TITUS
White Yajur-Veda: Yajnavalkya-Smrti
Part No. 43
Previous part

Paragraph: 5 
5. prāyaścitta-prakaraṇam


Verse: 206 
Halfverse: a    mahā-pātakajān gʰorān narakān \prāpya dāruṇān /
Halfverse: c    
karma-kṣayāt \prajāyante mahā-pātakinas tv iha //

Verse: 207 
Halfverse: a    
mr̥ga-aśva[?]-sūkara-uṣṭrāṇām brahmahā yonim \r̥ccʰati /
Halfverse: c    
kʰara-pulkasa-venānām surāpo na_atra samśayaḥ //

Verse: 208 
Halfverse: a    
kr̥mi-kīṭa-pataṅgatvam svarṇa-hārī \samāpnuyāt /
Halfverse: c    
tr̥ṇa-gulma-latātvam ca kramaśo guru-talpagaḥ //

Verse: 209 
Halfverse: a    
brahmahā kṣaya-rogī \syāt surāpaḥ śyāva-dantakaḥ / (p.401)
Halfverse: c    
hema-hārī tu kunakʰī duścarmā guru-talpagaḥ //

Verse: 210 
Halfverse: a    
yo yena \samvasaty eṣām sa tal-liṅgo_\abʰijāyate /
Halfverse: c    
anna-hartā_āma-yāvī \syān mūko vāg-apahārakaḥ //

Verse: 211 
Halfverse: a    
dʰānya-miśro_atirikta-añgaḥ piśunaḥ pūti-nāsikaḥ /
Halfverse: c    
taila-hr̥t taila-pāyī \syāt pūti-vaktras tu sūcakaḥ //

Verse: 212 
Halfverse: a    
parasya yoṣitam \hr̥tvā brahma-svam \apahr̥tya ca / (p.402)
Halfverse: c    
araṇye nirjale deśe \bʰavati brahma-rākṣasaḥ //

Verse: 213 
Halfverse: a    
hīna-jātau \prajāyeta para-ratna-apahārakaḥ /
Halfverse: c    
patra-śākam śikʰī \hatvā gandʰān cʰuccʰundarī śubʰān //

Verse: 214 
Halfverse: a    
mūṣako dʰānya-hārī \syād yānam uṣṭraḥ kapiḥ pʰalam /
Halfverse: c    
jalam plavaḥ payaḥ kāko gr̥ha-kārī hy upaskaram //

Verse: 215 
Halfverse: a    
madʰu damśaḥ palam gr̥dʰro gām godʰā_agnim bakas tatʰā /
Halfverse: c    
śvitrī vastram śvā rasam tu cīrī lavaṇa-hārakaḥ //

Verse: 216 
Halfverse: a    
pradarśana-artʰam etat tu mayā_uktam steya-karmaṇi /
Halfverse: c    
dravya-prakārā hi yatʰā tatʰaiva prāṇi-jātayaḥ //

Verse: 217 
Halfverse: a    
yatʰā-karma pʰalam \prāpya tiryaktvam kāla-paryayāt / (p.404)
Halfverse: c    
\jāyante lakṣaṇa-bʰraṣṭā daridrāḥ puruṣa-adʰamāḥ //

Verse: 218 
Halfverse: a    
tato niṣkalmaṣī-bʰūtāḥ kule mahati bʰoginaḥ /
Halfverse: c    
\jāyante vidyayā_upetā dʰana-dʰānya-samanvitāḥ //

Verse: 219 
Halfverse: a    
vihitasya_ananuṣṭʰānān ninditasya ca sevanāt /
Halfverse: c    
anigrahāc ca_indriyāṇām naraḥ patanam \r̥ccʰati //

Verse: 220 
Halfverse: a    
tasmāt tena_iha \kartavyam prāyaścittam viśuddʰaye /
Halfverse: c    
evam asya_antar-ātmā ca lokaś caiva \prasīdati //

Verse: 221 
Halfverse: a    
prāyaścittam \akurvāṇāḥ pāpeṣu niratā narāḥ / (p.406)
Halfverse: c    
apaścāt-tāpinaḥ kaṣṭān narakān \yānti dāruṇān //

