TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 31
Book: 5
Book
5
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: a
devā́śca
vā
ásurāśca
Sentence: b
ubʰáye
prājāpatyā́ḥ
paspr̥dʰire
tató
'surā
atimānénaiva
kásminnú
vayáṃ
juhuyāméti
svéṣvevā̀syèṣu
júhvataścerustè
'timānénaiva
párābabʰūvustásmānnā́timanyeta
parābʰavásya
haitanmúkʰaṃ
yádatimānáḥ
Verse: 2
Sentence: a
átʰa
devā́ḥ
Sentence: b
anyò
'nyásminneva
júhvataścerustébʰyaḥ
prajā́patirātmā́nam
prádadau
yajñó
haiṣāmāsa
yajño
hí
devā́nāmánnam
Verse: 3
Sentence: a
té
hocuḥ
Sentence: b
kásya
na
idám
bʰaviṣyatī́ti
te
máma
mamétyeva
ná
sampādayā́ṃ
cakruste
hā́sampādyocurājímevā̀smínnajāmahai
sa
yó
na
ujjeṣyáti
tásya
na
idám
bʰaviṣyatī́ti
tatʰéti
tásminnājímājanta
Verse: 4
Sentence: a
sa
bŕ̥haspátiḥ
Sentence: b
savitā́ramevá
prasavāyópādʰāvatsavitā
vaí
devā́nām
prasavitédam
me
prásuva
tvátprasūta
idamújjayānī́ti
tádasmai
savitā́
prasavitā
prā́suvattátsavitŕ̥prasūta
údajayatsá
idaṃ
sárvamabʰavatsá
idaṃ
sárvamúdajayatprajā́patiṃ
hyùdájayatsárvamu
hyèvèdám
prajā́patisténeṣṭvaìtā́mevòrdʰvāṃ
diśamúdakrāmattásmādyáśca
véda
yáśca
naìṣòrdʰvā
bŕ̥haspáterdigítyevā̀huḥ
Verse: 5
Sentence: a
tadyé
ha
sma
purā́
vājapéyena
yájante
Sentence: b
etā́ṃ
ha
smaivòrdʰvā
díśamútkrāmanti
táta
aúpāvinaivá
jānaśruteyéna
pratyávarūḍʰaṃ
táto
'rvācī́nam
pratyávarohanti
Verse: 6
Sentence: a
tenéndro
'yajata
Sentence: b
sá
idaṃ
sárvamabʰavatsá
idaṃ
sárvamúdajayatprajā́patiṃ
hyùdájayatsárvamu
hyèvèdám
prajā́patisténeṣṭvaìtā́mevòrdʰvāṃ
díśamúdakrāmat
Verse: 7
Sentence: a
tadyé
ha
sma
purā́
vājapéyena
yájante
Sentence: b
etā́ṃ
ha
smaivòrdʰvāṃ
díśamútkrāmanti
táta
aúpāvinaivá
jānaśruteyéna
pratyávarūḍʰaṃ
táto
'rvācī́nam
pratyávarohanti
Verse: 8
Sentence: a
sa
yó
vājapéyena
yájate
Sentence: b
sá
idaṃ
sárvam
bʰavati
sá
idaṃ
sárvamújjayati
prajā́patiṃ
hyùjjáyati
sárvamu
hyèvèdám
prajā́patiḥ
Verse: 9
Sentence: a
tádāhuḥ
Sentence: b
ná
vājapéyena
yajéta
sárvaṃ
vā́
eṣá
idamújjayati
yó
vājapéyena
yájate
prajā́patiṃ
hyùjjáyati
sárvamu
hyèvèdam
prajā́patiḥ
sá
iha
na
kíṃ
cana
páriśinaṣṭi
tásyeśvaráḥ
prajā
pā́pīyasī
bʰávitoríti
Verse: 10
Sentence: a
tádu
vai
