TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 42
Previous part

Paragraph: 4 
4. yati-dʰarma-prakaraṇam (p.365)


Verse: 56 
Halfverse: a    vanād gr̥hād \kr̥tvā iṣṭim sārvavedasa-dakṣiṇām /
Halfverse: c    
prājāpatyām tad-ante tān agnīn \āropya ca_ātmani //

Verse: 57 
Halfverse: a    
adʰīta-vedo japa-kr̥t putravān annado agnimān /
Halfverse: c    
śaktyā ca yajña-kr̥n mokṣe manaḥ \kuryāt tu na_anyatʰā //

Verse: 58 
Halfverse: a    
sarva-bʰūta-hitaḥ śāntas tri-daṇḍī sa-kamaṇḍaluḥ / (p.366)
Halfverse: c    
eka-ārāmaḥ \parivrajya bʰikṣā-artʰī grāmam \āśrayet //

Verse: 59 
Halfverse: a    
apramattaś \cared bʰaikṣam sāya-ahne_anabʰilakṣitaḥ / (p.367)
Halfverse: c    
rahite bʰikṣukair grāme yātrā-mātram alolupaḥ //

Verse: 60 
Halfverse: a    
yati-pātrāṇi mr̥d-veṇu-dārv-alābu-mayāni ca /
Halfverse: c    
salilam śuddʰir eteṣām go-vālaiś ca avagʰarṣaṇam //

Verse: 61 
Halfverse: a    
\samnirudʰya_indriya-grāmam rāga-dveṣau \prahāya ca / (p.368)
Halfverse: c    
bʰayam \hitvā ca bʰūtānām amr̥tī-\bʰavati dvijaḥ //

Verse: 62 
Halfverse: a    
kartavyā_āśaya-śuddʰis tu bʰikṣukeṇa viśeṣataḥ /
Halfverse: c    
jñāna-utpatti-nimittatvāt svātantrya-karaṇāya ca //

Verse: 63 
Halfverse: a    
avekṣyā garbʰa-vāsāś ca karmajā gatayas tatʰā /
Halfverse: c    
ādʰayo vyādʰayaḥ kleśā jarā rūpa-viparyayaḥ //

Verse: 64 
Halfverse: a    
bʰavo jāti-sahasreṣu priya-apriya-viparyayaḥ /
Halfverse: c    
dʰyāna-yogena \sampaśyet sūkṣma ātmā_ātmani stʰitaḥ // (p.369)

Verse: 65 
Halfverse: a    
na_āśramaḥ kāraṇam dʰarme \kriyamāṇo \bʰaved hi saḥ /
Halfverse: c    
ato yad ātmano_apatʰyam pareṣām na tad \ācaret //

Verse: 66 
Halfverse: a    
satyam asteyam akrodʰo hrīḥ śaucam dʰīr dʰr̥tir damaḥ /
Halfverse: c    
samyata-indriyatā vidyā dʰarmaḥ sarva udāhr̥taḥ //

Verse: 67 
Halfverse: a    
\nihsaranti yatʰā loha-piṇḍāt taptāt spʰuliṅgakāḥ /
Halfverse: c    
sakāśād ātmanas tadvad ātmānaḥ \prabʰavanti hi //

Verse: 68 
Halfverse: a    
tatra_ātmā hi svayam kimcit karma kimcit svabʰāvataḥ / (p.370)
Halfverse: c    
\karoti kimcid abʰyāsād dʰarma-adʰarma-ubʰaya-ātmakam //

Verse: 69 
Halfverse: a    
nimittam akṣaraḥ kartā boddʰā guṇī vaśī /
Halfverse: c    
ajaḥ śarīra-grahaṇāt sa jāta iti \kīrtyate //

Verse: 70 
Halfverse: a    
sarga-ādau sa yatʰā-ākāśam vāyum jyotir jalam mahīm / (p.371)
Halfverse: c    
\sr̥jaty eka-uttara-guṇāṃs tatʰā_\ādatte \bʰavann api //

Verse: 71 
Halfverse: a    
āhutyā_\āpyāyate sūryaḥ sūryād vr̥ṣṭir atʰa_oṣadʰiḥ /
Halfverse: c    
tad annam rasa-rūpeṇa śukratvam \adʰigaccʰati //

Verse: 72 
Halfverse: a    
strī-pumsayos tu samyoge viśuddʰe śukra-śoṇite /
Halfverse: c    
pañca-dʰātūn svayam ṣaṣṭʰa \ādatte yugapat prabʰuḥ //

Verse: 73 
Halfverse: a    
indriyāṇi manaḥ prāṇo jñānam āyuḥ sukʰam dʰr̥tiḥ / (p.372)
Halfverse: c    
dʰāraṇā preraṇam duhkʰam iccʰā_ahamkāra eva ca //

