TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 30
Chapter: 6
Paragraph: 1
Verse: 1
Sentence: a
prajā́patirvā́
eṣa
yádaṃśuḥ
Sentence: b
sò
'syaiṣá
ātmaìvā̀tmā
hyáyám
prajā́patistádasyaitámātmā́naṃ
kurvanti
yátraitáṃ
gr̥hṇánti
tásminnetā́nprāṇā́ndadʰāti
yátʰā
yatʰaité
prāṇā
gráhā
vyākʰyāyánte
sá
ha
sárvatanūreva
yájamāno
'múṣmiṃloke
sámbʰavati
Verse: 2
Sentence: a
tádārámbʰaṇavat
Sentence: b
yátraitáṃ
gr̥hṇantyátʰaitádanārambʰaṇámiva
yátraitaṃ
ná
gr̥hṇánti
tásmādvā́
aṃśúṃ
gr̥hṇāti
Verse: 3
Sentence: a
taṃ
vā
aúdumbareṇa
pā́treṇa
gr̥hṇāti
Sentence: b
prajā́patirvā́
eṣá
prājāpatyá
udumbárastásmādaúdumbareṇa
pā́treṇa
gr̥hṇāti
Verse: 4
Sentence: a
taṃ
vai
cátuḥsraktinā
pā́treṇa
gr̥hṇāti
Sentence: b
tráyo
vā́
imé
lokāstádimā́nevá
lokā́ṃstisŕ̥bʰirāpnoti
prajā́patirvā
átīmā́ṃlokā́ṃścaturtʰastátprajā́patimevá
caturtʰyā̀pnoti
tásmāccátuḥsraktinā
pā́treṇa
gr̥hṇāti
Verse: 5
Sentence: a
sa
vaí
tūṣṇī́meva
grā́vāṇamādatté
Sentence: b
tūṣṇī́maṃśūnnívapati
tūṣṇī́mapa
úpasr̥jati
tūṣṇī́mudyatya
sakŕ̥dabʰíṣuṇoti
tūṣṇī́menamánavānanjuhoti
tádenam
prajā́patiṃ
karoti
Verse: 6
Sentence: a
átʰāsyāṃ
híraṇyam
baddʰám
bʰavati
Sentence: b
tadúpajigʰrati
sa
yádevā́tra
kṣaṇuté
vā
ví
vā
liśáte
'mŕ̥tamā́yurhíraṇyaṃ
tádamŕ̥tamā́yurātmándʰatte
Verse: 7
Sentence: a
tádu
hovāca
rāma
aúpatasviniḥ
Sentence: b
kā́mamevá
prāṇyātkā́mamúdanyādyadvaí
tūṣṇī́ṃ
juhóti
tádevaìnam
prajā́patiṃ
karotītì
Verse: 8
Sentence: a
átʰāsyāṃ
híraṇyam
baddám
bʰavati
Sentence: b
tadúpajigʰrati
sa
yádevā́tra
kṣaṇuté
vā
ví
vā
liśáte
'mŕ̥tamā́yurhíraṇyaṃ
tádamŕ̥tamā́yurātmándʰatte
Verse: 9
Sentence: a
tádu
hovāca
buḍila
ā́śvatarāśviḥ
Sentence: b
udyátyaivá
gr̥hṇīyānnā̀bʰíṣuṇuyādabʰíṣuṇvanti
vā́
anyā́bʰyo
devátābʰyastádanyátʰā
tátaḥ
karoti
yátʰo
cānyā́bʰyo
devátābʰyó
'tʰa
yádudyácʰati
tádevā̀syābʰíṣutam
bʰavátīti
Verse: 10
Sentence: a
tádu
hovāca
yā́jñavalkyaḥ
Sentence: b
abʰyèvá
ṣuṇuyānna
sóma
índramásuto
mamāda
nā́brahmāṇo
magʰávānaṃ
sutā́sa
ityŕ̥ṣiṇābʰyánūktaṃ
na
vā́
anyásyai
kásyai
caná
devátāyai
sakŕ̥dabʰíṣuṇoti
tádanyátʰā
tátaḥ
karoti
yátʰo
cānyā́bʰyo
devátābʰyastásmādabʰyèvá
ṣuṇuyādíti
Verse: 11
Sentence: a
tásya
dvā́daśa
pratʰamágarbʰāḥ
Sentence: b
paṣṭʰauhyò
dákṣiṇā
dvā́daśa
vai
mā́sāḥ
saṃvatsarásya
saṃvatsaráḥ
prajā́patiḥ
prajā́patiraṃśustádenam
prajā́patiṃ
karoti
Verse: 12
Sentence: a
tā́sāṃ
dvā́daśa
gárbʰāḥ
Sentence: b
tāścáturviṃśatiścáturviṃśatirvaí
saṃvatsarásyārdʰamāsā́ḥ
saṃvatsaráḥ
prajā́patiḥ
prajā́patiraṃśustádenam
prajā́patiṃ
karoti
Verse: 13
Sentence: a
tádu
ha
kaukūstáḥ
Sentence: b
cáturviṃśatimevaìtā́ḥ
pratʰamágarbʰāḥ
paṣṭʰauhīrdákṣiṇā
dadāvr̥ṣabʰam
pañcaviṃśaṃ
híraṇyametádu
ha
sá
dadau
Verse: 14
Sentence: a
sa
vā́
eṣa
na
sárvasyeva
grahītávyaḥ
Sentence: b
ātmā
hyásyaiṣa
yo
nvèvá
jñātastásya
grahītávyo
yó
vāsya
priyaḥ
syādyó
vānūcānó
'nūktenainam
prāpnuyā́t
Verse: 15
Sentence: a
sahásre
grahītávyaḥ
Sentence: b
sárvaṃ
vai
sahásraṃ
sárvameṣá
sarvavedasé
grahītávyaḥ
sárvaṃ
vaí
sarvavedasaṃ
sárvameṣá
viśvajíti
sárvapr̥ṣṭʰe
grahītavyaḥ
sárvaṃ
vaí
viśvajitsárvapr̥ṣṭʰaḥ
sárvameṣá
vājapéye
rājasū́ye
grahītávyaḥ
sárvaṃ
hi
tátsattré
grahītávyaḥ
sárvaṃ
vaí
sattraṃ
sárvameṣá
etā́ni
gráhaṇāni
Paragraph: 2
Verse: 1
Sentence: a
etaṃ
vā́
eté
gacʰanti
Sentence: b
ṣaḍbʰirmā́sairyá
eṣa
tápati
yé
saṃvatsaramā́sate
táducyáta
evá
sāmato
yátʰaitásya
rūpáṃ
kriyáta
ucyáta