Verse: 222 
Halfverse: a    
tāmisram loha-śaṅkum ca mahā-niraya-śālmalī /
Halfverse: c    
rauravam kuḍmalam pūti-mr̥ttikam kāla-sūtrakam //

Verse: 223 
Halfverse: c    
samgʰātam lohita-udam ca sa-viṣam samprapātanam /
Halfverse: c    
mahā-naraka-kākolam samjīvana-mahā-patʰam //

Verse: 224 
Halfverse: a    
avīcim andʰa-tāmisram kumbʰī-pākam tatʰaiva ca /
Halfverse: c    
asi-patra-vanam caiva tāpanam ca_ekavimśakam //

Verse: 225 
Halfverse: a    
mahā-pātakajair gʰorair upapātakajais tatʰā / (p.407)
Halfverse: c    
anvitā \yānty acarita-prāyaścittā nara-adʰamāḥ //

Verse: 226 
Halfverse: a    
prāyaścittair \apaity eno yad ajñāna-kr̥tam \bʰavet /
Halfverse: c    
kāmato \vyavahāryas tu vacanād iha \jāyate //

Verse: 227 
Halfverse: a    
brahmahā madyapaḥ stenas tatʰaiva guru-talpagaḥ / (p.409)
Halfverse: c    
ete mahā-pātakino yaś ca taiḥ saha \samvaset //

Verse: 228 
Halfverse: a    
gurūṇām adʰyadʰikṣepo veda-nindā suhr̥d-vadʰaḥ / (p.411)
Halfverse: c    
brahma-hatyā-samam \jñeyam adʰītasya ca nāśanam //

Verse: 229 
Halfverse: a    
niṣiddʰa-bʰakṣaṇam jaihmyam utkarṣe ca vaco_anr̥tam /
Halfverse: c    
rajasvalā-mukʰa-āsvādaḥ surā-pāna-samāni tu //

Verse: 230 
Halfverse: a    
aśva-ratna-manuṣya-strī-bʰū-dʰenu-haraṇam tatʰā / (p.411)
Halfverse: c    
nikṣepasya ca sarvam hi suvarṇa-steya-sammitam //

Verse: 231 
Halfverse: a    
sakʰi-bʰāryā-kumārīṣu sva-yoniṣv antyajāsu ca /
Halfverse: c    
sa-gotrāsu su-tantrīṣu guru-talpa-samam smr̥tam //

Verse: 232 
Halfverse: a    
pituḥ svasāram mātuś ca matulānīm snuṣām api / (p.412)
Halfverse: c    
mātuḥ sapatnīm bʰaginīm ācārya-tanayām tatʰā //

Verse: 233 
Halfverse: a    
ācārya-patnīm sva-sutām \gaccʰaṃs tu guru-talpagaḥ /
Halfverse: c    
liṅgam \cʰittvā vadʰas tasya sa-kāmāyāḥ striyā api //

Verse: 234 
Halfverse: a    
go-vadʰo vrātyatā steyam r̥ṇānām ca_anapākriyā / (p.414)
Halfverse: c    
anāhita-agnitā_apaṇya-vikrayaḥ paridevanam //

Verse: 235 
Halfverse: a    
bʰr̥tād adʰyayana-ādānam bʰr̥taka-adʰyāpanam tatʰā /
Halfverse: c    
pāradāryam pārivittyam vārdʰuṣyam lavaṇa-kriyā //

Verse: 236 
Halfverse: a    
strī-śūdra-viṭ-kṣatra-vadʰo nindita-artʰa-upajīvanam /
Halfverse: c    
nāstikyam vrata-lopaś ca sutānām caiva vikrayaḥ //

Verse: 237 
Halfverse: a    
dʰānya-kupya-paśu-steyam ayājyānām ca yājanam /
Halfverse: c    
pitr̥-mātr̥-suta-tyāgas taḍāga-ārāma-vikrayaḥ //

Verse: 238 
Halfverse: a    
kanyā-samdūṣaṇam caiva parivindaka-yājanam /
Halfverse: c    
kanyā-pradānam tasyaiva kauṭilyam vrata-lopanam //

Verse: 239 
Halfverse: a    
ātmano_artʰe kriyā-ārambʰo madyapa-strī-niṣevaṇam /
Halfverse: c    
svādʰyāya-agni-suta-tyāgo bāndʰava-tyāga eva ca //