Verse: 74 
Halfverse: a    
prayatna ākr̥tir varṇaḥ svara-dveṣau bʰava-abʰavau /
Halfverse: c    
tasya_etad ātmajam sarvam anāder ādim \iccʰataḥ //

Verse: 75 
Halfverse: a    
pratʰame māsi samkleda-bʰūto dʰātu-vimūrccʰitaḥ /
Halfverse: c    
māsy arbudam dvitīye tu tr̥tīye_aṅga-indriyair yutaḥ //

Verse: 76 
Halfverse: a    
ākāśāl lāgʰavam saukṣmyam śabdam śrotram bala-ādikam /
Halfverse: c    
vāyoś ca sparśanam ceṣṭām vyūhanam raukṣyam eva ca //

Verse: 77 
Halfverse: a    
pittāt tu darśanam paktim auṣṇyam rūpam prakāśitām /
Halfverse: c    
rasāt tu rasanam śaityam sneham kledam samārdavam //

Verse: 78 
Halfverse: a    
bʰūmer gandʰam tatʰā gʰrāṇam gauravam mūrtim eva ca /
Halfverse: c    
ātmā \gr̥hṇāty ajaḥ sarvam tr̥tīye \spandate tataḥ //

Verse: 79 
Halfverse: a    
dauhr̥dasya_apradānena garbʰo doṣam \avāpnuyāt / (p.373)
Halfverse: c    
vairūpyam maraṇam _api tasmāt kāryam priyam striyāḥ //

Verse: 80 
Halfverse: a    
stʰairyam caturtʰe tv aṅgānām pañcame śoṇita-udbʰavaḥ /
Halfverse: c    
ṣaṣṭʰe balasya varṇasya nakʰa-romṇām ca sambʰavaḥ //

Verse: 81 
Halfverse: a    
manaś-caitanya-yukto_asau nāḍī-snāyu-śirā-yutaḥ /
Halfverse: c    
saptame ca_aṣṭame caiva tvaṅ-māmsa-smr̥timān api //

Verse: 82 
Halfverse: a    
punar dʰātrīm punar gʰarmam ojas tasya \pradʰāvati / (p.374)
Halfverse: c    
aṣṭame māsy ato garbʰo jātaḥ prāṇair \viyujyate //

Verse: 83 
Halfverse: a    
navame daśame _api prabalaiḥ sūti-mārutaiḥ /
Halfverse: c    
\nihsāryate bāṇa iva yantrac-cʰidreṇa sa-jvaraḥ //

Verse: 84 
Halfverse: a    
tasya ṣoḍʰā śarīrāṇi śaṭ tvaco \dʰārayanti ca /
Halfverse: c    
saḍ-aṅgāni tatʰā_astʰnām ca saha ṣaṣṭyā śata-trayam //

Verse: 85 
Halfverse: a    
stʰālaiḥ saha catuḥ-ṣaṣṭir dantā vai vimśatir nakʰāḥ / (p.375)
Halfverse: c    
pāṇi-pāda-śalākāś ca teṣām stʰāna-catuṣṭayam //

Verse: 86 
Halfverse: a    
ṣaṣṭy-aṅgulīnām dve pārṣṇyor gulpʰeṣu ca catuṣṭayam /
Halfverse: c    
catvāry-aratnika-astʰīni jaṅgʰayos tāvad eva tu //

Verse: 87 
Halfverse: a    
dve dve jānu-kapola-ūru-pʰalaka-amsa-samudbʰave /
Halfverse: c    
akṣa-tālūṣake śroṇī-pʰalake ca \vinirdiśet //

Verse: 88 
Halfverse: a    
bʰaga-astʰy ekam tatʰā pr̥ṣṭʰe catvārimśac ca pañca ca /
Halfverse: c    
grīvā pancadaśa-astʰiḥ \syāj jatrv ekaikam tatʰā hanuḥ //

Verse: 89 
Halfverse: a    
tan-mūle dve lalāṭa-akṣi-gaṇḍe nāsā gʰana-astʰikā /
Halfverse: c    
pārśvakāḥ stʰālakaiḥ sārdʰam arbudaiś ca dvi-saptatiḥ //

Verse: 90 
Halfverse: a    
dvau śaṅkʰakau kapālāni catvāri śirasas tatʰā / (p.376)
Halfverse: c    
uraḥ sapta-daśa-astʰīni puruṣasya_astʰi-samgrahaḥ //

Verse: 91 
Halfverse: a    
gandʰa-rūpa-rasa-sparśa-śabdāś ca viṣayāḥ smr̥tāḥ /
Halfverse: c    
nāsikā locane jihvā tvak śrotram ca indriyāṇi ca //

