TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 35
Previous part

Paragraph: 22 
22. sambʰūya-samuttʰāna-prakaraṇam (p.300)


Verse: 259 
Halfverse: a    samavāyena vaṇijām lābʰa-artʰam karma \kurvatām /
Halfverse: c    
lābʰa-alābʰau yatʰā-dravyam yatʰā samvidā kr̥tau //

Verse: 260 
Halfverse: a    
pratiṣiddʰam anādiṣṭam pramādād yac ca nāśitam /
Halfverse: c    
sa tad \dadyād viplavāc ca rakṣitād daśama-amśa-bʰāk //

Verse: 261 
Halfverse: a    
argʰa-prakṣepaṇād vimśam bʰāgam śulkam nr̥po \haret / (p.301)
Halfverse: c    
vyāsiddʰam rāja-yogyam ca vikrītam rāja-gāmi tat //

Verse: 262 
Halfverse: a    
mitʰyā \vadan parīmāṇam śulka-stʰānād \apāsaran /
Halfverse: c    
\dāpyas tv aṣṭa-guṇam yaś ca sa-vyāja-kraya-vikrayī //

Verse: 263 
Halfverse: a    
tarikaḥ stʰalajam śulkam \gr̥hṇan \dāpyaḥ paṇān daśa /
Halfverse: c    
brāhmaṇa-prātiveśyānām etad eva animantraṇe //

Verse: 264 
Halfverse: a    
deśa-antara-gate prete dravyam dāyāda-bāndʰavāḥ / (p.302)
Halfverse: c    
jñātayo \hareyus tad-āgatās tair vinā nr̥paḥ //

Verse: 265 
Halfverse: a    
jihmam \tyajeyur nirlābʰam aśakto_anyena \kārayet /
Halfverse: c    
anena vidʰir \ākʰyāta r̥tvik-karṣaka-karmiṇām // E


Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.