TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 30
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1 
Sentence: a    prajā́patirvā́ eṣa yádaṃśuḥ
Sentence: b    
'syaiṣá ātmaìvā̀tmā hyáyám prajā́patistádasyaitámātmā́naṃ kurvanti yátraitáṃ gr̥hṇánti tásminnetā́nprāṇā́ndadʰāti yátʰā yatʰaité prāṇā gráhā vyākʰyāyánte ha sárvatanūreva yájamāno 'múṣmiṃloke sámbʰavati

Verse: 2 
Sentence: a    
tádārámbʰaṇavat
Sentence: b    
yátraitáṃ gr̥hṇantyátʰaitádanārambʰaṇámiva yátraitaṃ gr̥hṇánti tásmādvā́ aṃśúṃ gr̥hṇāti

Verse: 3 
Sentence: a    
taṃ aúdumbareṇa pā́treṇa gr̥hṇāti
Sentence: b    
prajā́patirvā́ eṣá prājāpatyá udumbárastásmādaúdumbareṇa pā́treṇa gr̥hṇāti

Verse: 4 
Sentence: a    
taṃ vai cátuḥsraktinā pā́treṇa gr̥hṇāti
Sentence: b    
tráyo vā́ imé lokāstádimā́nevá lokā́ṃstisŕ̥bʰirāpnoti prajā́patirvā átīmā́ṃlokā́ṃścaturtʰastátprajā́patimevá caturtʰyā̀pnoti tásmāccátuḥsraktinā pā́treṇa gr̥hṇāti

Verse: 5 
Sentence: a    
sa vaí tūṣṇī́meva grā́vāṇamādatté
Sentence: b    
tūṣṇī́maṃśūnnívapati tūṣṇī́mapa úpasr̥jati tūṣṇī́mudyatya sakŕ̥dabʰíṣuṇoti tūṣṇī́menamánavānanjuhoti tádenam prajā́patiṃ karoti

Verse: 6 
Sentence: a    
átʰāsyāṃ híraṇyam baddʰám bʰavati
Sentence: b    
tadúpajigʰrati sa yádevā́tra kṣaṇuté liśáte 'mŕ̥tamā́yurhíraṇyaṃ tádamŕ̥tamā́yurātmándʰatte

Verse: 7 
Sentence: a    
tádu hovāca rāma aúpatasviniḥ
Sentence: b    
kā́mamevá prāṇyātkā́mamúdanyādyadvaí tūṣṇī́ṃ juhóti tádevaìnam prajā́patiṃ karotītì

Verse: 8 
Sentence: a    
átʰāsyāṃ híraṇyam baddám bʰavati
Sentence: b    
tadúpajigʰrati sa yádevā́tra kṣaṇuté liśáte 'mŕ̥tamā́yurhíraṇyaṃ tádamŕ̥tamā́yurātmándʰatte

Verse: 9 
Sentence: a    
tádu hovāca buḍila ā́śvatarāśviḥ
Sentence: b    
udyátyaivá gr̥hṇīyānnā̀bʰíṣuṇuyādabʰíṣuṇvanti vā́ anyā́bʰyo devátābʰyastádanyátʰā tátaḥ karoti yátʰo cānyā́bʰyo devátābʰyó 'tʰa yádudyácʰati tádevā̀syābʰíṣutam bʰavátīti

Verse: 10 
Sentence: a    
tádu hovāca yā́jñavalkyaḥ
Sentence: b    
abʰyèvá ṣuṇuyānna sóma índramásuto mamāda nā́brahmāṇo magʰávānaṃ sutā́sa ityŕ̥ṣiṇābʰyánūktaṃ na vā́ anyásyai kásyai caná devátāyai sakŕ̥dabʰíṣuṇoti tádanyátʰā tátaḥ karoti yátʰo cānyā́bʰyo devátābʰyastásmādabʰyèvá ṣuṇuyādíti

Verse: 11 
Sentence: a    
tásya dvā́daśa pratʰamágarbʰāḥ
Sentence: b    
paṣṭʰauhyò dákṣiṇā dvā́daśa vai mā́sāḥ saṃvatsarásya saṃvatsaráḥ prajā́patiḥ prajā́patiraṃśustádenam prajā́patiṃ karoti

Verse: 12 
Sentence: a    
tā́sāṃ dvā́daśa gárbʰāḥ
Sentence: b    
tāścáturviṃśatiścáturviṃśatirvaí saṃvatsarásyārdʰamāsā́ḥ saṃvatsaráḥ prajā́patiḥ prajā́patiraṃśustádenam prajā́patiṃ karoti

Verse: 13 
Sentence: a    
tádu ha kaukūstáḥ
Sentence: b    
cáturviṃśatimevaìtā́ḥ pratʰamágarbʰāḥ paṣṭʰauhīrdákṣiṇā dadāvr̥ṣabʰam pañcaviṃśaṃ híraṇyametádu ha dadau

Verse: 14 
Sentence: a    
sa vā́ eṣa na sárvasyeva grahītávyaḥ
Sentence: b    
ātmā hyásyaiṣa yo nvèvá jñātastásya grahītávyo vāsya priyaḥ syādyó vānūcānó 'nūktenainam prāpnuyā́t

Verse: 15 
Sentence: a    
sahásre grahītávyaḥ
Sentence: b    
sárvaṃ vai sahásraṃ sárvameṣá sarvavedasé grahītávyaḥ sárvaṃ vaí sarvavedasaṃ sárvameṣá viśvajíti sárvapr̥ṣṭʰe grahītavyaḥ sárvaṃ vaí viśvajitsárvapr̥ṣṭʰaḥ sárvameṣá vājapéye rājasū́ye grahītávyaḥ sárvaṃ hi tátsattré grahītávyaḥ sárvaṃ vaí sattraṃ sárvameṣá etā́ni gráhaṇāni