yájetaivá
Sentence: b
yá
evámetáṃ
yajñáṃ
kl̥ptáṃ
vidyúrr̥któ
yajuṣṭáḥ
sāmato
yé
prajájñayastá
enaṃ
yājayeyureṣā́
ha
tvètásya
yajñásya
sámr̥ddʰiryádenaṃ
vidvā́ṃso
yājáyanti
tásmādu
yájetaivá
Verse: 11
Sentence: a
sa
vā́
eṣá
brāhmaṇásyaiva
yajñáḥ
Sentence: b
yádenena
bŕ̥haspátiráyajata
bráhma
hi
bŕ̥haspátirbráhma
hí
brāhmaṇó
'tʰo
rājanyásya
yádenenendró
'yajata
kṣatraṃ
hī́ndraṃ
kṣatráṃ
rājanyáḥ
Verse: 12
Sentence: a
rā́jña
evá
rājasū́yam
Sentence: b
rā́jā
vai
rā̀jasū́yeneṣṭvā́
bʰavati
na
vaí
brāhmaṇó
rājyāyā́lamávaraṃ
vaí
rājasū́yam
páraṃ
vājapéyam
Verse: 13
Sentence: a
rā́jā
vaí
rājasū́yeneṣṭvā́
bʰavati
Sentence: b
samrā́ṅvājapéyenā́varaṃ
hí
rājyam
páraṃ
sā́mrājyaṃ
kāmáyeta
vai
rā́jā
samrāḍ
bʰávitumávaraṃ
hí
rājyam
páraṃ
sā́mrājyaṃ
ná
samrā́ṭkāmayeta
rā́jā
bʰavitumávaraṃ
hí
rājyam
páraṃ
sā́mrājyam
Verse: 14
Sentence: a
sa
yó
vājapéyeneṣṭvā́
samrāḍ
bʰávati
Sentence: b
sa
idaṃ
sárvaṃ
sáṃvr̥ṅkte
sa
kármaṇaḥ-karmaṇaḥ
purástādetā́ṃ
sāvitrīmā́hutiṃ
juhoti
déva
savitaḥ
prásuva
yajñam
prásuva
yajñápatim
bʰágāyéti
Verse: 15
Sentence: a
tadyátʰaivā̀do
bŕ̥haspátiḥ
Sentence: b
savitā́ram
prasavā́yopā́dʰāvatsavitā
vaí
devā́nām
prasavitèdám
me
prásuva
tvátprasūta
idamújjayānī́ti
tádasmai
savitā́
prasavitā
prā́suvattátsavitŕ̥prasūta
udájayadevámeváìṣá
etátsavitā́ramevá
prasavāyópadʰāvati
savitā
vaí
devā́nām
prasavitèdám
me
prásuva
tvátprasūta
idamújjayānī́ti
tádasmai
savitā́
prasavitā
prásauti
tátsavitŕ̥prasūta
újjayati
Verse: 16
Sentence: a
tásmādāha
Sentence: b
déva
savitaḥ
prásuva
yajñam
prásuva
yajñápatim
bʰágāya
divyó
gandʰarváḥ
ketapūḥ
kétaṃ
naḥ
punātu
vācaspátirvā́jaṃ
naḥ
svadatu
svāhéti
prajā́patirvaí
vācaspátiránnaṃ
vā́jaḥ
prajā́patirna
idámadyā́nnaṃ
svadatvítyevaìtádāha
sá
etā́mevā́hutiṃ
juhotyā́
śvaḥsutyā́yā
etaddʰyásyaitatkarmā́rabdʰam
bʰávati
prásanna
etáṃ
yajñám
bʰavati
Paragraph: 2
Verse: 1
Sentence: a
aṃśúṃ
gr̥hṇāti
Sentence: b
sarvatvā́yaiva
tásmādvā́
aṃśúṃ
gr̥hṇātyátʰaitānprájñātānevā́gniṣṭomikāngráhāngr̥hṇātyā̀grayaṇāt
Verse: 2
Sentence: a
átʰa
pr̥ṣṭʰyā̀ngr̥hṇāti
Sentence: b
tadyádevaìtaírdevā́
udájayaṃstádevaìṣá
etairújjayati
Verse: 3
Sentence: a
átʰa
ṣoḍaśínaṃ
gr̥hṇāti