r̥któ
'tʰaitádevá
yajuṣṭáḥ
puraścaraṇato
yádetáṃ
gr̥hṇántyeténo
evaìnaṃ
gacʰanti
Verse: 2
Sentence: a
atʰā́to
gr̥hṇā́tyevá
Sentence: b
udu
tyáṃ
jātávedasaṃ
deváṃ
vahanti
ketávaḥ
dr̥śe
víśvāya
sū́ryam
upayāmágr̥hīto
'si
sū́ryāya
tvā
bʰrājā́yaiṣá
te
yóniḥ
sū́ryāya
tvā
bʰrājāyéti
Paragraph: 3
Verse: 1
Sentence: a
atʰā́taḥ
paśvayanásyaivá
Sentence: b
paśvèkādaśinyaivèyātsá
āgneyám
pratʰamám
paśumā́labʰaté
'tʰa
vāruṇamátʰa
púnarāgneyámevámevaìtáyā
paśvèkādaśinyeyāt
Verse: 2
Sentence: a
átʰo
ápyaindrāgnámevā́harahaḥ
paśumā́labʰeta
Sentence: b
agnirvai
sárvā
devátā
agnau
hi
sárvābʰyo
devátābʰyo
juhvatī́ndro
vaí
yajñásya
devátā
tatsárvāścaivaìtáddevátā
nāparādʰnóti
yò
ca
yajñásya
devátā
tāṃ
nā́parādʰnoti
Verse: 3
Sentence: a
atʰā́ta
stomāyanásyaivá
Sentence: b
āgneyámagniṣṭoma
ā́labʰeta
taddʰi
sáloma
yádāgneyámagniṣṭomá
ālábʰeta
yádyuktʰyáḥ
syā́daindrāgnáṃ
dvitī́yamā́labʰetaindrāgnā́ni
hyùktʰā́ni
yádi
ṣoḍaśī
syādaíndráṃ
tr̥tī́yamā́labʰeténdro
hí
ṣoḍaśī
yádyatirātraḥ
syā́tsārasvatáṃ
caturtʰamā́labʰeta
vāgvai
sárasvatī
yóṣā
vai
vāgyóṣā
rā́tristadyátʰāyatʰaṃ
yajñakratūnvyā́vartayatyetā́ni
trīṇyáyanāni
téṣāṃ
yatamátkāmáyeta
téneyāddvā́
upālámbʰyau
paśū́
sauryáṃ
dvitī́yam
paśumā́labʰate
vaíṣuvaté
'hanprājāpatyám
mahāvraté
Paragraph: 4
Verse: 1
Sentence: a
atʰā́to
mahāvratī́yasyaivá
Sentence: b
prajā́paterha
vaí
prajā́ḥ
sasr̥jānásya
párvāṇi
vísasraṃsuḥ
sa
vísrastaiḥ
párvabʰirná
śaśāka
sáṃhātuṃ
táto
devā
árcantaḥ
śrā́myantaścerustá
etám
mahāvratī́yaṃ
dadr̥śustámasmā
agr̥hṇasténāsya
párvāṇi
sámadadʰuḥ
Verse: 2
Sentence: a
sa
sáṃhitaiḥ
párvabʰiḥ
Sentence: b
idámannā́dyamabʰyúttastʰau
yádidám
prajā́paterannā́dyaṃ
yadvaí
manuṣyā̀ṇāmáśanaṃ
táddevā́nāṃ
vratám
mahadvā́
idáṃ
vratámabʰūdyénāyáṃ
samáhāstéti
tásmānmahāvratī́yo
nā́ma
Verse: 3
Sentence: a
evaṃ
vā́
eté
bʰavanti
Sentence: b
yé
saṃvatsaramā́sate
yátʰaiva
tátprajā́patiḥ
prajā́ḥ
sasr̥jāna
ā́sītsa
yátʰaiva
tátprajā́patiḥ
saṃvatsarè
'nnā́dyamabʰyudatíṣṭʰadevámevaìtá
etátsaṃvatsarè
'nnā́dyamabʰyúttiṣṭʰanti
yéṣāmeváṃ
vidúṣāmetaṃ
gráhaṃ
gr̥hṇánti
Verse: 4
Sentence: a
taṃ
vā
índrāyaivá
vimŕ̥dʰe
gr̥hṇīyāt
Sentence: b
sárvā
vai
téṣām
mŕ̥dʰā
hatā́
bʰavanti
sárvaṃ
jitaṃ
yé
saṃvatsaramā́sate
tásmādvimŕ̥dʰe
ví
na
indra
mŕ̥dʰo
jahi
nīcā́
yacʰa
pr̥tanyatáḥ
Sentence: c
yó
asmā́n
abʰidā́satyádʰaraṃ
gamayā
támaḥ
Sentence: d
upayāmágr̥hīto
'sī́ndrāya
tvā
vimŕ̥dʰa
eṣá
te
yónirindrā́ya
tvā
vimŕ̥dʰa
íti
Verse: 5
Sentence: a
átʰo
viśvákarmaṇe
Sentence: b
víśvaṃ
vai
téṣāṃ
kárma
kr̥taṃ
sárvaṃ
jitám
bʰavati
yé
saṃvatsaramā́sate
tásmādviśvákarmaṇe
vācaspatim
viśvákarmāṇamūtáye
manojúvaṃ
vā́je
adyā́
huvema
Sentence: c
sá
no
víśvāni
hávanāni
joṣadviśváśambʰūrávase
sādʰúkarnā
upayāmágr̥hīto
'sī́ndrāya
tvā
viśvákarmaṇa
eṣá
te
yóniríndrāya
tvā
viśvákarmaṇa
íti
Verse: 6
Sentence: a
yádyu
aindrī́ṃ
vaiśvakarmaṇī́ṃ
vidyā́t
Sentence: b
tátʰaiva
gr̥hṇīyādvíśvakarmanhavíṣā
várdʰanena
trātā́ramíndramakr̥ṇoravadʰyám
Sentence: c
tásmai
víśaḥ
sámanamanta
pū́rvīrayámugró
vihávyo
yatʰā́sat
Sentence: d
upayāmágr̥hīto
'sī́ndrāya
tvā
viśvákarmaṇa
eṣá
te
yóniríndrāya
tvā
viśvákarmaṇa
íti
Paragraph: 5
Verse: 1
Sentence: a
eṣa
vai
gráhaḥ
Sentence: b
yá
eṣa
tápati
yénemāḥ
sárvāḥ
prajā́
gr̥hītāstásmādāhurgráhāngr̥hṇīma
íti
caranti
gráhagr̥hītāḥ
sánta
íti
Verse: 2
Sentence: a
vā́geva
gráhaḥ
Sentence: b
vācā
hī̀daṃ
sárvaṃ
gr̥hītaṃ
kímu
