ
//
Verse: 303
Halfverse: a
prāptaṃ
vā
_anena
cet
kiñcid
dānaṃ
ca
_api
_anirūpitam
/
Halfverse: b
vinā
_api
mudrayā
lekʰyaṃ
pramāṇaṃ
mr̥ta-sākṣikam
//
Verse: 304
Halfverse: a
yadi
labdʰaṃ
\bʰavet
kiñcit
prajñaptir
vā
kr̥tā
\bʰavet
/
Halfverse: b
pramāṇam
eva
likʰitaṃ
mr̥tā
yadi
_api
sākṣiṇaḥ
//
Verse: 305
Halfverse: a
darśitaṃ
pratikālaṃ
yad
grāhitaṃ
smāritaṃ
tatʰā
/
{p.41
}
Halfverse: b
lekʰyaṃ
\sidʰyati
sarvatra
mr̥teṣu
_api
ca
sākṣiṣu
//
Verse: 306
Halfverse: a
na
divyaiḥ
sākṣibʰir
vā
_api
\hīyate
likʰitaṃ
kvacit
/
Halfverse: b
lekʰya-dʰarmaḥ
sadā
śreṣṭʰo
hi
_ato
na
_anyena
\hīyate
//
Verse: 307
Halfverse: a
tad-yukta-pratilekʰyena
tad-viśiṣṭena
vā
sadā
/
Halfverse: b
lekʰya-kriyā
\nirasyeta
\nirasya
_anyena
na
kvacit
//
Verse: 308
Halfverse: a
darpaṇa-stʰaṃ
yatʰā
bimbam
asat-sad
iva
\dr̥śyate
/
Halfverse: b
tatʰā
lekʰyasya
bimbāni
\kurvanti
kuśalā
janāḥ
//
Verse: 309
Halfverse: a
dravyaṃ
\gr̥hītvā
yat
_lekʰyaṃ
parasmai
\saṃpradīyate
/
Halfverse: b
cʰannam
anyena
ca
_ārūḍʰaṃ
saṃyataṃ
ca
_anya-veśmani
//
Verse: 310
Halfverse: a
datte
vr̥tte
_atʰa
vā
dravye
kvacil
_likʰita-pūrvake
/
Halfverse: b
eṣa
eva
vidʰir
jñeyo
lekʰya-śuddʰi-vinirṇaye
//
Verse: 311
Halfverse: a
stʰāvare
vikraya-ādʰāne
lekʰyaṃ
kūṭaṃ
karoti
yaḥ
/
Halfverse: b
sa
samyag-bʰāvitaḥ
kāryo
jihvvā-pāṇi-aṅgʰri-varjitaḥ
//
Verse: 312
Halfverse: a
malair
yad
bʰeditaṃ
dagdʰaṃ
cʰidritaṃ
vītam
eva
vā
/
Halfverse: b
tad
anyat
\kārayel
lekʰyaṃ
svedena
_ullikʰitaṃ
tatʰā
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.