TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 42
Paragraph: 4
4.
yati-dʰarma-prakaraṇam
(p.365
)
Verse: 56
Halfverse: a
vanād
gr̥hād
vā
\kr̥tvā
iṣṭim
sārvavedasa-dakṣiṇām
/
Halfverse: c
prājāpatyām
tad-ante
tān
agnīn
\āropya
ca
_ātmani
//
Verse: 57
Halfverse: a
adʰīta-vedo
japa-kr̥t
putravān
annado
agnimān
/
Halfverse: c
śaktyā
ca
yajña-kr̥n
mokṣe
manaḥ
\kuryāt
tu
na
_anyatʰā
//
Verse: 58
Halfverse: a
sarva-bʰūta-hitaḥ
śāntas
tri-daṇḍī
sa-kamaṇḍaluḥ
/
(p.366
)
Halfverse: c
eka-ārāmaḥ
\parivrajya
bʰikṣā-artʰī
grāmam
\āśrayet
//
Verse: 59
Halfverse: a
apramattaś
\cared
bʰaikṣam
sāya-ahne
_anabʰilakṣitaḥ
/
(p.367
)
Halfverse: c
rahite
bʰikṣukair
grāme
yātrā-mātram
alolupaḥ
//
Verse: 60
Halfverse: a
yati-pātrāṇi
mr̥d-veṇu-dārv-alābu-mayāni
ca
/
Halfverse: c
salilam
śuddʰir
eteṣām
go-vālaiś
ca
avagʰarṣaṇam
//
Verse: 61
Halfverse: a
\samnirudʰya
_indriya-grāmam
rāga-dveṣau
\prahāya
ca
/
(p.368
)
Halfverse: c
bʰayam
\hitvā
ca
bʰūtānām
amr̥tī-\bʰavati
dvijaḥ
//
Verse: 62
Halfverse: a
kartavyā
_āśaya-śuddʰis
tu
bʰikṣukeṇa
viśeṣataḥ
/
Halfverse: c
jñāna-utpatti-nimittatvāt
svātantrya-karaṇāya
ca
//
Verse: 63
Halfverse: a
avekṣyā
garbʰa-vāsāś
ca
karmajā
gatayas
tatʰā
/
Halfverse: c
ādʰayo
vyādʰayaḥ
kleśā
jarā
rūpa-viparyayaḥ
//
Verse: 64
Halfverse: a
bʰavo
jāti-sahasreṣu
priya-apriya-viparyayaḥ
/
Halfverse: c
dʰyāna-yogena
\sampaśyet
sūkṣma
ātmā
_ātmani
stʰitaḥ
//
(p.369
)
Verse: 65
Halfverse: a
na
_āśramaḥ
kāraṇam
dʰarme
\kriyamāṇo
\bʰaved
hi
saḥ
/
Halfverse: c
ato
yad
ātmano
_apatʰyam
pareṣām
na
tad
\ācaret
//
Verse: 66
Halfverse: a
satyam
asteyam
akrodʰo
hrīḥ
śaucam
dʰīr
dʰr̥tir
damaḥ
/
Halfverse: c
samyata-indriyatā
vidyā
dʰarmaḥ
sarva
udāhr̥taḥ
//
Verse: 67
Halfverse: a
\nihsaranti
yatʰā
loha-piṇḍāt
taptāt
spʰuliṅgakāḥ
/
Halfverse: c
sakāśād
ātmanas
tadvad
ātmānaḥ
\prabʰavanti
hi
//
Verse: 68
Halfverse: a
tatra
_ātmā
hi
svayam
kimcit
karma
kimcit
svabʰāvataḥ
/
(p.370
)
Halfverse: c
\karoti
kimcid
abʰyāsād
dʰarma-adʰarma-ubʰaya-ātmakam
//
Verse: 69
Halfverse: a
nimittam
akṣaraḥ
kartā
boddʰā
guṇī
vaśī
/
Halfverse: c
ajaḥ
śarīra-grahaṇāt
sa
jāta
iti
\kīrtyate
//
Verse: 70
Halfverse: a
sarga-ādau
sa
yatʰā-ākāśam
vāyum
jyotir
jalam
mahīm
/
(p.371
)
Halfverse: c
\sr̥jaty
eka-uttara-guṇāṃs
tatʰā
_\ādatte
\bʰavann
api
//
Verse: 71
Halfverse: a
āhutyā
_\āpyāyate
sūryaḥ
sūryād
vr̥ṣṭir
atʰa
_oṣadʰiḥ
/
Halfverse: c
tad
annam
rasa-rūpeṇa
śukratvam
\adʰigaccʰati
//
Verse: 72
Halfverse: a
strī-pumsayos
tu
samyoge
viśuddʰe