Verse: 240 
Halfverse: a    
indʰana-artʰam druma-cʰedaḥ strī-himsā_auṣadʰa-jīvanam /
Halfverse: c    
himsra-yantra-vidʰānam ca vyasanāny ātma-vikrayaḥ //

Verse: 241 
Halfverse: a    
śūdra-preṣyam hīna-sakʰyam hīna-yoni-niṣevaṇam /
Halfverse: c    
tatʰaiva_anāśrame vāsaḥ para-anna-paripuṣṭatā //

Verse: 242 
Halfverse: a    
asat-śāstra-adʰigamanam ākareṣv adʰikāritā /
Halfverse: c    
bʰāryāyā vikrayaś caiṣām ekaikam upapātakam //

Verse: 243 
Halfverse: a    
śiraḥ-kapālī dʰvajavān bʰikṣā-āśī karma \vedayan / (p.417)
Halfverse: c    
brahmahā dvādaśa-abdāni mita-bʰuk śuddʰim \āpnuyāt //

Verse: 244 
Halfverse: a    
brāhmaṇasya paritrāṇād gavām dvādaśakasya ca / (p.423)
Halfverse: c    
tatʰā_aśvamedʰa-avabʰr̥tʰa-snānād śuddʰim \āpnuyāt //

Verse: 245 
Halfverse: a    
dīrgʰa-tīvra-āmaya-grastam brāhmaṇam gām atʰa_api / (p.424)
Halfverse: c    
\dr̥ṣṭvā patʰi nirātaṅkam \kr̥tvā tu brahmahā śuciḥ //

Verse: 246 
Halfverse: a    
\ānīya vipra-sarvasvam hr̥tam gʰātita eva /
Halfverse: c    
tan-nimittam kṣataḥ śastrair \jīvann api \viśudʰyati //

Verse: 247 
Halfverse: a    
lomabʰyaḥ svāhā_ity evam hi loma-prabʰr̥ti vai tanum / (p.425)
Halfverse: c    
majjā-antām \juhuyād _api mantrair ebʰir yatʰā-kramam //

Verse: 248 
Halfverse: a    
samgrāme hato lakṣya-bʰūtaḥ śuddʰim \avāpnuyāt / (p.426)
Halfverse: c    
mr̥ta-kalpaḥ prahāra-ārto \jīvann api \viśudʰyati //

Verse: 249 
Halfverse: a    
araṇye niyato \japtvā trir vai vedasya samhitām /
Halfverse: c    
\śudʰyeta mita-āśitvāt pratisrotaḥ sarasvatīm //

Verse: 250 
Halfverse: a    
pātre dʰanam paryāptam \dattvā śuddʰim \avāpnuyāt / (p.427)
Halfverse: c    
ādātuś ca viśuddʰy-artʰam iṣṭair vaiśvānarī smr̥tā //

Verse: 251 
Halfverse: a    
yāgastʰa-kṣatra-viḍ-gʰātī \cared brahmahaṇi vratam / (p.429)
Halfverse: c    
garbʰahā ca yatʰā-varṇam tatʰā_ātreyī-niṣūdakaḥ //

Verse: 252 
Halfverse: a    
\cared vratam \ahatvā_api gʰāta-artʰam cet samāgataḥ / (p.430)
Halfverse: c    
dvi-guṇam savanastʰe tu brāhmaṇe vratam \ādiśet //

Verse: 253 
Halfverse: a    
surā-ambu-gʰr̥ta-go-mūtra-payasām agni-samnibʰam /
Halfverse: c    
surāpo_anyatamam \pītvā maraṇāt_śuddʰim \r̥ccʰati //

Verse: 254 
Halfverse: a    
vāla-vāsā jaṭī _api brahma-hatyā-vratam \caret / (p.433)
Halfverse: c    
piṇyākam kaṇān _api \bʰakṣayet tri-samā niśi //

Verse: 255 
Halfverse: a    
ajñānāt tu surām \pītvā reto viṇ-mūtram eva ca / (p.435)
Halfverse: c    
punaḥ samskāram \arhanti trayo varṇā dvijātayaḥ //