Paragraph: 2 
Verse: 1 
Sentence: a    
etaṃ vā́ eté gacʰanti
Sentence: b    
ṣaḍbʰirmā́sairyá eṣa tápati saṃvatsaramā́sate táducyáta evá sāmato yátʰaitásya rūpáṃ kriyáta ucyáta r̥któ 'tʰaitádevá yajuṣṭáḥ puraścaraṇato yádetáṃ gr̥hṇántyeténo evaìnaṃ gacʰanti

Verse: 2 
Sentence: a    
atʰā́to gr̥hṇā́tyevá
Sentence: b    
udu tyáṃ jātávedasaṃ deváṃ vahanti ketávaḥ dr̥śe víśvāya sū́ryam upayāmágr̥hīto 'si sū́ryāya tvā bʰrājā́yaiṣá te yóniḥ sū́ryāya tvā bʰrājāyéti

Paragraph: 3 
Verse: 1 
Sentence: a    
atʰā́taḥ paśvayanásyaivá
Sentence: b    
paśvèkādaśinyaivèyātsá āgneyám pratʰamám paśumā́labʰaté 'tʰa vāruṇamátʰa púnarāgneyámevámevaìtáyā paśvèkādaśinyeyāt

Verse: 2 
Sentence: a    
átʰo ápyaindrāgnámevā́harahaḥ paśumā́labʰeta
Sentence: b    
agnirvai sárvā devátā agnau hi sárvābʰyo devátābʰyo juhvatī́ndro vaí yajñásya devátā tatsárvāścaivaìtáddevátā nāparādʰnóti ca yajñásya devátā tāṃ nā́parādʰnoti

Verse: 3 
Sentence: a    
atʰā́ta stomāyanásyaivá
Sentence: b    
āgneyámagniṣṭoma ā́labʰeta taddʰi sáloma yádāgneyámagniṣṭomá ālábʰeta yádyuktʰyáḥ syā́daindrāgnáṃ dvitī́yamā́labʰetaindrāgnā́ni hyùktʰā́ni yádi ṣoḍaśī syādaíndráṃ tr̥tī́yamā́labʰeténdro ṣoḍaśī yádyatirātraḥ syā́tsārasvatáṃ caturtʰamā́labʰeta vāgvai sárasvatī yóṣā vai vāgyóṣā rā́tristadyátʰāyatʰaṃ yajñakratūnvyā́vartayatyetā́ni trīṇyáyanāni téṣāṃ yatamátkāmáyeta téneyāddvā́ upālámbʰyau paśū́ sauryáṃ dvitī́yam paśumā́labʰate vaíṣuvaté 'hanprājāpatyám mahāvraté

Paragraph: 4 
Verse: 1 
Sentence: a    
atʰā́to mahāvratī́yasyaivá
Sentence: b    
prajā́paterha vaí prajā́ḥ sasr̥jānásya párvāṇi vísasraṃsuḥ sa vísrastaiḥ párvabʰirná śaśāka sáṃhātuṃ táto devā árcantaḥ śrā́myantaścerustá etám mahāvratī́yaṃ dadr̥śustámasmā agr̥hṇasténāsya párvāṇi sámadadʰuḥ

Verse: 2 
Sentence: a    
sa sáṃhitaiḥ párvabʰiḥ
Sentence: b    
idámannā́dyamabʰyúttastʰau yádidám prajā́paterannā́dyaṃ yadvaí manuṣyā̀ṇāmáśanaṃ táddevā́nāṃ vratám mahadvā́ idáṃ vratámabʰūdyénāyáṃ samáhāstéti tásmānmahāvratī́yo nā́ma

Verse: 3 
Sentence: a    
evaṃ vā́ eté bʰavanti
Sentence: b    
saṃvatsaramā́sate yátʰaiva tátprajā́patiḥ prajā́ḥ sasr̥jāna ā́sītsa yátʰaiva tátprajā́patiḥ saṃvatsarè 'nnā́dyamabʰyudatíṣṭʰadevámevaìtá etátsaṃvatsarè 'nnā́dyamabʰyúttiṣṭʰanti yéṣāmeváṃ vidúṣāmetaṃ gráhaṃ gr̥hṇánti

Verse: 4 
Sentence: a    
taṃ índrāyaivá vimŕ̥dʰe gr̥hṇīyāt
Sentence: b    
sárvā vai téṣām mŕ̥dʰā hatā́ bʰavanti sárvaṃ jitaṃ saṃvatsaramā́sate tásmādvimŕ̥dʰe na indra mŕ̥dʰo jahi nīcā́ yacʰa pr̥tanyatáḥ
Sentence: c    
asmā́n abʰidā́satyádʰaraṃ gamayā támaḥ
Sentence: d    
upayāmágr̥hīto 'sī́ndrāya tvā vimŕ̥dʰa eṣá te yónirindrā́ya tvā vimŕ̥dʰa íti

Verse: 5 
Sentence: a    
átʰo viśvákarmaṇe
Sentence: b    
víśvaṃ vai téṣāṃ kárma kr̥taṃ sárvaṃ jitám bʰavati saṃvatsaramā́sate tásmādviśvákarmaṇe vācaspatim viśvákarmāṇamūtáye manojúvaṃ vā́je adyā́ huvema
Sentence: c    
no víśvāni hávanāni joṣadviśváśambʰūrávase sādʰúkarnā upayāmágr̥hīto 'sī́ndrāya tvā viśvákarmaṇa eṣá te yóniríndrāya tvā viśvákarmaṇa íti

Verse: 6 
Sentence: a    
yádyu aindrī́ṃ vaiśvakarmaṇī́ṃ vidyā́t
Sentence: b    
tátʰaiva gr̥hṇīyādvíśvakarmanhavíṣā várdʰanena trātā́ramíndramakr̥ṇoravadʰyám
Sentence: c    
tásmai víśaḥ sámanamanta pū́rvīrayámugró vihávyo yatʰā́sat
Sentence: d    
upayāmágr̥hīto 'sī́ndrāya tvā viśvákarmaṇa eṣá te yóniríndrāya tvā viśvákarmaṇa íti

Paragraph: 5 
Verse: 1 
Sentence: a    
eṣa vai gráhaḥ
Sentence: b    
eṣa tápati yénemāḥ sárvāḥ prajā́ gr̥hītāstásmādāhurgráhāngr̥hṇīma íti caranti gráhagr̥hītāḥ sánta íti

