TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 35
Paragraph: 22
22.
sambʰūya-samuttʰāna-prakaraṇam
(p.300
)
Verse: 259
Halfverse: a
samavāyena
vaṇijām
lābʰa-artʰam
karma
\kurvatām
/
Halfverse: c
lābʰa-alābʰau
yatʰā-dravyam
yatʰā
vā
samvidā
kr̥tau
//
Verse: 260
Halfverse: a
pratiṣiddʰam
anādiṣṭam
pramādād
yac
ca
nāśitam
/
Halfverse: c
sa
tad
\dadyād
viplavāc
ca
rakṣitād
daśama-amśa-bʰāk
//
Verse: 261
Halfverse: a
argʰa-prakṣepaṇād
vimśam
bʰāgam
śulkam
nr̥po
\haret
/
(p.301
)
Halfverse: c
vyāsiddʰam
rāja-yogyam
ca
vikrītam
rāja-gāmi
tat
//
Verse: 262
Halfverse: a
mitʰyā
\vadan
parīmāṇam
śulka-stʰānād
\apāsaran
/
Halfverse: c
\dāpyas
tv
aṣṭa-guṇam
yaś
ca
sa-vyāja-kraya-vikrayī
//
Verse: 263
Halfverse: a
tarikaḥ
stʰalajam
śulkam
\gr̥hṇan
\dāpyaḥ
paṇān
daśa
/
Halfverse: c
brāhmaṇa-prātiveśyānām
etad
eva
animantraṇe
//
Verse: 264
Halfverse: a
deśa-antara-gate
prete
dravyam
dāyāda-bāndʰavāḥ
/
(p.302
)
Halfverse: c
jñātayo
vā
\hareyus
tad-āgatās
tair
vinā
nr̥paḥ
//
Verse: 265
Halfverse: a
jihmam
\tyajeyur
nirlābʰam
aśakto
_anyena
\kārayet
/
Halfverse: c
anena
vidʰir
\ākʰyāta
r̥tvik-karṣaka-karmiṇām
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.