TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 37
Paragraph: 24
24.
strī-samgrahaṇa-prakaraṇam
Verse: 283
Halfverse: a
pumān
samgrahaṇe
\grāhyaḥ
keśā-keśi
para-striyā
/
Halfverse: c
sadyo
vā
kāmajaiś
cihnaiḥ
pratipattau
dvayos
tatʰā
//
Verse: 284
Halfverse: a
nīvī-stana-prāvaraṇa-saktʰi-keśa-avamarśanam
/
Halfverse: c
adeśa-kāla-sambʰāṣam
saha-eka-āsanam
eva
ca
//
Verse: 285
Halfverse: a
strī
niṣedʰe
śatam
\dadyād
dvi-śatam
tu
damam
pumān
/
(p.311
)
Halfverse: c
pratiṣedʰe
tayor
daṇḍo
yatʰā
samgrahaṇe
tatʰā
//
Verse: 286
Halfverse: a
sajātāv
uttamo
daṇḍa
ānulomye
tu
madʰyamaḥ
/
Halfverse: c
prātilomye
vadʰaḥ
pumso
nāryāḥ
karṇa-ādi-kartanam
//
Verse: 287
Halfverse: a
alamkr̥tām
\haran
kanyām
uttamam
hy
anyatʰā
_adʰamam
/
(p.312
)
Halfverse: c
daṇḍam
\dadyāt
savarṇāsu
prātilomye
vadʰaḥ
smr̥taḥ
//
Verse: 288
Halfverse: a
sa-kāmāsv
anulomāsu
na
doṣas
tv
anyatʰā
damaḥ
/
Halfverse: c
dūṣaṇe
tu
karac-cʰeda
uttamāyām
vadʰas
tatʰā
//
Verse: 289
Halfverse: a
śatam
strī-dūṣaṇe
\dadyād
dve
tu
mitʰyā-abʰiśamsane
/
(p.313
)
Halfverse: c
paśūn
\gaccʰan
śatam
\dāpyo
hīnām
strīm
gām
ca
madʰyamam
//
Verse: 290
Halfverse: a
avaruddʰāsu
dāsīsu
bʰujiṣyāsu
tatʰaiva
ca
/
Halfverse: c
gamyāsv
api
pumān
\dāpyaḥ
pañcāśat
paṇikam
damam
//
Verse: 291
Halfverse: a
\prasahya
dāsy-abʰigame
daṇḍo
daśa-paṇaḥ
smr̥taḥ
/
(p.315
)
Halfverse: c
bahūnām
yady
akāmā
_asau
caturvimśatikaḥ
pr̥tʰak
//
Verse: 292
Halfverse: a
gr̥hīta-vetanā
veśyā
na
_\iccʰantī
dvi-guṇam
\vahet
/
Halfverse: c
agr̥hīte
samam
\dāpyaḥ
pumān
apy
evam
eva
hi
//
Verse: 293
Halfverse: a
ayonau
\gaccʰato
yoṣām
puruṣam
vā
_\abʰimehataḥ
/
(p.316
)
Halfverse: c
caturvimśatiko
daṇḍas
tatʰā
pravrajitā-game
//
Verse: 294
Halfverse: a
antyā-abʰigamane
tv
\aṅkyah
[
aṅkya
?]
kubandʰena
\pravāsayet
/
Halfverse: c
śūdras
tatʰā
_antya
eva
\syād
antyasya
_āryā-game
vadʰaḥ
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.