Verse: 256 
Halfverse: a    
pati-lokam na \yāti brāhmaṇī surām \pibet / (p.436)
Halfverse: c    
iha_eva śunī gr̥dʰrī sūkarī ca_\upajāyate //

Verse: 257 
Halfverse: a    
brāhmaṇa-svarṇa-hārī tu rājñe musalam \arpayet /
Halfverse: c    
sva-karma \vyākʰyāyaṃs tena hato mukto_api _śuciḥ //

Verse: 258 
Halfverse: a    
\anivedya nr̥pe \śudʰyet surāpa-vratam \ācaran / (p.439)
Halfverse: c    
ātma-tulyam suvarṇam \dadyād vipra-tuṣṭi-kr̥t //

Verse: 259 
Halfverse: a    
tapte_ayaḥ-śayane sārdʰam āyasyā yoṣitā \svapet / (p.441)
Halfverse: c    
\gr̥hītvā_\utkr̥tya [utkr̥ttya] vr̥ṣaṇau nairr̥tyām ca_\utsr̥jet tanum //

Verse: 260 
Halfverse: a    
prājāpatyam \caret kr̥ccʰram samā guru-talpagaḥ / (p.443)
Halfverse: c    
cāndrāyaṇam trīn māsān \abʰyased veda-samhitām //

Verse: 261 
Halfverse: a    
ebʰis tu \samvased yo vai vatsaram so_api tat-samaḥ / (p.446)
Halfverse: c    
kanyām \samudvahed eṣām sa-upavāsām akimcanām // (p.450)

Verse: 262 
Halfverse: a    
cāndrāyaṇam \caret sarvān avakr̥ṣṭān \nihatya tu /
Halfverse: c    
śūdro_adʰikāra-hīno_pi kālena_anena \śudʰyati //

Verse: 263 
Halfverse: a    
pañca-gavyam \pibed gogʰno māsam \āsīta samyataḥ / (p.451)
Halfverse: c    
goṣṭʰe-śayo go-anugāmī go-pradānena \śudʰyati //

Verse: 264 
Halfverse: a    
kr̥ccʰram caiva_atikr̥ccʰram ca \cared _api samāhitaḥ /
Halfverse: c    
\dadyāt tri-rātram ca_\upoṣya vr̥ṣabʰa-ekādaśās tu gāḥ //

Verse: 265 
Halfverse: a    
upapātaka-śuddʰiḥ \syād evam cāndrāyaṇena / (p.457)
Halfverse: c    
payasā _api māsena parākeṇa_atʰa punaḥ //

Verse: 266 
Halfverse: a    
r̥ṣabʰa-ekasahasrā \dadyāt kṣatra-vadʰe pumān / (p.466)
Halfverse: c    
brahma-hatyā-vratam _api vatsara-tritayam \caret //

Verse: 267 
Halfverse: a    
vaiśya-hā_abdam \cared etad \dadyād _ekaśatam gavām /
Halfverse: c    
ṣaṇ-māsāt_śūdrahā_apy etad dʰenur \dadyād daśa_atʰa //

Verse: 268 
Halfverse: a    
durvr̥tta-brahma-viṭ-kṣatra-śūdra-yoṣāḥ \pramāpya tu / (p.437)
Halfverse: c    
dr̥tim dʰanur bastam avim kramād \dadyād viśuddʰaye //

Verse: 269 
Halfverse: a    
apraduṣṭām striyam \hatvā śūdra-hatyā-vratam \caret / (p.468)
Halfverse: c    
astʰimatām sahasram tu tatʰā_anastʰimatāam anaḥ //

Verse: 270 
Halfverse: a    
mārjāra-godʰā-nakula-maṇḍūkāmś ca patatriṇaḥ / (p.469)
Halfverse: c    
\hatvā tryaham \pibet kṣīram kr̥ccʰram pādikam \caret //

Verse: 271 
Halfverse: a    
gaje nīla-vr̥ṣāḥ pañca śuke vatso dvi-hāyanaḥ /
Halfverse: c    
kʰara-aja-meṣeṣu vr̥ṣo \deyaḥ krauñce tri-hāyanaḥ //

Verse: 272 
Halfverse: a    
hamsa-śyena-kapi-kravya-aj jala-stʰala-śikʰaṇḍinaḥ /
Halfverse: c    
bʰāsam ca \hatvā \dadyād gām akravya-adas tu vatsikām //