Verse: 92 
Halfverse: a    
hastau pāyur upastʰam ca jihvā pādau ca pañca vai /
Halfverse: c    
karma-indriyāṇi \jānīyān manaś caiva_ubʰaya-ātmakam //

Verse: 93 
Halfverse: a    
nābʰir ojo gudam śukram śoṇitam śaṅkʰakau tatʰā /
Halfverse: c    
mūrdʰa-amsa-kaṇṭʰa-hr̥dayam prāṇasya_āyatanāni tu //

Verse: 94 
Halfverse: a    
vapā vasā_avahananam nābʰiḥ kloma yakr̥t plihā / (p.377)
Halfverse: c    
kṣudra-antram vr̥kkakau bastiḥ purīṣa-ādʰānam eva ca /

Verse: 95 
Halfverse: a    
āma-āśayo_atʰa hr̥dayam stʰūla-antram guda eva ca /
Halfverse: c    
udaram ca gudau koṣṭʰyau vistāro_ayam udāhr̥taḥ //

Verse: 96 
Halfverse: a    
kanīnike ca_akṣi-kūṭe śaṣkulī karṇa-patrakau /
Halfverse: c    
karṇau śaṅkʰau bʰruvau danta-veṣṭāv oṣṭʰau kakundare //

Verse: 97 
Halfverse: a    
vaṅkṣaṇau vr̥ṣaṇau vr̥kkau śleṣma-samgʰātajau stanau /
Halfverse: c    
upajihvā-spʰijau bāhū jaṅgʰa-ūruṣu ca piṇḍikā //

Verse: 98 
Halfverse: a    
tālu-udaram basti-śīrṣam cibuke gala-śuṇḍike /
Halfverse: c    
avaṭaś caivam etāni stʰānāny atra śarīrake //

Verse: 99 
Halfverse: a    
akṣi-karṇa-catuṣkam ca pad-hasta-hr̥dayāni ca /
Halfverse: c    
nava cʰidrāṇi tāny eva prāṇasya_āyatanāni tu //

Verse: 100 
Halfverse: a    
śirāḥ śatāni sapta_eva nava snāyu-śatāni ca / (p.378)
Halfverse: c    
dʰamanīnām śate dve tu pañca peśī-śatāni ca //

Verse: 101 
Halfverse: a    
ekona-trimśal-lakṣāṇi tatʰā nava śatāni ca /
Halfverse: c    
ṣaṭ-pañcāśac ca \jānīta śirā dʰamani-samjñitāḥ //

Verse: 102 
Halfverse: a    
trayo lakṣās tu \vijñeyāḥ śmaśru-keśāḥ śarīriṇām /
Halfverse: c    
sapta-uttaram marma-śatam dve ca samdʰi-śate tatʰā //

Verse: 103 
Halfverse: a    
romṇām koṭyas tu pañcāśac catasraḥ koṭya eva ca /
Halfverse: c    
sapta-ṣaṣṭis tatʰā lakṣāḥ sa-ardʰāḥ sveda-ayanaiḥ saha //

Verse: 104 
Halfverse: a    
vāyavīyair \vigaṇyante vibʰaktāḥ parama-aṇavaḥ /
Halfverse: c    
yady apy eko_\anuvetty eṣām bʰāvanām caiva samstʰitim //

Verse: 105 
Halfverse: a    
rasasya nava \vijñeyā jalasya_añjalayo daśa / (p.379)
Halfverse: c    
sapta_eva tu purīṣasya raktasya_aṣṭau prakīrtitāḥ //

Verse: 106 
Halfverse: a    
ṣaṭ śleṣmā pañca pittam tu catvāro mūtram eva ca /
Halfverse: c    
vasā trayo dvau tu medo majjā_ekā_ūrdʰvam [ardʰam?] tu mastake//

Verse: 107 
Halfverse: a    
śleṣma-ojasas tāvad eva retasas tāvad eva tu /
Halfverse: c    
ity etad astʰiram varṣma yasya mokṣāya kr̥ty asau //

Verse: 108 
Halfverse: a    
dvāsaptati-sahasrāṇi hr̥dayād abʰinihsr̥tāḥ /
Halfverse: c    
hita-ahitā nāma nāḍyas tāsām madʰye śaśi-prabʰam //

Verse: 109 
Halfverse: a    
maṇḍalam tasya madʰyastʰa ātmā dīpa iva_acalaḥ / (p.380)
Halfverse: c    
sa \jñeyas tam \viditvā_iha punar \ājāyate na tu //

Verse: 110 
Halfverse: a    
\jñeyam ca_āraṇyakam aham yad ādityād \avāptavān /
Halfverse: c    
yoga-śāstram ca mat-proktam \jñeyam yogam \abʰīpsatā //