tadyadvāggráhaḥ
Verse: 3
Sentence: a
nā́maiva
gráhaḥ
Sentence: b
nā́mnā
hī̀daṃ
sárvaṃ
gr̥hītaṃ
kímu
tadyannā́ma
gráho
bahūnāṃ
vai
nā́māni
vidmā́tʰa
nasténa
te
ná
gr̥hītā́
bʰavanti
Verse: 4
Sentence: a
ánnameva
gráhaḥ
Sentence: b
ánnena
hī̀daṃ
sárvaṃ
gr̥hītaṃ
tásmādyā́vanto
nó
'śanamaśnánti
té
naḥ
sárve
gr̥hītā́
bʰavantyeṣaìva
stʰítiḥ
Verse: 5
Sentence: a
sa
yá
eṣá
somagrahaḥ
Sentence: b
ánnaṃ
vā́
eṣa
sa
yásyai
devátāyā
etaṃ
gráham
gr̥hṇā́ti
sā̀smai
devátaiténa
gráheṇa
gr̥hītā
taṃ
kā́maṃ
sámardʰayati
yatkāmyā́
gr̥hṇā́ti
sá
udyántaṃ
vādityámupatíṣṭʰate
'staṃ
yántaṃ
vā
gráho
'syamúmanayā́rtyā
gr̥hāṇāsā́vado
mā
prā́padíti
yáṃ
dviṣyā́dasā́vasmai
kā́mo
mā
sámardʰī́ti
vā
ná
haivā̀smai
sa
kā́maḥ
sámr̥dʰyate
yásmā
evámupatíṣṭʰate
Paragraph: 6
Verse: 1
Sentence: a
devā́
ha
vaí
yajñáṃ
tanvānāḥ
Sentence: b
te
'surarakṣasébʰya
āsaṅgā́dbibʰayā́ṃ
cakrusté
hocuḥ
kó
no
dakṣiṇatá
āsiṣyate
'tʰā́bʰaye
'nāṣṭrá
uttarató
yajñamúpacariṣyāma
itì
Verse: 2
Sentence: a
té
hocuḥ
Sentence: b
yá
evá
no
vīryávattamaḥ
sá
dakṣiṇatá
āstāmatʰā́bʰaye
'nāṣṭrá
uttarató
yajñamúpacariṣyāma
íti
Verse: 3
Sentence: a
té
hocuḥ
Sentence: b
índro
vaí
no
vīryávattama
índro
dakṣiṇatá
āstāmatʰā́bʰaye
'nāṣṭrá
uttarató
yajñamúpacariṣyāma
íti
Verse: 4
Sentence: a
te
héndramūcuḥ
Sentence: b
tvaṃ
vaí
no
vīryávattamo
'si
tváṃ
dakṣiṇatá
āsvātʰā́bʰaye
nāṣṭrá
uttarató
yajñamúpacariṣyāma
íti
Verse: 5
Sentence: a
sá
hovāca
Sentence: b
kím
me
tatáḥ
syādíti
brāhmaṇācʰaṃsyā̀
te
brahmasāmá
ta
íti
tásmādbrāhmaṇācʰaṃsínam
právr̥ṇīta
índro
brahmā
brā́hmaṇāditī́ndrasya
hyèṣā
sa
índro
dakṣiṇatá
āstātʰābʰayé
nāṣṭrá
uttarató
yajñamúpācaraṃstásmādyá
evá
vīryávattamaḥ
syātsá
dakṣiṇatá
āsītātā́bʰaye
'nāṣṭrá
uttarató
yajñamúpacareyúryo
vaí
brāhmaṇā́nāmanūcānátamaḥ
sá
eṣāṃ
vīryávattamó
'tʰa
yádidaṃ
yá
eva
káśca
brahmā
bʰávati
kuvíttūṣṇīmā́sta
íti
tásmādyá
evá
vīryávattamaḥ
syātsá
dakṣiṇatá
āsītā́tʰābʰaye
'nāṣṭrá
uttarató
yajñamúpacareyustásmādbrāhmaṇā́
dakṣiṇatá
āsate
'tʰā́bʰaye
'nāṣṭrá
uttarató
yajñamúpacaranti
Verse: 6
Sentence: a
sa
yatrā́ha
Sentence: b
bráhmantstoṣyā́maḥ
práśāstaríti
tadbrahmā́
japatyetáṃ
te
deva
savitaryajñam
prā́hurbŕ̥haspátaye
brahmáṇe
téna
yajñámava
téna
yajñápatiṃ
téna
mā́mava
stutá
savitúḥ
prasava
íti
sò
'sā́veva
bándʰureténa
nvèva
bʰū́yiṣṭʰā
ivópacaranti
Verse: 7
Sentence: a
anéna
tvèvópacaret
Sentence: b
déva
savitaretadbŕ̥haspate
préti
tátsavitā́ram
prasavāyópadʰāvati
sa
hí
devā́nām
prasavitā
bŕ̥haspate
préti
bŕ̥haspátirvai
devā́nām
brahmā
tadyá
evá
devā́nām
brahmā
tásmā
evaìtatprā́ha
tásmādāha
bŕ̥haspate
préti
Verse: 8
Sentence: a
átʰa
maitrāvaruṇó
japati
Sentence: b
prásūtaṃ
devéna
savitrā
júṣṭam
mitrāváruṇābʰyāmíti
tátsavitā́ram
prasavāyópadʰāvati
sa
hí
devā́nām
prasavitā
júṣṭam
mitrāváruṇābʰyāmíti
mitrāváruṇau
vaí
maitrāvaruṇásya
deváte
tadyé
evá
maitrāvaruṇásya
deváte
tā́bʰyāmevaìtatprā́ha
tásmādāha
júṣṭam
mitrāváruṇābʰyāmíti
Paragraph: 7
Verse: 1
Sentence: a
trayī
vaí
vidyā́
Sentence: b
ŕ̥co
yájūṃṣi
sā́mānīyámevárco
'syāṃ
hyárcati
yó
'rcati
sa
vā́gevárco
vācā
hyárcati
yó
'rcati
sò
'ntárikṣameva
yájūṃṣi
dyauḥ
sā́māni
saìṣā
trayī
vidyā́
saumyè
'dʰvare
práyujyate
Verse: 2
Sentence: a
imámevá
lokámr̥cā
jáyati
Sentence: b
antárikṣaṃ
yájuṣā
dívameva
sā́mnā
tásmādyasyaikā
vidyā́nūktā
syādánvevāpī́tarayornírmitaṃ
vivakṣetemámevá
lokámr̥cā
jáyatyantárikṣaṃ
yájuṣā
