TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 43
Paragraph: 5
5.
prāyaścitta-prakaraṇam
Verse: 206
Halfverse: a
mahā-pātakajān
gʰorān
narakān
\prāpya
dāruṇān
/
Halfverse: c
karma-kṣayāt
\prajāyante
mahā-pātakinas
tv
iha
//
Verse: 207
Halfverse: a
mr̥ga-aśva[
?]-sūkara-uṣṭrāṇām
brahmahā
yonim
\r̥ccʰati
/
Halfverse: c
kʰara-pulkasa-venānām
surāpo
na
_atra
samśayaḥ
//
Verse: 208
Halfverse: a
kr̥mi-kīṭa-pataṅgatvam
svarṇa-hārī
\samāpnuyāt
/
Halfverse: c
tr̥ṇa-gulma-latātvam
ca
kramaśo
guru-talpagaḥ
//
Verse: 209
Halfverse: a
brahmahā
kṣaya-rogī
\syāt
surāpaḥ
śyāva-dantakaḥ
/
(p.401
)
Halfverse: c
hema-hārī
tu
kunakʰī
duścarmā
guru-talpagaḥ
//
Verse: 210
Halfverse: a
yo
yena
\samvasaty
eṣām
sa
tal-liṅgo
_\abʰijāyate
/
Halfverse: c
anna-hartā
_āma-yāvī
\syān
mūko
vāg-apahārakaḥ
//
Verse: 211
Halfverse: a
dʰānya-miśro
_atirikta-añgaḥ
piśunaḥ
pūti-nāsikaḥ
/
Halfverse: c
taila-hr̥t
taila-pāyī
\syāt
pūti-vaktras
tu
sūcakaḥ
//
Verse: 212
Halfverse: a
parasya
yoṣitam
\hr̥tvā
brahma-svam
\apahr̥tya
ca
/
(p.402
)
Halfverse: c
araṇye
nirjale
deśe
\bʰavati
brahma-rākṣasaḥ
//
Verse: 213
Halfverse: a
hīna-jātau
\prajāyeta
para-ratna-apahārakaḥ
/
Halfverse: c
patra-śākam
śikʰī
\hatvā
gandʰān
cʰuccʰundarī
śubʰān
//
Verse: 214
Halfverse: a
mūṣako
dʰānya-hārī
\syād
yānam
uṣṭraḥ
kapiḥ
pʰalam
/
Halfverse: c
jalam
plavaḥ
payaḥ
kāko
gr̥ha-kārī
hy
upaskaram
//
Verse: 215
Halfverse: a
madʰu
damśaḥ
palam
gr̥dʰro
gām
godʰā
_agnim
bakas
tatʰā
/
Halfverse: c
śvitrī
vastram
śvā
rasam
tu
cīrī
lavaṇa-hārakaḥ
//
Verse: 216
Halfverse: a
pradarśana-artʰam
etat
tu
mayā
_uktam
steya-karmaṇi
/
Halfverse: c
dravya-prakārā
hi
yatʰā
tatʰaiva
prāṇi-jātayaḥ
//
Verse: 217
Halfverse: a
yatʰā-karma
pʰalam
\prāpya
tiryaktvam
kāla-paryayāt
/
(p.404
)
Halfverse: c
\jāyante
lakṣaṇa-bʰraṣṭā
daridrāḥ
puruṣa-adʰamāḥ
//
Verse: 218
Halfverse: a
tato
niṣkalmaṣī-bʰūtāḥ
kule
mahati
bʰoginaḥ
/
Halfverse: c
\jāyante
vidyayā
_upetā
dʰana-dʰānya-samanvitāḥ
//
Verse: 219
Halfverse: a
vihitasya
_ananuṣṭʰānān
ninditasya
ca
sevanāt
/
Halfverse: c
anigrahāc
ca
_indriyāṇām
naraḥ
patanam
\r̥ccʰati
//
Verse: 220
Halfverse: a
tasmāt
tena
_iha
\kartavyam
prāyaścittam
viśuddʰaye
/
Halfverse: c
evam
asya
_antar-ātmā
ca
lokaś
caiva
\prasīdati
//
Verse: 221
Halfverse: a
prāyaścittam
\akurvāṇāḥ
pāpeṣu
niratā
narāḥ
/
(p.406
)
Halfverse: c
apaścāt-tāpinaḥ
kaṣṭān
narakān
\yānti
dāruṇān
//
Verse: 222
Halfverse: a
tāmisram
loha-śaṅkum
ca
mahā-niraya-śālmalī
