TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 39
Previous part

Chapter: 3 
Paragraph: 1 
III. prāyaścitta-adʰyāyaḥ (p.322)

1. āśauca-prakaraṇam


Verse: 1 
Halfverse: a    ūna-dvi-varṣam \nikʰanen na \kuryād udakam tataḥ /
Halfverse: c    
ā-śmaśānād \anuvrajya itaro jñātibʰir vr̥taḥ //

Verse: 2 
Halfverse: a    
yama-sūktam tatʰā gātʰā \japadbʰir laukika-agninā /
Halfverse: c    
sa \dagdʰavya upetaś ced āhita-agny-āvr̥ta-artʰavat //

Verse: 3 
Halfverse: a    
saptamād daśamād _api jñātayo_\abʰyupayanty apaḥ / (p.324)
Halfverse: c    
apa naḥ \śośucad agʰam anena pitr̥-diṅ-mukʰāḥ //

Verse: 4 
Halfverse: a    
evam mātāmaha-ācārya-pretānām udaka-kriyā / (p.325)
Halfverse: c    
kāma-udakam sakʰi-prattā-svasrīya-śvaśura-r̥tvijām //

Verse: 5 
Halfverse: a    
sakr̥t \prasiñcanty udakam nāma-gotreṇa vāg-yatāḥ /
Halfverse: c    
na brahma-cāriṇaḥ \kuryur udakam patitās tatʰā //

Verse: 6 
Halfverse: a    
pākʰaṇḍy-anāśritāḥ stenā bʰartr̥gʰnyaḥ kāmaga-ādikāḥ / (p.326)
Halfverse: c    
surāpya ātma-tyāginyo na_āśauca-udaka-bʰājanāḥ //

Verse: 7 
Halfverse: a    
kr̥ta-udakān samuttīrṇān mr̥du-śādvala-samstʰitān / (p.329)
Halfverse: c    
snātān \apavadeyus tān itihāsaiḥ purātanaiḥ //

Verse: 8 
Halfverse: a    
mānuṣye kadalī-stambʰa-nihsāre sāra-mārgaṇam /
Halfverse: c    
\karoti yaḥ sa sammūḍʰo jala-budbuda-samnibʰe //

Verse: 9 
Halfverse: a    
pañcadʰā sambʰr̥taḥ kāyo yadi pañcatvam āgataḥ /
Halfverse: c    
karmabʰiḥ sva-śarīra-uttʰais tatra paridevanā //

Verse: 10 
Halfverse: a    
gantrī vasumatī nāśam udadʰir daivatāni ca /
Halfverse: c    
pʰena-prakʰyaḥ katʰam nāśam martya-loko na \yāsyati //

Verse: 11 
Halfverse: a    
śleṣma-aśru bāndʰavair muktam preto \bʰuṅkte yato_avaśaḥ / (p.330)
Halfverse: c    
ato na \roditavyam hi kriyāḥ kāryāḥ sva-śaktitaḥ //

Verse: 12 
Halfverse: a    
iti \samśrutya \gaccʰeyur gr̥ham bāla-purahsarāḥ /
Halfverse: c    
\vidaśya nimba-patrāṇi niyatā dvāri veśmanaḥ //

Verse: 13 
Halfverse: a    
\ācamya_agny-ādi salilam gomayam gaura-sarṣapān /
Halfverse: c    
\praviśeyuḥ \samālabʰya \kr̥tvā_aśmani padam śanaiḥ //

Verse: 14 
Halfverse: a    
praveśana-ādikam karma preta-samsparśinām api /
Halfverse: c    
\iccʰatām tat-kṣaṇāt_śuddʰiḥ pareṣām snāna-samyamān //

Verse: 15 
Halfverse: a    
ācārya-pitr̥-upādʰyāyān \nirhr̥tya_api vratī vratī / (p.331)
Halfverse: c    
samkaṭa-annam ca na_\aśnīyān na ca taiḥ saha \samvaset //

Verse: 16 
Halfverse: a    
krīta-labdʰa-aśanā bʰūmau \svapeyus te pr̥tʰak kṣitau /
Halfverse: c    
piṇḍa-yajña-āvr̥tā \deyam pretāya_annam dina-trayam //

Verse: 17 
Halfverse: a    
jalam eka-aham ākāśe \stʰāpyam kṣīram ca mr̥n-maye / (p.332)
Halfverse: c    
vaitāna-aupāsanāḥ \kāryāḥ kriyāś ca śruti-codanāt // (p.333)