Verse: 2 
Sentence: a    
vā́geva gráhaḥ
Sentence: b    
vācā hī̀daṃ sárvaṃ gr̥hītaṃ kímu tadyadvāggráhaḥ

Verse: 3 
Sentence: a    
nā́maiva gráhaḥ
Sentence: b    
nā́mnā hī̀daṃ sárvaṃ gr̥hītaṃ kímu tadyannā́ma gráho bahūnāṃ vai nā́māni vidmā́tʰa nasténa te gr̥hītā́ bʰavanti

Verse: 4 
Sentence: a    
ánnameva gráhaḥ
Sentence: b    
ánnena hī̀daṃ sárvaṃ gr̥hītaṃ tásmādyā́vanto 'śanamaśnánti naḥ sárve gr̥hītā́ bʰavantyeṣaìva stʰítiḥ

Verse: 5 
Sentence: a    
sa eṣá somagrahaḥ
Sentence: b    
ánnaṃ vā́ eṣa sa yásyai devátāyā etaṃ gráham gr̥hṇā́ti sā̀smai devátaiténa gráheṇa gr̥hītā taṃ kā́maṃ sámardʰayati yatkāmyā́ gr̥hṇā́ti udyántaṃ vādityámupatíṣṭʰate 'staṃ yántaṃ gráho 'syamúmanayā́rtyā gr̥hāṇāsā́vado prā́padíti yáṃ dviṣyā́dasā́vasmai kā́mo sámardʰī́ti haivā̀smai sa kā́maḥ sámr̥dʰyate yásmā evámupatíṣṭʰate

Paragraph: 6 
Verse: 1 
Sentence: a    
devā́ ha vaí yajñáṃ tanvānāḥ
Sentence: b    
te 'surarakṣasébʰya āsaṅgā́dbibʰayā́ṃ cakrusté hocuḥ no dakṣiṇatá āsiṣyate 'tʰā́bʰaye 'nāṣṭrá uttarató yajñamúpacariṣyāma itì

Verse: 2 
Sentence: a    
hocuḥ
Sentence: b    
evá no vīryávattamaḥ dakṣiṇatá āstāmatʰā́bʰaye 'nāṣṭrá uttarató yajñamúpacariṣyāma íti

Verse: 3 
Sentence: a    
hocuḥ
Sentence: b    
índro vaí no vīryávattama índro dakṣiṇatá āstāmatʰā́bʰaye 'nāṣṭrá uttarató yajñamúpacariṣyāma íti

Verse: 4 
Sentence: a    
te héndramūcuḥ
Sentence: b    
tvaṃ vaí no vīryávattamo 'si tváṃ dakṣiṇatá āsvātʰā́bʰaye nāṣṭrá uttarató yajñamúpacariṣyāma íti

Verse: 5 
Sentence: a    
hovāca
Sentence: b    
kím me tatáḥ syādíti brāhmaṇācʰaṃsyā̀ te brahmasāmá ta íti tásmādbrāhmaṇācʰaṃsínam právr̥ṇīta índro brahmā brā́hmaṇāditī́ndrasya hyèṣā sa índro dakṣiṇatá āstātʰābʰayé nāṣṭrá uttarató yajñamúpācaraṃstásmādyá evá vīryávattamaḥ syātsá dakṣiṇatá āsītātā́bʰaye 'nāṣṭrá uttarató yajñamúpacareyúryo vaí brāhmaṇā́nāmanūcānátamaḥ eṣāṃ vīryávattamó 'tʰa yádidaṃ eva káśca brahmā bʰávati kuvíttūṣṇīmā́sta íti tásmādyá evá vīryávattamaḥ syātsá dakṣiṇatá āsītā́tʰābʰaye 'nāṣṭrá uttarató yajñamúpacareyustásmādbrāhmaṇā́ dakṣiṇatá āsate 'tʰā́bʰaye 'nāṣṭrá uttarató yajñamúpacaranti

Verse: 6 
Sentence: a    
sa yatrā́ha
Sentence: b    
bráhmantstoṣyā́maḥ práśāstaríti tadbrahmā́ japatyetáṃ te deva savitaryajñam prā́hurbŕ̥haspátaye brahmáṇe téna yajñámava téna yajñápatiṃ téna mā́mava stutá savitúḥ prasava íti 'sā́veva bándʰureténa nvèva bʰū́yiṣṭʰā ivópacaranti

Verse: 7 
Sentence: a    
anéna tvèvópacaret
Sentence: b    
déva savitaretadbŕ̥haspate préti tátsavitā́ram prasavāyópadʰāvati sa devā́nām prasavitā bŕ̥haspate préti bŕ̥haspátirvai devā́nām brahmā tadyá evá devā́nām brahmā tásmā evaìtatprā́ha tásmādāha bŕ̥haspate préti

Verse: 8 
Sentence: a    
átʰa maitrāvaruṇó japati
Sentence: b    
prásūtaṃ devéna savitrā júṣṭam mitrāváruṇābʰyāmíti tátsavitā́ram prasavāyópadʰāvati sa devā́nām prasavitā júṣṭam mitrāváruṇābʰyāmíti mitrāváruṇau vaí maitrāvaruṇásya deváte tadyé evá maitrāvaruṇásya deváte tā́bʰyāmevaìtatprā́ha tásmādāha júṣṭam mitrāváruṇābʰyāmíti

Paragraph: 7 
Verse: 1 
Sentence: a    
trayī vaí vidyā́
Sentence: b    
ŕ̥co yájūṃṣi sā́mānīyámevárco 'syāṃ hyárcati 'rcati sa vā́gevárco vācā hyárcati 'rcati 'ntárikṣameva yájūṃṣi dyauḥ sā́māni saìṣā trayī vidyā́ saumyè 'dʰvare práyujyate