Verse: 273 
Halfverse: a    
urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam /
Halfverse: c    
kole gʰr̥ta-gʰaṭo \deya uṣṭre guñjā haye_amśukam //

Verse: 274 
Halfverse: a    
tittirau tu tila-droṇam gaja-ādīnām \aśaknuvan / (p.470)
Halfverse: c    
dānam \dātum \caret kr̥ccʰram ekaikasya viśuddʰaye //

Verse: 275 
Halfverse: a    
pʰala-puṣpa-anna-rasaja-sattva-gʰāte gʰr̥ta-aśanam /
Halfverse: c    
kimcit sa-astʰi-vadʰe \deyam prāṇa-āyāmas tv anastʰike // (p.471)

Verse: 276 
Halfverse: a    
vr̥kṣa-gulma-latā-vīruc-cʰedane \japyam r̥k-śatam /
Halfverse: c    
\syād oṣadʰi-vr̥tʰā-cʰede kṣīra-āśī go-anugo dinam //

Verse: 277 
Halfverse: a    
pumścalī-vānara-kʰarair daṣṭa-śva-uṣṭra-ādi-vāyasaiḥ / [daṣṭaḥ-?] (p.472)
Halfverse: c    
prāṇa-āyāmam jale \kr̥tvā gʰr̥tam \prāśya \viśudʰyati //

Verse: 278 
Halfverse: a    
yan me_adya reta ity_ābʰyām skannam reto_\abʰimantrayet / (p.473)
Halfverse: c    
stana-antaram bʰruvor madʰyam tena_anāmikayā \spr̥śet //

Verse: 279 
Halfverse: a    
mayi teja iti cʰāyām svām \dr̥ṣṭvā_ambu-gatām \japet /
Halfverse: c    
sāvitrīm aśucau dr̥ṣṭe cāpalye ca_anr̥te_api ca //

Verse: 280 
Halfverse: a    
avakīrṇī \bʰaved \gatvā brahma-cārī tu yoṣitam / (p.474)
Halfverse: c    
gardabʰam paśum \ālabʰya nairr̥tam sa \viśudʰyati //

Verse: 281 
Halfverse: a    
bʰaikṣa-agni-kārye \tyaktvā tu sapta-rātram anāturaḥ / (p.477)
Halfverse: c    
kāma-avakīrṇa ity ābʰyām \juhuyād āhuti-dvayam //

Verse: 282 
Halfverse: a    
upastʰānam tataḥ \kuryāt sam \simcantv anena tu /
Halfverse: c    
madʰu-māmsa-aśane \kāryaḥ kr̥ccʰraḥ śeṣa-vratāni ca //

Verse: 283 
Halfverse: a    
pratikūlam guroḥ \kr̥tvā \prasādya_eva \viśudʰyati /
Halfverse: c    
kr̥ccʰra-trayam guruḥ \kuryān \mriyate prahito yadi // (p.478)

Verse: 284 
Halfverse: a    
kriyamāṇa-upakāre tu mr̥te vipre na pātakam /
Halfverse: c    
[vipāke go-vr̥ṣāṇām tu bʰeṣaja-agni-kriyāsu ca //]
Halfverse: c    
mitʰyā-abʰiśamsino doṣo dviḥ samo bʰūta-vādinaḥ //

Verse: 285 
Halfverse: a    
mitʰyā-abʰiśasta-doṣam ca \samādatte mr̥ṣā \vadan /
Halfverse: c    
mahā-pāpa-upapāpābʰyām yo_\abʰiśamsen mr̥ṣā param / (p.479)
Halfverse: c    
ab-bʰakṣo māsam \āsīta sa jāpī niyata-indriyaḥ //

Verse: 286 
Halfverse: a    
abʰiśasto mr̥ṣā kr̥ccʰram \cared āgneyam eva /
Halfverse: c    
\nirvapet tu puroḍāśam vāyavyam paśum eva //

Verse: 287 
Halfverse: a    
aniyukto bʰrātr̥-jāyām \gaccʰamś cāndrāyaṇam \caret / (p.480)
Halfverse: c    
tri-rātra-ante gʰr̥tam \prāśya \gatvā_udakyām \viśudʰyati //