Sentence: b
tadyádevaìtenéndra
udájayattádevaìṣá
etenójjayati
Verse: 4
Sentence: a
átʰaitānpáñca
vājapeyagrahā́ngr̥hṇāti
Sentence: b
dʰruvasádaṃ
tvā
nr̥ṣádam
manaḥsádamupayāmágr̥hīto
'sī́ndrāya
tvā
júṣṭaṃ
gr̥hṇāmyeṣá
te
yóniríndrāya
tvā
júṣṭatamamíti
sādayatyeṣāṃ
vaí
lokā́nāmayámevá
dʰruvá
iyám
pr̥tʰivī̀mámevaìténa
lokamújjayati
Verse: 5
Sentence: a
apsuṣádam
tvā
gʰr̥tasádaṃ
vyomasádamupayāmágr̥hīto
'sī́ndrāya
tvā
júṣṭaṃ
gr̥hṇāmyeṣá
te
yóniríndrāya
tvā
júṣṭatamamíti
sādayatyeṣāṃ
vaí
lokā́nāmayámeva
vyòmedámantárikṣamantarikṣalokámevaìtenójjayati
Verse: 6
Sentence: a
pr̥tʰivisádaṃ
tvāntarikṣasádaṃ
divisádaṃ
devasádaṃ
nākasádamupayāmágr̥hīto
'sī́ndrāya
tvā
júṣṭaṃ
gr̥hṇāmyeṣá
te
yóniríndrāya
tvā
júṣṭatamamíti
sādayatyeṣa
vaí
devasánnākasádeṣá
evá
devalokó
devalokámevaìtenójjayati
Verse: 7
Sentence: a
apāṃ
rásamúdvayasaṃ
sū́rye
sántaṃ
samā́hitamapāṃ
rásasya
yo
rásastáṃ
vo
gr̥hṇāmyuttamámupayāmágr̥hīto
'sī́ndrāya
tvā
júṣṭaṃ
gr̥hṇāmyeṣá
te
yóniríndrāya
tvā
júṣṭatamamíti
sādayatyeṣa
vā́
apāṃ
ráso
yò
'yam
pávate
sá
eṣa
sū́ryé
samā́hitaḥ
sū́ryātpavata
etámevaìténa
rásamújjayati
Verse: 8
Sentence: a
gráhā
ūrjāhutayaḥ
Sentence: b
vyánto
víprāya
matiṃ
téṣāṃ
víśipriyāṇāṃ
vo
'hamíṣamū́rjaṃ
sámagrabʰamupayāmágr̥hīto
'sī́ndrāya
tvā
júṣṭameṣá
te
yóniríndrāya
tvā
júṣṭatamamíti
sādayatyūrgvai
ráso
rásamevaìtenójjayati
Verse: 9
Sentence: a
tānvā́
etā́n
Sentence: b
páñca
vājapeyagrahā́ngr̥hṇāti
prajā́patiṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájate
sáṃvatsaro
vaí
prajā́patiḥ
páñca
vā́
r̥távaḥ
saṃvatsarásya
tátprajā́patimújjayati
tásmātpáñca
vājapeyagrahā́ngr̥hṇāti
Verse: 10
Sentence: a
átʰa
saptádaśa
somagrahā́ngr̥hṇā́ti
Sentence: b
saptádaśa
surāgrahā́nprajā́patervā́
ete
ándʰasī
yatsómaśca
súrā
ca
tátaḥ
satyaṃ
śrīrjyotiḥ
somó
'nr̥tam
pāpmā
támaḥ
súraité
evaìtádubʰe
ándʰasī
újjayati
sárvaṃ
vā́
eṣá
idamújjayati
yó
vājapéyena
yájate
prajā́patiṃ
hyùjjáyati
sárvamu
hyèvédám
prajā́patiḥ
Verse: 11
Sentence: a
sa
yátsaptádaśa
Sentence: b
somagrahā́ngr̥hṇā́ti
saptadaśo
vaí
prajā́patiḥ
prajā́patiryajñaḥ
sa
yā́vānevá
yajño
yā́vatyasya
mā́trā
tā́vataivā̀syaitátsatyaṃ
śríyaṃ
jyótirújjayati