Verse: 2 
Sentence: a    
imámevá lokámr̥cā jáyati
Sentence: b    
antárikṣaṃ yájuṣā dívameva sā́mnā tásmādyasyaikā vidyā́nūktā syādánvevāpī́tarayornírmitaṃ vivakṣetemámevá lokámr̥cā jáyatyantárikṣaṃ yájuṣā dívameva sā́mnā

Verse: 3 
Sentence: a    
tadvā́ etát
Sentence: b    
sahásram vācaḥ prájātaṃ dve índrastŕ̥tīye tŕ̥tīyaṃ víṣṇurŕ̥caśca sā́māni céndro yájūṃṣi víṣṇustásmātsádasyr̥ksāmā́bʰyāṃ kurvantyaindraṃ hi sádaḥ

Verse: 4 
Sentence: a    
átʰaitaṃ víṣṇuṃ yajñám
Sentence: b    
etairyájurbʰiḥ purá ivaivá bibʰrati tásmātpuraścáraṇaṃ nā́ma

Verse: 5 
Sentence: a    
vā́gevárcaśca sā́māni ca
Sentence: b    
mána eva yájūṃṣi yátreyaṃ vāgā́sītsárvameva tatrā́kriyata sárvam prā́jñāyatā́tʰa yátra mána ā́sīnnaìva tátra kíṃ canā́kriyata na prā́jñāyata no hi mánasā dʰyā́yataḥ káścanā̀jānā́ti

Verse: 6 
Sentence: a    
devā vā́camabruvan
Sentence: b    
prā́cī préhīdam prájñapayéti sā́ hovāca kím me tátaḥ syādíti yatkiṃ cā́vaṣaṭkr̥taṃ svāhākāréṇa yajñé hūyáte tátta íti tásmādyatkiṃ cā́vaṣaṭkr̥taṃ svāhākāréṇa yajñé hūyáte tádvācaḥ prā́cī praitsaìtatprā́jñapayadítīdáṃ kurutétīdáṃ kurutéti

Verse: 7 
Sentence: a    
tásmādu kurvántyevárcā́ havirdʰā́ne
Sentence: b    
prātaranuvākamánvāha sāmidʰenīránvāha grā́vṇo 'bʰíṣṭautyevaṃ sayújāvábʰavatām

Verse: 8 
Sentence: a    
tásmādu kurvántyeva sádasi
Sentence: b    
yájuṣṭaúdumbarīmúcʰrayanti sádaḥ sáminvanti dʰíṣṇyānúpakirantyevaṃ sayújāvábʰavatām

Verse: 9 
Sentence: a    
tadvā́ etatsádaḥ páriśrayanti
Sentence: b    
etásmai mitʰunā́ya tirá ivedám mitʰunáṃ caryātā íti vyr̥̀ddʰaṃ etánmitʰunaṃ yádanyaḥ páśyati tásmādyadyápi jāyāpatī́ mitʰunaṃ cárantau páśyanti vyèvá dravata ā́ga evá kurvāte tásmādádvāreṇa sádaḥ prékṣamāṇam brūyānmā prékṣatʰā íti yátʰā ha mitʰunáṃ caryámāṇam páśyedevaṃ tatkā́maṃ dvā́reṇa devákr̥taṃ hi dvā́ram

Verse: 10 
Sentence: a    
evámevaìtáddʰavirdʰā́nam páriśrayanti
Sentence: b    
etásmai mitʰunā́ya tirá ivedám mitʰunáṃ caryātā íti vyr̥̀ddʰaṃ vā́ etánmitʰunaṃ yádanyaḥ páśyati tásmādyadyápi jāyāpatī́ mitʰunaṃ cárantau páśyanti vyèvá dravata ā́ga evá kurvāte tásmādádvāreṇa havirdʰānam prékṣamāṇam brūyānmā prékṣatʰā íti yátʰā ha mitʰunáṃ caryámāṇam páśyedevaṃ tatkā́maṃ dvā́reṇa devákr̥taṃ hi dvā́ram

Verse: 11 
Sentence: a    
tadvā́ etadvŕ̥ṣā sā́ma
Sentence: b    
yóṣāmŕ̥caṃ sádasyádʰyeti tásmānmitʰunādíndro jātastéjaso vai tattéjo jātaṃ yádr̥cáśca sā́mnaścéndra índra íti hyètámācákṣate eṣa tápati

Verse: 12 
Sentence: a    
átʰaitadvŕ̥ṣā sómaḥ
Sentence: b    
yóṣā apó havirdʰāné 'dʰyeti tásmānmitʰunā́ccandrámā jātó 'nnādvai tadánnaṃ jātaṃ yádadbyáśca sómācca candrámāścandrámā hyètasyā́nnaṃ eṣa tápati tadyájamānaṃ caivaìtájjanáyatyannā́dyaṃ cāsmai janayatyr̥cáśca sā́mnaśca yájamānaṃ janáyatyadbʰyáśca sómāccāsmā annā́dyam

Verse: 13 
Sentence: a    
yájuṣā ha vaí devā́ḥ
Sentence: b    
ágre yajñáṃ teniré 'tʰarcā́tʰa sā́mnā tádidamápyetárhi yájuṣaivā́gre yajñáṃ tanvaté 'tʰarcā́tʰa sā́mnā yájo ha vai nā́maitadyadyájuríti

Verse: 14 
Sentence: a    
yátra vaí devā́ḥ
Sentence: b    
imā́ vidyāḥ kā́mānduduhre táddʰa yajurvidyaìva bʰū́yiṣṭʰānkā́mānduduhe nírdʰītatamevāsa nétare vidyá pratyā́sa nā̀ntarikṣaloka ítarau lokau prátyāsa

Verse: 15 
Sentence: a    
devā́ akāmayanta
Sentence: b    
katʰaṃ nviyáṃ vidyétare vidyé pratisyā́tkatʰámantarikṣaloka ítarau lokau prátisyādíti

Verse: 16 
Sentence: a    
hocuḥ
Sentence: b    
upāṃśvèva yájurbʰiścarāma táta eṣā́ vidyétare vidyé pratibʰaviṣyáti táto 'ntarikṣaloka ítarau lokau prátibʰaviṣyatī́ti

