TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 36
Paragraph: 23
23.
steya-prakaraṇam
(p.303
)
Verse: 266
Halfverse: a
grāhakair
\gr̥hyate
cauro
loptreṇa
_atʰa
padena
vā
/
Halfverse: c
pūrva-karma-aparādʰī
ca
tatʰā
ca
_aśuddʰa-vāsakaḥ
//
Verse: 267
Halfverse: a
anye
_api
śaṅkayā
\grāhyā
jāti-nāma-ādi-nihnavaiḥ
/
(p.304
)
Halfverse: c
dyūta-strī-pāna-saktāś
ca
śuṣka-bʰinna-mukʰa-svarāḥ
//
Verse: 268
Halfverse: a
para-dravya-gr̥hāṇām
ca
pr̥ccʰakā
gūḍʰa-cāriṇaḥ
/
Halfverse: c
nirāyā
vyayavantaś
ca
vinaṣṭa-dravya-vikrayāḥ
//
Verse: 269
Halfverse: a
gr̥hītaḥ
śaṅkayā
caurye
na
_ātmānam
ced
\viśodʰayet
/
Halfverse: c
\dāpayitvā
hr̥tam
dravyam
caura-daṇḍena
\daṇḍayet
//
Verse: 270
Halfverse: a
cauram
\pradāpya
_apahr̥tam
\gʰātayed
vividʰair
vadʰaiḥ
/
(p.305
)
Halfverse: c
sa-cihnam
brāhmaṇam
\kr̥tvā
sva-rāṣṭrād
\vipravāsayet
//
Verse: 271
Halfverse: a
gʰātite
_apahr̥te
doṣo
grāma-bʰartur
anirgate
/
Halfverse: c
vivīta-bʰartus
tu
patʰi
caura-uddʰartur
avītake
//
Verse: 272
Halfverse: a
sva-sīmni
\dadyād
grāmas
tu
padam
vā
yatra
\gaccʰati
/
(p.306
)
Halfverse: c
pañca-grāmī
bahiḥ
krośād
daśa-grāmy
atʰa
vā
punaḥ
//
Verse: 273
Halfverse: a
bandi-grāhāṃs
tatʰā
vāji-kuñjarāṇām
ca
hāriṇaḥ
/
Halfverse: c
\prasahya-gʰātinaś
caiva
śūlān
\āropayen
narān
//
Verse: 274
Halfverse: a
utkṣepaka-grantʰi-bʰedau
kara-samdamśa-hīnakau
/
Halfverse: c
kāryau
dvitīya-aparādʰe
kara-pāda-eka-hīnakau
//
Verse: 275
Halfverse: a
kṣudra-madʰya-mahā-dravya-haraṇe
sārato
damaḥ
/
(p.307
)
Halfverse: c
deśa-kāla-vayaḥ-śakti
\samcintyam
daṇḍa-karmaṇi
//
Verse: 276
Halfverse: a
bʰakta-avakāśa-agny-udaka-mantra-upakaraṇa-vyayān
/
(p.308
)
Halfverse: c
\dattvā
caurasya
vā
hantur
\jānato
dama
uttamaḥ
//
Verse: 277
Halfverse: a
śastra-avapāte
garbʰasya
pātane
ca
_uttamo
damaḥ
/
Halfverse: c
uttamo
vā
_adʰamo
vā
_api
puruṣa-strī-pramāpaṇe
//
Verse: 278
Halfverse: a
vipraduṣṭām
striyam
caiva
puruṣa-gʰnīm
agarbʰiṇīm
/
(p.309
)
Halfverse: c
setu-bʰeda-karīm
ca
_apsu
śilām
\baddʰvā
\praveśayet
//
Verse: 279
Halfverse: a
viṣa-agnidām
pati-guru-nija-apatya-pramāpaṇīm
/
Halfverse: c
vikarṇa-kara-nāsa-oṣṭʰīm
\kr̥tvā
gobʰiḥ
\pramāpayet
//
Verse: 280
Halfverse: a
avijñāta-hatasya
_āśu
kalaham
suta-bāndʰavāḥ
/
Halfverse: c
\praṣṭavyā
yoṣitaś
ca
_asya
para-pumsi
ratāḥ
pr̥tʰak
//
Verse: 281
Halfverse: a
strī-dravya-vr̥tti-kāmo
vā
kena
vā
_ayam
gataḥ
saha
/
Halfverse: c
mr̥tyu-deśa-samāsannam
\pr̥ccʰed
vā
_api
janam
śanaiḥ
//
Verse: 282
Halfverse: a
kṣetra-veśma-vana-grāma-vivīta-kʰala-dāhakāḥ
/
(p.310
)
Halfverse: c
rāja-patny-abʰigāmī
ca
\dagdʰavyās
tu
kaṭa-agninā
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.