TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 37
Previous part

Paragraph: 24 
24. strī-samgrahaṇa-prakaraṇam


Verse: 283 
Halfverse: a    pumān samgrahaṇe \grāhyaḥ keśā-keśi para-striyā /
Halfverse: c    
sadyo kāmajaiś cihnaiḥ pratipattau dvayos tatʰā //

Verse: 284 
Halfverse: a    
nīvī-stana-prāvaraṇa-saktʰi-keśa-avamarśanam /
Halfverse: c    
adeśa-kāla-sambʰāṣam saha-eka-āsanam eva ca //

Verse: 285 
Halfverse: a    
strī niṣedʰe śatam \dadyād dvi-śatam tu damam pumān / (p.311)
Halfverse: c    
pratiṣedʰe tayor daṇḍo yatʰā samgrahaṇe tatʰā //

Verse: 286 
Halfverse: a    
sajātāv uttamo daṇḍa ānulomye tu madʰyamaḥ /
Halfverse: c    
prātilomye vadʰaḥ pumso nāryāḥ karṇa-ādi-kartanam //

Verse: 287 
Halfverse: a    
alamkr̥tām \haran kanyām uttamam hy anyatʰā_adʰamam / (p.312)
Halfverse: c    
daṇḍam \dadyāt savarṇāsu prātilomye vadʰaḥ smr̥taḥ //

Verse: 288 
Halfverse: a    
sa-kāmāsv anulomāsu na doṣas tv anyatʰā damaḥ /
Halfverse: c    
dūṣaṇe tu karac-cʰeda uttamāyām vadʰas tatʰā //

Verse: 289 
Halfverse: a    
śatam strī-dūṣaṇe \dadyād dve tu mitʰyā-abʰiśamsane / (p.313)
Halfverse: c    
paśūn \gaccʰan śatam \dāpyo hīnām strīm gām ca madʰyamam //

Verse: 290 
Halfverse: a    
avaruddʰāsu dāsīsu bʰujiṣyāsu tatʰaiva ca /
Halfverse: c    
gamyāsv api pumān \dāpyaḥ pañcāśat paṇikam damam //

Verse: 291 
Halfverse: a    
\prasahya dāsy-abʰigame daṇḍo daśa-paṇaḥ smr̥taḥ / (p.315)
Halfverse: c    
bahūnām yady akāmā_asau caturvimśatikaḥ pr̥tʰak //

Verse: 292 
Halfverse: a    
gr̥hīta-vetanā veśyā na_\iccʰantī dvi-guṇam \vahet /
Halfverse: c    
agr̥hīte samam \dāpyaḥ pumān apy evam eva hi //

Verse: 293 
Halfverse: a    
ayonau \gaccʰato yoṣām puruṣam _\abʰimehataḥ / (p.316)
Halfverse: c    
caturvimśatiko daṇḍas tatʰā pravrajitā-game //

Verse: 294 
Halfverse: a    
antyā-abʰigamane tv \aṅkyah [aṅkya?] kubandʰena \pravāsayet /
Halfverse: c    
śūdras tatʰā_antya eva \syād antyasya_āryā-game vadʰaḥ // E


Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.