Verse: 17 
Sentence: a    
taírupāṃśvacaran
Sentence: b    
ā́pyāyayannevaìnāni tattáta eṣā́ vidyétare vidyé pratyā́sīttáto 'ntarikṣaloka ítarau lokau prátyāsīttásmādyájūṃṣi níruktāni santyániruktāni tásmādayámantarikṣaloko níruktaḥ sannániruktaḥ

Verse: 18 
Sentence: a    
sa upāṃśu yájurbʰiścárati
Sentence: b    
ā́pyāyayatyevaìnāni sa tā́nyenamā́pīnānyā́pyāyayantyátʰa uccaiścárati rūkṣáyatyevaìnāni sa tā́nyenaṃ rūkṣā́ṇi rukṣayanti

Verse: 19 
Sentence: a    
vā́gevárcaśca sā́māni ca
Sentence: b    
mána eva yájūṃṣi sa r̥cā́ ca sā́mnā ca cáranti vākté bʰavantyátʰa ye yájuṣā cáranti mánasté bʰavanti tásmānnā́nabʰipreṣitamadʰvaryúṇā kiṃ caná kriyate yadaìvā̀dʰvaryurāhā́nubrūhi yajetyátʰaiva kurvanti r̥cā́ kurvánti yadaìvā̀dʰvaryurā́ha sómaḥ pavata upā́vartadʰvamityátʰaiva kurvanti ye sā́mnā kurvánti hyánabʰigatam mánanā vāgvádati

Verse: 20 
Sentence: a    
tadvā́ etanmáno 'dʰvaryúḥ
Sentence: b    
purá ivaivá carati tásmātpuraścáraṇaṃ nā́ma purá iva ha vaí śriyā yáśasā bʰavati evámetadvéda

Verse: 21 
Sentence: a    
tadvā́ etádevá puraścáraṇam
Sentence: b    
eṣa tápati etásyaivā̀vŕ̥tā caredgráhaṃ gr̥hītvaìtásyaivā̀vŕ̥tamanvā́varteta pratigī́ryaitásyaivā̀vŕ̥tamanvā́varteta gráhaṃ hutvaìtásyaivā̀vŕ̥tamanvā́varteta haiṣá bʰartā sa haiváṃ vidvā́netásyāvŕ̥tā śaknóti cárituṃ śaknóti haivá bʰāryā̀nbʰártum

Paragraph: 8 
Verse: 1 
Sentence: a    
vaí dīkṣā sā́ niṣát
Sentence: b    
tátsattraṃ tásmādenānā́sata ítyāhurátʰa yattáto yajñáṃ tanváte tádyanti tánnayati netā bʰávati sa tásmādenānyantī́tyāhuḥ

Verse: 2 
Sentence: a    
yā́ ha dīkṣā sā́ niṣát
Sentence: b    
tátsattraṃ tadáyanaṃ tátsattrāyaṇamátʰa yattáto yajñásyodŕ̥caṃ gatvòttíṣṭʰanti táduttʰā́naṃ tásmādenānúdastʰurítyāhuríti purastādvadanám

Verse: 3 
Sentence: a    
átʰa dīkṣiṣyámāṇāḥ samávasyanti
Sentence: b    
te yádyagníṃ ceṣyámāṇā bʰávantyaráṇiṣvevā̀gnī́ntsamāróhyopasamā́yanti yátra prājāpatyéna paśúnā yakṣyámāṇā bʰávanti matʰitvòpasamādʰā́yoddʰŕ̥tyāhavanī́yaṃ yájanta eténa prājāpatyéna paśúnā

Verse: 4 
Sentence: a    
tásya śíro nídadʰati
Sentence: b    
téṣāṃ yádi tadáhardīkṣā samaítyaráṇiṣvevāgnī́ntsamāróhya yatʰāyatʰáṃ viparétya juhvati

Verse: 5 
Sentence: a    
átʰa yadáhareṣāṃ dīkṣā́ samaíti
Sentence: b    
aráṇiṣvevā̀gnī́ntsamāróhyopasamā́yanti yátra dīkṣiṣyámāṇā bʰávanti gr̥hápatirevá pratʰamó mantʰate mádʰyam práti śālāyā atʰétareṣāmardʰā́ dakṣiṇatá upaviśántyardʰā́ uttarató matʰitvòpasamādʰāyaíkaikamevólmukamādā́yopasamā́yanti gr̥hápatergā́rhapatyaṃ gr̥hápatereva gā́rhapatyāduddʰŕ̥tyāhavanī́yaṃ dīkṣante téṣāṃ samāná āhavanī́yo bʰávati nā́nā gā́rhapatyā dīkṣopasátsu

Verse: 6 
Sentence: a    
átʰa yadáhareṣāṃ krayo bʰávati
Sentence: b    
tadáhargā́rhapatyāṃ cítimúpadadʰātyatʰétarebʰya upavasatʰe dʰíṣṇyānvaisarjinā́nāṃ kāle prā́cyaḥ pátnya upasamā́yanti prájahatyetānáparānagnī́nhutá evá vaisarjiné

Verse: 7 
Sentence: a    
rā́jānam práṇayati
Sentence: b    
údyata evaìṣá āgnīdʰrī́yo 'gnirbʰávatyátʰaita ékaikamevólmukamādā́ya yatʰādʰiṣṇyáṃ vipárāyanti taíreva téṣāmúlmukaiḥ prágʰnantī́ti sa smāha yā́jñavalkyo ye tátʰā kurvantī́tyetannvékamáyanam

Verse: 8 
Sentence: a    
átʰedáṃ dvitī́yam
Sentence: b    
aráṇiṣvevā̀gnī́ntsamāróhyopasamā́yanti yátra prājāpatyéna paśúnā yakṣyámāṇā bʰávanti matʰítvopasamādʰā́yoddʰŕ̥tyāhavanī́yaṃ yájanta eténa prājāpatyéna paśúnā

Verse: 9 
Sentence: a    
tásya śíro nídadʰati
Sentence: b    
téṣāṃ yádi tadáhardīkṣā samaítyaráṇiṣvevā̀gnī́ntsamāróhya yatʰāyatʰáṃ viparétya juhvati