śukra-śoṇite
/
Halfverse: c
pañca-dʰātūn
svayam
ṣaṣṭʰa
\ādatte
yugapat
prabʰuḥ
//
Verse: 73
Halfverse: a
indriyāṇi
manaḥ
prāṇo
jñānam
āyuḥ
sukʰam
dʰr̥tiḥ
/
(p.372
)
Halfverse: c
dʰāraṇā
preraṇam
duhkʰam
iccʰā
_ahamkāra
eva
ca
//
Verse: 74
Halfverse: a
prayatna
ākr̥tir
varṇaḥ
svara-dveṣau
bʰava-abʰavau
/
Halfverse: c
tasya
_etad
ātmajam
sarvam
anāder
ādim
\iccʰataḥ
//
Verse: 75
Halfverse: a
pratʰame
māsi
samkleda-bʰūto
dʰātu-vimūrccʰitaḥ
/
Halfverse: c
māsy
arbudam
dvitīye
tu
tr̥tīye
_aṅga-indriyair
yutaḥ
//
Verse: 76
Halfverse: a
ākāśāl
lāgʰavam
saukṣmyam
śabdam
śrotram
bala-ādikam
/
Halfverse: c
vāyoś
ca
sparśanam
ceṣṭām
vyūhanam
raukṣyam
eva
ca
//
Verse: 77
Halfverse: a
pittāt
tu
darśanam
paktim
auṣṇyam
rūpam
prakāśitām
/
Halfverse: c
rasāt
tu
rasanam
śaityam
sneham
kledam
samārdavam
//
Verse: 78
Halfverse: a
bʰūmer
gandʰam
tatʰā
gʰrāṇam
gauravam
mūrtim
eva
ca
/
Halfverse: c
ātmā
\gr̥hṇāty
ajaḥ
sarvam
tr̥tīye
\spandate
tataḥ
//
Verse: 79
Halfverse: a
dauhr̥dasya
_apradānena
garbʰo
doṣam
\avāpnuyāt
/
(p.373
)
Halfverse: c
vairūpyam
maraṇam
vā
_api
tasmāt
kāryam
priyam
striyāḥ
//
Verse: 80
Halfverse: a
stʰairyam
caturtʰe
tv
aṅgānām
pañcame
śoṇita-udbʰavaḥ
/
Halfverse: c
ṣaṣṭʰe
balasya
varṇasya
nakʰa-romṇām
ca
sambʰavaḥ
//
Verse: 81
Halfverse: a
manaś-caitanya-yukto
_asau
nāḍī-snāyu-śirā-yutaḥ
/
Halfverse: c
saptame
ca
_aṣṭame
caiva
tvaṅ-māmsa-smr̥timān
api
//
Verse: 82
Halfverse: a
punar
dʰātrīm
punar
gʰarmam
ojas
tasya
\pradʰāvati
/
(p.374
)
Halfverse: c
aṣṭame
māsy
ato
garbʰo
jātaḥ
prāṇair
\viyujyate
//
Verse: 83
Halfverse: a
navame
daśame
vā
_api
prabalaiḥ
sūti-mārutaiḥ
/
Halfverse: c
\nihsāryate
bāṇa
iva
yantrac-cʰidreṇa
sa-jvaraḥ
//
Verse: 84
Halfverse: a
tasya
ṣoḍʰā
śarīrāṇi
śaṭ
tvaco
\dʰārayanti
ca
/
Halfverse: c
saḍ-aṅgāni
tatʰā
_astʰnām
ca
saha
ṣaṣṭyā
śata-trayam
//
Verse: 85
Halfverse: a
stʰālaiḥ
saha
catuḥ-ṣaṣṭir
dantā
vai
vimśatir
nakʰāḥ
/
(p.375
)
Halfverse: c
pāṇi-pāda-śalākāś
ca
teṣām
stʰāna-catuṣṭayam
//
Verse: 86
Halfverse: a
ṣaṣṭy-aṅgulīnām
dve
pārṣṇyor
gulpʰeṣu
ca
catuṣṭayam
/
Halfverse: c
catvāry-aratnika-astʰīni
jaṅgʰayos
tāvad
eva
tu
//
Verse: 87
Halfverse: a
dve
dve
jānu-kapola-ūru-pʰalaka-amsa-samudbʰave
/
Halfverse: c
akṣa-tālūṣake
śroṇī-pʰalake
ca
\vinirdiśet
//
Verse: 88
Halfverse: a
bʰaga-astʰy
ekam
tatʰā
pr̥ṣṭʰe
catvārimśac
ca
pañca
ca
/
Halfverse: c
grīvā
pancadaśa-astʰiḥ
\syāj
jatrv
ekaikam
tatʰā
hanuḥ
//
Verse: 89
Halfverse: a
tan-mūle
dve
lalāṭa-akṣi-gaṇḍe
nāsā
gʰana-astʰikā
/
Halfverse: c