dívameva
sā́mnā
Verse: 3
Sentence: a
tadvā́
etát
Sentence: b
sahásram
vācaḥ
prájātaṃ
dve
índrastŕ̥tīye
tŕ̥tīyaṃ
víṣṇurŕ̥caśca
sā́māni
céndro
yájūṃṣi
víṣṇustásmātsádasyr̥ksāmā́bʰyāṃ
kurvantyaindraṃ
hi
sádaḥ
Verse: 4
Sentence: a
átʰaitaṃ
víṣṇuṃ
yajñám
Sentence: b
etairyájurbʰiḥ
purá
ivaivá
bibʰrati
tásmātpuraścáraṇaṃ
nā́ma
Verse: 5
Sentence: a
vā́gevárcaśca
sā́māni
ca
Sentence: b
mána
eva
yájūṃṣi
sā
yátreyaṃ
vāgā́sītsárvameva
tatrā́kriyata
sárvam
prā́jñāyatā́tʰa
yátra
mána
ā́sīnnaìva
tátra
kíṃ
canā́kriyata
na
prā́jñāyata
no
hi
mánasā
dʰyā́yataḥ
káścanā̀jānā́ti
Verse: 6
Sentence: a
té
devā
vā́camabruvan
Sentence: b
prā́cī
préhīdam
prájñapayéti
sā́
hovāca
kím
me
tátaḥ
syādíti
yatkiṃ
cā́vaṣaṭkr̥taṃ
svāhākāréṇa
yajñé
hūyáte
tátta
íti
tásmādyatkiṃ
cā́vaṣaṭkr̥taṃ
svāhākāréṇa
yajñé
hūyáte
tádvācaḥ
sā
prā́cī
praitsaìtatprā́jñapayadítīdáṃ
kurutétīdáṃ
kurutéti
Verse: 7
Sentence: a
tásmādu
kurvántyevárcā́
havirdʰā́ne
Sentence: b
prātaranuvākamánvāha
sāmidʰenīránvāha
grā́vṇo
'bʰíṣṭautyevaṃ
hí
sayújāvábʰavatām
Verse: 8
Sentence: a
tásmādu
kurvántyeva
sádasi
Sentence: b
yájuṣṭaúdumbarīmúcʰrayanti
sádaḥ
sáminvanti
dʰíṣṇyānúpakirantyevaṃ
hí
sayújāvábʰavatām
Verse: 9
Sentence: a
tadvā́
etatsádaḥ
páriśrayanti
Sentence: b
etásmai
mitʰunā́ya
tirá
ivedám
mitʰunáṃ
caryātā
íti
vyr̥̀ddʰaṃ
vā
etánmitʰunaṃ
yádanyaḥ
páśyati
tásmādyadyápi
jāyāpatī́
mitʰunaṃ
cárantau
páśyanti
vyèvá
dravata
ā́ga
evá
kurvāte
tásmādádvāreṇa
sádaḥ
prékṣamāṇam
brūyānmā
prékṣatʰā
íti
yátʰā
ha
mitʰunáṃ
caryámāṇam
páśyedevaṃ
tatkā́maṃ
dvā́reṇa
devákr̥taṃ
hi
dvā́ram
Verse: 10
Sentence: a
evámevaìtáddʰavirdʰā́nam
páriśrayanti
Sentence: b
etásmai
mitʰunā́ya
tirá
ivedám
mitʰunáṃ
caryātā
íti
vyr̥̀ddʰaṃ
vā́
etánmitʰunaṃ
yádanyaḥ
páśyati
tásmādyadyápi
jāyāpatī́
mitʰunaṃ
cárantau
páśyanti
vyèvá
dravata
ā́ga
evá
kurvāte
tásmādádvāreṇa
havirdʰānam
prékṣamāṇam
brūyānmā
prékṣatʰā
íti
yátʰā
ha
mitʰunáṃ
caryámāṇam
páśyedevaṃ
tatkā́maṃ
dvā́reṇa
devákr̥taṃ
hi
dvā́ram
Verse: 11
Sentence: a
tadvā́
etadvŕ̥ṣā
sā́ma
Sentence: b
yóṣāmŕ̥caṃ
sádasyádʰyeti
tásmānmitʰunādíndro
jātastéjaso
vai
tattéjo
jātaṃ
yádr̥cáśca
sā́mnaścéndra
índra
íti
hyètámācákṣate
yá
eṣa
tápati
Verse: 12
Sentence: a
átʰaitadvŕ̥ṣā
sómaḥ
Sentence: b
yóṣā
apó
havirdʰāné
'dʰyeti
tásmānmitʰunā́ccandrámā
jātó
'nnādvai
tadánnaṃ
jātaṃ
yádadbyáśca
sómācca
candrámāścandrámā
hyètasyā́nnaṃ
yá
eṣa
tápati
tadyájamānaṃ
caivaìtájjanáyatyannā́dyaṃ
cāsmai
janayatyr̥cáśca
sā́mnaśca
yájamānaṃ
janáyatyadbʰyáśca
sómāccāsmā
annā́dyam
Verse: 13
Sentence: a
yájuṣā
ha
vaí
devā́ḥ
Sentence: b
ágre
yajñáṃ
teniré
'tʰarcā́tʰa
sā́mnā
tádidamápyetárhi
yájuṣaivā́gre
yajñáṃ
tanvaté
'tʰarcā́tʰa
sā́mnā
yájo
ha
vai
nā́maitadyadyájuríti
Verse: 14
Sentence: a
yátra
vaí
devā́ḥ
Sentence: b
imā́
vidyāḥ
kā́mānduduhre
táddʰa
yajurvidyaìva
bʰū́yiṣṭʰānkā́mānduduhe
sā
nírdʰītatamevāsa
sā
nétare
vidyá
pratyā́sa
nā̀ntarikṣaloka
ítarau
lokau
prátyāsa
Verse: 15
Sentence: a
té
devā́
akāmayanta
Sentence: b
katʰaṃ
nviyáṃ
vidyétare
vidyé
pratisyā́tkatʰámantarikṣaloka
ítarau
lokau
prátisyādíti
Verse: 16
Sentence: a
té
hocuḥ
Sentence: b
upāṃśvèva
yájurbʰiścarāma
táta
eṣā́
vidyétare
vidyé
pratibʰaviṣyáti
táto
'ntarikṣaloka
ítarau
lokau
prátibʰaviṣyatī́ti
Verse: 17
Sentence: a
taírupāṃśvacaran
Sentence: b
ā́pyāyayannevaìnāni
tattáta
eṣā́
vidyétare
vidyé
pratyā́sīttáto
'ntarikṣaloka