Verse: 288 
Halfverse: a    
trīn kr̥ccʰrān \ācared vrātya-yājako_\abʰicarann api / (p.482)
Halfverse: c    
veda-plāvī yava-āśy abdam \tyaktvā ca śaraṇa-āgatam //

Verse: 289 
Halfverse: a    
goṣṭʰe \vasan brahma-cārī māsam ekam payo-vratam / (p.486)
Halfverse: c    
gāyatrī-japya-nirataḥ \śudʰyate_asat-pratigrahāt //

Verse: 290 
Halfverse: a    
prāṇa-āyāmī jale \snātvā kʰara-yāna-uṣṭra-yāna-gaḥ / (p.497)
Halfverse: c    
nagnaḥ \snātvā ca \bʰuktvā ca \gatvā caiva divā striyam //

Verse: 291 
Halfverse: a    
gurum hum-\kr̥tya tvam-\kr̥tya vipram \nirjitya vādataḥ / (p.498)
Halfverse: c    
\baddʰvā vāsasā kṣipram \prasādya_\upavased dinam //

Verse: 292 
Halfverse: a    
vipra-daṇḍa-udyame kr̥ccʰras tv ati-kr̥ccʰro nipātane /
Halfverse: c    
kr̥ccʰra-ati-kr̥ccʰro_asr̥k-pāte kr̥ccʰro_abʰyantara-śoṇite //

Verse: 293 
Halfverse: a    
deśam kālam vayaḥ śaktim pāpam ca_\avekṣya yatnataḥ / (p.501)
Halfverse: c    
prāyaścittam \prakalpyam \syād yatra ca_uktā na niṣkr̥tiḥ //

Verse: 294 
Halfverse: a    
dāṣī-kumbʰam bahir-grāmān \ninayeran sva-bāndʰavāḥ / (p.502)
Halfverse: c    
patitasya bahiḥ \kuryuḥ sarva-kāryeṣu caiva tam //

Verse: 295 
Halfverse: a    
carita-vrata \āyāte \ninayeran navam gʰaṭam / (p.295)
Halfverse: c    
\jugupseran na ca_apy enam \samvaseyuś ca sarvaśaḥ //

Verse: 296 
Halfverse: a    
patitānām eṣa eva vidʰiḥ strīṇām prakīrtitaḥ /
Halfverse: c    
vāso gr̥ha-antake \deyam annam vāsaḥ sa-rakṣaṇam //

Verse: 297 
Halfverse: a    
nīca-abʰigamanam garbʰa-pātanam bʰartr̥-himsanam /
Halfverse: c    
viśeṣa-patanīyāni strīmām etāny api dʰruvam //

Verse: 298 
Halfverse: a    
śaraṇa-āgata-bāla-strī-himsakān \samvasen na tu / (p.504)
Halfverse: c    
cīrṇa-vratān api \sataḥ kr̥ta-gʰna-sahitān imān //

Verse: 299 
Halfverse: a    
gʰaṭe_apavarjite jñāti-madʰyastʰo yavasam gavām /
Halfverse: c    
sa \dadyāt pratʰamam gobʰiḥ satkr̥tasya hi satkriyā //

Verse: 300 
Halfverse: a    
vikʰyāta-doṣaḥ \kurvīta parṣado_anumatam vratam / E


rahasya-prāyaścittam (p.505)


Halfverse: c    
anabʰikʰyāta-doṣas tu rahasyam vratam \ācaret //

Verse: 301 
Halfverse: a    
tri-rātra-upoṣito \japtvā brahmahā tv agʰa-marṣaṇam / (p.506)
Halfverse: c    
antar-jale \viśudʰyeta \dattvā gām ca payasvinām //

Verse: 302 
Halfverse: a    
lomabʰyaḥ svāhā_ity atʰa divasam māruta-aśanaḥ / (p.507)
Halfverse: c    
jale \stʰitvā_\abʰijuhuyāc catvārimśad-gʰr̥ta-āhutīḥ //

Verse: 303 
Halfverse: a    
tri-rātra-upoṣito \hutvā kūṣmāṇḍībʰir gʰr̥tam śuciḥ /
Halfverse: c    
brāhmaṇa-svarṇa-hārī tu rudra-jāpī jale stʰitaḥ // (p.508)

