TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 27
Paragraph: (27)
bʰuktiḥ
Verse: 313
Halfverse: a
likʰitaṃ
sākṣiṇo
bʰuktiḥ
pramāṇa-trayam
\iṣyate
/
Halfverse: b
pramāṇeṣu
smr̥tā
bʰukteḥ
sal
lekʰa-samatā
nr̥ṇām
//
Verse: 314
Halfverse: a
ratʰyā-nirgamana-dvāra-jala-vāha-ādi-saṃśaye
/
Halfverse: b
bʰuktir
eva
tu
gurvī
\syāt
pramāṇeṣu
_iti
niścayaḥ
//
Verse: 315
Halfverse: a
anumānād
guruḥ
sakṣī
sākṣibʰyo
likʰitaṃ
guru
/
Halfverse: b
avyāhatā
tri-puruṣī
bʰuktir
ebʰyo
garīyasī
//
Verse: 316
Halfverse: a
na
_upabʰoge
balaṃ
kāryam
āhartrā
tat-sutena
vā
/
Halfverse: b
paśu-strī-puruṣādīnām
iti
dʰarmo
vyavastʰitaḥ
//
Verse: 317
Halfverse: a
bʰuktis
tu
dvividʰā
proktā
sāgama-anāgamā
tatʰā
/
Halfverse: b
tri-puruṣī
yā
svatantrā
sā
ced
alpā
tu
sāgamā
//
Verse: 318
Halfverse: a
mukʰyā
paitāmahī
bʰuktiḥ
paitr̥kī
ca
_api
saṃmatā
/
Halfverse: b
tribʰir
etair
aviccʰinnā
stʰirā
ṣaṣṭi-ābdikī
matā
//
Verse: 319
Halfverse: a
sāgamena
tu
bʰuktena
samyag-bʰuktaṃ
yadā
tu
yat
/
Halfverse: b
āhartā
\labʰate
tat
tu
na
_apahāryaṃ
tu
tat
kvacit
//
Verse: 320
Halfverse: a
pranaṣṭa-āgama-lekʰyena
bʰoga-ārūḍʰena
vādinā
/
Halfverse: b
kālaḥ
pramāṇaṃ
dānaṃ
ca
kīrtanīyāni
saṃsadi
//
Verse: 321
Halfverse: a
smārta-kāle
kriyā
bʰūmeḥ
sāgamā
bʰuktir
\iṣyate
/
Halfverse: b
asmārte
_anugama-abʰāvāt
kramāt
tri-puruṣa-āgatā
//
Verse: 322
Halfverse: a
ādau
tu
kāraṇaṃ
madʰye
bʰuktis
tu
sāgamā
/
{p.43
}
Halfverse: b
kāraṇaṃ
bʰuktir
eva
_ekā
saṃtatā
yā
tripauruṣī
//
Verse: 323
Halfverse: a
āhartā
bʰukti-yukto
_api
lekʰya-doṣān
\viśodʰayet
/
Halfverse: b
tat-suto
bʰukti-doṣāṃs
tu
lekʰya-doṣāṃs
tu
na
_\āpnuyāt
//
Verse: 324
Halfverse: a
yena
_upāttaṃ
hi
yad
dravyaṃ
so
_abʰiyuktas
tad
\uddʰaret
/
Halfverse: b
cira-kāla-upabʰoge
_api
bʰuktis
tasya
_eva
na
_\iṣyate
//
Verse: 325
Halfverse: b
cirantanam
avijñātaṃ
bʰogaṃ
lobʰān
na
\cālayet
//
Verse: 326
Halfverse: a
pitrā
bʰuktaṃ
tu
yad
dravyaṃ
bʰukti-ācāreṇa
dʰarmataḥ
/
Halfverse: b
tasmin
prete
na
vācyo
_asau
bʰuktyā
prāptaṃ
hi
tasya
tat
//
Verse: 327
Halfverse: a
tribʰir
eva
tu
yā
bʰuktā
puruṣair
bʰū
yatʰā-vidʰi
/
Halfverse: b
lekʰya-abʰāve
_api
tāṃ
tatra
caturtʰaḥ
\samavāpnuyāt
//
Verse: 328
Halfverse: a
yatʰā
kṣīraṃ
\janayati
dadʰi
kālād
rasa-anvitam
/
Halfverse: b
dāna-hetus
tatʰā
kālād
bʰogas
tri-puruṣa-āgataḥ
//
Verse: 329
Halfverse: a
bʰuktir
balavatī
śāstre
santatā
yā
cirantanī
/
Halfverse: b
viccʰinnā
_api
sā
jñeyā
yā
tu
pūrva-prasādʰitā
//
Verse: 330
Halfverse: a
na
bʰogaṃ
\kalpayet
strīṣu
deva-rāja-dʰaneṣu
ca
/
Halfverse: b
bāla-śrotriyavit
te
ca
mātr̥taḥ
pitr̥taḥ
kramāt
//
Verse: 331
Halfverse: a
brahmacarī
\caret
kaścid
avrataṃ
ṣaṭtriṃśad-ābdikam
/
{p.44
}
Halfverse: b
artʰa-artʰī
ca
_anya-viṣaye
dīrgʰa-kālaṃ
\vasen
naraḥ
//
Verse: 332
Halfverse: a
samāvr̥tto
_avratī
\kuryāt
svadʰana-anveṣaṇaṃ
tataḥ
/
Halfverse: b
pañcāśad-ābdiko
bʰogas
tad
dʰanasya
_apahārakaḥ
//
Verse: 333
Halfverse: a
pravivedaṃ
dvādaśa-ābdaḥ
kālo
vidyā-artʰināṃ
smr̥taḥ
/
Halfverse: b
śilpa-vidyā-artʰināṃ
ca
_eva
grahaṇa-antaḥ
prakīrtitaḥ
//
Verse: 334
Halfverse: a
suhr̥dbʰir
bandʰubʰiś
ca
_eṣāṃ
yat
svaṃ
bʰuktam
\apaśyatām
/
Halfverse: b
nr̥pa-apara-adʰināṃ
ca
_eva
na
tat
kālena
\hīyate
//
Verse: 335
Halfverse: a
sanābʰibʰir
bāndʰavaiś
ca
yad
bʰuktaṃ
sva-janais
tatʰā
/
Halfverse: b
bʰogāt
tatra
na
siddʰiḥ
\syād
bʰogam
anyatra
\kalpayet
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.