pārśvakāḥ
stʰālakaiḥ
sārdʰam
arbudaiś
ca
dvi-saptatiḥ
//
Verse: 90
Halfverse: a
dvau
śaṅkʰakau
kapālāni
catvāri
śirasas
tatʰā
/
(p.376
)
Halfverse: c
uraḥ
sapta-daśa-astʰīni
puruṣasya
_astʰi-samgrahaḥ
//
Verse: 91
Halfverse: a
gandʰa-rūpa-rasa-sparśa-śabdāś
ca
viṣayāḥ
smr̥tāḥ
/
Halfverse: c
nāsikā
locane
jihvā
tvak
śrotram
ca
indriyāṇi
ca
//
Verse: 92
Halfverse: a
hastau
pāyur
upastʰam
ca
jihvā
pādau
ca
pañca
vai
/
Halfverse: c
karma-indriyāṇi
\jānīyān
manaś
caiva
_ubʰaya-ātmakam
//
Verse: 93
Halfverse: a
nābʰir
ojo
gudam
śukram
śoṇitam
śaṅkʰakau
tatʰā
/
Halfverse: c
mūrdʰa-amsa-kaṇṭʰa-hr̥dayam
prāṇasya
_āyatanāni
tu
//
Verse: 94
Halfverse: a
vapā
vasā
_avahananam
nābʰiḥ
kloma
yakr̥t
plihā
/
(p.377
)
Halfverse: c
kṣudra-antram
vr̥kkakau
bastiḥ
purīṣa-ādʰānam
eva
ca
/
Verse: 95
Halfverse: a
āma-āśayo
_atʰa
hr̥dayam
stʰūla-antram
guda
eva
ca
/
Halfverse: c
udaram
ca
gudau
koṣṭʰyau
vistāro
_ayam
udāhr̥taḥ
//
Verse: 96
Halfverse: a
kanīnike
ca
_akṣi-kūṭe
śaṣkulī
karṇa-patrakau
/
Halfverse: c
karṇau
śaṅkʰau
bʰruvau
danta-veṣṭāv
oṣṭʰau
kakundare
//
Verse: 97
Halfverse: a
vaṅkṣaṇau
vr̥ṣaṇau
vr̥kkau
śleṣma-samgʰātajau
stanau
/
Halfverse: c
upajihvā-spʰijau
bāhū
jaṅgʰa-ūruṣu
ca
piṇḍikā
//
Verse: 98
Halfverse: a
tālu-udaram
basti-śīrṣam
cibuke
gala-śuṇḍike
/
Halfverse: c
avaṭaś
caivam
etāni
stʰānāny
atra
śarīrake
//
Verse: 99
Halfverse: a
akṣi-karṇa-catuṣkam
ca
pad-hasta-hr̥dayāni
ca
/
Halfverse: c
nava
cʰidrāṇi
tāny
eva
prāṇasya
_āyatanāni
tu
//
Verse: 100
Halfverse: a
śirāḥ
śatāni
sapta
_eva
nava
snāyu-śatāni
ca
/
(p.378
)
Halfverse: c
dʰamanīnām
śate
dve
tu
pañca
peśī-śatāni
ca
//
Verse: 101
Halfverse: a
ekona-trimśal-lakṣāṇi
tatʰā
nava
śatāni
ca
/
Halfverse: c
ṣaṭ-pañcāśac
ca
\jānīta
śirā
dʰamani-samjñitāḥ
//
Verse: 102
Halfverse: a
trayo
lakṣās
tu
\vijñeyāḥ
śmaśru-keśāḥ
śarīriṇām
/
Halfverse: c
sapta-uttaram
marma-śatam
dve
ca
samdʰi-śate
tatʰā
//
Verse: 103
Halfverse: a
romṇām
koṭyas
tu
pañcāśac
catasraḥ
koṭya
eva
ca
/
Halfverse: c
sapta-ṣaṣṭis
tatʰā
lakṣāḥ
sa-ardʰāḥ
sveda-ayanaiḥ
saha
//
Verse: 104
Halfverse: a
vāyavīyair
\vigaṇyante
vibʰaktāḥ
parama-aṇavaḥ
/
Halfverse: c
yady
apy
eko
_\anuvetty
eṣām
bʰāvanām
caiva
samstʰitim
//
Verse: 105
Halfverse: a
rasasya
nava
\vijñeyā
jalasya
_añjalayo
daśa
/
(p.379
)
Halfverse: c
sapta
_eva
tu
purīṣasya
raktasya
_aṣṭau
prakīrtitāḥ
//
Verse: 106
Halfverse: a
ṣaṭ
śleṣmā
pañca
pittam
tu
catvāro
mūtram
eva
ca
/
Halfverse: c
vasā
trayo
dvau
tu
medo
majjā
_ekā
_ūrdʰvam
[
ardʰam
?]