ítarau
lokau
prátyāsīttásmādyájūṃṣi
níruktāni
santyániruktāni
tásmādayámantarikṣaloko
níruktaḥ
sannániruktaḥ
Verse: 18
Sentence: a
sa
yá
upāṃśu
yájurbʰiścárati
Sentence: b
ā́pyāyayatyevaìnāni
sa
tā́nyenamā́pīnānyā́pyāyayantyátʰa
yá
uccaiścárati
rūkṣáyatyevaìnāni
sa
tā́nyenaṃ
rūkṣā́ṇi
rukṣayanti
Verse: 19
Sentence: a
vā́gevárcaśca
sā́māni
ca
Sentence: b
mána
eva
yájūṃṣi
sa
yá
r̥cā́
ca
sā́mnā
ca
cáranti
vākté
bʰavantyátʰa
ye
yájuṣā
cáranti
mánasté
bʰavanti
tásmānnā́nabʰipreṣitamadʰvaryúṇā
kiṃ
caná
kriyate
yadaìvā̀dʰvaryurāhā́nubrūhi
yajetyátʰaiva
té
kurvanti
yá
r̥cā́
kurvánti
yadaìvā̀dʰvaryurā́ha
sómaḥ
pavata
upā́vartadʰvamityátʰaiva
té
kurvanti
ye
sā́mnā
kurvánti
nò
hyánabʰigatam
mánanā
vāgvádati
Verse: 20
Sentence: a
tadvā́
etanmáno
'dʰvaryúḥ
Sentence: b
purá
ivaivá
carati
tásmātpuraścáraṇaṃ
nā́ma
purá
iva
ha
vaí
śriyā
yáśasā
bʰavati
yá
evámetadvéda
Verse: 21
Sentence: a
tadvā́
etádevá
puraścáraṇam
Sentence: b
yá
eṣa
tápati
sá
etásyaivā̀vŕ̥tā
caredgráhaṃ
gr̥hītvaìtásyaivā̀vŕ̥tamanvā́varteta
pratigī́ryaitásyaivā̀vŕ̥tamanvā́varteta
gráhaṃ
hutvaìtásyaivā̀vŕ̥tamanvā́varteta
sá
haiṣá
bʰartā
sa
yó
haiváṃ
vidvā́netásyāvŕ̥tā
śaknóti
cárituṃ
śaknóti
haivá
bʰāryā̀nbʰártum
Paragraph: 8
Verse: 1
Sentence: a
yā
vaí
dīkṣā
sā́
niṣát
Sentence: b
tátsattraṃ
tásmādenānā́sata
ítyāhurátʰa
yattáto
yajñáṃ
tanváte
tádyanti
tánnayati
yó
netā
bʰávati
sa
tásmādenānyantī́tyāhuḥ
Verse: 2
Sentence: a
yā́
ha
dīkṣā
sā́
niṣát
Sentence: b
tátsattraṃ
tadáyanaṃ
tátsattrāyaṇamátʰa
yattáto
yajñásyodŕ̥caṃ
gatvòttíṣṭʰanti
táduttʰā́naṃ
tásmādenānúdastʰurítyāhuríti
nú
purastādvadanám
Verse: 3
Sentence: a
átʰa
dīkṣiṣyámāṇāḥ
samávasyanti
Sentence: b
te
yádyagníṃ
ceṣyámāṇā
bʰávantyaráṇiṣvevā̀gnī́ntsamāróhyopasamā́yanti
yátra
prājāpatyéna
paśúnā
yakṣyámāṇā
bʰávanti
matʰitvòpasamādʰā́yoddʰŕ̥tyāhavanī́yaṃ
yájanta
eténa
prājāpatyéna
paśúnā
Verse: 4
Sentence: a
tásya
śíro
nídadʰati
Sentence: b
téṣāṃ
yádi
tadáhardīkṣā
ná
samaítyaráṇiṣvevāgnī́ntsamāróhya
yatʰāyatʰáṃ
viparétya
juhvati
Verse: 5
Sentence: a
átʰa
yadáhareṣāṃ
dīkṣā́
samaíti
Sentence: b
aráṇiṣvevā̀gnī́ntsamāróhyopasamā́yanti
yátra
dīkṣiṣyámāṇā
bʰávanti
gr̥hápatirevá
pratʰamó
mantʰate
mádʰyam
práti
śālāyā
atʰétareṣāmardʰā́
dakṣiṇatá
upaviśántyardʰā́
uttarató
matʰitvòpasamādʰāyaíkaikamevólmukamādā́yopasamā́yanti
gr̥hápatergā́rhapatyaṃ
gr̥hápatereva
gā́rhapatyāduddʰŕ̥tyāhavanī́yaṃ
dīkṣante
téṣāṃ
samāná
āhavanī́yo
bʰávati
nā́nā
gā́rhapatyā
dīkṣopasátsu
Verse: 6
Sentence: a
átʰa
yadáhareṣāṃ
krayo
bʰávati
Sentence: b
tadáhargā́rhapatyāṃ
cítimúpadadʰātyatʰétarebʰya
upavasatʰe
dʰíṣṇyānvaisarjinā́nāṃ
kāle
prā́cyaḥ
pátnya
upasamā́yanti
prájahatyetānáparānagnī́nhutá
evá
vaisarjiné
Verse: 7
Sentence: a
rā́jānam
práṇayati
Sentence: b
údyata
evaìṣá
āgnīdʰrī́yo
'gnirbʰávatyátʰaita
ékaikamevólmukamādā́ya
yatʰādʰiṣṇyáṃ
vipárāyanti
taíreva
téṣāmúlmukaiḥ
prágʰnantī́ti
sa
smāha
yā́jñavalkyo
ye
tátʰā
kurvantī́tyetannvékamáyanam
Verse: 8
Sentence: a
átʰedáṃ
dvitī́yam
Sentence: b
aráṇiṣvevā̀gnī́ntsamāróhyopasamā́yanti
yátra
prājāpatyéna
paśúnā
yakṣyámāṇā
bʰávanti
matʰítvopasamādʰā́yoddʰŕ̥tyāhavanī́yaṃ
yájanta
eténa
prājāpatyéna
paśúnā
Verse: 9
Sentence: a
tásya
śíro
nídadʰati
Sentence: b
téṣāṃ
yádi
tadáhardīkṣā
ná
samaítyaráṇiṣvevā̀gnī́ntsamāróhya
yatʰāyatʰáṃ
viparétya
juhvati
Verse: 10
Sentence: a
átʰa
yadáhareṣāṃ
dīkṣā́
