TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 26
Previous part

Paragraph: (26) 
lekʰya-parīkṣā


Verse: 266 
Halfverse: a    rāja-ājñayā \samāhūya yatʰā-nyāyaṃ \vicārayet /
Halfverse: b    
lekʰya-ācāreṇa likʰitaṃ sākṣya-ācāreṇa sākṣiṇaḥ //
Verse: 267 
Halfverse: a    
varṇa-vākya-kriyā-yuktam asaṃdigdʰaṃ spʰuṭa-akṣaram /
Halfverse: b    
ahīna-krama-cihnaṃ ca lekʰyaṃ tat-siddʰim \āpnuyāt //
Verse: 268 
Halfverse: a    
deśa-ācāra-yutaṃ varṣam āsapakṣa-ādi-vr̥ddʰimat /
Halfverse: b    
r̥ṇi-sākṣi-lekʰakānām hasta-aṅgam lekʰyam \ucyate //
Verse: 269 
Halfverse: a    
stʰāna-bʰraṣṭās tv apaṅkti-stʰāḥ saṃdigdʰā lakṣaṇa-cyutāḥ /
Halfverse: b    
yadā tu saṃstʰitā varṇāaḥ kūṭa-lekʰyaṃ tadā \bʰavet //
Verse: 270 
Halfverse: a    
deśa-ācāra-viruddʰaṃ yat saṃdigdʰaṃ krama-varjitam /
Halfverse: b    
kr̥tam asvāminā yac ca sādʰya-hīnaṃ ca \duṣyati //
Verse: 271 
Halfverse: a    
mattena_upādʰi-bʰītena tatʰā_unmattena pīḍitaiḥ /
Halfverse: b    
strībʰir bāla-asvatantraiś ca kr̥taṃ lekʰyaṃ na \sidʰyati //
Verse: 272 
Halfverse: a    
kʰyāpitaṃ ced dvitīye_ahni na kaścid \vinivartayet /
Halfverse: b    
tatʰā tat \syāt pramāṇaṃ tu matta-unmatta-kr̥tād r̥te //
Verse: 273 
Halfverse: a    
sākṣi-doṣād \bʰaved duṣṭaṃ patraṃ vai lekʰakasya /
Halfverse: b    
dʰanikasya_upadʰā-doṣāt tatʰā dʰāraṇikasya //{p.37}
Verse: 274 
Halfverse: a    
duṣṭair duṣṭaṃ bʰavet_lekʰyaṃ śuddʰaṃ śuddʰair \vinirdiśet /
Halfverse: b    
tat patram upadʰā-duṣṭaiḥ sākṣi-lekʰaka-kārakaiḥ //
Verse: 275 
Halfverse: a    
pramāṇasya hi ye doṣā vaktavyās te vivādinā /
Halfverse: b    
gūḍʰās tu prakaṭāḥ sabʰyaiḥ kāle śāstra-pradarśanāt //
Verse: 276 
Halfverse: a    
sākṣi-lekʰaka-kartāraḥ kūṭatāṃ \yānti te yatʰā /
Halfverse: b    
tatʰā doṣāḥ prayoktavyā duṣṭair lekʰyaṃ \praduṣyāta //
Verse: 277 
Halfverse: a    
na lekʰakena likʰitaṃ na dr̥ṣṭaṃ sākṣibʰis tatʰā /
Halfverse: b    
evaṃ pratyartʰinā_ukte tu kūṭa-lekʰyaṃ prakīrtitam //
Verse: 278 
Halfverse: a    
na_atatʰyena pramāṇaṃ tu doṣeṇa_eva tu \dūṣayet /
Halfverse: b    
mitʰyā-abʰiyoge daṇḍyaḥ \syāt sādʰya-artʰāc ca_api \hīyate //
Verse: 279 
Halfverse: a    
evaṃ duṣṭaṃ nr̥pa-stʰāne yasmiṃs tad_hi \vicāryate /
Halfverse: b    
\vimr̥śya brāhmaṇaiḥ sārdʰaṃ patra-doṣān \nirūpayet //
Verse: 280 
Halfverse: a    
yena te kūṭatāṃ \yānti sākṣi-lekʰaka-kārakāḥ /
Halfverse: b    
tena duṣṭaṃ bʰavet_lekʰyaṃ śuddʰaiḥ śuddʰiṃ \vinirdiśet //
Verse: 281 
Halfverse: a    