Verse: 10 
Sentence: a    
átʰa yadáhareṣāṃ dīkṣā́ samaitì
Sentence: b    
aráṇiṣvevā̀gnī́ntsamāróhyopasamā́yanti yátra dīkṣiṣyámāṇā bʰávanti gr̥hápatirevá pratʰamó mantʰate 'tʰétare paryupavíśya mantʰante jātáṃ jātamevā̀nupráharanti gr̥hápatergā́rhapatye gr̥hápatereva gā́rhapatyāduddʰŕ̥tyāhavanī́yaṃ dīkṣante téṣāṃ samāná āhavanī́yo bʰávati samāno gā́rhapatyo dīkṣopasátsu

Verse: 11 
Sentence: a    
átʰa yadáhareṣāṃ krayo bʰávati
Sentence: b    
tadáhargā́rhapatyāṃ cítimupadadʰātyatʰétarebʰya upavasatʰe dʰiṣṇyānvaisarjinā́nāṃ kāle prā́cyaḥ pátnya upasamā́yanti prájahatyetamáparamagníṃ hutá evá vaisarjiné

Verse: 12 
Sentence: a    
rā́jānam práṇayati
Sentence: b    
údyata evaìṣá āgnīdʰrī́yo 'gnirbʰávatyátʰaita ékaikamevólmukamādā́ya yatʰādʰiṣṇyáṃ vipárāyanti samádamu haiva kurvanti samáddʰainānvindatyártukā ha bʰavantyápi ha tamárdʰaṃ samádvindati yásminnárdʰe yájante ye tátʰā k

Verse: 13 
Sentence: a    
átʰedáṃ tr̥tī́yam
Sentence: b    
gr̥hápaterevā̀ráṇyoḥ sáṃvadante itò urvántyetáddvitī́yamáyanam

Verse: 14 
Sentence: a    
átʰedáṃ tr̥tī́yam
Sentence: b    
gr̥hápaterevā̀ráṇyoḥ sáṃvadante itò 'gnírjaniṣyáte naḥ saha yádanéna yajñéna jeṣyā́mo 'néna paśubandʰéna tánnaḥ sahá sahá naḥ sādʰukr̥tyā evá pāpáṃ karávattásyaiva tadítyevámuktvā́ gr̥hápatirevá pratʰamáḥ samārohayate 'tʰétarebʰyaḥ samā́rohayati svayáṃ vaivá samā́rohayante ta ā́yanti yátra prājāpatyéna paśunā yakṣyámāṇā bʰávanti matʰitvòpasamādʰā́yoddʰŕ̥tyāhavanī́yaṃ yájanta eténa prājāpatyéna paśúnā

Verse: 15 
Sentence: a    
tásya śíro nídadʰati
Sentence: b    
téṣāṃ yádi tadáhardīkṣā samaítyaráṇiṣvevā̀gnī́ntsamāróhya yatʰāyatʰáṃ viparétya juhvati

Verse: 16 
Sentence: a    
átʰa yadáhareṣāṃ dīkṣā́ samaíti
Sentence: b    
gr̥hápaterevā̀ráṇyoḥ sáṃvadante itò 'gnírjaniṣyate naḥ saha yádanéna yajñéna jesyā́mo 'néna sattréṇa tánnaḥ sahá sahá naḥ sādʰukr̥tyā evá papáṃ karávattásyaiva tadítyevámuktvā́ gr̥hápatirevá pratʰamáḥ samā́rohayate 'tʰétarebʰyaḥ samā́rohayati svayáṃ vaivá samā́rohayante ta ā́yanti yátra dīkṣiṣyámāṇā bʰávanti matʰitvòpasamādʰā́yoddʰŕ̥tyāhavanī́yaṃ dīkṣante téṣāṃ samāná āhavanī́yo bʰávati samāno gā́rhapatyo dīkṣopasátsu

Verse: 17 
Sentence: a    
átʰa yadáhareṣāṃ krayo bʰávati
Sentence: b    
tadáhargā́rhapatyāṃ cítimúpadadʰātyatʰétarebʰya upavasatʰe dʰíṣṇyānvaisarjinā́nāṃ kāle prā́cyaḥ pátnya upasamā́yanti prájahatyetamáparamagníṃ hutá evá vaisarjíne

Verse: 18 
Sentence: a    
rā́jānam práṇayati
Sentence: b    
údyata evaìṣá āgnīdʰrī́yo 'gnirbʰávatyátʰaita ékaikamevólmukamādā́ya yatʰādʰiṣṇyáṃ vipárāyanti tattátkr̥taṃ nā́kr̥taṃ yannā́nādʰiṣṇyā bʰávanti várīyānākāśò 'satparicáraṇāyetyátʰa yannā́nāpuroḍāśā bʰū́yo havirucʰiṣṭámasatsámāptyā íti

Verse: 19 
Sentence: a    
átʰa yéna sattréṇa devā́ḥ
Sentence: b    
kṣiprá evá pāpmā́namapā́gʰnatemāṃ jítimájayanyaìṣāmiyaṃ jítistadáta udyata ékagr̥hapatikā vaí devā ékapuroḍāśā ékadʰiṣṇyāḥ kṣiprá evá pāpmā́namapā́gʰnata kṣipre prā́jāyanta tátʰo evaìta ékagr̥hapatikā ékapuroḍāśā ékadʰiṣṇyāḥ kṣiprá evá pāpmā́namapagʰnáte kṣipre prájāyante

Verse: 20 
Sentence: a    
átʰādaḥ pū́rvasminnudīcī́navaṃśā śā́lā bʰavati
Sentence: b    
tánmānuṣáṃ samāná āhavanī́yo bʰavati nā́nā gā́rhapatyāstadvíkr̥ṣṭaṃ gr̥hápatereva gā́rhapatye jā́gʰanyā pátnīḥ saṃyājayantyā́jyenétare pratiyájanta āsate tadvíkr̥ṣṭam