Verse: 111 
Halfverse: a    
ananya-viṣayam \kr̥tvā mano-buddʰi-smr̥ti-indriyam /
Halfverse: c    
\dʰyeya ātmā stʰito yo_asau hr̥daye dīpavat prabʰuḥ //

Verse: 112 
Halfverse: a    
yatʰā-vidʰānena \paṭʰan sāma-gāyam avicyutam /
Halfverse: c    
sa-avadʰānas tad abʰyāsāt param brahma_\adʰigaccʰati //

Verse: 113 
Halfverse: a    
apara-antakam \ullopyam madrakam prakarīm tatʰā / (p.381)
Halfverse: c    
auveṇakam saro-bindum uttaram gītakāni ca //

Verse: 114 
Halfverse: a    
r̥g-gātʰā pāṇikā dakṣa-vihitā brahma-gītikā /
Halfverse: c    
\geyam etat tad-abʰyāsa-karaṇān mokṣa-samjñitam //

Verse: 115 
Halfverse: a    
vīṇā-vādana-tattvajñaḥ śruti-jāti-viśāradaḥ /
Halfverse: c    
tālajñaś ca_aprayāsena mokṣa-mārgam \niyaccʰati //

Verse: 116 
Halfverse: a    
gītajño yadi yogena na_\āpnoti paramam padam /
Halfverse: c    
rudrasya_anucaro \bʰūtvā tena_eva saha \modate //

Verse: 117 
Halfverse: a    
anādir ātmā katʰitas tasya_ādis tu śarīrakam / (p.382)
Halfverse: c    
ātmanas tu jagat sarvam jagataś ca_ātma-sambʰavaḥ //

Verse: 118 
Halfverse: a    
katʰam etad \vimuhyāmaḥ sa-deva-asura-mānavam /
Halfverse: c    
jagad-udbʰūtam ātmā ca katʰam tasmin \vadasva naḥ //

Verse: 119 
Halfverse: a    
moha-jālam \apāsya_iha puruṣo \dr̥śyate hi yaḥ /
Halfverse: c    
sahasra-kara-pan-netraḥ sūrya-varcāḥ sahasrakaḥ //

Verse: 120 
Halfverse: a    
sa ātmā caiva yajñaś ca viśva-rūpaḥ prajāpatiḥ /
Halfverse: c    
virājaḥ so_anna-rūpeṇa yajñatvam \upagaccʰati //

Verse: 121 
Halfverse: a    
yo dravya-devatā-tyāga-sambʰūto rasa uttamaḥ / (p.383)
Halfverse: c    
devān \samtarpya sa raso yajamānam pʰalena ca //

Verse: 122 
Halfverse: a    
\samyojya vāyunā somam \nīyate raśmibʰis tataḥ /
Halfverse: c    
r̥g-yajuḥ sāma-vihitam sauram dʰāma_\upanīyate //

Verse: 123 
Halfverse: a    
kʰa-maṇḍalād asau sūryaḥ \sr̥jaty amr̥tam uttamam /
Halfverse: c    
yaj janma sarva-bʰūtānām aśana-anaśana-ātmanām //

Verse: 124 
Halfverse: a    
tasmād annāt punar yajñaḥ punar annam punaḥ kratuḥ /
Halfverse: c    
evam etad anādy-antam cakram \samparivartate //

Verse: 125 
Halfverse: a    
anādir ātmā sambʰūtir \vidyate na_antar-ātmanaḥ /
Halfverse: c    
samavāyī tu puruṣo moha-iccʰā-dveṣa-karmajaḥ //

Verse: 126 
Halfverse: a    
sahasra-ātmā mayā yo va [?] ādi-deva udāhr̥taḥ /
Halfverse: c    
mukʰa-bāhu-ūru-pajjāḥ \syus tasya varṇā yatʰā-kramam //

Verse: 127 
Halfverse: a    
pr̥tʰivī pādatas tasya śiraso dyaur \ajāyata / (p.384)
Halfverse: c    
nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukʰāt_śikʰī //

Verse: 128 
Halfverse: a    
manasaś candramā jātaś cakṣuṣaś ca divākaraḥ /
Halfverse: c    
jagʰanād antarikṣam ca jagac ca sa-cara-acaram //

Verse: 129 
Halfverse: a    
yady evam sa katʰam brahman pāpa-yoniṣu \jāyate /
Halfverse: c    
īśvaraḥ sa katʰam bʰāvair aniṣṭaiḥ \samprayujyate //

Verse: 130 
Halfverse: a    
karaṇair anvitasya_api pūrvam jñānam katʰam ca na /
Halfverse: c    
\vetti sarva-gatām kasmāt sarvago_api na vedanām //