dʰanikena svahastena likʰitaṃ sākṣi-varjitam /{p.38}
Halfverse: b    
\bʰavet kūṭaṃ na cet kartā kr̥taṃ hi_iti \vibʰāvayet //
Verse: 282 
Halfverse: a    
dattaṃ lekʰye svahastaṃ tu r̥ṇiko yadi nihnate /
Halfverse: b    
patra-stʰaiḥ sākṣibʰir vācyo lekʰakasya matena //
Verse: 283 
Halfverse: a    
kr̥ta-akr̥ta-vivādeṣu sākṣibʰiḥ patra-nirṇayaḥ /
Halfverse: b    
dūṣite patrake vādī tad-ārūḍʰāṃs tu \nirdiśet //
Verse: 284 
Halfverse: a    
trividʰasya_api lekʰyasya bʰrāntiḥ \sañjāyate nr̥ṇām /
Halfverse: b    
r̥ṇi-sākṣi-lekʰakānāṃ hasta-uktyā \sādʰayet tataḥ //
Verse: 285 
Halfverse: a    
atʰa pañcatvam āpanno lekʰakaḥ saha sākṣibʰiḥ /
Halfverse: b    
tat-svahasta-ādibʰis teṣāṃ \viśudʰyet tu na saṃśayaḥ //
Verse: 286 
Halfverse: a    
r̥ṇi-svahasta-saṃdehe jīvato mr̥tasya /
Halfverse: b    
tat-svahasta-kr̥tair anyaiḥ patrais tal-lekʰya-nirṇayaḥ //
Verse: 287 
Halfverse: a    
samudre_api lekʰye mr̥tāḥ sarve_api te stʰitāḥ /
Halfverse: b    
likʰitaṃ tat-pramāṇaṃ tu mr̥teṣu_api hi teṣu ca //
Verse: 288 
Halfverse: a    
pratyakṣam anumānena na kadācit \prabādʰyate /
Halfverse: b    
tasmāt_lekʰyasya duṣṭasya vacobʰiḥ sākṣiṇāṃ bʰavet //
Verse: 289 
Halfverse: a    
nirṇayaḥ svadʰana-artʰaṃ hi patraṃ \dūṣayati svayam /{p.39}
Halfverse: b    
likʰitaṃ likʰitena_eva sākṣimat-sākṣibʰir \haret //
Verse: 290 
Halfverse: a    
kūṭa-uktau sākṣiṇāṃ vākyāt_lekʰakasya ca patrakam /
Halfverse: b    
\nayet_śuddʰiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //
Verse: 291 
Halfverse: a    
āḍʰyasya nikaṭa-stʰasya yat_śaktena na yācitam /
Halfverse: b    
śuddʰa-r̥ṇa-śaṅkayā tat tu lekʰyaṃ durbalatām \iyāt //
Verse: 292 
Halfverse: a    
lekʰyaṃ triṃśat-samā-atītam adr̥ṣṭa-aśrāvitaṃ ca yat /
Halfverse: b    
na tat siddʰim \avāpnoti tiṣṭʰatsu_api hi sākṣiṣu //
Verse: 293 
Halfverse: a    
prayukte śānta-lābʰe tu likʰitaṃ yo na \darśayet /
Halfverse: b    
na_eva \yāceta r̥ṇikaṃ na tat siddʰim \avāpnuyāt //
Verse: 294 
Halfverse: a    
paścāt kāra-nibaddʰaṃ yat tad yatnena \vicārayet /
Halfverse: b    
yadi \syād yukti-yuktaṃ tu pramāṇaṃ likʰitaṃ tadā //
Verse: 295 
Halfverse: a    
anyatʰā dūrataḥ kāryaṃ punar eva \vinirṇayet /
Halfverse: b    
atatʰyaṃ tatʰya-bʰāvena stʰāpitaṃ jñāna-vibʰramāt //
Halfverse: c    
nivartyaṃ tat-pramāṇaṃ \syād yatnena_api kr̥taṃ nr̥paiḥ //
Verse: 296 
Halfverse: a    
mudrā-śuddʰaṃ kriyā-śuddʰaṃ bʰukti-śuddʰaṃ sacihnakam /
Halfverse: b    
rājñaḥ sva-hasta-saṃśuddʰaṃ śuddʰim \āyāti śāsanam //