samaitì
Sentence: b
aráṇiṣvevā̀gnī́ntsamāróhyopasamā́yanti
yátra
dīkṣiṣyámāṇā
bʰávanti
gr̥hápatirevá
pratʰamó
mantʰate
'tʰétare
paryupavíśya
mantʰante
té
jātáṃ
jātamevā̀nupráharanti
gr̥hápatergā́rhapatye
gr̥hápatereva
gā́rhapatyāduddʰŕ̥tyāhavanī́yaṃ
dīkṣante
téṣāṃ
samāná
āhavanī́yo
bʰávati
samāno
gā́rhapatyo
dīkṣopasátsu
Verse: 11
Sentence: a
átʰa
yadáhareṣāṃ
krayo
bʰávati
Sentence: b
tadáhargā́rhapatyāṃ
cítimupadadʰātyatʰétarebʰya
upavasatʰe
dʰiṣṇyānvaisarjinā́nāṃ
kāle
prā́cyaḥ
pátnya
upasamā́yanti
prájahatyetamáparamagníṃ
hutá
evá
vaisarjiné
Verse: 12
Sentence: a
rā́jānam
práṇayati
Sentence: b
údyata
evaìṣá
āgnīdʰrī́yo
'gnirbʰávatyátʰaita
ékaikamevólmukamādā́ya
yatʰādʰiṣṇyáṃ
vipárāyanti
samádamu
haiva
té
kurvanti
samáddʰainānvindatyártukā
ha
bʰavantyápi
ha
tamárdʰaṃ
samádvindati
yásminnárdʰe
yájante
ye
tátʰā
k
Verse: 13
Sentence: a
átʰedáṃ
tr̥tī́yam
Sentence: b
gr̥hápaterevā̀ráṇyoḥ
sáṃvadante
yá
itò
urvántyetáddvitī́yamáyanam
Verse: 14
Sentence: a
átʰedáṃ
tr̥tī́yam
Sentence: b
gr̥hápaterevā̀ráṇyoḥ
sáṃvadante
yá
itò
'gnírjaniṣyáte
sá
naḥ
saha
yádanéna
yajñéna
jeṣyā́mo
'néna
paśubandʰéna
tánnaḥ
sahá
sahá
naḥ
sādʰukr̥tyā
yá
evá
pāpáṃ
karávattásyaiva
tadítyevámuktvā́
gr̥hápatirevá
pratʰamáḥ
samārohayate
'tʰétarebʰyaḥ
samā́rohayati
svayáṃ
vaivá
samā́rohayante
ta
ā́yanti
yátra
prājāpatyéna
paśunā
yakṣyámāṇā
bʰávanti
matʰitvòpasamādʰā́yoddʰŕ̥tyāhavanī́yaṃ
yájanta
eténa
prājāpatyéna
paśúnā
Verse: 15
Sentence: a
tásya
śíro
nídadʰati
Sentence: b
téṣāṃ
yádi
tadáhardīkṣā
ná
samaítyaráṇiṣvevā̀gnī́ntsamāróhya
yatʰāyatʰáṃ
viparétya
juhvati
Verse: 16
Sentence: a
átʰa
yadáhareṣāṃ
dīkṣā́
samaíti
Sentence: b
gr̥hápaterevā̀ráṇyoḥ
sáṃvadante
yá
itò
'gnírjaniṣyate
sá
naḥ
saha
yádanéna
yajñéna
jesyā́mo
'néna
sattréṇa
tánnaḥ
sahá
sahá
naḥ
sādʰukr̥tyā
yá
evá
papáṃ
karávattásyaiva
tadítyevámuktvā́
gr̥hápatirevá
pratʰamáḥ
samā́rohayate
'tʰétarebʰyaḥ
samā́rohayati
svayáṃ
vaivá
samā́rohayante
ta
ā́yanti
yátra
dīkṣiṣyámāṇā
bʰávanti
matʰitvòpasamādʰā́yoddʰŕ̥tyāhavanī́yaṃ
dīkṣante
téṣāṃ
samāná
āhavanī́yo
bʰávati
samāno
gā́rhapatyo
dīkṣopasátsu
Verse: 17
Sentence: a
átʰa
yadáhareṣāṃ
krayo
bʰávati
Sentence: b
tadáhargā́rhapatyāṃ
cítimúpadadʰātyatʰétarebʰya
upavasatʰe
dʰíṣṇyānvaisarjinā́nāṃ
kāle
prā́cyaḥ
pátnya
upasamā́yanti
prájahatyetamáparamagníṃ
hutá
evá
vaisarjíne
Verse: 18
Sentence: a
rā́jānam
práṇayati
Sentence: b
údyata
evaìṣá
āgnīdʰrī́yo
'gnirbʰávatyátʰaita
ékaikamevólmukamādā́ya
yatʰādʰiṣṇyáṃ
vipárāyanti
tattátkr̥taṃ
nā́kr̥taṃ
yannā́nādʰiṣṇyā
bʰávanti
várīyānākāśò
'satparicáraṇāyetyátʰa
yannā́nāpuroḍāśā
bʰū́yo
havirucʰiṣṭámasatsámāptyā
íti
Verse: 19
Sentence: a
átʰa
yéna
sattréṇa
devā́ḥ
Sentence: b
kṣiprá
evá
pāpmā́namapā́gʰnatemāṃ
jítimájayanyaìṣāmiyaṃ
jítistadáta
udyata
ékagr̥hapatikā
vaí
devā
ékapuroḍāśā
ékadʰiṣṇyāḥ
kṣiprá
evá
pāpmā́namapā́gʰnata
kṣipre
prā́jāyanta
tátʰo
evaìta
ékagr̥hapatikā
ékapuroḍāśā
ékadʰiṣṇyāḥ
kṣiprá
evá
pāpmā́namapagʰnáte
kṣipre
prájāyante
Verse: 20
Sentence: a
átʰādaḥ
pū́rvasminnudīcī́navaṃśā
śā́lā
bʰavati
Sentence: b
tánmānuṣáṃ
samāná
āhavanī́yo
bʰavati
nā́nā
gā́rhapatyāstadvíkr̥ṣṭaṃ
gr̥hápatereva
gā́rhapatye
jā́gʰanyā
pátnīḥ
saṃyājayantyā́jyenétare
pratiyájanta
āsate
tadvíkr̥ṣṭam
Verse: 21
Sentence: a
atʰā́tra
prācī́navaṃśā
śā́lā
bʰavati
Sentence: b
táddevatrā́
samāná
āhavanī́yo
bʰávati
samāno
gā́rhapatyaḥ