Verse: 131 
Halfverse: a    
antya-pakṣi-stʰāvaratām mano-vāk-kāya-karmajaiḥ /
Halfverse: c    
doṣaiḥ \prayāti jīvo_ayam bʰavam yoni-śateṣu ca //

Verse: 132 
Halfverse: a    
anantāś ca yatʰā bʰāvāḥ śarīreṣu śarīriṇām / (p.385)
Halfverse: c    
rūpāṇy_api tatʰaiva_iha sarva-yoniṣu dehinām //

Verse: 133 
Halfverse: a    
vipākaḥ karmaṇām \pretya keṣāmcid iha \jāyate /
Halfverse: c    
iha _amutra _ekeṣām bʰāvas tatra prayojanam //

Verse: 134 
Halfverse: a    
para-dravyāṇy \abʰidʰyāyaṃs tatʰā_aniṣṭāni \cintayan /
Halfverse: c    
vitatʰā-abʰiniveśī ca \jāyate_anyāsu yoniṣu //

Verse: 135 
Halfverse: a    
puruṣo_anr̥ta-vādī ca piśunaḥ paruṣas tatʰā /
Halfverse: c    
anibaddʰa-pralāpī ca mr̥ga-pakṣiṣu \jāyate //

Verse: 136 
Halfverse: a    
adatta-ādāna-nirataḥ para-dāra-upasevakaḥ / (p.386)
Halfverse: c    
himsakaś ca_avidʰānena stʰāvareṣv \abʰijāyate //

Verse: 137 
Halfverse: a    
ātmajñaḥ śaucavān dāntas tapasvī vijita-indriyaḥ /
Halfverse: c    
dʰarmakr̥d veda-vidyāvit sāttviko deva-yonitām //

Verse: 138 
Halfverse: a    
asat-kārya-rato_adʰīra ārambʰī viṣayī ca yaḥ /
Halfverse: c    
sa rājaso manuṣyeṣu mr̥to janma_\adʰigaccʰati //

Verse: 139 
Halfverse: a    
nidrāluḥ krūra-kr̥l lubdʰo nāstiko yācakas tatʰā /
Halfverse: c    
pramādavān bʰinna-vr̥tto \bʰavet tiryakṣu tāmasaḥ //

Verse: 140 
Halfverse: a    
rajasā tamasā caivam samāviṣṭo \bʰramann iha /
Halfverse: c    
bʰāvair aniṣṭaiḥ samyuktaḥ samsāram \pratipadyate //

Verse: 141 
Halfverse: a    
malino hi yatʰā ādarśo rūpa-ālokasya na kṣamaḥ / (p.387)
Halfverse: c    
tatʰā_avipakva-karaṇa ātma-jñānasya na kṣamaḥ //

Verse: 142 
Halfverse: a    
kaṭver vārau yatʰā_apakve madʰuraḥ san raso_api na /
Halfverse: c    
\prāpyate hy ātmani tatʰā na_apakva-karaṇe jñatā //

Verse: 143 
Halfverse: a    
sarva-āśrayām nije dehe dehī \vindati vedanām /
Halfverse: c    
yogī muktaś ca sarvāsām yo na ca_\āpnoti vedanām //

Verse: 144 
Halfverse: a    
ākāśam ekam hi yatʰā gʰaṭa-ādiṣu pr̥tʰag \bʰavet /
Halfverse: c    
tatʰā_ātmā eko hy anekaś ca jala-ādʰāreṣv iva_amśumān //

Verse: 145 
Halfverse: a    
brahma-kʰa-anila-tejāmsi jalam bʰūś ca_iti dʰātavaḥ / (p.388)
Halfverse: c    
ime lokā eṣa ca_ātmā tasmāc ca sa-cara-acaram //

Verse: 146 
Halfverse: a    
mr̥d-daṇḍa-cakra-samyogāt kumbʰa-kāro yatʰā gʰaṭam /
Halfverse: c    
\karoti tr̥ṇa-mr̥t-kāṣṭʰair gr̥ham gr̥ha-kārakaḥ //

Verse: 147 
Halfverse: a    
hema-mātram \upādāya rūpam hema-kārakaḥ /
Halfverse: c    
nija-lālā-samāyogāt kośam kośa-kārakaḥ //

Verse: 148 
Halfverse: a    
kāraṇāany evam \ādāya tāsu tāsv iha yoniṣu /
Halfverse: c    
\sr̥jaty ātmānam ātmā ca \sambʰūya karaṇāni ca //

Verse: 149 
Halfverse: a    
mahā-bʰūtāni satyāni yatʰā_ātmā_api tatʰaiva hi /
Halfverse: c    
ko_anyatʰā_ekena netreṇa dr̥ṣṭam anyena \paśyati //