/
Halfverse: c
rauravam
kuḍmalam
pūti-mr̥ttikam
kāla-sūtrakam
//
Verse: 223
Halfverse: c
samgʰātam
lohita-udam
ca
sa-viṣam
samprapātanam
/
Halfverse: c
mahā-naraka-kākolam
samjīvana-mahā-patʰam
//
Verse: 224
Halfverse: a
avīcim
andʰa-tāmisram
kumbʰī-pākam
tatʰaiva
ca
/
Halfverse: c
asi-patra-vanam
caiva
tāpanam
ca
_ekavimśakam
//
Verse: 225
Halfverse: a
mahā-pātakajair
gʰorair
upapātakajais
tatʰā
/
(p.407
)
Halfverse: c
anvitā
\yānty
acarita-prāyaścittā
nara-adʰamāḥ
//
Verse: 226
Halfverse: a
prāyaścittair
\apaity
eno
yad
ajñāna-kr̥tam
\bʰavet
/
Halfverse: c
kāmato
\vyavahāryas
tu
vacanād
iha
\jāyate
//
Verse: 227
Halfverse: a
brahmahā
madyapaḥ
stenas
tatʰaiva
guru-talpagaḥ
/
(p.409
)
Halfverse: c
ete
mahā-pātakino
yaś
ca
taiḥ
saha
\samvaset
//
Verse: 228
Halfverse: a
gurūṇām
adʰyadʰikṣepo
veda-nindā
suhr̥d-vadʰaḥ
/
(p.411
)
Halfverse: c
brahma-hatyā-samam
\jñeyam
adʰītasya
ca
nāśanam
//
Verse: 229
Halfverse: a
niṣiddʰa-bʰakṣaṇam
jaihmyam
utkarṣe
ca
vaco
_anr̥tam
/
Halfverse: c
rajasvalā-mukʰa-āsvādaḥ
surā-pāna-samāni
tu
//
Verse: 230
Halfverse: a
aśva-ratna-manuṣya-strī-bʰū-dʰenu-haraṇam
tatʰā
/
(p.411
)
Halfverse: c
nikṣepasya
ca
sarvam
hi
suvarṇa-steya-sammitam
//
Verse: 231
Halfverse: a
sakʰi-bʰāryā-kumārīṣu
sva-yoniṣv
antyajāsu
ca
/
Halfverse: c
sa-gotrāsu
su-tantrīṣu
guru-talpa-samam
smr̥tam
//
Verse: 232
Halfverse: a
pituḥ
svasāram
mātuś
ca
matulānīm
snuṣām
api
/
(p.412
)
Halfverse: c
mātuḥ
sapatnīm
bʰaginīm
ācārya-tanayām
tatʰā
//
Verse: 233
Halfverse: a
ācārya-patnīm
sva-sutām
\gaccʰaṃs
tu
guru-talpagaḥ
/
Halfverse: c
liṅgam
\cʰittvā
vadʰas
tasya
sa-kāmāyāḥ
striyā
api
//
Verse: 234
Halfverse: a
go-vadʰo
vrātyatā
steyam
r̥ṇānām
ca
_anapākriyā
/
(p.414
)
Halfverse: c
anāhita-agnitā
_apaṇya-vikrayaḥ
paridevanam
//
Verse: 235
Halfverse: a
bʰr̥tād
adʰyayana-ādānam
bʰr̥taka-adʰyāpanam
tatʰā
/
Halfverse: c
pāradāryam
pārivittyam
vārdʰuṣyam
lavaṇa-kriyā
//
Verse: 236
Halfverse: a
strī-śūdra-viṭ-kṣatra-vadʰo
nindita-artʰa-upajīvanam
/
Halfverse: c
nāstikyam
vrata-lopaś
ca
sutānām
caiva
vikrayaḥ
//
Verse: 237
Halfverse: a
dʰānya-kupya-paśu-steyam
ayājyānām
ca
yājanam
/
Halfverse: c
pitr̥-mātr̥-suta-tyāgas
taḍāga-ārāma-vikrayaḥ
//
Verse: 238
Halfverse: a
kanyā-samdūṣaṇam
caiva
parivindaka-yājanam
/
Halfverse: c
kanyā-pradānam
tasyaiva
kauṭilyam
vrata-lopanam
//
Verse: 239
Halfverse: a
ātmano
_artʰe
kriyā-ārambʰo
madyapa-strī-niṣevaṇam
/
Halfverse: c
svādʰyāya-agni-suta-tyāgo
