TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 38
Paragraph: 25
25.
prakīrṇaka-prakaraṇam
Verse: 295
Halfverse: a
ūnam
vā
_abʰyadʰikam
vā
_api
\likʰed
yo
rāja-śāsanam
/
(p.317
)
Halfverse: c
pāradārika-cauram
vā
\muñcato
daṇḍa
uttamaḥ
//
Verse: 296
Halfverse: a
abʰakṣyeṇa
dvijam
\dūṣyo
[
dūṣya
?]
\daṇḍya
uttama-sāhasam
/
Halfverse: c
madʰyamam
kṣatriyam
vaiśyam
pratʰamam
śūdram
ardʰikam
//
Verse: 297
Halfverse: a
kūṭa-svarṇa-vyavahārī
vimāmsasya
ca
vikrayī
/
Halfverse: c
try-aṅga-hīnas
tu
\kartavyo
\dāpyaś
ca
_uttama-sāhasam
//
Verse: 298
Halfverse: a
catuṣpāda-kr̥to
doṣo
na
_\apehi
_iti
\prajalpataḥ
/
(p.318
)
Halfverse: c
kāṣṭʰa-loṣṭa-iṣu-pāṣāṇa-bāhu-yugya-kr̥tas
tatʰā
//
Verse: 299
Halfverse: a
cʰinna-nasyena
yānena
tatʰā
bʰagna-yuga-ādinā
/
Halfverse: c
paścāc
caiva
_\apasaratā
himsane
svāmy
adoṣa-bʰāk
//
Verse: 300
Halfverse: a
śakto
_apy
\amokṣayan
svāmī
damṣṭriṇām
śr̥ṅgiṇām
tatʰā
/
Halfverse: c
pratʰamam
sāhasam
\dadyād
vikruṣṭe
dvi-guṇam
tatʰā
//
Verse: 301
Halfverse: a
jāram
caura
_ity
\abʰivadan
\dāpyaḥ
pañca-śatam
damam
/
(p.319
)
Halfverse: c
\upajīvya
dʰanam
\muñcaṃs
tad
eva
_aṣṭa-guṇī-kr̥tam
//
Verse: 302
Halfverse: a
rājño
_aniṣṭa-pravaktāram
tasya
_eva
_ākrośa-kāriṇam
/
Halfverse: c
tan-mantrasya
ca
bʰettāram
\cʰittvā
jihvām
\pravāsayet
//
Verse: 303
Halfverse: a
mr̥ta-aṅga-lagna-vikretur
guros
tāḍayitus
tatʰā
/
Halfverse: c
rāja-yāna-āsana-āroḍʰur
daṇḍa
uttama-sāhasaḥ
//
Verse: 304
Halfverse: a
dvi-netra-bʰedino
rāja-dviṣṭa-ādeśa-kr̥tas
tatʰā
/
Halfverse: c
vipratvena
ca
śūdrasya
\jīvato
_aṣṭa-śato
damaḥ
//
Verse: 305
Halfverse: a
durdr̥ṣṭāṃs
tu
punar
\dr̥ṣṭvā
vyavahārān
nr̥peṇa
tu
/
(p.320
)
Halfverse: c
sabʰyāḥ
sajayino
\daṇḍyā
vivādād
dvi-guṇam
damam
//
Verse: 306
Halfverse: a
yo
\manyeta
_ajito
_\asmi
_iti
nyāyena
_api
parājitaḥ
/
Halfverse: c
tam
\āyāntam
punar
\jitvā
\dāpayed
dvi-guṇam
damam
//
Verse: 307
Halfverse: a
rājñā
_anyāyena
yo
daṇḍo
gr̥hīto
varuṇāya
tam
/
(p.321
)
Halfverse: c
\nivedya
\dadyād
viprebʰyaḥ
svayam
trimśad-guṇī-kr̥tam
//
E
End
of
the
vyavahāra-adʰyāya
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.