TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 40
Paragraph: 2
2.
āpad-dʰarma-prakaraṇam
(p.356
)
Verse: 35
Halfverse: a
kṣātreṇa
karmaṇā
\jīved
viśām
vā
_apy
āpadi
dvijaḥ
/
Halfverse: c
\nistīrya
tām
atʰa
_ātmānam
\pāvayitvā
\nyaset
patʰi
//
Verse: 36
Halfverse: a
pʰala-upala-kṣauma-soma-manuṣya-apūpa-vīrudʰaḥ
/
(p.357
)
Halfverse: c
tila-odana-rasa-kṣārān
dadʰi
kṣīram
gʰr̥tam
jalam
//
Verse: 37
Halfverse: a
śastra-āsava-madʰu-uccʰiṣṭam
madʰu
lākṣā
ca
barhiṣaḥ
/
Halfverse: c
mr̥c-carma-puṣpa-kutapa-keśa-takra-viṣa-kṣitiḥ
//
Verse: 38
Halfverse: a
kauśeya-nīla-lavaṇa-māmsa-ekaśapʰa-sīsakān
/
Halfverse: c
śaka-ārdra-oṣadʰi-piṇyāka-paśu-gandʰāṃs
tatʰaiva
ca
//
Verse: 39
Halfverse: a
vaiśya-vr̥ttyā
_api
\jīvan
no
\vikrīṇīta
kadācana
/
(p.358
)
Halfverse: c
dʰarma-artʰam
vikrayam
\neyās
tilā
dʰānyena
tat-samāḥ
//
Verse: 40
Halfverse: a
lākṣā-lavaṇa-māmsāni
\patanīyāni
vikraye
/
Halfverse: c
pāyo
dadʰi
ca
madyam
ca
hīna-varṇa-karāṇi
tu
//
Verse: 41
Halfverse: a
āpad-gataḥ
\sampragr̥hṇan
\bʰuñjāno
vā
yatas
tataḥ
/
Halfverse: c
na
\lipyeta
_enasā
vipro
jvalana-arka-samo
hi
saḥ
//
Verse: 42
Halfverse: a
kr̥ṣiḥ
śilpam
bʰr̥tir
vidyā
kusīdam
śakaṭam
giriḥ
/
(p.359
)
Halfverse: c
sevā
_anūpam
nr̥po
bʰaikṣam
āpattau
jīvanāni
tu
//
Verse: 43
Halfverse: a
bubʰukṣitas
tryaham
\stʰitvā
dʰānyam
abrāhmaṇād
\haret
/
Halfverse: c
\pratigr̥hya
tad
\ākʰyeyam
abʰiyuktena
dʰarmataḥ
//
Verse: 44
Halfverse: a
tasya
vr̥ttam
kulam
śīlam
śrutam
adʰyayanam
tapaḥ
/
Halfverse: c
\jñātvā
rājā
kuṭumbam
ca
dʰarmyām
vr̥ttim
\prakalpayet
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.