Verse: 304 
Halfverse: a    
sahasra-śīrṣā-jāpī tu \mucyate guru-talpagaḥ /
Halfverse: c    
gaur \deyā karmaṇo_asya_ante pr̥tʰag ebʰiḥ payasvinī //

Verse: 305 
Halfverse: a    
prāṇa-āyāma-śatam \kāryam sarva-pāpa-apanuttaye / (p.509)
Halfverse: c    
upapātaka-jātānām anādiṣṭasya caiva hi //

Verse: 306 
Halfverse: a    
om-kāra-abʰiṣṭutam soma-salilam pāvanam \pibet / (p.510)
Halfverse: c    
\kr̥tvā hi reto-viṇ-mūtra-prāśanam tu dvija-uttamaḥ //

Verse: 307 
Halfverse: a    
niśāyām divā _api yad ajñāna-kr̥tam \bʰavet / (p.511)
Halfverse: c    
traikālya-samdʰyā-karaṇāt tat sarvam \vipraṇaśyati //

Verse: 308 
Halfverse: a    
śukriya-āraṇyaka-japo gāyatryāś ca viśeṣataḥ /
Halfverse: c    
sarva-pāpa-harā hy ete rudra-ekādaśinī tatʰā //

Verse: 309 
Halfverse: a    
yatra yatra ca samkīrṇam ātmānam \manyate dvijaḥ / (p.512)
Halfverse: c    
tatra tatra tilair homo gāyatryā vācanam tatʰā //

Verse: 310 
Halfverse: a    
veda-abʰyāsa-ratam kṣāntam pañca-yajña-kriyā-param / (p.513)
Halfverse: c    
na \spr̥śanti_iha pāpāni mahā-pātakajāny api //

Verse: 311 
Halfverse: a    
vāyu-bʰakṣo divā \tiṣṭʰan rātrim \nītvā_apsu sūrya-dr̥k /
Halfverse: c    
\japtvā sahasram gāyatryāḥ \śudʰyed brahma-vadʰād r̥te //

Verse: 312 
Halfverse: a    
brahmacaryam dayā kṣāntir dānam satyam akalkatā / (p.514)
Halfverse: c    
ahimsā steya-mādʰurye damaś ca_iti yamāḥ smr̥tāḥ //

Verse: 313 
Halfverse: a    
snānam mauna-upavāsa-ijyā-svādʰyāya-upastʰa-nigrahāḥ /
Halfverse: c    
niyamā guru-śuśrūṣā śauca-akrodʰa-apramādatā //

Verse: 314 
Halfverse: a    
go-mūtram go-mayam kṣīram dadʰi sarpiḥ kuśa-udakam /
Halfverse: c    
\jagdʰvā pare_ahny \upavaset kr̥ccʰram sāntapanam \caret //

Verse: 315 
Halfverse: a    
pr̥tʰak-sāntapana-dravyaiḥ ṣaḍ-ahaḥ sa-upavāsakaḥ / (p.515)
Halfverse: c    
sapta-ahena tu kr̥ccʰro_ayam mahā-sāntapanaḥ smr̥taḥ //

Verse: 316 
Halfverse: a    
parṇa-udumbara-rājīva-bilva-patra-kuśa-udakaiḥ /
Halfverse: c    
pratyekam pratyaham pītaiḥ parṇa-kr̥ccʰra udāhr̥taḥ //

Verse: 317 
Halfverse: a    
tapta-kṣīra-gʰr̥ta-ambūnām ekaikam pratyaham \pibet / (p.516)
Halfverse: c    
eka-rātra-upavāsaś ca tapta-kr̥ccʰra udāhr̥taḥ //

Verse: 318 
Halfverse: a    
eka-bʰaktena naktena tatʰaiva_ayācitena ca /
Halfverse: c    
upavāsena caiva_ayam pāda-kr̥ccʰraḥ prakīrtitaḥ //

Verse: 319 
Halfverse: a    
yatʰā-katʰamcit tri-guṇaḥ prājāpatyo_ayam \ucyate / (p.517)
Halfverse: c    
ayam eva_ati-kr̥ccʰraḥ \syāt pāṇi-pūra-anna-bʰojanaḥ // (p.518)