Verse: 12
Sentence: a
átʰa
yátsaptádaśa
Sentence: b
surāgrahā́ngr̥hṇā́ti
saptadaśo
vaí
prajā́patiḥ
prajā́patiryajñaḥ
sa
yā́vānevá
yajño
yā́vatyasya
mā́trā
tā́vataivā̀syaitadánr̥tam
pāpmā́naṃ
táma
újjayati
Verse: 13
Sentence: a
tá
ubʰáye
cátustriṃśadgráhāḥ
sámpadyante
Sentence: b
tráyastriṃśadvaí
devā́ḥ
prajā́patiścatustriṃśastátprajā́patimújjayati
Verse: 14
Sentence: a
átʰa
yátra
rā́jānaṃ
krīṇā́ti
Sentence: b
táddakṣiṇatáḥ
prativeśatáḥ
keśavātpúruṣātsī́sena
parisrútaṃ
krīṇāti
na
vā́
eṣa
strī
na
púmānyátkeśavaḥ
púruṣo
yadáha
púmāṃsténa
na
strī
yádu
keśavasténa
na
púmānnaìtadáyo
na
híraṇyaṃ
yatsī́saṃ
naiṣá
sómo
na
súrā
yátparisruttásmātkeśavātpúruṣātsī́sena
parisrútaṃ
krīṇāti
Verse: 15
Sentence: a
átʰa
pūrvedyúḥ
Sentence: b
dvau
kʰárau
kurvanti
puro
'kṣámevā̀nyám
paścādakṣámanyaṃ
nétsomagrahā́ṃśca
surāgrahā́ṃśca
sahá
sādáyāméti
tásmātpūrvedyurdvau
kʰárau
kurvanti
puro
'kṣámevā̀nyám
paścādakṣámanyám
Verse: 16
Sentence: a
átʰa
yátra
pū́rvayā
dvārā́
Sentence: b
vasatīvárīḥ
prapādáyanti
tadáparayā
dvārā
néṣṭā
parisrútam
prápādayati
dakṣiṇataḥ
pā́trāṇyabʰyávaharanti
puro
'kṣámevá
pratyaṅṅā́sīno
'dʰvaryúḥ
somagrahā́ngr̥hṇāti
paścādakṣam
prāṅā́sīno
néṣṭā
surāgrahā́ntsomagrahámevā̀dʰvaryúrgr̥hṇā́ti
surāgrahaṃ
néṣṭā
somagrahámevā̀dʰvaryúrgr̥hṇā́ti
surāgrahaṃ
néṣṭvevámevaìnānvyatyā́saṃ
gr̥hṇītaḥ
Verse: 17
Sentence: a
ná
pratyáñcamákṣamadʰvaryúḥ
Sentence: b
somagrahámatihárati
na
prā́ñcamákṣaṃ
néṣṭā
surāgrahaṃ
nejjyótiśca
támaśca
saṃsr̥jāvéti
Verse: 18
Sentence: a
upáryuparyevā́kṣamadʰvaryúḥ
Sentence: b
somagraháṃ
dʰāráyatyádʰo
'dʰó
'kṣaṃ
néṣṭā
surāgraháṃ
sampŕ̥cau
stʰaḥ
sám
mā
bʰadréṇa
pr̥ṅktamíti
nétpāpamíti
brávāvéti
tau
púnarvíharato
vipŕ̥cau
stʰo
ví
mā
pāpmánā
pr̥ṅktamíti
tadyátʰeṣī́kām
múñjādvivr̥hédevámenaṃ
sárvasmātpāpmáno
vívr̥hatastásminna
tā́vaccanaíno
bʰavati
yā́vattŕ̥ṇasyā́graṃ
taú
sādayataḥ
Verse: 19
Sentence: a
átʰādʰvaryúḥ
Sentence: b
hiraṇyapātréṇa
madʰugraháṃ
gr̥hṇāti
tam
mádʰye
somagrahā́ṇāṃ
sādayatyátʰoktʰyaṃ
gr̥hṇātyátʰa
dʰruvamátʰaitā́ntsomagrahā́nuttamé
stotrá
r̥tvíjāṃ
camaséṣu
vyavanī́ya
juhvati
tā́nbʰakṣayantyátʰa
mā́dʰyandine
sávane
madʰugrahásya
ca
surāgrahā́ṇāṃ
