TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 41
Paragraph: 3
3.
vānaprastʰa-dʰarma-prakaraṇam
(p.360
)
Verse: 45
Halfverse: a
suta-vinyasta-patnīkas
tayā
vā
_anugato
vanam
/
Halfverse: c
vānaprastʰo
brahma-cārī
sa-agniḥ
sa-upāsano
\vrajet
//
Verse: 46
Halfverse: a
apʰāla-kr̥ṣtena
_agnīmś
ca
pitr̥̄n
deva-atitʰīn
api
/
(p.361
)
Halfverse: c
bʰr̥tyāmś
ca
\tarpayet
śmaśru-jaṭā-loma-bʰr̥d
ātmavān
//
Verse: 47
Halfverse: a
ahno
māsasya
ṣaṇṇām
vā
tatʰā
samvatsarasya
vā
/
(p.362
)
Halfverse: c
artʰasya
samcayam
\kuryāt
kr̥tam
āśvayuje
\tyajet
//
Verse: 48
Halfverse: a
dāntas
triṣavaṇa-snāyī
nivr̥ttaś
ca
pratigrahāt
/
Halfverse: c
svādʰyāyavān
dāna-śīlaḥ
sarva-sattva-hite
rataḥ
//
Verse: 49
Halfverse: a
danta-ulūkʰalikaḥ
kāla-pakva-āśī
vā
_aśma-kuṭṭakaḥ
/
Halfverse: c
śrautram
smārtam
pʰala-snehaiḥ
karma
kuryāt
tatʰā
kriyāḥ
//
Verse: 50
Halfverse: a
cāndrāyaṇair
\nayet
kālam
kr̥ccʰrair
vā
\vartayet
sadā
/
Halfverse: c
pakṣe
gate
vā
_apy
\aśnīyān
māse
vā
_ahani
vā
gate
//
Verse: 51
Halfverse: a
\svapyād
bʰūmau
śucī
rātrau
divā
samprapadair
\nayet
/
(p.363
)
Halfverse: c
stʰāna-āsana-vihārair
vā
yoga-abʰyāsena
vā
tatʰā
//
Verse: 52
Halfverse: a
grīṣme
pañca-agni-madʰyastʰo
varṣāsu
stʰaṇḍile-śayaḥ
/
Halfverse: c
ārdra-vāsās
tu
hemante
śaktyā
vā
_api
tapaś
\caret
//
Verse: 53
Halfverse: a
yaḥ
kaṇṭakair
\vitudati
candanair
yaś
ca
\limpati
/
Halfverse: c
akruddʰo
_aparituṣṭaś
ca
samastasya
ca
tasya
ca
//
Verse: 54
Halfverse: a
agnīn
vā
_apy
ātmasāt-\kr̥tvā
vr̥kṣa-āvāso
mita-aśanaḥ
/
Halfverse: c
vānaprastʰa-gr̥heṣv
eva
yātrā-artʰam
bʰaikṣam
\ācaret
//
Verse: 55
Halfverse: a
grāmād
\āhr̥tya
vā
grāsān
aṣṭau
\bʰuñjīta
vāg-yataḥ
/
(p.364
)
Halfverse: c
vāyu-bʰakṣaḥ
prāg-udīcīm
\gaccʰed
vā
_ā-varṣma-samkṣayāt
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.