Verse: 320 
Halfverse: a    
kr̥ccʰra-ati-kr̥ccʰraḥ payasā divasā_anekavimśatim /
Halfverse: c    
dvādaśa-aha-upavāsena parākaḥ parikīrtitaḥ // (p.519)

Verse: 321 
Halfverse: a    
piṇyāka-ācāma-takra-ambu-saktūnām prativāsaram /
Halfverse: c    
eka-rātra-upavāsaś ca kr̥ccʰraḥ saumyo_ayam \ucyate //

Verse: 322 
Halfverse: a    
eṣām tri-rātram abʰyāsād ekaikasya yatʰā-kramam /
Halfverse: c    
tulā-puruṣa ity eṣa \jñeyaḥ pañcadaśa-ahikaḥ //

Verse: 323 
Halfverse: a    
titʰi-vr̥ddʰyā \caret piṇḍān śukle śikʰy-aṇḍa-sammitān /
Halfverse: c    
ekaikam \hrāsayet kr̥ṣne piṇḍam cāndrāyaṇam \caran //

Verse: 324 
Halfverse: a    
yatʰā-katʰamcit piṇḍānām catvārimśat_śata-dvayam / (p.520)
Halfverse: c    
māsena_eva_\upabʰuñjīta cāndrāyaṇam atʰa_aparam //

Verse: 325 
Halfverse: a    
\kuryāt triṣavaṇa-snāyī kr̥ccʰram cāndrāyaṇam tatʰā / (p.521)
Halfverse: c    
pavitrāṇi \japet piṇḍān gāyatryā ca_\abʰimantrayet //

Verse: 326 
Halfverse: a    
anādiṣṭeṣu pāpeṣu śuddʰiś cāndrāyaṇena ca / (p.523)
Halfverse: c    
dʰarma-artʰam yaś \cared etac candrasya_\eti sa-lokatām //

Verse: 327 
Halfverse: a    
kr̥ccʰra-kr̥d dʰarma-kāmas tu mahatīm śriyam \āpnuyāt / (p.526)
Halfverse: c    
yatʰā guru-kratu-pʰalam \prāpnoti su-samāhitaḥ //

Verse: 328 
Halfverse: a    
\śrutvā_etān r̥ṣayo dʰarmān yājñavalkyena bʰāṣitān / (p.527)
Halfverse: c    
idam \ūcur mahā-ātmānam yogi-indram amita-ojasam //

Verse: 329 
Halfverse: a    
ya idam \dʰārayiṣyanti dʰarma-śāstram atandritāḥ /
Halfverse: c    
iha loke yaśaḥ \prāpya te \yāsyanti tri-viṣṭapam //

Verse: 330 
Halfverse: a    
vidyā-artʰī \prāpnuyād vidyām dʰana-kāmo dʰanam tatʰā /
Halfverse: c    
āyuṣ-kāmas tatʰaiva_āyuḥ śrī-kāmo mahatīm śriyam //

Verse: 331 
Halfverse: a    
śloka-trayam api hy asmād yaḥ śrāddʰe \śrāvayiṣyati /
Halfverse: c    
pitr̥̄ṇām tasya tr̥ptiḥ \syād akṣayyā na_atra samśayaḥ //

Verse: 332 
Halfverse: a    
brāhmaṇaḥ pātratām \yāti kṣatriyo vijayī \bʰavet /
Halfverse: c    
vaiśyaś ca dʰānya-dʰanavān asya śāstrasya dʰāraṇāt //

Verse: 333 
Halfverse: a    
ya idam \śrāvayed vidvān dvijān parvasu parvasu /
Halfverse: c    
aśva-medʰa-pʰalam tasya tad bʰavān \anumanyatām //

Verse: 334 
Halfverse: a    
\śrutvā_etad yājñavaklyo_api prīta-ātmā muni-bʰāṣitam /
Halfverse: c    
evam \astv iti ha_\uvāca namas-\kr̥tya svayambʰuve // E



End of the prāyaścitta-adʰyāya


Yājñavalkya-smr̥tiḥ samāptā



This text is part of the TITUS edition of White Yajur-Veda: Yajnavalkya-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.