Verse: 21 
Sentence: a    
atʰā́tra prācī́navaṃśā śā́lā bʰavati
Sentence: b    
táddevatrā́ samāná āhavanī́yo bʰávati samāno gā́rhapatyaḥ samāná āgnīdʰrī́yastádetátsattraṃ sámr̥ddʰaṃ yátʰaikāhaḥ sámr̥ddʰa evaṃ tásya hvalā̀sti tásyaiṣaìvá samānyā̀vr̥dyádanyaddʰíṣṇyebʰyaḥ

Paragraph: 9 
Verse: 1 
Sentence: a    
devā́ ha vaí sattrámāsata
Sentence: b    
śríyaṃ gacʰema yáśaḥ syāmānnādā́ḥ syāméti tébʰya etádannā́dyamabʰíjitamápācikramiṣatpaśávo ánnam paśávo haivaìbʰyastadápācikramiṣanyadvaí na imé śrāntā hiṃsyúḥ katʰámiva svinnaḥ sakṣyanta íti

Verse: 2 
Sentence: a    
ete gā́rhapatye dve ā́hutī ajuhavuḥ
Sentence: b    
gr̥hā vai gā́rhapatyo gr̥hā vaí pratiṣṭʰā tádenāngr̥héṣveva nyáyacʰaṃstátʰaibʰya etádannā́dyamabʰíjitaṃ nā́pākrāmat

Verse: 3 
Sentence: a    
tátʰo evèmé sattrámāsate
Sentence: b    
sattrámāsate śríyaṃ gacʰema yáśaḥ syāmānnādā́ḥ syāméti tébʰya etádannā́dyamabʰíjitamápacikramiṣati paśávo ánnam paśávo haivaìbʰyastadápacikramiṣanti yadvaí na imé śrāntā hiṃsyúḥ katʰámiva svinnaḥ sakṣyanta íti

Verse: 4 
Sentence: a    
ete gā́rhapatye dve ā́hutī juhvati gr̥hā vai gā́rhapatyo gr̥hā vai pratiṣṭʰā tádenāngr̥héṣveva níyacʰanti tátʰaibʰya etádannā́dyamabʰíjitaṃ nā́pakrāmati

Verse: 5 
Sentence: a    
tátʰo evaìtásmāt
Sentence: b    
etádannā́dyamupā́hr̥tamápacikramiṣati yadvaí māyaṃ hiṃsyā́tkatʰámiva svinmā sakṣyata íti

Verse: 6 
Sentence: a    
tásya parástādevā́gre 'lpaśá iva prā́śnāti
Sentence: b    
tádenadupanímadati tádveda na vai tátʰābʰūdyatʰā́maṃsi na vaí māhiṃsīdíti tádenamupā́vaśrayate ha priyá evā́nnasyānnādó bʰavati eváṃ vidvā́netásya vratáṃ śaknóti cáritum

Verse: 7 
Sentence: a    
tadvā́ etát
Sentence: b    
daśamé 'hantsattrottʰā́naṃ kriyate téṣāmékaika evá vācaṃyamá āste vā́camāpyāyáyaṃstayā́pīnayā́yātayāmnyóttaramáhastanvate 'tʰétare vísr̥jyante samiddʰārā́ svādʰyāyáṃ tatrā́pyaśnanti

Verse: 8 
Sentence: a    
te 'parāhṇá upasamétya
Sentence: b    
apá upaspŕ̥śya patnīśā́laṃ samprápadyante téṣu samanvā́rabdʰeṣvete ā́hutī juhotīha rátirihá ramadʰvamiha dʰŕ̥tiriha svádʰr̥tiḥ svāheti paśū́nevaìtádāha paśū́nevaìtádātmanníyacʰante

Verse: 9 
Sentence: a    
átʰa dvitī́yāṃ juhīti
Sentence: b    
upasr̥jándʰarúṇam mātra ítyagnímevaìtátpr̥tʰivyā́ upasr̥jánnāha dʰarúṇo mātáraṃ dʰáyannítyagnímevaìtátpr̥tʰivīṃ dʰáyantamāha rāyaspoṣamasmā́su dīdʰaratsvāhéti paśávo vaí rāyaspóṣaḥ paśū́nevaìtádātmanníyacʰante

Verse: 10 
Sentence: a    
te prā́ñca upaníṣkrāmanti
Sentence: b    
paścātpā́ñco havirdʰā́ne samprápadʰyante purástādvaí pratyáñcastaṃsyámānā átʰaiváṃ satrottʰā́ne

Verse: 11 
Sentence: a    
ta úttarasya havirdʰā́nasya
Sentence: b    
jagʰanyā̀yāṃ kūbaryāṃ sā́mābʰigāyanti sattrásya ŕ̥ddʰiríti rā́ddʰimevaìtádabʰyúttiṣṭʰantyuttaravedervottarāyāṃ śróṇāvítaraṃ kr̥tátaram

Verse: 12 
Sentence: a    
yadúttarasya havirdʰā́nasya
Sentence: b    
jagʰanyā̀yāṃ kūbaryāmáganma jyótiramŕ̥tā abʰūméti jyótirvā́ eté bʰavantyamŕ̥tā bʰavanti sattramā́sate dívam pr̥tʰivyā adʰyā́ruhāméti dívaṃ vā́ eté pr̥tʰivyā adʰyā́rohanti sattramā́saté 'vidāma devāníti vindánti hi devāntsvárjyótiríti trírnidʰánamupā́vayanti svárhyète jyótirhyète bʰávanti tadyádevaìtásya sā́mno rūpaṃ tádevaìté bʰavanti sattramā́sate

Verse: 13 
Sentence: a    
te dákṣiṇasya havirdʰā́nasya
Sentence: b    
adʰò 'dʰó 'kṣam sarpanti sa yatʰā́histvacó nirmucyétaivaṃ sárvasmātpāpmáno nírmucyanté 'ticʰandasā sarpantyeṣā vai sárvāṇi cʰándāṃsi yadáticʰandāstátʰainānpāpmā nā̀nvátyeti tásmādáticʰandasā sarpanti