tu
mastake//
Verse: 107
Halfverse: a
śleṣma-ojasas
tāvad
eva
retasas
tāvad
eva
tu
/
Halfverse: c
ity
etad
astʰiram
varṣma
yasya
mokṣāya
kr̥ty
asau
//
Verse: 108
Halfverse: a
dvāsaptati-sahasrāṇi
hr̥dayād
abʰinihsr̥tāḥ
/
Halfverse: c
hita-ahitā
nāma
nāḍyas
tāsām
madʰye
śaśi-prabʰam
//
Verse: 109
Halfverse: a
maṇḍalam
tasya
madʰyastʰa
ātmā
dīpa
iva
_acalaḥ
/
(p.380
)
Halfverse: c
sa
\jñeyas
tam
\viditvā
_iha
punar
\ājāyate
na
tu
//
Verse: 110
Halfverse: a
\jñeyam
ca
_āraṇyakam
aham
yad
ādityād
\avāptavān
/
Halfverse: c
yoga-śāstram
ca
mat-proktam
\jñeyam
yogam
\abʰīpsatā
//
Verse: 111
Halfverse: a
ananya-viṣayam
\kr̥tvā
mano-buddʰi-smr̥ti-indriyam
/
Halfverse: c
\dʰyeya
ātmā
stʰito
yo
_asau
hr̥daye
dīpavat
prabʰuḥ
//
Verse: 112
Halfverse: a
yatʰā-vidʰānena
\paṭʰan
sāma-gāyam
avicyutam
/
Halfverse: c
sa-avadʰānas
tad
abʰyāsāt
param
brahma
_\adʰigaccʰati
//
Verse: 113
Halfverse: a
apara-antakam
\ullopyam
madrakam
prakarīm
tatʰā
/
(p.381
)
Halfverse: c
auveṇakam
saro-bindum
uttaram
gītakāni
ca
//
Verse: 114
Halfverse: a
r̥g-gātʰā
pāṇikā
dakṣa-vihitā
brahma-gītikā
/
Halfverse: c
\geyam
etat
tad-abʰyāsa-karaṇān
mokṣa-samjñitam
//
Verse: 115
Halfverse: a
vīṇā-vādana-tattvajñaḥ
śruti-jāti-viśāradaḥ
/
Halfverse: c
tālajñaś
ca
_aprayāsena
mokṣa-mārgam
\niyaccʰati
//
Verse: 116
Halfverse: a
gītajño
yadi
yogena
na
_\āpnoti
paramam
padam
/
Halfverse: c
rudrasya
_anucaro
\bʰūtvā
tena
_eva
saha
\modate
//
Verse: 117
Halfverse: a
anādir
ātmā
katʰitas
tasya
_ādis
tu
śarīrakam
/
(p.382
)
Halfverse: c
ātmanas
tu
jagat
sarvam
jagataś
ca
_ātma-sambʰavaḥ
//
Verse: 118
Halfverse: a
katʰam
etad
\vimuhyāmaḥ
sa-deva-asura-mānavam
/
Halfverse: c
jagad-udbʰūtam
ātmā
ca
katʰam
tasmin
\vadasva
naḥ
//
Verse: 119
Halfverse: a
moha-jālam
\apāsya
_iha
puruṣo
\dr̥śyate
hi
yaḥ
/
Halfverse: c
sahasra-kara-pan-netraḥ
sūrya-varcāḥ
sahasrakaḥ
//
Verse: 120
Halfverse: a
sa
ātmā
caiva
yajñaś
ca
viśva-rūpaḥ
prajāpatiḥ
/
Halfverse: c
virājaḥ
so
_anna-rūpeṇa
yajñatvam
\upagaccʰati
//
Verse: 121
Halfverse: a
yo
dravya-devatā-tyāga-sambʰūto
rasa
uttamaḥ
/
(p.383
)
Halfverse: c
devān
\samtarpya
sa
raso
yajamānam
pʰalena
ca
//
Verse: 122
Halfverse: a
\samyojya
vāyunā
somam
\nīyate
raśmibʰis
tataḥ
/
Halfverse: c
r̥g-yajuḥ
sāma-vihitam
sauram
dʰāma
_\upanīyate
//
Verse: 123
Halfverse: a
kʰa-maṇḍalād
asau
sūryaḥ
\sr̥jaty
amr̥tam
uttamam
/
Halfverse: c
yaj
janma
sarva-bʰūtānām
aśana-anaśana-ātmanām
//
Verse: 124
Halfverse: a
tasmād
annāt
punar
yajñaḥ
punar
annam
punaḥ
kratuḥ
/
Halfverse: c
evam
etad
anādy-antam
cakram
\samparivartate
//
Verse: 125
Halfverse: a
anādir
ātmā
sambʰūtir
\vidyate
na
_antar-ātmanaḥ
/
Halfverse: c
samavāyī
tu
puruṣo
moha-iccʰā-dveṣa-karmajaḥ
//
Verse: 126
Halfverse: a
sahasra-ātmā
mayā
yo
va
[
vā
?]
