TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 40
Previous part

Paragraph: 2 
2. āpad-dʰarma-prakaraṇam (p.356)


Verse: 35 
Halfverse: a    kṣātreṇa karmaṇā \jīved viśām _apy āpadi dvijaḥ /
Halfverse: c    
\nistīrya tām atʰa_ātmānam \pāvayitvā \nyaset patʰi //

Verse: 36 
Halfverse: a    
pʰala-upala-kṣauma-soma-manuṣya-apūpa-vīrudʰaḥ / (p.357)
Halfverse: c    
tila-odana-rasa-kṣārān dadʰi kṣīram gʰr̥tam jalam //

Verse: 37 
Halfverse: a    
śastra-āsava-madʰu-uccʰiṣṭam madʰu lākṣā ca barhiṣaḥ /
Halfverse: c    
mr̥c-carma-puṣpa-kutapa-keśa-takra-viṣa-kṣitiḥ //

Verse: 38 
Halfverse: a    
kauśeya-nīla-lavaṇa-māmsa-ekaśapʰa-sīsakān /
Halfverse: c    
śaka-ārdra-oṣadʰi-piṇyāka-paśu-gandʰāṃs tatʰaiva ca //

Verse: 39 
Halfverse: a    
vaiśya-vr̥ttyā_api \jīvan no \vikrīṇīta kadācana / (p.358)
Halfverse: c    
dʰarma-artʰam vikrayam \neyās tilā dʰānyena tat-samāḥ //

Verse: 40 
Halfverse: a    
lākṣā-lavaṇa-māmsāni \patanīyāni vikraye /
Halfverse: c    
pāyo dadʰi ca madyam ca hīna-varṇa-karāṇi tu //

Verse: 41 
Halfverse: a    
āpad-gataḥ \sampragr̥hṇan \bʰuñjāno yatas tataḥ /
Halfverse: c    
na \lipyeta_enasā vipro jvalana-arka-samo hi saḥ //

Verse: 42 
Halfverse: a    
kr̥ṣiḥ śilpam bʰr̥tir vidyā kusīdam śakaṭam giriḥ / (p.359)
Halfverse: c    
sevā_anūpam nr̥po bʰaikṣam āpattau jīvanāni tu //

Verse: 43 
Halfverse: a    
bubʰukṣitas tryaham \stʰitvā dʰānyam abrāhmaṇād \haret /
Halfverse: c    
\pratigr̥hya tad \ākʰyeyam abʰiyuktena dʰarmataḥ //

Verse: 44 
Halfverse: a    
tasya vr̥ttam kulam śīlam śrutam adʰyayanam tapaḥ /
Halfverse: c    
\jñātvā rājā kuṭumbam ca dʰarmyām vr̥ttim \prakalpayet //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.