TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 39
Chapter: 3
Paragraph: 1
III
.
prāyaścitta-adʰyāyaḥ
(p.322
)
1.
āśauca-prakaraṇam
Verse: 1
Halfverse: a
ūna-dvi-varṣam
\nikʰanen
na
\kuryād
udakam
tataḥ
/
Halfverse: c
ā-śmaśānād
\anuvrajya
itaro
jñātibʰir
vr̥taḥ
//
Verse: 2
Halfverse: a
yama-sūktam
tatʰā
gātʰā
\japadbʰir
laukika-agninā
/
Halfverse: c
sa
\dagdʰavya
upetaś
ced
āhita-agny-āvr̥ta-artʰavat
//
Verse: 3
Halfverse: a
saptamād
daśamād
vā
_api
jñātayo
_\abʰyupayanty
apaḥ
/
(p.324
)
Halfverse: c
apa
naḥ
\śośucad
agʰam
anena
pitr̥-diṅ-mukʰāḥ
//
Verse: 4
Halfverse: a
evam
mātāmaha-ācārya-pretānām
udaka-kriyā
/
(p.325
)
Halfverse: c
kāma-udakam
sakʰi-prattā-svasrīya-śvaśura-r̥tvijām
//
Verse: 5
Halfverse: a
sakr̥t
\prasiñcanty
udakam
nāma-gotreṇa
vāg-yatāḥ
/
Halfverse: c
na
brahma-cāriṇaḥ
\kuryur
udakam
patitās
tatʰā
//
Verse: 6
Halfverse: a
pākʰaṇḍy-anāśritāḥ
stenā
bʰartr̥gʰnyaḥ
kāmaga-ādikāḥ
/
(p.326
)
Halfverse: c
surāpya
ātma-tyāginyo
na
_āśauca-udaka-bʰājanāḥ
//
Verse: 7
Halfverse: a
kr̥ta-udakān
samuttīrṇān
mr̥du-śādvala-samstʰitān
/
(p.329
)
Halfverse: c
snātān
\apavadeyus
tān
itihāsaiḥ
purātanaiḥ
//
Verse: 8
Halfverse: a
mānuṣye
kadalī-stambʰa-nihsāre
sāra-mārgaṇam
/
Halfverse: c
\karoti
yaḥ
sa
sammūḍʰo
jala-budbuda-samnibʰe
//
Verse: 9
Halfverse: a
pañcadʰā
sambʰr̥taḥ
kāyo
yadi
pañcatvam
āgataḥ
/
Halfverse: c
karmabʰiḥ
sva-śarīra-uttʰais
tatra
kā
paridevanā
//
Verse: 10
Halfverse: a
gantrī
vasumatī
nāśam
udadʰir
daivatāni
ca
/
Halfverse: c
pʰena-prakʰyaḥ
katʰam
nāśam
martya-loko
na
\yāsyati
//
Verse: 11
Halfverse: a
śleṣma-aśru
bāndʰavair
muktam
preto
\bʰuṅkte
yato
_avaśaḥ
/
(p.330
)
Halfverse: c
ato
na
\roditavyam
hi
kriyāḥ
kāryāḥ
sva-śaktitaḥ
//
Verse: 12
Halfverse: a
iti
\samśrutya
\gaccʰeyur
gr̥ham
bāla-purahsarāḥ
/
Halfverse: c
\vidaśya
nimba-patrāṇi
niyatā
dvāri
veśmanaḥ
//
Verse: 13
Halfverse: a
\ācamya
_agny-ādi
salilam
gomayam
gaura-sarṣapān
/
Halfverse: c
\praviśeyuḥ
\samālabʰya
\kr̥tvā
_aśmani
padam
śanaiḥ
//
Verse: 14
Halfverse: a
praveśana-ādikam
karma
preta-samsparśinām
api
/
Halfverse: c
\iccʰatām
tat-kṣaṇāt
_śuddʰiḥ
pareṣām
snāna-samyamān
//
Verse: 15
Halfverse: a
ācārya-pitr̥-upādʰyāyān
\nirhr̥tya
_api
vratī
vratī
/
(p.331
)
Halfverse: c
samkaṭa-annam
ca
na
_\aśnīyān
na
ca
taiḥ
saha
\samvaset
//
Verse: 16
Halfverse: a
krīta-labdʰa-aśanā
bʰūmau
\svapeyus
te
pr̥tʰak
kṣitau
/
Halfverse: c
piṇḍa-yajña-āvr̥tā
\deyam
pretāya
_annam
dina-trayam
//
Verse: 17
Halfverse: a
jalam
eka-aham
ākāśe
\stʰāpyam
kṣīram
ca
mr̥n-maye
/
(p.332
)
Halfverse: c
vaitāna-aupāsanāḥ
\kāryāḥ
kriyāś
ca