bāndʰava-tyāga
eva
ca
//
Verse: 240
Halfverse: a
indʰana-artʰam
druma-cʰedaḥ
strī-himsā
_auṣadʰa-jīvanam
/
Halfverse: c
himsra-yantra-vidʰānam
ca
vyasanāny
ātma-vikrayaḥ
//
Verse: 241
Halfverse: a
śūdra-preṣyam
hīna-sakʰyam
hīna-yoni-niṣevaṇam
/
Halfverse: c
tatʰaiva
_anāśrame
vāsaḥ
para-anna-paripuṣṭatā
//
Verse: 242
Halfverse: a
asat-śāstra-adʰigamanam
ākareṣv
adʰikāritā
/
Halfverse: c
bʰāryāyā
vikrayaś
caiṣām
ekaikam
upapātakam
//
Verse: 243
Halfverse: a
śiraḥ-kapālī
dʰvajavān
bʰikṣā-āśī
karma
\vedayan
/
(p.417
)
Halfverse: c
brahmahā
dvādaśa-abdāni
mita-bʰuk
śuddʰim
\āpnuyāt
//
Verse: 244
Halfverse: a
brāhmaṇasya
paritrāṇād
gavām
dvādaśakasya
ca
/
(p.423
)
Halfverse: c
tatʰā
_aśvamedʰa-avabʰr̥tʰa-snānād
vā
śuddʰim
\āpnuyāt
//
Verse: 245
Halfverse: a
dīrgʰa-tīvra-āmaya-grastam
brāhmaṇam
gām
atʰa
_api
vā
/
(p.424
)
Halfverse: c
\dr̥ṣṭvā
patʰi
nirātaṅkam
\kr̥tvā
tu
brahmahā
śuciḥ
//
Verse: 246
Halfverse: a
\ānīya
vipra-sarvasvam
hr̥tam
gʰātita
eva
vā
/
Halfverse: c
tan-nimittam
kṣataḥ
śastrair
\jīvann
api
\viśudʰyati
//
Verse: 247
Halfverse: a
lomabʰyaḥ
svāhā
_ity
evam
hi
loma-prabʰr̥ti
vai
tanum
/
(p.425
)
Halfverse: c
majjā-antām
\juhuyād
vā
_api
mantrair
ebʰir
yatʰā-kramam
//
Verse: 248
Halfverse: a
samgrāme
vā
hato
lakṣya-bʰūtaḥ
śuddʰim
\avāpnuyāt
/
(p.426
)
Halfverse: c
mr̥ta-kalpaḥ
prahāra-ārto
\jīvann
api
\viśudʰyati
//
Verse: 249
Halfverse: a
araṇye
niyato
\japtvā
trir
vai
vedasya
samhitām
/
Halfverse: c
\śudʰyeta
vā
mita-āśitvāt
pratisrotaḥ
sarasvatīm
//
Verse: 250
Halfverse: a
pātre
dʰanam
vā
paryāptam
\dattvā
śuddʰim
\avāpnuyāt
/
(p.427
)
Halfverse: c
ādātuś
ca
viśuddʰy-artʰam
iṣṭair
vaiśvānarī
smr̥tā
//
Verse: 251
Halfverse: a
yāgastʰa-kṣatra-viḍ-gʰātī
\cared
brahmahaṇi
vratam
/
(p.429
)
Halfverse: c
garbʰahā
ca
yatʰā-varṇam
tatʰā
_ātreyī-niṣūdakaḥ
//
Verse: 252
Halfverse: a
\cared
vratam
\ahatvā
_api
gʰāta-artʰam
cet
samāgataḥ
/
(p.430
)
Halfverse: c
dvi-guṇam
savanastʰe
tu
brāhmaṇe
vratam
\ādiśet
//
Verse: 253
Halfverse: a
surā-ambu-gʰr̥ta-go-mūtra-payasām
agni-samnibʰam
/
Halfverse: c
surāpo
_anyatamam
\pītvā
maraṇāt
_śuddʰim
\r̥ccʰati
//
Verse: 254
Halfverse: a
vāla-vāsā
jaṭī
vā
_api
brahma-hatyā-vratam
\caret
/
(p.433
)
Halfverse: c
piṇyākam
vā
kaṇān
vā
_api
\bʰakṣayet
tri-samā
niśi
//
Verse: 255
Halfverse: a
ajñānāt
tu
surām
\pītvā
reto
viṇ-mūtram
eva
ca
/
(p.435
)
Halfverse: c
punaḥ
samskāram
\arhanti
trayo
varṇā
dvijātayaḥ
//
Verse: 256
Halfverse: a