Verse: 150 
Halfverse: a    
vācam ko \vijānāti punaḥ \samśrutya samśrutām / (p.389)
Halfverse: c    
atīta-artʰa-smr̥tiḥ kasya ko svapnasya kārakaḥ //

Verse: 151 
Halfverse: a    
jāti-rūpa-vayo-vr̥tta-vidyā-ādibʰir ahamkr̥taḥ /
Halfverse: c    
śabda-ādi-viṣaya-udyogam karmaṇā manasā girā //

Verse: 152 
Halfverse: a    
sa samdigdʰa-matiḥ karma-pʰalam \asti na _iti /
Halfverse: c    
viplutaḥ siddʰam ātmānam asiddʰo_api hi \manyate //

Verse: 153 
Halfverse: a    
mama dārāḥ suta-amātyā aham eṣām iti stʰitiḥ /
Halfverse: c    
hita-ahiteṣu bʰāveṣu viparīta-matiḥ sadā //

Verse: 154 
Halfverse: a    
jñeyajñe prakr̥tau caiva vikāre ca_aviśeṣavān /
Halfverse: c    
anāśaka-anala-āgʰāta-jala-prapatana-udyamī //

Verse: 155 
Halfverse: a    
evam-vr̥tto_avinīta-ātmā vitatʰā-abʰiniveśavān /
Halfverse: c    
karmaṇā dveṣa-mohābʰyām iccʰayā caiva \badʰyate //

Verse: 156 
Halfverse: a    
ācārya-upāsanam veda-śāstra-artʰeṣu vivekitā / (p.390)
Halfverse: c    
tat-karmaṇām anuṣṭʰānam saṅgaḥ sadbʰir giraḥ śubʰāḥ //

Verse: 157 
Halfverse: a    
stry-āloka-ālambʰa-vigamaḥ sarva-bʰūta-ātma-darśanam /
Halfverse: c    
tyāgaḥ parigrahāṇām ca jīrṇa-kāṣāya-dʰāraṇam //

Verse: 158 
Halfverse: a    
viṣaya-indriya-samrodʰas tandra-ālasya-vivarjanam /
Halfverse: c    
śarīra-parisamkʰyānam pravr̥ttiṣv agʰa-darśanam //

Verse: 159 
Halfverse: a    
nīrajas-tamasā [?] sattva-śuddʰir nihspr̥hatā śamaḥ /
Halfverse: c    
etair upāyaiḥ samśuddʰaḥ sattva-yogy amr̥tī \bʰavet //

Verse: 160 
Halfverse: a    
tattva-smr̥ter upastʰānāt sattva-yogāt parikṣayāt /
Halfverse: c    
karmaṇām samnikarṣāc ca satām yogaḥ \pravartate //

Verse: 161 
Halfverse: a    
śarīra-samkṣaye yasya manaḥ sattvastʰam īśvaram / (p.391)
Halfverse: c    
avipluta-matiḥ samyak sa jāti-samsmaratām \iyāt //

Verse: 162 
Halfverse: a    
yatʰā hi bʰarato varṇair \varṇayaty ātmanas tanum /
Halfverse: c    
nānā-rūpāṇi \kurvāṇas tatʰā_ātmā karmajās tanūḥ //

Verse: 163 
Halfverse: a    
kāla-karma-ātma-bījānām doṣair mātus tatʰaiva ca /
Halfverse: c    
garbʰasya vaikr̥tam dr̥ṣṭam aṅga-hīna-ādi janmanaḥ //

Verse: 164 
Halfverse: a    
ahamkāreṇa manasā gatyā karma-pʰalena ca /
Halfverse: c    
śarīreṇa ca na_ātmā_ayam mukta-pūrvaḥ katʰamcana //

Verse: 165 
Halfverse: a    
varty-ādʰāra-sneha-yogād yatʰā dīpasya samstʰitiḥ / (p.392)
Halfverse: c    
vikriyā_api ca dr̥ṣṭā_evam akāle prāṇa-samkṣayaḥ //

Verse: 166 
Halfverse: a    
anantā raśmayas tasya dīpavad yaḥ stʰito hr̥di /
Halfverse: c    
sita-asitāḥ karbu-rūpāḥ kapilā nīla-lohitāḥ //

Verse: 167 
Halfverse: a    
ūrdʰvam ekaḥ stʰitas teṣām yo \bʰittvā sūrya-maṇḍalam /
Halfverse: c    
brahma-lokam \atikramya tena \yāti parām gatim //

Verse: 168 
Halfverse: a    
yad asya anyad raśmi-śatam ūrdʰvam eva vyavastʰitam /
Halfverse: c    
tena deva-śarīrāṇi sa-dʰāmāni \prapadyate //