Verse: 297 
Halfverse: a    
nirdoṣaṃ pratʰitaṃ yat tu lekʰyaṃ tat siddʰim \āpnuyāt //
Verse: 298 
Halfverse: a    
dr̥ṣṭe patre spʰuṭān doṣān na_uktau_ānr̥ṇiko yadi /
Halfverse: b    
tato viṃśati-varṣāṇi stʰitaṃ patraṃ stʰiraṃ \bʰavet //{p.40}
Verse: 299 
Halfverse: a    
śaktasya saṃnidʰāu_artʰe yena lekʰyena \bʰujyate /
Halfverse: b    
varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣa-varjitam //
Verse: 300 
Halfverse: a    
atʰa viṃśati-varṣāṇi ādʰir bʰuktaḥ suniścitam /
Halfverse: b    
tena lekʰyena tat siddʰir lekʰya-doṣa-vivarjitā //
Verse: 301 
Halfverse: a    
sīmā-vivāde nirṇīte sīmā-patraṃ \vidʰīyate /
Halfverse: b    
tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ //
Verse: 302 
Halfverse: a    
ādʰāna-sahitaṃ yatra r̥ṇaṃ lekʰye niveśitam /
Halfverse: b    
mr̥ta-sākṣi pramāṇaṃ tu svalpa-bʰogeṣu tad-viduḥ //
Verse: 303 
Halfverse: a    
prāptaṃ _anena cet kiñcid dānaṃ ca_api_anirūpitam /
Halfverse: b    
vinā_api mudrayā lekʰyaṃ pramāṇaṃ mr̥ta-sākṣikam //
Verse: 304 
Halfverse: a    
yadi labdʰaṃ \bʰavet kiñcit prajñaptir kr̥tā \bʰavet /
Halfverse: b    
pramāṇam eva likʰitaṃ mr̥tā yadi_api sākṣiṇaḥ //
Verse: 305 
Halfverse: a    
darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tatʰā /{p.41}
Halfverse: b    
lekʰyaṃ \sidʰyati sarvatra mr̥teṣu_api ca sākṣiṣu //
Verse: 306 
Halfverse: a    
na divyaiḥ sākṣibʰir _api \hīyate likʰitaṃ kvacit /
Halfverse: b    
lekʰya-dʰarmaḥ sadā śreṣṭʰo hi_ato na_anyena \hīyate //
Verse: 307 
Halfverse: a    
tad-yukta-pratilekʰyena tad-viśiṣṭena sadā /
Halfverse: b    
lekʰya-kriyā \nirasyeta \nirasya_anyena na kvacit //
Verse: 308 
Halfverse: a    
darpaṇa-stʰaṃ yatʰā bimbam asat-sad iva \dr̥śyate /
Halfverse: b    
tatʰā lekʰyasya bimbāni \kurvanti kuśalā janāḥ //
Verse: 309 
Halfverse: a    
dravyaṃ \gr̥hītvā yat_lekʰyaṃ parasmai \saṃpradīyate /
Halfverse: b    
cʰannam anyena ca_ārūḍʰaṃ saṃyataṃ ca_anya-veśmani //
Verse: 310 
Halfverse: a    
datte vr̥tte_atʰa dravye kvacil_likʰita-pūrvake /
Halfverse: b    
eṣa eva vidʰir jñeyo lekʰya-śuddʰi-vinirṇaye //
Verse: 311 
Halfverse: a    
stʰāvare vikraya-ādʰāne lekʰyaṃ kūṭaṃ karoti yaḥ /
Halfverse: b    
sa samyag-bʰāvitaḥ kāryo jihvvā-pāṇi-aṅgʰri-varjitaḥ //
Verse: 312 
Halfverse: a    
malair yad bʰeditaṃ dagdʰaṃ cʰidritaṃ vītam eva /
Halfverse: b    
tad anyat \kārayel lekʰyaṃ svedena_ullikʰitaṃ tatʰā //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.