pati-lokam
na
sā
\yāti
brāhmaṇī
yā
surām
\pibet
/
(p.436
)
Halfverse: c
iha
_eva
sā
śunī
gr̥dʰrī
sūkarī
ca
_\upajāyate
//
Verse: 257
Halfverse: a
brāhmaṇa-svarṇa-hārī
tu
rājñe
musalam
\arpayet
/
Halfverse: c
sva-karma
\vyākʰyāyaṃs
tena
hato
mukto
_api
vā
_śuciḥ
//
Verse: 258
Halfverse: a
\anivedya
nr̥pe
\śudʰyet
surāpa-vratam
\ācaran
/
(p.439
)
Halfverse: c
ātma-tulyam
suvarṇam
vā
\dadyād
vā
vipra-tuṣṭi-kr̥t
//
Verse: 259
Halfverse: a
tapte
_ayaḥ-śayane
sārdʰam
āyasyā
yoṣitā
\svapet
/
(p.441
)
Halfverse: c
\gr̥hītvā
_\utkr̥tya
[
utkr̥ttya
]
vr̥ṣaṇau
nairr̥tyām
ca
_\utsr̥jet
tanum
//
Verse: 260
Halfverse: a
prājāpatyam
\caret
kr̥ccʰram
samā
vā
guru-talpagaḥ
/
(p.443
)
Halfverse: c
cāndrāyaṇam
vā
trīn
māsān
\abʰyased
veda-samhitām
//
Verse: 261
Halfverse: a
ebʰis
tu
\samvased
yo
vai
vatsaram
so
_api
tat-samaḥ
/
(p.446
)
Halfverse: c
kanyām
\samudvahed
eṣām
sa-upavāsām
akimcanām
//
(p.450
)
Verse: 262
Halfverse: a
cāndrāyaṇam
\caret
sarvān
avakr̥ṣṭān
\nihatya
tu
/
Halfverse: c
śūdro
_adʰikāra-hīno
_pi
kālena
_anena
\śudʰyati
//
Verse: 263
Halfverse: a
pañca-gavyam
\pibed
gogʰno
māsam
\āsīta
samyataḥ
/
(p.451
)
Halfverse: c
goṣṭʰe-śayo
go-anugāmī
go-pradānena
\śudʰyati
//
Verse: 264
Halfverse: a
kr̥ccʰram
caiva
_atikr̥ccʰram
ca
\cared
vā
_api
samāhitaḥ
/
Halfverse: c
\dadyāt
tri-rātram
ca
_\upoṣya
vr̥ṣabʰa-ekādaśās
tu
gāḥ
//
Verse: 265
Halfverse: a
upapātaka-śuddʰiḥ
\syād
evam
cāndrāyaṇena
vā
/
(p.457
)
Halfverse: c
payasā
vā
_api
māsena
parākeṇa
_atʰa
vā
punaḥ
//
Verse: 266
Halfverse: a
r̥ṣabʰa-ekasahasrā
gā
\dadyāt
kṣatra-vadʰe
pumān
/
(p.466
)
Halfverse: c
brahma-hatyā-vratam
vā
_api
vatsara-tritayam
\caret
//
Verse: 267
Halfverse: a
vaiśya-hā
_abdam
\cared
etad
\dadyād
vā
_ekaśatam
gavām
/
Halfverse: c
ṣaṇ-māsāt
_śūdrahā
_apy
etad
dʰenur
\dadyād
daśa
_atʰa
vā
//
Verse: 268
Halfverse: a
durvr̥tta-brahma-viṭ-kṣatra-śūdra-yoṣāḥ
\pramāpya
tu
/
(p.437
)
Halfverse: c
dr̥tim
dʰanur
bastam
avim
kramād
\dadyād
viśuddʰaye
//
Verse: 269
Halfverse: a
apraduṣṭām
striyam
\hatvā
śūdra-hatyā-vratam
\caret
/
(p.468
)
Halfverse: c
astʰimatām
sahasram
tu
tatʰā
_anastʰimatāam
anaḥ
//
Verse: 270
Halfverse: a
mārjāra-godʰā-nakula-maṇḍūkāmś
ca
patatriṇaḥ
/
(p.469
)
Halfverse: c
\hatvā
tryaham
\pibet
kṣīram
kr̥ccʰram
vā
pādikam
\caret
//
Verse: 271
Halfverse: a
gaje
nīla-vr̥ṣāḥ
pañca
śuke
vatso
dvi-hāyanaḥ
/
Halfverse: c
kʰara-aja-meṣeṣu
vr̥ṣo
\deyaḥ
krauñce
tri-hāyanaḥ
//
Verse: 272
Halfverse: a