codyate
tasyā́taḥ
Paragraph: 3
Verse: 1
Sentence: a
āgneyámagniṣṭoma
ā́labʰate
Sentence: b
agnirvā́
agniṣṭómo
'gniṣṭómamevaìtenójjayatyaindrāgnámuktʰébʰya
ā́labʰata
aindrāgnā́ni
vā́
uktʰyā́nyuktʰā́nyevaìtenojjayatyaindraṃ
ṣoḍaśína
ā́labʰata
índro
vaí
ṣoḍaśī́
ṣoḍaśínamevaìtenójjayati
Verse: 2
Sentence: a
sārasvatáṃ
saptadaśā́ya
stotrāyā́labʰate
Sentence: b
tádetadánatirātre
sati
rā́tre
rūpáṃ
kriyate
prajā́patiṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájate
saṃvatsaro
vaí
prajā́patistádeténa
sārasvaténa
rā́trimújjayati
tásmādetadánatirātre
sati
rā́tre
rūpáṃ
kriyate
Verse: 3
Sentence: a
átʰa
marúdbʰya
ujjeṣébʰyaḥ
Sentence: b
vaśām
pŕ̥śnimā́labʰata
iyaṃ
vaí
vaśā
pŕ̥śniryádidámasyā́m
mūlí
cāmūláṃ
cānnā́dyam
prátiṣṭitaṃ
téneyáṃ
vaśā
pŕ̥śniránnaṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájate
'nnapéyaṃ
ha
vai
nā́maitadyádvājapéyaṃ
víśo
vaí
marutó
'nnaṃ
vai
víśa
ujjeṣébʰya
ityújjityā
evá
durvéde
ujjeṣávatyau
yājyānuvākyè
yádyujjeṣávatyau
ná
vindedápi
yé
eva
ké
ca
mārutyau
syātāṃ
durvédo
evá
vaśā
pŕ̥śniryádi
vaśām
pŕ̥śni
ná
vindedápi
yaìva
kā́
ca
vaśā́
syāt
Verse: 4
Sentence: a
tásyā
āvŕ̥t
Sentence: b
yátra
hótā
māhendraṃ
gráhamanuśáṃsati
tádasyai
vapáyā
prácareyureṣa
vā
índrasya
níṣkevalyo
gráho
yánmāhendró
'pyasyaitanníṣkevalyamevá
stotraṃ
níṣkevalyaṃ
śastramíndro
vai
yájamānastánmadʰyatá
evaìtadyájamāne
vīryáṃ
dadʰāti
tásmādasyā
átra
vapáyā
prácareyuḥ
Verse: 5
Sentence: a
dvedʰā̀vadā́nāni
śrapayanti
Sentence: b
táto
'rdʰā́nāṃ
juhvā́mupastī́rya
dvírdvirávadyati
sakŕ̥dabʰígʰārayati
prátyanaktyavadā́nānyátʰopabʰŕ̥ti
sakŕ̥tsakr̥dávadyati
dvírabʰígʰārayati
na
prátyanaktyavadā́nāni
tadyádardʰā́nāṃ
dvírdviravadyáti
tátʰaiṣā́
kr̥tsnā́m
bʰavatyátʰa
yádetaíḥ
pracárati
téna
daívīṃ
víśamújjayatyátʰārdʰā́ni
mānuṣyaí
viśa
úpaharati
téno
mānuṣīṃ
víśamújjayati
Verse: 6
Sentence: a
tádu
tátʰā
ná
kuryāt
Sentence: b
hválati
vā́
eṣa
yó
yajñapatʰādetyéti
vā́
eṣá
yajñapatʰādyá
eváṃ
karóti
tásmādyátraivaítareṣām
paśū́nāṃ
vapā́bʰiḥ
pracáranti
tádevaìtásyai
vapáyā
prácareyurekadʰā̀vadā́nāni
śrapayanti
ná
mānuṣyaí
viśa
úpaharanti
Verse: 7
Sentence: a
átʰa
saptádaśa