Verse: 169 
Halfverse: a    
ye_aneka-rūpāś ca_adʰastād raśmayo_asya mr̥du-prabʰāḥ / (p.393)
Halfverse: c    
iha karma-upabʰogāya taiḥ \samsarati so_avaśaḥ //

Verse: 170 
Halfverse: a    
vedaiḥ śāstraiḥ sa-vijñānair janmanā maraṇena ca /
Halfverse: c    
ārtyā gatyā tatʰā_agatyā satyena hy anr̥tena ca //

Verse: 171 
Halfverse: a    
śreyasā sukʰa-duhkʰābʰyām karmabʰiś ca śubʰa-aśubʰaiḥ /
Halfverse: c    
nimitta-śākuna-jñāna-graha-samyogajaiḥ pʰalaiḥ //

Verse: 172 
Halfverse: a    
tārā-nakṣatra-samcārair jāgaraiḥ svapnajair api /
Halfverse: c    
ākāśa-pavana-jyotir-jala-bʰū-timirais tatʰā //

Verse: 173 
Halfverse: a    
manvantarair yuga-prāptyā mantra-oṣadʰi-pʰalair api /
Halfverse: c    
vitta_ātmānam \vedyamānam kāraṇam jagatas tatʰā //

Verse: 174 
Halfverse: a    
ahamkāraḥ smr̥tir medʰā dveṣo buddʰiḥ sukʰam dʰr̥tiḥ / (p.194)
Halfverse: c    
indriya-antara-samcāra iccʰā dʰāraṇa-jīvite //

Verse: 175 
Halfverse: a    
svargaḥ svapnaś ca bʰāvānām preraṇam manaso gatiḥ /
Halfverse: c    
nimeṣaś cetanā yatna ādānam pāñcabʰautikam //

Verse: 176 
Halfverse: a    
yata etāni \dr̥śyante liṅgāni parama-ātmanaḥ /
Halfverse: c    
tasmād \asti paro dehād ātmā sarvaga īśvaraḥ //

Verse: 177 
Halfverse: a    
buddʰi-indriyāṇi sa-artʰāni manaḥ karma-indriyāṇi ca /
Halfverse: c    
ahamkāraś ca buddʰiś ca pr̥tʰivy-ādīni caiva hi //

Verse: 178 
Halfverse: a    
avyaktam ātmā kṣetrajñaḥ kṣetrasya_asya \nigadyate /
Halfverse: c    
īśravaḥ sarvabʰūta-stʰaḥ sann asan sad asac ca yaḥ //

Verse: 179 
Halfverse: a    
buddʰer utpattir avyaktāt tato_ahamkāra-sambʰavaḥ / (p.395)
Halfverse: c    
tanmātra-ādīny ahamkārād eka-uttara-guṇāni ca //

Verse: 180 
Halfverse: a    
śabdaḥ sparśaś ca rūpam ca raso gandʰaś ca tad-guṇāḥ /
Halfverse: c    
yo yasmān nihsr̥taś ca_eṣām sa tasminn eva \līyate //

Verse: 181 
Halfverse: a    
yatʰā_ātmānam \sr̥jaty ātmā tatʰā vaḥ katʰito mayā /
Halfverse: c    
vipākāt tri-prakārāṇām karmaṇām īśvaro_api san //

Verse: 182 
Halfverse: a    
sattvam rajas tamaś caiva guṇās tasya_eva kīrtitāḥ /
Halfverse: c    
rajas-tamobʰyām āviṣṭaś cakravad \bʰrāmyate hy asau //

Verse: 183 
Halfverse: a    
anādir ādimāmś caiva sa eva puruṣaḥ paraḥ /
Halfverse: c    
liṅga-indriya-grāhya-rūpaḥ sa-vikāra udāhr̥taḥ //

Verse: 184 
Halfverse: a    
pitr̥-yāno_aja-vītʰyāś ca yad agastyasya ca_antaram / (p.396)
Halfverse: c    
tena_agnihotriṇo \yānti svarga-kāmā divam prati //

Verse: 185 
Halfverse: a    
ye ca dāna-parāḥ samyag aṣṭābʰiś ca guṇair yutāḥ /
Halfverse: c    
te_api tenaiva mārgeṇa satya-vrata-parāyaṇāḥ //

Verse: 186 
Halfverse: a    
tatra_aṣṭāśīti-sāhasra-munayo gr̥hamedʰinaḥ /
Halfverse: c    
punar-āvartino bīja-bʰūtā dʰarma-pravartakāḥ //