hamsa-śyena-kapi-kravya-aj
jala-stʰala-śikʰaṇḍinaḥ
/
Halfverse: c
bʰāsam
ca
\hatvā
\dadyād
gām
akravya-adas
tu
vatsikām
//
Verse: 273
Halfverse: a
urageṣv
āyaso
daṇḍaḥ
paṇḍake
trapu
sīsakam
/
Halfverse: c
kole
gʰr̥ta-gʰaṭo
\deya
uṣṭre
guñjā
haye
_amśukam
//
Verse: 274
Halfverse: a
tittirau
tu
tila-droṇam
gaja-ādīnām
\aśaknuvan
/
(p.470
)
Halfverse: c
dānam
\dātum
\caret
kr̥ccʰram
ekaikasya
viśuddʰaye
//
Verse: 275
Halfverse: a
pʰala-puṣpa-anna-rasaja-sattva-gʰāte
gʰr̥ta-aśanam
/
Halfverse: c
kimcit
sa-astʰi-vadʰe
\deyam
prāṇa-āyāmas
tv
anastʰike
//
(p.471
)
Verse: 276
Halfverse: a
vr̥kṣa-gulma-latā-vīruc-cʰedane
\japyam
r̥k-śatam
/
Halfverse: c
\syād
oṣadʰi-vr̥tʰā-cʰede
kṣīra-āśī
go-anugo
dinam
//
Verse: 277
Halfverse: a
pumścalī-vānara-kʰarair
daṣṭa-śva-uṣṭra-ādi-vāyasaiḥ
/
[
daṣṭaḥ
-
?]
(p.472
)
Halfverse: c
prāṇa-āyāmam
jale
\kr̥tvā
gʰr̥tam
\prāśya
\viśudʰyati
//
Verse: 278
Halfverse: a
yan
me
_adya
reta
ity
_ābʰyām
skannam
reto
_\abʰimantrayet
/
(p.473
)
Halfverse: c
stana-antaram
bʰruvor
madʰyam
tena
_anāmikayā
\spr̥śet
//
Verse: 279
Halfverse: a
mayi
teja
iti
cʰāyām
svām
\dr̥ṣṭvā
_ambu-gatām
\japet
/
Halfverse: c
sāvitrīm
aśucau
dr̥ṣṭe
cāpalye
ca
_anr̥te
_api
ca
//
Verse: 280
Halfverse: a
avakīrṇī
\bʰaved
\gatvā
brahma-cārī
tu
yoṣitam
/
(p.474
)
Halfverse: c
gardabʰam
paśum
\ālabʰya
nairr̥tam
sa
\viśudʰyati
//
Verse: 281
Halfverse: a
bʰaikṣa-agni-kārye
\tyaktvā
tu
sapta-rātram
anāturaḥ
/
(p.477
)
Halfverse: c
kāma-avakīrṇa
ity
ābʰyām
\juhuyād
āhuti-dvayam
//
Verse: 282
Halfverse: a
upastʰānam
tataḥ
\kuryāt
sam
mā
\simcantv
anena
tu
/
Halfverse: c
madʰu-māmsa-aśane
\kāryaḥ
kr̥ccʰraḥ
śeṣa-vratāni
ca
//
Verse: 283
Halfverse: a
pratikūlam
guroḥ
\kr̥tvā
\prasādya
_eva
\viśudʰyati
/
Halfverse: c
kr̥ccʰra-trayam
guruḥ
\kuryān
\mriyate
prahito
yadi
//
(p.478
)
Verse: 284
Halfverse: a
kriyamāṇa-upakāre
tu
mr̥te
vipre
na
pātakam
/
Halfverse: c
[vipāke
go-vr̥ṣāṇām
tu
bʰeṣaja-agni-kriyāsu
ca
//]
Halfverse: c
mitʰyā-abʰiśamsino
doṣo
dviḥ
samo
bʰūta-vādinaḥ
//
Verse: 285
Halfverse: a
mitʰyā-abʰiśasta-doṣam
ca
\samādatte
mr̥ṣā
\vadan
/
Halfverse: c
mahā-pāpa-upapāpābʰyām
yo
_\abʰiśamsen
mr̥ṣā
param
/
(p.479
)
Halfverse: c
ab-bʰakṣo
māsam
\āsīta
sa
jāpī
niyata-indriyaḥ
//
Verse: 286
Halfverse: a
abʰiśasto
mr̥ṣā
kr̥ccʰram
\cared
āgneyam
eva
vā
/
Halfverse: c
\nirvapet
tu
puroḍāśam
vāyavyam
paśum
eva
vā
//
Verse: 287
Halfverse: a
aniyukto
bʰrātr̥-jāyām
\gaccʰamś
cāndrāyaṇam
\caret
/