prājāpatyā́npaśūnā́labʰate
Sentence: b
te
vai
sárve
tūparā́
bʰavanti
sárve
śyāmāḥ
sárve
muṣkarā́ḥ
prajā́patiṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájaté
'nnaṃ
vaí
prajā́patiḥ
paśurvā
ánnaṃ
tátprajā́patimújjayati
sómo
vaí
prajā́patiḥ
paśurvaí
pratyákṣaṃ
sómastátpratyákṣam
prajā́patimújjayati
saptádaśa
bʰavanti
saptadaśo
vaí
prajā́patistátprajā́patimújjayati
Verse: 8
Sentence: a
te
vai
sarvé
tūparā́
bʰavanti
Sentence: b
púruṣo
vaí
prajā́paternédiṣṭʰaṃ
sò
'yáṃ
tūparò
'viṣāṇástūparo
vā́
aviṣāṇáḥ
prajā́patiḥ
prājāpatyā́
ete
tásmātsárve
tūparā́
bʰavanti
Verse: 9
Sentence: a
sárve
śyāmā́ḥ
Sentence: b
dve
vaí
śyāmásya
rūpé
śukláṃ
caiva
lóma
kr̥ṣṇáṃ
ca
dvandvaṃ
vaí
mitʰunám
prajánanam
prajánanam
prajā́patiḥ
prājāpatyā́
ete
tásmātsárve
śyāmā́
bʰavanti
Verse: 10
Sentence: a
sárve
muṣkarā́ḥ
Sentence: b
prajánanaṃ
vai
muṣkaráḥ
prajánanam
prajā́patiḥ
prājāpatyā́
ete
tásmātsárve
muṣkarā́
bʰavanti
durvédā
eváṃsamr̥ddʰāḥ
paśávo
yádyeváṃsamr̥ddʰānná
vindedápi
katipayā́
evaìváṃsamr̥ddʰāḥ
syuḥ
sárvamu
hyèvèdam
prajā́patiḥ
Verse: 11
Sentence: a
taddʰaíke
Sentence: b
vācá
uttamamā́labʰante
yádi
vaí
prajā́pateḥ
páramásti
vā́geva
tádetadvā́camújjayāma
íti
vádantastádu
tátʰā
ná
kuryātsárvaṃ
vā́
idám
prajā́patiryádimé
lokā
yádidaṃ
kíṃ
ca
sā
yádevaìṣú
lokéṣu
vāgvádati
tadvā́camújjayati
tásmādu
tannā́driyeta
Verse: 12
Sentence: a
téṣāmāvŕ̥t
Sentence: b
yátra
maitrāvaruṇó
vāmadevyámanuśáṃsati
tádeṣāṃ
vapā́bʰiḥ
prácareyuḥ
prajánanaṃ
vaí
vāmadevyám
prajánanam
prajā́patiḥ
prājāpatyā́
ete
tásmādeṣāṃ
vapā́bʰirátra
prácareyuḥ
Verse: 13
Sentence: a
átʰeṣṭā́
anuyājā
bʰávanti
Sentence: b
ávyūḍʰe
srúcāvátʰaiṣāṃ
havírbʰiḥ
prácaranti
so
'ntó
'nto
vaí
prajā́patistádantatá
evaìtátprajā́patimújjayatyátʰa
yátpurā́
pracáredyátʰā
yamádʰvānameṣyantsyāttáṃ
gatvā
sa
kvá
tátaḥ
syā́devaṃ
tattásmādeṣāmátra
havírbʰiḥ
pracaranti
Verse: 14
Sentence: a
tádu
tátʰā
ná
kuryāt
Sentence: b
hválati
vā́
eṣa
yó
yajñapatʰādetyéti
vā́
eṣá
yajñapatʰādyá
eváṃ
karóti
tásmādyátraivétareṣām
paśūnā́ṃ
vapā́bʰiḥ
pracáranti
tádevaìtéṣāṃ
vapā́bʰiḥ
prácareyuryávétareṣām
paśūnā́ṃ
havírbʰiḥ
pracáranti
tádevaìtéṣāṃ
havíṣā
prácareyurékānuvākyā̀
ékā