Verse: 187 
Halfverse: a    
sapta-r̥ṣi-nāga-vītʰy-antar deva-lokam samāśritāḥ /
Halfverse: c    
tāvanta eva munayaḥ sarva-ārambʰa-vivarjitāḥ //

Verse: 188 
Halfverse: a    
tapasā brahma-caryeṇa saṅga-tyāgena medʰayā /
Halfverse: c    
tatra \gatvā_\avatiṣṭʰante yāvad ā-bʰūta-samplavam //

Verse: 189 
Halfverse: a    
yato vedāḥ purāṇāni vidyā-upaniṣadas tatʰā / (p.397)
Halfverse: c    
ślokā sūtrāṇi bʰāṣyāṇi yac ca kimcana vāṅ-mayam //

Verse: 190 
Halfverse: a    
veda-anuvacanam yajño brahma-caryam tapo damaḥ /
Halfverse: c    
śraddʰā_upavāsaḥ svātantryam ātmano jñāna-hetavaḥ //

Verse: 191 
Halfverse: a    
sa hy āśramair \vijijñāsyaḥ samastair evam eva tu /
Halfverse: c    
\draṣṭavyas tv atʰa \mantavyaḥ \śrotavyaś ca dvijātibʰiḥ //

Verse: 192 
Halfverse: a    
ya enam evam \vindanti ya _āraṇyakam āśritāḥ /
Halfverse: c    
\upāsate dvijāḥ satyam śraddʰayā parayā yutāḥ //

Verse: 193 
Halfverse: a    
kramāt te \sambʰavanty arcir ahaḥ śuklam tatʰā_uttaram /
Halfverse: c    
ayanam deva-lokam ca savitāram sa-vaidyutam //

Verse: 194 
Halfverse: a    
tatas tān puruṣo_\abʰyetya mānaso brahma-laukikān /
Halfverse: c    
\karoti punar-āvr̥ttis teṣām iha na \vidyate //

Verse: 195 
Halfverse: a    
yajñena tapasā dānair ye hi svarga-jito narāḥ / (p.398)
Halfverse: c    
dʰūmam niśām kr̥ṣṇa-pakṣam dakṣiṇa-ayanam eva ca //

Verse: 196 
Halfverse: a    
pitr̥-lokam candramasam vāyum vr̥ṣṭim jalam mahīm /
Halfverse: c    
kramāt te \sambʰavanti_iha punar eva \vrajanti ca //

Verse: 197 
Halfverse: a    
etad yo na \vijānāti mārga-dvitayam ātmavān /
Halfverse: c    
dandaśūkaḥ pataṅgo \bʰavet kīṭo_atʰa kr̥miḥ //

Verse: 198 
Halfverse: a    
ūrustʰa-uttāna-caraṇaḥ savye \nyasya_uttaram karam /
Halfverse: c    
uttānam kimcid \unnāmya mukʰam \viṣṭabʰya ca_urasā //

Verse: 199 
Halfverse: a    
nimīlita-akṣaḥ sattvastʰo dantair dantān \asamspr̥śan /
Halfverse: c    
tālustʰa-acala-jihvaś ca samvr̥ta-āsyaḥ su-niścalaḥ //

Verse: 200 
Halfverse: a    
\samnirudʰya_indriya-grāmam na_ati-nīca-uccʰrita-āsanaḥ /
Halfverse: c    
dvi-guṇam tri-guṇam _api prāṇa-āyāmam \upakramet //

Verse: 201 
Halfverse: a    
tato \dʰyeyaḥ stʰito yo_asau hr̥daye dīpavat prabʰuḥ /
Halfverse: c    
\dʰārayet tatra ca_ātmānam dʰāraṇām \dʰārayan budʰaḥ //

Verse: 202 
Halfverse: a    
antardʰānam smr̥tiḥ kāntir dr̥ṣṭiḥ śrotrajñatā tatʰā / (p.399)
Halfverse: c    
nijam śarīram \utsr̥jya para-kāya-praveśanam //

Verse: 203 
Halfverse: a    
artʰānām cʰandataḥ sr̥ṣṭir yoga-siddʰer hi lakṣaṇam /
Halfverse: c    
siddʰe yoge \tyajan deham amr̥tatvāya \kalpate //

Verse: 204 
Halfverse: a    
atʰa _apy \abʰyasan vedam nyasta-karmā vane \vasan /
Halfverse: c    
ayācita-āśī mita-bʰuk parām siddʰim \avāpnuyāt //

Verse: 205 
Halfverse: a    
nyāya-āgata-dʰanas tattva-jñāna-niṣṭʰo_atitʰi-priyaḥ / (p.400)
Halfverse: c    
śrādʰa-kr̥t satya-vādī ca gr̥hastʰo_api hi \mucyate // E


Next part



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.