(p.480
)
Halfverse: c
tri-rātra-ante
gʰr̥tam
\prāśya
\gatvā
_udakyām
\viśudʰyati
//
Verse: 288
Halfverse: a
trīn
kr̥ccʰrān
\ācared
vrātya-yājako
_\abʰicarann
api
/
(p.482
)
Halfverse: c
veda-plāvī
yava-āśy
abdam
\tyaktvā
ca
śaraṇa-āgatam
//
Verse: 289
Halfverse: a
goṣṭʰe
\vasan
brahma-cārī
māsam
ekam
payo-vratam
/
(p.486
)
Halfverse: c
gāyatrī-japya-nirataḥ
\śudʰyate
_asat-pratigrahāt
//
Verse: 290
Halfverse: a
prāṇa-āyāmī
jale
\snātvā
kʰara-yāna-uṣṭra-yāna-gaḥ
/
(p.497
)
Halfverse: c
nagnaḥ
\snātvā
ca
\bʰuktvā
ca
\gatvā
caiva
divā
striyam
//
Verse: 291
Halfverse: a
gurum
hum-\kr̥tya
tvam-\kr̥tya
vipram
\nirjitya
vādataḥ
/
(p.498
)
Halfverse: c
\baddʰvā
vā
vāsasā
kṣipram
\prasādya
_\upavased
dinam
//
Verse: 292
Halfverse: a
vipra-daṇḍa-udyame
kr̥ccʰras
tv
ati-kr̥ccʰro
nipātane
/
Halfverse: c
kr̥ccʰra-ati-kr̥ccʰro
_asr̥k-pāte
kr̥ccʰro
_abʰyantara-śoṇite
//
Verse: 293
Halfverse: a
deśam
kālam
vayaḥ
śaktim
pāpam
ca
_\avekṣya
yatnataḥ
/
(p.501
)
Halfverse: c
prāyaścittam
\prakalpyam
\syād
yatra
ca
_uktā
na
niṣkr̥tiḥ
//
Verse: 294
Halfverse: a
dāṣī-kumbʰam
bahir-grāmān
\ninayeran
sva-bāndʰavāḥ
/
(p.502
)
Halfverse: c
patitasya
bahiḥ
\kuryuḥ
sarva-kāryeṣu
caiva
tam
//
Verse: 295
Halfverse: a
carita-vrata
\āyāte
\ninayeran
navam
gʰaṭam
/
(p.295
)
Halfverse: c
\jugupseran
na
ca
_apy
enam
\samvaseyuś
ca
sarvaśaḥ
//
Verse: 296
Halfverse: a
patitānām
eṣa
eva
vidʰiḥ
strīṇām
prakīrtitaḥ
/
Halfverse: c
vāso
gr̥ha-antake
\deyam
annam
vāsaḥ
sa-rakṣaṇam
//
Verse: 297
Halfverse: a
nīca-abʰigamanam
garbʰa-pātanam
bʰartr̥-himsanam
/
Halfverse: c
viśeṣa-patanīyāni
strīmām
etāny
api
dʰruvam
//
Verse: 298
Halfverse: a
śaraṇa-āgata-bāla-strī-himsakān
\samvasen
na
tu
/
(p.504
)
Halfverse: c
cīrṇa-vratān
api
\sataḥ
kr̥ta-gʰna-sahitān
imān
//
Verse: 299
Halfverse: a
gʰaṭe
_apavarjite
jñāti-madʰyastʰo
yavasam
gavām
/
Halfverse: c
sa
\dadyāt
pratʰamam
gobʰiḥ
satkr̥tasya
hi
satkriyā
//
Verse: 300
Halfverse: a
vikʰyāta-doṣaḥ
\kurvīta
parṣado
_anumatam
vratam
/
E
rahasya-prāyaścittam
(p.505
)
Halfverse: c
anabʰikʰyāta-doṣas
tu
rahasyam
vratam
\ācaret
//
Verse: 301
Halfverse: a
tri-rātra-upoṣito
\japtvā
brahmahā
tv
agʰa-marṣaṇam
/
(p.506
)
Halfverse: c
antar-jale
\viśudʰyeta
\dattvā
gām
ca
payasvinām
//
Verse: 302
Halfverse: a
lomabʰyaḥ
svāhā
_ity
atʰa
vā
divasam
māruta-aśanaḥ
/
(p.507
)
Halfverse: c
jale
\stʰitvā
_\abʰijuhuyāc
catvārimśad-gʰr̥ta-āhutīḥ
//
Verse: 303
Halfverse: a
tri-rātra-upoṣito
\hutvā