samāná
āgnīdʰrī́yastádetátsattraṃ
sámr̥ddʰaṃ
yátʰaikāhaḥ
sámr̥ddʰa
evaṃ
tásya
ná
hvalā̀sti
tásyaiṣaìvá
samānyā̀vr̥dyádanyaddʰíṣṇyebʰyaḥ
Paragraph: 9
Verse: 1
Sentence: a
devā́
ha
vaí
sattrámāsata
Sentence: b
śríyaṃ
gacʰema
yáśaḥ
syāmānnādā́ḥ
syāméti
tébʰya
etádannā́dyamabʰíjitamápācikramiṣatpaśávo
vā
ánnam
paśávo
haivaìbʰyastadápācikramiṣanyadvaí
na
imé
śrāntā
ná
hiṃsyúḥ
katʰámiva
svinnaḥ
sakṣyanta
íti
Verse: 2
Sentence: a
tá
ete
gā́rhapatye
dve
ā́hutī
ajuhavuḥ
Sentence: b
gr̥hā
vai
gā́rhapatyo
gr̥hā
vaí
pratiṣṭʰā
tádenāngr̥héṣveva
nyáyacʰaṃstátʰaibʰya
etádannā́dyamabʰíjitaṃ
nā́pākrāmat
Verse: 3
Sentence: a
tátʰo
evèmé
sattrámāsate
Sentence: b
yé
sattrámāsate
śríyaṃ
gacʰema
yáśaḥ
syāmānnādā́ḥ
syāméti
tébʰya
etádannā́dyamabʰíjitamápacikramiṣati
paśávo
vā
ánnam
paśávo
haivaìbʰyastadápacikramiṣanti
yadvaí
na
imé
śrāntā
ná
hiṃsyúḥ
katʰámiva
svinnaḥ
sakṣyanta
íti
Verse: 4
Sentence: a
tá
ete
gā́rhapatye
dve
ā́hutī
juhvati
gr̥hā
vai
gā́rhapatyo
gr̥hā
vai
pratiṣṭʰā
tádenāngr̥héṣveva
níyacʰanti
tátʰaibʰya
etádannā́dyamabʰíjitaṃ
nā́pakrāmati
Verse: 5
Sentence: a
tátʰo
evaìtásmāt
Sentence: b
etádannā́dyamupā́hr̥tamápacikramiṣati
yadvaí
māyaṃ
ná
hiṃsyā́tkatʰámiva
svinmā
sakṣyata
íti
Verse: 6
Sentence: a
tásya
parástādevā́gre
'lpaśá
iva
prā́śnāti
Sentence: b
tádenadupanímadati
tádveda
na
vai
tátʰābʰūdyatʰā́maṃsi
na
vaí
māhiṃsīdíti
tádenamupā́vaśrayate
sá
ha
priyá
evā́nnasyānnādó
bʰavati
yá
eváṃ
vidvā́netásya
vratáṃ
śaknóti
cáritum
Verse: 7
Sentence: a
tadvā́
etát
Sentence: b
daśamé
'hantsattrottʰā́naṃ
kriyate
téṣāmékaika
evá
vācaṃyamá
āste
vā́camāpyāyáyaṃstayā́pīnayā́yātayāmnyóttaramáhastanvate
'tʰétare
vísr̥jyante
samiddʰārā́
vā
svādʰyāyáṃ
vā
tatrā́pyaśnanti
Verse: 8
Sentence: a
te
'parāhṇá
upasamétya
Sentence: b
apá
upaspŕ̥śya
patnīśā́laṃ
samprápadyante
téṣu
samanvā́rabdʰeṣvete
ā́hutī
juhotīha
rátirihá
ramadʰvamiha
dʰŕ̥tiriha
svádʰr̥tiḥ
svāheti
paśū́nevaìtádāha
paśū́nevaìtádātmanníyacʰante
Verse: 9
Sentence: a
átʰa
dvitī́yāṃ
juhīti
Sentence: b
upasr̥jándʰarúṇam
mātra
ítyagnímevaìtátpr̥tʰivyā́
upasr̥jánnāha
dʰarúṇo
mātáraṃ
dʰáyannítyagnímevaìtátpr̥tʰivīṃ
dʰáyantamāha
rāyaspoṣamasmā́su
dīdʰaratsvāhéti
paśávo
vaí
rāyaspóṣaḥ
paśū́nevaìtádātmanníyacʰante
Verse: 10
Sentence: a
te
prā́ñca
upaníṣkrāmanti
Sentence: b
té
paścātpā́ñco
havirdʰā́ne
samprápadʰyante
purástādvaí
pratyáñcastaṃsyámānā
átʰaiváṃ
satrottʰā́ne
Verse: 11
Sentence: a
ta
úttarasya
havirdʰā́nasya
Sentence: b
jagʰanyā̀yāṃ
kūbaryāṃ
sā́mābʰigāyanti
sattrásya
ŕ̥ddʰiríti
rā́ddʰimevaìtádabʰyúttiṣṭʰantyuttaravedervottarāyāṃ
śróṇāvítaraṃ
tú
kr̥tátaram
Verse: 12
Sentence: a
yadúttarasya
havirdʰā́nasya
Sentence: b
jagʰanyā̀yāṃ
kūbaryāmáganma
jyótiramŕ̥tā
abʰūméti
jyótirvā́
eté
bʰavantyamŕ̥tā
bʰavanti
yé
sattramā́sate
dívam
pr̥tʰivyā
adʰyā́ruhāméti
dívaṃ
vā́
eté
pr̥tʰivyā
adʰyā́rohanti
yé
sattramā́saté
'vidāma
devāníti
vindánti
hi
devāntsvárjyótiríti
trírnidʰánamupā́vayanti
svárhyète
jyótirhyète
bʰávanti
tadyádevaìtásya
sā́mno
rūpaṃ
tádevaìté
bʰavanti
yé
sattramā́sate
Verse: 13
Sentence: a
te
dákṣiṇasya
havirdʰā́nasya
Sentence: b
adʰò
'dʰó
'kṣam
sarpanti
sa
yatʰā́histvacó
nirmucyétaivaṃ
sárvasmātpāpmáno
nírmucyanté
'ticʰandasā
sarpantyeṣā
vai
sárvāṇi
cʰándāṃsi
yadáticʰandāstátʰainānpāpmā
nā̀nvátyeti
tásmādáticʰandasā
sarpanti
Verse: 14
Sentence: a
té
sarpanti
Sentence: b
yuvaṃ