ādi-deva
udāhr̥taḥ
/
Halfverse: c
mukʰa-bāhu-ūru-pajjāḥ
\syus
tasya
varṇā
yatʰā-kramam
//
Verse: 127
Halfverse: a
pr̥tʰivī
pādatas
tasya
śiraso
dyaur
\ajāyata
/
(p.384
)
Halfverse: c
nastaḥ
prāṇā
diśaḥ
śrotrāt
sparśād
vāyur
mukʰāt
_śikʰī
//
Verse: 128
Halfverse: a
manasaś
candramā
jātaś
cakṣuṣaś
ca
divākaraḥ
/
Halfverse: c
jagʰanād
antarikṣam
ca
jagac
ca
sa-cara-acaram
//
Verse: 129
Halfverse: a
yady
evam
sa
katʰam
brahman
pāpa-yoniṣu
\jāyate
/
Halfverse: c
īśvaraḥ
sa
katʰam
bʰāvair
aniṣṭaiḥ
\samprayujyate
//
Verse: 130
Halfverse: a
karaṇair
anvitasya
_api
pūrvam
jñānam
katʰam
ca
na
/
Halfverse: c
\vetti
sarva-gatām
kasmāt
sarvago
_api
na
vedanām
//
Verse: 131
Halfverse: a
antya-pakṣi-stʰāvaratām
mano-vāk-kāya-karmajaiḥ
/
Halfverse: c
doṣaiḥ
\prayāti
jīvo
_ayam
bʰavam
yoni-śateṣu
ca
//
Verse: 132
Halfverse: a
anantāś
ca
yatʰā
bʰāvāḥ
śarīreṣu
śarīriṇām
/
(p.385
)
Halfverse: c
rūpāṇy
_api
tatʰaiva
_iha
sarva-yoniṣu
dehinām
//
Verse: 133
Halfverse: a
vipākaḥ
karmaṇām
\pretya
keṣāmcid
iha
\jāyate
/
Halfverse: c
iha
vā
_amutra
vā
_ekeṣām
bʰāvas
tatra
prayojanam
//
Verse: 134
Halfverse: a
para-dravyāṇy
\abʰidʰyāyaṃs
tatʰā
_aniṣṭāni
\cintayan
/
Halfverse: c
vitatʰā-abʰiniveśī
ca
\jāyate
_anyāsu
yoniṣu
//
Verse: 135
Halfverse: a
puruṣo
_anr̥ta-vādī
ca
piśunaḥ
paruṣas
tatʰā
/
Halfverse: c
anibaddʰa-pralāpī
ca
mr̥ga-pakṣiṣu
\jāyate
//
Verse: 136
Halfverse: a
adatta-ādāna-nirataḥ
para-dāra-upasevakaḥ
/
(p.386
)
Halfverse: c
himsakaś
ca
_avidʰānena
stʰāvareṣv
\abʰijāyate
//
Verse: 137
Halfverse: a
ātmajñaḥ
śaucavān
dāntas
tapasvī
vijita-indriyaḥ
/
Halfverse: c
dʰarmakr̥d
veda-vidyāvit
sāttviko
deva-yonitām
//
Verse: 138
Halfverse: a
asat-kārya-rato
_adʰīra
ārambʰī
viṣayī
ca
yaḥ
/
Halfverse: c
sa
rājaso
manuṣyeṣu
mr̥to
janma
_\adʰigaccʰati
//
Verse: 139
Halfverse: a
nidrāluḥ
krūra-kr̥l
lubdʰo
nāstiko
yācakas
tatʰā
/
Halfverse: c
pramādavān
bʰinna-vr̥tto
\bʰavet
tiryakṣu
tāmasaḥ
//
Verse: 140
Halfverse: a
rajasā
tamasā
caivam
samāviṣṭo
\bʰramann
iha
/
Halfverse: c
bʰāvair
aniṣṭaiḥ
samyuktaḥ
samsāram
\pratipadyate
//
Verse: 141
Halfverse: a
malino
hi
yatʰā
ādarśo
rūpa-ālokasya
na
kṣamaḥ
/
(p.387
)
Halfverse: c
tatʰā
_avipakva-karaṇa
ātma-jñānasya
na
kṣamaḥ
//
Verse: 142
Halfverse: a
kaṭver
vārau
yatʰā
_apakve
madʰuraḥ
san
raso
_api
na
/
Halfverse: c
\prāpyate
hy
ātmani
tatʰā
na
_apakva-karaṇe
jñatā
//
Verse: 143
Halfverse: a
sarva-āśrayām
nije
dehe
dehī
\vindati
vedanām
/
Halfverse: c
yogī
muktaś
ca
sarvāsām
yo
na
ca
_\āpnoti
vedanām
//
Verse: 144
Halfverse: a
ākāśam
ekam
hi
yatʰā
gʰaṭa-ādiṣu
pr̥tʰag
\bʰavet
/
Halfverse: c
tatʰā
_ātmā
eko
hy
anekaś
ca
jala-ādʰāreṣv
iva
_amśumān
//
Verse: 145
Halfverse: a
brahma-kʰa-anila-tejāmsi
jalam
bʰūś
ca
_iti
dʰātavaḥ
/
(p.388
)
Halfverse: c
ime
lokā
eṣa
ca
_ātmā
tasmāc
ca
sa-cara-acaram
//
Verse: 146
Halfverse: a
mr̥d-daṇḍa-cakra-samyogāt
kumbʰa-kāro
yatʰā