Verse: 18 
Halfverse: a    
tri-rātram daśa-rātram śāvam āśaucam \iṣyate / (p.334)
Halfverse: c    
ūna-dvi-varṣa ubʰayoḥ sūtakam mātur eva hi //

Verse: 19 
Halfverse: a    
pitros tu sūtakam mātus tad asr̥g-darśanād dʰruvam / (p.336)
Halfverse: c    
tad ahar na \praduṣyeta pūrveṣām janma-kāraṇāt //

Verse: 20 
Halfverse: a    
antarā janma-maraṇe śeṣa-ahobʰir \viśudʰyati / (p.337)
Halfverse: c    
garbʰa-srāve māsa-tulyā niśāḥ śuddʰes tu kāraṇam // (p.338)

Verse: 21 
Halfverse: a    
hatānām nr̥pa-go-viprair anvakṣam ca_ātma-gʰātinām / (p.341)
Halfverse: c    
proṣite kāla-śeṣaḥ \syāt pūrṇe \dattvā_udakam śuciḥ //

Verse: 22 
Halfverse: a    
kṣatrasya dvādaśa-ahāni viśaḥ pañca-daśa_eva tu / (p.343)
Halfverse: c    
trimśad-dināni śūdrasya tad-ardʰam nyāya-vartinaḥ //

Verse: 23 
Halfverse: a    
ā-danta-janmanaḥ sadya ā-cūḍān naiśikī smr̥tā / (p.344)
Halfverse: c    
tri-rātram ā-vrata-ādeśād daśa-rātram ataḥ param //

Verse: 24 
Halfverse: a    
ahas tv adatta-kanyāsu bāleṣu ca viśodʰanam / (p.345)
Halfverse: c    
gurv-antevāsy-anūcānam ātula-śrotriyeṣu ca // (p.346)

Verse: 25 
Halfverse: a    
anauraseṣu putreṣu bʰāryāsv anya-gatāsu ca / (p.347)
Halfverse: c    
nivāsa-rājani prete tad ahaḥ śuddʰi-kāraṇam //

Verse: 26 
Halfverse: a    
brāhmaṇena_\anugantavyo na śūdro na dvijaḥ kvacit / (p.348)
Halfverse: c    
\anugamya_ambʰasi \snātvā \spr̥ṣṭvā_agnim gʰr̥ta-bʰuk śuciḥ //

Verse: 27 
Halfverse: a    
mahī-patīnām na_āśaucam hatānām vidyutā tatʰā /
Halfverse: c    
go-brāhmaṇa-artʰam samgrāme yasya ca_\iccʰati bʰūmipaḥ //

Verse: 28 
Halfverse: a    
r̥tvijām dīkṣitānām ca yajñiyam karma \kurvatām / (p.349)
Halfverse: c    
satri-vrati-brahmacāri-dātr̥-brahmavidām tatʰā //

Verse: 29 
Halfverse: a    
dāne vivāhe yajñe ca samgrāme deśa-viplave /
Halfverse: c    
āpady_api hi kaṣṭāyām sadyaḥ śaucam \vidʰīyate //

Verse: 30 
Halfverse: a    
udakyā_aśucibʰiḥ \snāyāt samspr̥ṣṭas tair \upaspr̥śet / (p.351)
Halfverse: c    
ab-liṅgāni \japec caiva gāyatrīm manasā sakr̥t //

Verse: 31 
Halfverse: a    
kālo_agniḥ karma mr̥d vāyur mano jñānam tapo jalam / (p.354)
Halfverse: c    
paścāt tāpo nirāhāraḥ sarve_amī śuddʰi-hetavaḥ //

Verse: 32 
Halfverse: a    
akārya-kāriṇām dānam vego nadyāś ca śuddʰi-kr̥t /
Halfverse: c    
\śodʰyasya mr̥c ca toyam ca samnyāso vai dvijanmanām //

Verse: 33 
Halfverse: a    
tapo vedavidām kṣāntir viduṣām varṣmaṇo jalam / (p.355)
Halfverse: c    
japaḥ praccʰanna-pānānām manasaḥ satyam \ucyate //

Verse: 34 
Halfverse: a    
bʰūta-ātmanas tapo-vidye buddʰer jñānam viśodʰanam /
Halfverse: c    
kṣetrajñasya_īśvara-jñānād viśuddʰiḥ paramā matā // E



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.