Verse: 14 
Sentence: a    
sarpanti
Sentence: b    
yuvaṃ támindrāparvatā puroyúdʰā naḥ pr̥tanyādápa táṃ tamíddʰataṃ vájreṇa táṃ-tamíddʰatam
Sentence: c    
dūré cattā́ya cʰantsadgáhane yadínakṣat
Sentence: d    
asmā́kaṃ śátrūnpári śūra viśváto darmā́ darṣīṣṭa viśváta íti

Verse: 15 
Sentence: a    
te prā́ñca upaníṣkrāmanti
Sentence: b    
purástātpratyáñcaḥ sádaḥ samprápadyante paścādvai prā́ñcastaṃsyámānā átʰaiváṃ satrottʰā́ne

Verse: 16 
Sentence: a    
yatʰādʰiṣṇyámevópaviśanti
Sentence: b    
devébʰyo ha vaí vāco ráso 'bʰíjito 'pacikramiṣā́ṃ cakāra imā́meva párāṅátyasisr̥psadiyaṃ vai vāktásyā eṣa ráso yadóṣadʰayo yadvánaspátayastámeténa sā́mnāpnuvantsá enānāptò 'bʰyā́vartata tásmādasyā́mūrdʰvā óṣadʰayo jā́yanta ūrdʰvā vánaspátayastátʰo evaìtébʰya etádvāco ráso 'bʰíjitó 'pacikramiṣati imā́meva párāṅátisisr̥psatīyaṃ vai vāktásyā eṣa ráso yadóṣadʰayo yadvánaspátayastámeténa sā́mnāpnuvanti enānāptò 'bʰyā́vartate tásmādasyā́mūrdʰvā óṣadʰayo jā́yanta ūrdʰvā vánaspátayaḥ

Verse: 17 
Sentence: a    
sarparājñyā́ r̥kṣú stuvate
Sentence: b    
iyaṃ vaí pr̥tʰivī́ sarparājñī tádanáyaivaìtatsárvamāpnuvanti svayamprastutamánupagītaṃ yátʰā nā̀nyá upaśr̥ṇuyādáti ha recayedyádanyáḥ prastuyādátirecayedyádanyá upagā́yedátirecayedyádanyá upaśr̥ṇuyāttásmātsvayamprastutamánupagītam

Verse: 18 
Sentence: a    
cáturhotŕ̥̄nhótā vyā́caṣṭe
Sentence: b    
etádevaìtátstutamánuśaṃsati yádi hótā vidyā́dgr̥hápatirvyā́cakṣīta hótustvèva vyākʰyā́nam

Verse: 19 
Sentence: a    
átʰādʰvaryóḥ pratigaráḥ
Sentence: b    
árātsurime yájamānā bʰadrámebʰyo 'bʰūdíti kalyā́ṇamevaìtánmānuṣyaí vācó vadati

Verse: 20 
Sentence: a    
átʰa vākovākyè brahmódyaṃ vadanti
Sentence: b    
sárvaṃ vai téṣāmāptám bʰavati sárvaṃ jitaṃ sattramā́saté 'cāriṣuryájurbʰistattā́nyāpaṃstadávārutsatā́śaṃsiṣurŕ̥castattā́ āpastadávārutsatā́stoṣata sā́mabʰistattā́nyāpaṃstadávārutsatā́tʰaiṣāmetádevā́nāptamánavaruddʰaṃ bʰavati yádvākovākyám brā́hmaṇaṃ tádevaìtenāpnuvánti tadávarundʰate

Verse: 21 
Sentence: a    
aúdumbarīmupasaṃsŕ̥pya vā́caṃ yacʰanti
Sentence: b    
víduhanti vā́ eté yajñaṃ nírdʰayanti vācā́ yajñáṃ tanváte vāggʰí yajñastā́meṣām puraíkaika evá vācaṃyamá āste vā́camāpyāyáyaṃstayā́pīnayā́yātayāmnyóttaramáhastanvate 'tʰā́tra sárvaiva vā́gāptā́ bʰavatyápavr̥ktā tāṃ sárva evá vācaṃyamā vā́camā́pyāyayanti tayā́pīnayā́yātayāmnyātirātráṃ tanvate

Verse: 22 
Sentence: a    
aúdumbarīmanvārábʰyāsate
Sentence: b    
ánnaṃ ū́rgudumbára ūrjaìvaìtadvā́camā́pyāyayanti

Verse: 23 
Sentence: a    
'stamite prā́ñca upaníṣkrāmanti
Sentence: b    
jagʰánenāhavanī́yamāsaté 'greṇa havirdʰā́ne tā́nvācaṃyamā́nevá vācaṃyamáḥ pratirastʰātā́ vasatīvárībʰirabʰipáriharati te yátkāmā ā́sīraṃsténa vā́caṃ vísr̥jerankā́mairha sma vaí purárṣayaḥ sattrámāsate 'saú naḥ kā́maḥ naḥ sámr̥dʰyatāmíti yádyu ánekakāmāḥ syúrlokákāmā prajā́kāmā paśúkāmā

Verse: 24 
Sentence: a    
anénaiva vā́caṃ vísr̥jeran
Sentence: b    
bʰūrbʰúvaḥ svaríti tátsatyénaivaìtadvā́caṃ sámardʰayanti táyā sámr̥ddʰayāśíṣa ā́śāsate suprajā́ḥ prajā́bʰiḥ syāméti tátprajāmā́śāsate suvī́rā vīrairíti tádvīrānā́śāsate supóṣāḥ póṣairíti tatpúṣṭimā́śāsate

Verse: 25 
Sentence: a    
átʰa gr̥hápatiḥ subrahmaṇyāmā́hvayati
Sentence: b    
yaṃ gr̥hápatirbrūyātpŕ̥tʰagu haivaíke subrahmaṇyāmā́hvayanti gr̥hápatistvèvá subrahmaṇyāmā́hvayedyám gr̥hápatirbrūyāttásmintsamupahavámiṣ ṭvā́ samídʰo 'bʰyā́dadʰati




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.