gʰaṭam
/
Halfverse: c
\karoti
tr̥ṇa-mr̥t-kāṣṭʰair
gr̥ham
vā
gr̥ha-kārakaḥ
//
Verse: 147
Halfverse: a
hema-mātram
\upādāya
rūpam
vā
hema-kārakaḥ
/
Halfverse: c
nija-lālā-samāyogāt
kośam
vā
kośa-kārakaḥ
//
Verse: 148
Halfverse: a
kāraṇāany
evam
\ādāya
tāsu
tāsv
iha
yoniṣu
/
Halfverse: c
\sr̥jaty
ātmānam
ātmā
ca
\sambʰūya
karaṇāni
ca
//
Verse: 149
Halfverse: a
mahā-bʰūtāni
satyāni
yatʰā
_ātmā
_api
tatʰaiva
hi
/
Halfverse: c
ko
_anyatʰā
_ekena
netreṇa
dr̥ṣṭam
anyena
\paśyati
//
Verse: 150
Halfverse: a
vācam
vā
ko
\vijānāti
punaḥ
\samśrutya
samśrutām
/
(p.389
)
Halfverse: c
atīta-artʰa-smr̥tiḥ
kasya
ko
vā
svapnasya
kārakaḥ
//
Verse: 151
Halfverse: a
jāti-rūpa-vayo-vr̥tta-vidyā-ādibʰir
ahamkr̥taḥ
/
Halfverse: c
śabda-ādi-viṣaya-udyogam
karmaṇā
manasā
girā
//
Verse: 152
Halfverse: a
sa
samdigdʰa-matiḥ
karma-pʰalam
\asti
na
vā
_iti
vā
/
Halfverse: c
viplutaḥ
siddʰam
ātmānam
asiddʰo
_api
hi
\manyate
//
Verse: 153
Halfverse: a
mama
dārāḥ
suta-amātyā
aham
eṣām
iti
stʰitiḥ
/
Halfverse: c
hita-ahiteṣu
bʰāveṣu
viparīta-matiḥ
sadā
//
Verse: 154
Halfverse: a
jñeyajñe
prakr̥tau
caiva
vikāre
ca
_aviśeṣavān
/
Halfverse: c
anāśaka-anala-āgʰāta-jala-prapatana-udyamī
//
Verse: 155
Halfverse: a
evam-vr̥tto
_avinīta-ātmā
vitatʰā-abʰiniveśavān
/
Halfverse: c
karmaṇā
dveṣa-mohābʰyām
iccʰayā
caiva
\badʰyate
//
Verse: 156
Halfverse: a
ācārya-upāsanam
veda-śāstra-artʰeṣu
vivekitā
/
(p.390
)
Halfverse: c
tat-karmaṇām
anuṣṭʰānam
saṅgaḥ
sadbʰir
giraḥ
śubʰāḥ
//
Verse: 157
Halfverse: a
stry-āloka-ālambʰa-vigamaḥ
sarva-bʰūta-ātma-darśanam
/
Halfverse: c
tyāgaḥ
parigrahāṇām
ca
jīrṇa-kāṣāya-dʰāraṇam
//
Verse: 158
Halfverse: a
viṣaya-indriya-samrodʰas
tandra-ālasya-vivarjanam
/
Halfverse: c
śarīra-parisamkʰyānam
pravr̥ttiṣv
agʰa-darśanam
//
Verse: 159
Halfverse: a
nīrajas-tamasā
[?]
sattva-śuddʰir
nihspr̥hatā
śamaḥ
/
Halfverse: c
etair
upāyaiḥ
samśuddʰaḥ
sattva-yogy
amr̥tī
\bʰavet
//
Verse: 160
Halfverse: a
tattva-smr̥ter
upastʰānāt
sattva-yogāt
parikṣayāt
/
Halfverse: c
karmaṇām
samnikarṣāc
ca
satām
yogaḥ
\pravartate
//
Verse: 161
Halfverse: a
śarīra-samkṣaye
yasya
manaḥ
sattvastʰam
īśvaram
/
(p.391
)
Halfverse: c
avipluta-matiḥ
samyak
sa
jāti-samsmaratām
\iyāt
//
Verse: 162
Halfverse: a
yatʰā
hi
bʰarato
varṇair
\varṇayaty
ātmanas
tanum
/
Halfverse: c
nānā-rūpāṇi
\kurvāṇas
tatʰā
_ātmā
karmajās
tanūḥ
//
Verse: 163
Halfverse: a
kāla-karma-ātma-bījānām
doṣair
mātus
tatʰaiva
ca
/
Halfverse: c
garbʰasya
vaikr̥tam
dr̥ṣṭam
aṅga-hīna-ādi
janmanaḥ
//
Verse: 164
Halfverse: a
ahamkāreṇa
manasā
gatyā
karma-pʰalena
ca
/
Halfverse: c
śarīreṇa
ca
na
_ātmā
_ayam
mukta-pūrvaḥ
katʰamcana
//
Verse: 165
Halfverse: a
varty-ādʰāra-sneha-yogād
yatʰā
dīpasya
samstʰitiḥ
/
(p.392
)
Halfverse: c
vikriyā
_api
ca
dr̥ṣṭā
_evam
akāle
prāṇa-samkṣayaḥ
//
Verse: 166
Halfverse: a
anantā
raśmayas
tasya
dīpavad
yaḥ
stʰito
hr̥di
/
Halfverse: c
sita-asitāḥ
