TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 36
Previous part

Paragraph: 23 
23. steya-prakaraṇam (p.303)


Verse: 266 
Halfverse: a    grāhakair \gr̥hyate cauro loptreṇa_atʰa padena /
Halfverse: c    
pūrva-karma-aparādʰī ca tatʰā ca_aśuddʰa-vāsakaḥ //

Verse: 267 
Halfverse: a    
anye_api śaṅkayā \grāhyā jāti-nāma-ādi-nihnavaiḥ / (p.304)
Halfverse: c    
dyūta-strī-pāna-saktāś ca śuṣka-bʰinna-mukʰa-svarāḥ //

Verse: 268 
Halfverse: a    
para-dravya-gr̥hāṇām ca pr̥ccʰakā gūḍʰa-cāriṇaḥ /
Halfverse: c    
nirāyā vyayavantaś ca vinaṣṭa-dravya-vikrayāḥ //

Verse: 269 
Halfverse: a    
gr̥hītaḥ śaṅkayā caurye na_ātmānam ced \viśodʰayet /
Halfverse: c    
\dāpayitvā hr̥tam dravyam caura-daṇḍena \daṇḍayet //

Verse: 270 
Halfverse: a    
cauram \pradāpya_apahr̥tam \gʰātayed vividʰair vadʰaiḥ / (p.305)
Halfverse: c    
sa-cihnam brāhmaṇam \kr̥tvā sva-rāṣṭrād \vipravāsayet //

Verse: 271 
Halfverse: a    
gʰātite_apahr̥te doṣo grāma-bʰartur anirgate /
Halfverse: c    
vivīta-bʰartus tu patʰi caura-uddʰartur avītake //

Verse: 272 
Halfverse: a    
sva-sīmni \dadyād grāmas tu padam yatra \gaccʰati / (p.306)
Halfverse: c    
pañca-grāmī bahiḥ krośād daśa-grāmy atʰa punaḥ //

Verse: 273 
Halfverse: a    
bandi-grāhāṃs tatʰā vāji-kuñjarāṇām ca hāriṇaḥ /
Halfverse: c    
\prasahya-gʰātinaś caiva śūlān \āropayen narān //

Verse: 274 
Halfverse: a    
utkṣepaka-grantʰi-bʰedau kara-samdamśa-hīnakau /
Halfverse: c    
kāryau dvitīya-aparādʰe kara-pāda-eka-hīnakau //

Verse: 275 
Halfverse: a    
kṣudra-madʰya-mahā-dravya-haraṇe sārato damaḥ / (p.307)
Halfverse: c    
deśa-kāla-vayaḥ-śakti \samcintyam daṇḍa-karmaṇi //

Verse: 276 
Halfverse: a    
bʰakta-avakāśa-agny-udaka-mantra-upakaraṇa-vyayān / (p.308)
Halfverse: c    
\dattvā caurasya hantur \jānato dama uttamaḥ //

Verse: 277 
Halfverse: a    
śastra-avapāte garbʰasya pātane ca_uttamo damaḥ /
Halfverse: c    
uttamo _adʰamo _api puruṣa-strī-pramāpaṇe //

Verse: 278 
Halfverse: a    
vipraduṣṭām striyam caiva puruṣa-gʰnīm agarbʰiṇīm / (p.309)
Halfverse: c    
setu-bʰeda-karīm ca_apsu śilām \baddʰvā \praveśayet //

Verse: 279 
Halfverse: a    
viṣa-agnidām pati-guru-nija-apatya-pramāpaṇīm /
Halfverse: c    
vikarṇa-kara-nāsa-oṣṭʰīm \kr̥tvā gobʰiḥ \pramāpayet //

Verse: 280 
Halfverse: a    
avijñāta-hatasya_āśu kalaham suta-bāndʰavāḥ /
Halfverse: c    
\praṣṭavyā yoṣitaś ca_asya para-pumsi ratāḥ pr̥tʰak //

Verse: 281 
Halfverse: a    
strī-dravya-vr̥tti-kāmo kena _ayam gataḥ saha /
Halfverse: c    
mr̥tyu-deśa-samāsannam \pr̥ccʰed _api janam śanaiḥ //

Verse: 282 
Halfverse: a    
kṣetra-veśma-vana-grāma-vivīta-kʰala-dāhakāḥ / (p.310)
Halfverse: c    
rāja-patny-abʰigāmī ca \dagdʰavyās tu kaṭa-agninā // E


Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.