támindrāparvatā
puroyúdʰā
yó
naḥ
pr̥tanyādápa
táṃ
tamíddʰataṃ
vájreṇa
táṃ-tamíddʰatam
Sentence: c
dūré
cattā́ya
cʰantsadgáhane
yadínakṣat
Sentence: d
asmā́kaṃ
śátrūnpári
śūra
viśváto
darmā́
darṣīṣṭa
viśváta
íti
Verse: 15
Sentence: a
te
prā́ñca
upaníṣkrāmanti
Sentence: b
té
purástātpratyáñcaḥ
sádaḥ
samprápadyante
paścādvai
prā́ñcastaṃsyámānā
átʰaiváṃ
satrottʰā́ne
Verse: 16
Sentence: a
té
yatʰādʰiṣṇyámevópaviśanti
Sentence: b
devébʰyo
ha
vaí
vāco
ráso
'bʰíjito
'pacikramiṣā́ṃ
cakāra
sá
imā́meva
párāṅátyasisr̥psadiyaṃ
vai
vāktásyā
eṣa
ráso
yadóṣadʰayo
yadvánaspátayastámeténa
sā́mnāpnuvantsá
enānāptò
'bʰyā́vartata
tásmādasyā́mūrdʰvā
óṣadʰayo
jā́yanta
ūrdʰvā
vánaspátayastátʰo
evaìtébʰya
etádvāco
ráso
'bʰíjitó
'pacikramiṣati
sá
imā́meva
párāṅátisisr̥psatīyaṃ
vai
vāktásyā
eṣa
ráso
yadóṣadʰayo
yadvánaspátayastámeténa
sā́mnāpnuvanti
sá
enānāptò
'bʰyā́vartate
tásmādasyā́mūrdʰvā
óṣadʰayo
jā́yanta
ūrdʰvā
vánaspátayaḥ
Verse: 17
Sentence: a
sarparājñyā́
r̥kṣú
stuvate
Sentence: b
iyaṃ
vaí
pr̥tʰivī́
sarparājñī
tádanáyaivaìtatsárvamāpnuvanti
svayamprastutamánupagītaṃ
yátʰā
nā̀nyá
upaśr̥ṇuyādáti
ha
recayedyádanyáḥ
prastuyādátirecayedyádanyá
upagā́yedátirecayedyádanyá
upaśr̥ṇuyāttásmātsvayamprastutamánupagītam
Verse: 18
Sentence: a
cáturhotr
́
̥̄nhótā
vyā́caṣṭe
Sentence: b
etádevaìtátstutamánuśaṃsati
yádi
hótā
ná
vidyā́dgr̥hápatirvyā́cakṣīta
hótustvèva
vyākʰyā́nam
Verse: 19
Sentence: a
átʰādʰvaryóḥ
pratigaráḥ
Sentence: b
árātsurime
yájamānā
bʰadrámebʰyo
'bʰūdíti
kalyā́ṇamevaìtánmānuṣyaí
vācó
vadati
Verse: 20
Sentence: a
átʰa
vākovākyè
brahmódyaṃ
vadanti
Sentence: b
sárvaṃ
vai
téṣāmāptám
bʰavati
sárvaṃ
jitaṃ
yé
sattramā́saté
'cāriṣuryájurbʰistattā́nyāpaṃstadávārutsatā́śaṃsiṣurŕ̥castattā́
āpastadávārutsatā́stoṣata
sā́mabʰistattā́nyāpaṃstadávārutsatā́tʰaiṣāmetádevā́nāptamánavaruddʰaṃ
bʰavati
yádvākovākyám
brā́hmaṇaṃ
tádevaìtenāpnuvánti
tadávarundʰate
Verse: 21
Sentence: a
aúdumbarīmupasaṃsŕ̥pya
vā́caṃ
yacʰanti
Sentence: b
víduhanti
vā́
eté
yajñaṃ
nírdʰayanti
yé
vācā́
yajñáṃ
tanváte
vāggʰí
yajñastā́meṣām
puraíkaika
evá
vācaṃyamá
āste
vā́camāpyāyáyaṃstayā́pīnayā́yātayāmnyóttaramáhastanvate
'tʰā́tra
sárvaiva
vā́gāptā́
bʰavatyápavr̥ktā
tāṃ
sárva
evá
vācaṃyamā
vā́camā́pyāyayanti
tayā́pīnayā́yātayāmnyātirātráṃ
tanvate
Verse: 22
Sentence: a
aúdumbarīmanvārábʰyāsate
Sentence: b
ánnaṃ
vā
ū́rgudumbára
ūrjaìvaìtadvā́camā́pyāyayanti
Verse: 23
Sentence: a
té
'stamite
prā́ñca
upaníṣkrāmanti
Sentence: b
té
jagʰánenāhavanī́yamāsaté
'greṇa
havirdʰā́ne
tā́nvācaṃyamā́nevá
vācaṃyamáḥ
pratirastʰātā́
vasatīvárībʰirabʰipáriharati
te
yátkāmā
ā́sīraṃsténa
vā́caṃ
vísr̥jerankā́mairha
sma
vaí
purárṣayaḥ
sattrámāsate
'saú
naḥ
kā́maḥ
sá
naḥ
sámr̥dʰyatāmíti
yádyu
ánekakāmāḥ
syúrlokákāmā
vā
prajā́kāmā
vā
paśúkāmā
vā
Verse: 24
Sentence: a
anénaiva
vā́caṃ
vísr̥jeran
Sentence: b
bʰūrbʰúvaḥ
svaríti
tátsatyénaivaìtadvā́caṃ
sámardʰayanti
táyā
sámr̥ddʰayāśíṣa
ā́śāsate
suprajā́ḥ
prajā́bʰiḥ
syāméti
tátprajāmā́śāsate
suvī́rā
vīrairíti
tádvīrānā́śāsate
supóṣāḥ
póṣairíti
tatpúṣṭimā́śāsate
Verse: 25
Sentence: a
átʰa
gr̥hápatiḥ
subrahmaṇyāmā́hvayati
Sentence: b
yaṃ
vā
gr̥hápatirbrūyātpŕ̥tʰagu
haivaíke
subrahmaṇyāmā́hvayanti
gr̥hápatistvèvá
subrahmaṇyāmā́hvayedyám
vā
gr̥hápatirbrūyāttásmintsamupahavámiṣ
ṭvā́
samídʰo
'bʰyā́dadʰati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.