karbu-rūpāḥ
kapilā
nīla-lohitāḥ
//
Verse: 167
Halfverse: a
ūrdʰvam
ekaḥ
stʰitas
teṣām
yo
\bʰittvā
sūrya-maṇḍalam
/
Halfverse: c
brahma-lokam
\atikramya
tena
\yāti
parām
gatim
//
Verse: 168
Halfverse: a
yad
asya
anyad
raśmi-śatam
ūrdʰvam
eva
vyavastʰitam
/
Halfverse: c
tena
deva-śarīrāṇi
sa-dʰāmāni
\prapadyate
//
Verse: 169
Halfverse: a
ye
_aneka-rūpāś
ca
_adʰastād
raśmayo
_asya
mr̥du-prabʰāḥ
/
(p.393
)
Halfverse: c
iha
karma-upabʰogāya
taiḥ
\samsarati
so
_avaśaḥ
//
Verse: 170
Halfverse: a
vedaiḥ
śāstraiḥ
sa-vijñānair
janmanā
maraṇena
ca
/
Halfverse: c
ārtyā
gatyā
tatʰā
_agatyā
satyena
hy
anr̥tena
ca
//
Verse: 171
Halfverse: a
śreyasā
sukʰa-duhkʰābʰyām
karmabʰiś
ca
śubʰa-aśubʰaiḥ
/
Halfverse: c
nimitta-śākuna-jñāna-graha-samyogajaiḥ
pʰalaiḥ
//
Verse: 172
Halfverse: a
tārā-nakṣatra-samcārair
jāgaraiḥ
svapnajair
api
/
Halfverse: c
ākāśa-pavana-jyotir-jala-bʰū-timirais
tatʰā
//
Verse: 173
Halfverse: a
manvantarair
yuga-prāptyā
mantra-oṣadʰi-pʰalair
api
/
Halfverse: c
vitta
_ātmānam
\vedyamānam
kāraṇam
jagatas
tatʰā
//
Verse: 174
Halfverse: a
ahamkāraḥ
smr̥tir
medʰā
dveṣo
buddʰiḥ
sukʰam
dʰr̥tiḥ
/
(p.194
)
Halfverse: c
indriya-antara-samcāra
iccʰā
dʰāraṇa-jīvite
//
Verse: 175
Halfverse: a
svargaḥ
svapnaś
ca
bʰāvānām
preraṇam
manaso
gatiḥ
/
Halfverse: c
nimeṣaś
cetanā
yatna
ādānam
pāñcabʰautikam
//
Verse: 176
Halfverse: a
yata
etāni
\dr̥śyante
liṅgāni
parama-ātmanaḥ
/
Halfverse: c
tasmād
\asti
paro
dehād
ātmā
sarvaga
īśvaraḥ
//
Verse: 177
Halfverse: a
buddʰi-indriyāṇi
sa-artʰāni
manaḥ
karma-indriyāṇi
ca
/
Halfverse: c
ahamkāraś
ca
buddʰiś
ca
pr̥tʰivy-ādīni
caiva
hi
//
Verse: 178
Halfverse: a
avyaktam
ātmā
kṣetrajñaḥ
kṣetrasya
_asya
\nigadyate
/
Halfverse: c
īśravaḥ
sarvabʰūta-stʰaḥ
sann
asan
sad
asac
ca
yaḥ
//
Verse: 179
Halfverse: a
buddʰer
utpattir
avyaktāt
tato
_ahamkāra-sambʰavaḥ
/
(p.395
)
Halfverse: c
tanmātra-ādīny
ahamkārād
eka-uttara-guṇāni
ca
//
Verse: 180
Halfverse: a
śabdaḥ
sparśaś
ca
rūpam
ca
raso
gandʰaś
ca
tad-guṇāḥ
/
Halfverse: c
yo
yasmān
nihsr̥taś
ca
_eṣām
sa
tasminn
eva
\līyate
//
Verse: 181
Halfverse: a
yatʰā
_ātmānam
\sr̥jaty
ātmā
tatʰā
vaḥ
katʰito
mayā
/
Halfverse: c
vipākāt
tri-prakārāṇām
karmaṇām
īśvaro
_api
san
//
Verse: 182
Halfverse: a
sattvam
rajas
tamaś
caiva
guṇās
tasya
_eva
kīrtitāḥ
/
Halfverse: c
rajas-tamobʰyām
āviṣṭaś
cakravad
\bʰrāmyate
hy
asau
//
Verse: 183
Halfverse: a
anādir
ādimāmś
caiva
sa
eva
puruṣaḥ
paraḥ
/
Halfverse: c
liṅga-indriya-grāhya-rūpaḥ
sa-vikāra
udāhr̥taḥ
//
Verse: 184
Halfverse: a
pitr̥-yāno
_aja-vītʰyāś
ca
yad
agastyasya
ca
_antaram
/
(p.396
)
Halfverse: c
tena
_agnihotriṇo
\yānti
svarga-kāmā
divam
prati
//
Verse: 185
Halfverse: a
ye
ca
dāna-parāḥ
samyag
aṣṭābʰiś
ca
guṇair
yutāḥ
/
Halfverse: c
te
_api
tenaiva
mārgeṇa
satya-vrata-parāyaṇāḥ
//
Verse: 186
Halfverse: a
tatra
_aṣṭāśīti-sāhasra-munayo
gr̥hamedʰinaḥ
/
Halfverse: c