kūṣmāṇḍībʰir
gʰr̥tam
śuciḥ
/
Halfverse: c
brāhmaṇa-svarṇa-hārī
tu
rudra-jāpī
jale
stʰitaḥ
//
(p.508
)
Verse: 304
Halfverse: a
sahasra-śīrṣā-jāpī
tu
\mucyate
guru-talpagaḥ
/
Halfverse: c
gaur
\deyā
karmaṇo
_asya
_ante
pr̥tʰag
ebʰiḥ
payasvinī
//
Verse: 305
Halfverse: a
prāṇa-āyāma-śatam
\kāryam
sarva-pāpa-apanuttaye
/
(p.509
)
Halfverse: c
upapātaka-jātānām
anādiṣṭasya
caiva
hi
//
Verse: 306
Halfverse: a
om-kāra-abʰiṣṭutam
soma-salilam
pāvanam
\pibet
/
(p.510
)
Halfverse: c
\kr̥tvā
hi
reto-viṇ-mūtra-prāśanam
tu
dvija-uttamaḥ
//
Verse: 307
Halfverse: a
niśāyām
vā
divā
vā
_api
yad
ajñāna-kr̥tam
\bʰavet
/
(p.511
)
Halfverse: c
traikālya-samdʰyā-karaṇāt
tat
sarvam
\vipraṇaśyati
//
Verse: 308
Halfverse: a
śukriya-āraṇyaka-japo
gāyatryāś
ca
viśeṣataḥ
/
Halfverse: c
sarva-pāpa-harā
hy
ete
rudra-ekādaśinī
tatʰā
//
Verse: 309
Halfverse: a
yatra
yatra
ca
samkīrṇam
ātmānam
\manyate
dvijaḥ
/
(p.512
)
Halfverse: c
tatra
tatra
tilair
homo
gāyatryā
vācanam
tatʰā
//
Verse: 310
Halfverse: a
veda-abʰyāsa-ratam
kṣāntam
pañca-yajña-kriyā-param
/
(p.513
)
Halfverse: c
na
\spr̥śanti
_iha
pāpāni
mahā-pātakajāny
api
//
Verse: 311
Halfverse: a
vāyu-bʰakṣo
divā
\tiṣṭʰan
rātrim
\nītvā
_apsu
sūrya-dr̥k
/
Halfverse: c
\japtvā
sahasram
gāyatryāḥ
\śudʰyed
brahma-vadʰād
r̥te
//
Verse: 312
Halfverse: a
brahmacaryam
dayā
kṣāntir
dānam
satyam
akalkatā
/
(p.514
)
Halfverse: c
ahimsā
steya-mādʰurye
damaś
ca
_iti
yamāḥ
smr̥tāḥ
//
Verse: 313
Halfverse: a
snānam
mauna-upavāsa-ijyā-svādʰyāya-upastʰa-nigrahāḥ
/
Halfverse: c
niyamā
guru-śuśrūṣā
śauca-akrodʰa-apramādatā
//
Verse: 314
Halfverse: a
go-mūtram
go-mayam
kṣīram
dadʰi
sarpiḥ
kuśa-udakam
/
Halfverse: c
\jagdʰvā
pare
_ahny
\upavaset
kr̥ccʰram
sāntapanam
\caret
//
Verse: 315
Halfverse: a
pr̥tʰak-sāntapana-dravyaiḥ
ṣaḍ-ahaḥ
sa-upavāsakaḥ
/
(p.515
)
Halfverse: c
sapta-ahena
tu
kr̥ccʰro
_ayam
mahā-sāntapanaḥ
smr̥taḥ
//
Verse: 316
Halfverse: a
parṇa-udumbara-rājīva-bilva-patra-kuśa-udakaiḥ
/
Halfverse: c
pratyekam
pratyaham
pītaiḥ
parṇa-kr̥ccʰra
udāhr̥taḥ
//
Verse: 317
Halfverse: a
tapta-kṣīra-gʰr̥ta-ambūnām
ekaikam
pratyaham
\pibet
/
(p.516
)
Halfverse: c
eka-rātra-upavāsaś
ca
tapta-kr̥ccʰra
udāhr̥taḥ
//
Verse: 318
Halfverse: a
eka-bʰaktena
naktena
tatʰaiva
_ayācitena
ca
/
Halfverse: c
upavāsena
caiva
_ayam
pāda-kr̥ccʰraḥ
prakīrtitaḥ
//
Verse: 319
Halfverse: a
yatʰā-katʰamcit
tri-guṇaḥ
prājāpatyo
_ayam
\ucyate
/
(p.517
)
Halfverse: c
ayam
eva
_ati-kr̥ccʰraḥ
\syāt