śruti-codanāt
//
(p.333
)
Verse: 18
Halfverse: a
tri-rātram
daśa-rātram
vā
śāvam
āśaucam
\iṣyate
/
(p.334
)
Halfverse: c
ūna-dvi-varṣa
ubʰayoḥ
sūtakam
mātur
eva
hi
//
Verse: 19
Halfverse: a
pitros
tu
sūtakam
mātus
tad
asr̥g-darśanād
dʰruvam
/
(p.336
)
Halfverse: c
tad
ahar
na
\praduṣyeta
pūrveṣām
janma-kāraṇāt
//
Verse: 20
Halfverse: a
antarā
janma-maraṇe
śeṣa-ahobʰir
\viśudʰyati
/
(p.337
)
Halfverse: c
garbʰa-srāve
māsa-tulyā
niśāḥ
śuddʰes
tu
kāraṇam
//
(p.338
)
Verse: 21
Halfverse: a
hatānām
nr̥pa-go-viprair
anvakṣam
ca
_ātma-gʰātinām
/
(p.341
)
Halfverse: c
proṣite
kāla-śeṣaḥ
\syāt
pūrṇe
\dattvā
_udakam
śuciḥ
//
Verse: 22
Halfverse: a
kṣatrasya
dvādaśa-ahāni
viśaḥ
pañca-daśa
_eva
tu
/
(p.343
)
Halfverse: c
trimśad-dināni
śūdrasya
tad-ardʰam
nyāya-vartinaḥ
//
Verse: 23
Halfverse: a
ā-danta-janmanaḥ
sadya
ā-cūḍān
naiśikī
smr̥tā
/
(p.344
)
Halfverse: c
tri-rātram
ā-vrata-ādeśād
daśa-rātram
ataḥ
param
//
Verse: 24
Halfverse: a
ahas
tv
adatta-kanyāsu
bāleṣu
ca
viśodʰanam
/
(p.345
)
Halfverse: c
gurv-antevāsy-anūcānam
ātula-śrotriyeṣu
ca
//
(p.346
)
Verse: 25
Halfverse: a
anauraseṣu
putreṣu
bʰāryāsv
anya-gatāsu
ca
/
(p.347
)
Halfverse: c
nivāsa-rājani
prete
tad
ahaḥ
śuddʰi-kāraṇam
//
Verse: 26
Halfverse: a
brāhmaṇena
_\anugantavyo
na
śūdro
na
dvijaḥ
kvacit
/
(p.348
)
Halfverse: c
\anugamya
_ambʰasi
\snātvā
\spr̥ṣṭvā
_agnim
gʰr̥ta-bʰuk
śuciḥ
//
Verse: 27
Halfverse: a
mahī-patīnām
na
_āśaucam
hatānām
vidyutā
tatʰā
/
Halfverse: c
go-brāhmaṇa-artʰam
samgrāme
yasya
ca
_\iccʰati
bʰūmipaḥ
//
Verse: 28
Halfverse: a
r̥tvijām
dīkṣitānām
ca
yajñiyam
karma
\kurvatām
/
(p.349
)
Halfverse: c
satri-vrati-brahmacāri-dātr̥-brahmavidām
tatʰā
//
Verse: 29
Halfverse: a
dāne
vivāhe
yajñe
ca
samgrāme
deśa-viplave
/
Halfverse: c
āpady
_api
hi
kaṣṭāyām
sadyaḥ
śaucam
\vidʰīyate
//
Verse: 30
Halfverse: a
udakyā
_aśucibʰiḥ
\snāyāt
samspr̥ṣṭas
tair
\upaspr̥śet
/
(p.351
)
Halfverse: c
ab-liṅgāni
\japec
caiva
gāyatrīm
manasā
sakr̥t
//
Verse: 31
Halfverse: a
kālo
_agniḥ
karma
mr̥d
vāyur
mano
jñānam
tapo
jalam
/
(p.354
)
Halfverse: c
paścāt
tāpo
nirāhāraḥ
sarve
_amī
śuddʰi-hetavaḥ
//
Verse: 32
Halfverse: a
akārya-kāriṇām
dānam
vego
nadyāś
ca
śuddʰi-kr̥t
/
Halfverse: c
\śodʰyasya
mr̥c
ca
toyam
ca
samnyāso
vai
dvijanmanām
//
Verse: 33
Halfverse: a
tapo
vedavidām
kṣāntir
viduṣām
varṣmaṇo
jalam
/
(p.355
)
Halfverse: c
japaḥ
praccʰanna-pānānām
manasaḥ
satyam
\ucyate
//
Verse: 34
Halfverse: a
bʰūta-ātmanas
tapo-vidye
buddʰer
jñānam
viśodʰanam
/
Halfverse: c
kṣetrajñasya
_īśvara-jñānād
viśuddʰiḥ
paramā
matā
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.