punar-āvartino
bīja-bʰūtā
dʰarma-pravartakāḥ
//
Verse: 187
Halfverse: a
sapta-r̥ṣi-nāga-vītʰy-antar
deva-lokam
samāśritāḥ
/
Halfverse: c
tāvanta
eva
munayaḥ
sarva-ārambʰa-vivarjitāḥ
//
Verse: 188
Halfverse: a
tapasā
brahma-caryeṇa
saṅga-tyāgena
medʰayā
/
Halfverse: c
tatra
\gatvā
_\avatiṣṭʰante
yāvad
ā-bʰūta-samplavam
//
Verse: 189
Halfverse: a
yato
vedāḥ
purāṇāni
vidyā-upaniṣadas
tatʰā
/
(p.397
)
Halfverse: c
ślokā
sūtrāṇi
bʰāṣyāṇi
yac
ca
kimcana
vāṅ-mayam
//
Verse: 190
Halfverse: a
veda-anuvacanam
yajño
brahma-caryam
tapo
damaḥ
/
Halfverse: c
śraddʰā
_upavāsaḥ
svātantryam
ātmano
jñāna-hetavaḥ
//
Verse: 191
Halfverse: a
sa
hy
āśramair
\vijijñāsyaḥ
samastair
evam
eva
tu
/
Halfverse: c
\draṣṭavyas
tv
atʰa
\mantavyaḥ
\śrotavyaś
ca
dvijātibʰiḥ
//
Verse: 192
Halfverse: a
ya
enam
evam
\vindanti
ya
vā
_āraṇyakam
āśritāḥ
/
Halfverse: c
\upāsate
dvijāḥ
satyam
śraddʰayā
parayā
yutāḥ
//
Verse: 193
Halfverse: a
kramāt
te
\sambʰavanty
arcir
ahaḥ
śuklam
tatʰā
_uttaram
/
Halfverse: c
ayanam
deva-lokam
ca
savitāram
sa-vaidyutam
//
Verse: 194
Halfverse: a
tatas
tān
puruṣo
_\abʰyetya
mānaso
brahma-laukikān
/
Halfverse: c
\karoti
punar-āvr̥ttis
teṣām
iha
na
\vidyate
//
Verse: 195
Halfverse: a
yajñena
tapasā
dānair
ye
hi
svarga-jito
narāḥ
/
(p.398
)
Halfverse: c
dʰūmam
niśām
kr̥ṣṇa-pakṣam
dakṣiṇa-ayanam
eva
ca
//
Verse: 196
Halfverse: a
pitr̥-lokam
candramasam
vāyum
vr̥ṣṭim
jalam
mahīm
/
Halfverse: c
kramāt
te
\sambʰavanti
_iha
punar
eva
\vrajanti
ca
//
Verse: 197
Halfverse: a
etad
yo
na
\vijānāti
mārga-dvitayam
ātmavān
/
Halfverse: c
dandaśūkaḥ
pataṅgo
vā
\bʰavet
kīṭo
_atʰa
vā
kr̥miḥ
//
Verse: 198
Halfverse: a
ūrustʰa-uttāna-caraṇaḥ
savye
\nyasya
_uttaram
karam
/
Halfverse: c
uttānam
kimcid
\unnāmya
mukʰam
\viṣṭabʰya
ca
_urasā
//
Verse: 199
Halfverse: a
nimīlita-akṣaḥ
sattvastʰo
dantair
dantān
\asamspr̥śan
/
Halfverse: c
tālustʰa-acala-jihvaś
ca
samvr̥ta-āsyaḥ
su-niścalaḥ
//
Verse: 200
Halfverse: a
\samnirudʰya
_indriya-grāmam
na
_ati-nīca-uccʰrita-āsanaḥ
/
Halfverse: c
dvi-guṇam
tri-guṇam
vā
_api
prāṇa-āyāmam
\upakramet
//
Verse: 201
Halfverse: a
tato
\dʰyeyaḥ
stʰito
yo
_asau
hr̥daye
dīpavat
prabʰuḥ
/
Halfverse: c
\dʰārayet
tatra
ca
_ātmānam
dʰāraṇām
\dʰārayan
budʰaḥ
//
Verse: 202
Halfverse: a
antardʰānam
smr̥tiḥ
kāntir
dr̥ṣṭiḥ
śrotrajñatā
tatʰā
/
(p.399
)
Halfverse: c
nijam
śarīram
\utsr̥jya
para-kāya-praveśanam
//
Verse: 203
Halfverse: a
artʰānām
cʰandataḥ
sr̥ṣṭir
yoga-siddʰer
hi
lakṣaṇam
/
Halfverse: c
siddʰe
yoge
\tyajan
deham
amr̥tatvāya
\kalpate
//
Verse: 204
Halfverse: a
atʰa
vā
_apy
\abʰyasan
vedam
nyasta-karmā
vane
\vasan
/
Halfverse: c
ayācita-āśī
mita-bʰuk
parām
siddʰim
\avāpnuyāt
//
Verse: 205
Halfverse: a
nyāya-āgata-dʰanas
tattva-jñāna-niṣṭʰo
_atitʰi-priyaḥ
/
(p.400
)
Halfverse: c
śrādʰa-kr̥t
satya-vādī
ca
gr̥hastʰo
_api
hi
\mucyate
//
E
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.