pāṇi-pūra-anna-bʰojanaḥ
//
(p.518
)
Verse: 320
Halfverse: a
kr̥ccʰra-ati-kr̥ccʰraḥ
payasā
divasā
_anekavimśatim
/
Halfverse: c
dvādaśa-aha-upavāsena
parākaḥ
parikīrtitaḥ
//
(p.519
)
Verse: 321
Halfverse: a
piṇyāka-ācāma-takra-ambu-saktūnām
prativāsaram
/
Halfverse: c
eka-rātra-upavāsaś
ca
kr̥ccʰraḥ
saumyo
_ayam
\ucyate
//
Verse: 322
Halfverse: a
eṣām
tri-rātram
abʰyāsād
ekaikasya
yatʰā-kramam
/
Halfverse: c
tulā-puruṣa
ity
eṣa
\jñeyaḥ
pañcadaśa-ahikaḥ
//
Verse: 323
Halfverse: a
titʰi-vr̥ddʰyā
\caret
piṇḍān
śukle
śikʰy-aṇḍa-sammitān
/
Halfverse: c
ekaikam
\hrāsayet
kr̥ṣne
piṇḍam
cāndrāyaṇam
\caran
//
Verse: 324
Halfverse: a
yatʰā-katʰamcit
piṇḍānām
catvārimśat
_śata-dvayam
/
(p.520
)
Halfverse: c
māsena
_eva
_\upabʰuñjīta
cāndrāyaṇam
atʰa
_aparam
//
Verse: 325
Halfverse: a
\kuryāt
triṣavaṇa-snāyī
kr̥ccʰram
cāndrāyaṇam
tatʰā
/
(p.521
)
Halfverse: c
pavitrāṇi
\japet
piṇḍān
gāyatryā
ca
_\abʰimantrayet
//
Verse: 326
Halfverse: a
anādiṣṭeṣu
pāpeṣu
śuddʰiś
cāndrāyaṇena
ca
/
(p.523
)
Halfverse: c
dʰarma-artʰam
yaś
\cared
etac
candrasya
_\eti
sa-lokatām
//
Verse: 327
Halfverse: a
kr̥ccʰra-kr̥d
dʰarma-kāmas
tu
mahatīm
śriyam
\āpnuyāt
/
(p.526
)
Halfverse: c
yatʰā
guru-kratu-pʰalam
\prāpnoti
su-samāhitaḥ
//
Verse: 328
Halfverse: a
\śrutvā
_etān
r̥ṣayo
dʰarmān
yājñavalkyena
bʰāṣitān
/
(p.527
)
Halfverse: c
idam
\ūcur
mahā-ātmānam
yogi-indram
amita-ojasam
//
Verse: 329
Halfverse: a
ya
idam
\dʰārayiṣyanti
dʰarma-śāstram
atandritāḥ
/
Halfverse: c
iha
loke
yaśaḥ
\prāpya
te
\yāsyanti
tri-viṣṭapam
//
Verse: 330
Halfverse: a
vidyā-artʰī
\prāpnuyād
vidyām
dʰana-kāmo
dʰanam
tatʰā
/
Halfverse: c
āyuṣ-kāmas
tatʰaiva
_āyuḥ
śrī-kāmo
mahatīm
śriyam
//
Verse: 331
Halfverse: a
śloka-trayam
api
hy
asmād
yaḥ
śrāddʰe
\śrāvayiṣyati
/
Halfverse: c
pitr̥̄ṇām
tasya
tr̥ptiḥ
\syād
akṣayyā
na
_atra
samśayaḥ
//
Verse: 332
Halfverse: a
brāhmaṇaḥ
pātratām
\yāti
kṣatriyo
vijayī
\bʰavet
/
Halfverse: c
vaiśyaś
ca
dʰānya-dʰanavān
asya
śāstrasya
dʰāraṇāt
//
Verse: 333
Halfverse: a
ya
idam
\śrāvayed
vidvān
dvijān
parvasu
parvasu
/
Halfverse: c
aśva-medʰa-pʰalam
tasya
tad
bʰavān
\anumanyatām
//
Verse: 334
Halfverse: a
\śrutvā
_etad
yājñavaklyo
_api
prīta-ātmā
muni-bʰāṣitam
/
Halfverse: c
evam
\astv
iti
ha
_\uvāca
namas-\kr̥tya
svayambʰuve
//
E
End
of
the
prāyaścitta-adʰyāya
Yājñavalkya-smr̥tiḥ
samāptā
This text is part of the
TITUS
edition of
White Yajur-Veda: Yajnavalkya-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.