TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 27
Previous part

Paragraph: (27) 
bʰuktiḥ


Verse: 313 
Halfverse: a    likʰitaṃ sākṣiṇo bʰuktiḥ pramāṇa-trayam \iṣyate /
Halfverse: b    
pramāṇeṣu smr̥tā bʰukteḥ sal lekʰa-samatā nr̥ṇām //
Verse: 314 
Halfverse: a    
ratʰyā-nirgamana-dvāra-jala-vāha-ādi-saṃśaye /
Halfverse: b    
bʰuktir eva tu gurvī \syāt pramāṇeṣu_iti niścayaḥ //
Verse: 315 
Halfverse: a    
anumānād guruḥ sakṣī sākṣibʰyo likʰitaṃ guru /
Halfverse: b    
avyāhatā tri-puruṣī bʰuktir ebʰyo garīyasī //
Verse: 316 
Halfverse: a    
na_upabʰoge balaṃ kāryam āhartrā tat-sutena /
Halfverse: b    
paśu-strī-puruṣādīnām iti dʰarmo vyavastʰitaḥ //
Verse: 317 
Halfverse: a    
bʰuktis tu dvividʰā proktā sāgama-anāgamā tatʰā /
Halfverse: b    
tri-puruṣī svatantrā ced alpā tu sāgamā //
Verse: 318 
Halfverse: a    
mukʰyā paitāmahī bʰuktiḥ paitr̥kī ca_api saṃmatā /
Halfverse: b    
tribʰir etair aviccʰinnā stʰirā ṣaṣṭi-ābdikī matā //
Verse: 319 
Halfverse: a    
sāgamena tu bʰuktena samyag-bʰuktaṃ yadā tu yat /
Halfverse: b    
āhartā \labʰate tat tu na_apahāryaṃ tu tat kvacit //
Verse: 320 
Halfverse: a    
pranaṣṭa-āgama-lekʰyena bʰoga-ārūḍʰena vādinā /
Halfverse: b    
kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi //
Verse: 321 
Halfverse: a    
smārta-kāle kriyā bʰūmeḥ sāgamā bʰuktir \iṣyate /
Halfverse: b    
asmārte_anugama-abʰāvāt kramāt tri-puruṣa-āgatā //
Verse: 322 
Halfverse: a    
ādau tu kāraṇaṃ madʰye bʰuktis tu sāgamā /{p.43}
Halfverse: b    
kāraṇaṃ bʰuktir eva_ekā saṃtatā tripauruṣī //
Verse: 323 
Halfverse: a    
āhartā bʰukti-yukto_api lekʰya-doṣān \viśodʰayet /
Halfverse: b    
tat-suto bʰukti-doṣāṃs tu lekʰya-doṣāṃs tu na_\āpnuyāt //
Verse: 324 
Halfverse: a    
yena_upāttaṃ hi yad dravyaṃ so_abʰiyuktas tad \uddʰaret /
Halfverse: b    
cira-kāla-upabʰoge_api bʰuktis tasya_eva na_\iṣyate //
Verse: 325 
Halfverse: b    
cirantanam avijñātaṃ bʰogaṃ lobʰān na \cālayet //
Verse: 326 
Halfverse: a    
pitrā bʰuktaṃ tu yad dravyaṃ bʰukti-ācāreṇa dʰarmataḥ /
Halfverse: b    
tasmin prete na vācyo_asau bʰuktyā prāptaṃ hi tasya tat //
Verse: 327 
Halfverse: a    
tribʰir eva tu bʰuktā puruṣair bʰū yatʰā-vidʰi /
Halfverse: b    
lekʰya-abʰāve_api tāṃ tatra caturtʰaḥ \samavāpnuyāt //
Verse: 328 
Halfverse: a    
yatʰā kṣīraṃ \janayati dadʰi kālād rasa-anvitam /
Halfverse: b    
dāna-hetus tatʰā kālād bʰogas tri-puruṣa-āgataḥ //
Verse: 329 
Halfverse: a    
bʰuktir balavatī śāstre santatā cirantanī /
Halfverse: b    
viccʰinnā_api jñeyā tu pūrva-prasādʰitā //
Verse: 330 
Halfverse: a    
na bʰogaṃ \kalpayet strīṣu deva-rāja-dʰaneṣu ca /
Halfverse: b    
bāla-śrotriyavit te ca mātr̥taḥ pitr̥taḥ kramāt //
Verse: 331 
Halfverse: a    
brahmacarī \caret kaścid avrataṃ ṣaṭtriṃśad-ābdikam /{p.44}
Halfverse: b    
artʰa-artʰī ca_anya-viṣaye dīrgʰa-kālaṃ \vasen naraḥ //
Verse: 332 
Halfverse: a    
samāvr̥tto_avratī \kuryāt svadʰana-anveṣaṇaṃ tataḥ /
Halfverse: b    
pañcāśad-ābdiko bʰogas tad dʰanasya_apahārakaḥ //
Verse: 333 
Halfverse: a    
pravivedaṃ dvādaśa-ābdaḥ kālo vidyā-artʰināṃ smr̥taḥ /
Halfverse: b    
śilpa-vidyā-artʰināṃ ca_eva grahaṇa-antaḥ prakīrtitaḥ //
Verse: 334 
Halfverse: a    
suhr̥dbʰir bandʰubʰiś ca_eṣāṃ yat svaṃ bʰuktam \apaśyatām /
Halfverse: b    
nr̥pa-apara-adʰināṃ ca_eva na tat kālena \hīyate //
Verse: 335 
Halfverse: a    
sanābʰibʰir bāndʰavaiś ca yad bʰuktaṃ sva-janais tatʰā /
Halfverse: b    
bʰogāt tatra na siddʰiḥ \syād bʰogam anyatra \kalpayet //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.