yājyaìkadevátyā
hí
prajā́pataya
ítyupāṃśū̀ktvā
cʰā́gānāṃ
haviṣó
'nubrūhī́ti
prajā́pataya
ítyupāṃśū̀ktvā
cʰā́gānāṃ
haviḥ
prástʰitam
preṣyéti
váṣaṭkr̥te
juhoti
Paragraph: 4
Verse: 1
Sentence: a
taṃ
vai
mā́dʰyandine
sávane
'bʰíṣiñcati
Sentence: b
mā́dʰyandine
sávana
ājíṃ
dʰāvantyeṣa
vaí
prajā́patiryá
eṣá
yajñástāyáte
yásmādimā́ḥ
prajāḥ
prájātā
etámvevā́pyetarhyánu
prájāyante
tánmadʰyatá
evaìtátprajā́patimújjayati
Verse: 2
Sentence: a
ágr̥hīte
māhendré
Sentence: b
eṣa
vā
índrasya
níṣkevalyo
gráho
yánmāhendró
'pyasyaitanníṣkevalyamevá
stotraṃ
níṣkevalyaṃ
śastramíndro
vai
yájamānastádenaṃ
svá
evā̀yátane
'bʰíṣiñcati
tásmādagr̥hīte
mā́hendre
Verse: 3
Sentence: a
átʰa
rátʰamupā́vaharati
Sentence: b
índrasya
vájro
'sī́ti
vájro
vai
rátʰa
índro
vai
yájamānastásmādāhéndrasya
vájro
'sī́ti
vājasā
íti
vājasā
hi
rátʰastváyāyaṃ
vā́jaṃ
sedityánnaṃ
vai
vā́jastváyāyamánnamújjayatvítyevaìtádāha
Verse: 4
Sentence: a
táṃ
dʰūrgr̥hītámantarvedyábʰyávavartayati
Sentence: b
vā́jasya
nú
prasavé
mātáram
mahīmityánnaṃ
vai
vājó
'nnasya
nú
prasavé
mātáram
mahīmítyevaìtádāhā́ditiṃ
nā́ma
vácasā
karāmahā
ítīyaṃ
vaí
pr̥tʰivyáditistásmādāhā́ditiṃ
nā́ma
vácasā
karāmaha
íti
yásyāmidaṃ
víśvam
bʰúvanamāviveśétyasyāṃ
hī̀daṃ
sárvam
bʰúvanamā́viṣṭaṃ
tásyāṃ
no
deváḥ
savitā
dʰárma
sāviṣadíti
tásyāṃ
no
deváḥ
savitā
yájamānaṃ
savatāmítyevaìtádāha
Verse: 5
Sentence: a
atʰā́śvānadbʰírabʰyùkṣati
Sentence: b
snápanāyābʰyavanīyámānāntsnapitā́nvodā́nītānadbʰyó
ha
vā
ágre
'śvaḥ
sámbabʰūva
sò
'dbʰyáḥ
sambʰávannásarvaḥ
sámabʰavadásarvo
hi
vaí
samábʰavattásmānna
sárvaiḥ
padbʰiḥ
prátitiṣṭʰatyékaikameva
pā́damudácya
tiṣṭʰati
tadyádevā̀syā́trāpsváhīyata
ténaivainámetatsámardʰayati
kr̥tsnáṃ
karoti
tásmādáśvānadbʰírabʰyùkṣati
snápanāyābʰyavanīyámānāntsnapitā́nvodā́nītān
Verse: 6
Sentence: a
so
'bʰyukṣati
Sentence: b
apsvántáramŕ̥tamapsú
bʰeṣajámapā́muta
práśastiṣváśvā
bʰávata
vājína
ítyanenā́pi
dévīrāpo
yó
va
ūrmiḥ
prátūrtiḥ
kakunmānvājasāsténāyaṃ
vā́jaṃ
sedityánnaṃ
vai
vājasténāyamánnamújjayatvítyevaìtádāha
Verse: 7
Sentence: a
átʰa
rátʰaṃ
yunakti
Sentence: b
sá
dakṣiṇāyugyámevā́gre
yunakti
savyāyugyaṃ
vā
ágre
mānuṣé
'tʰaiváṃ
devatrā́
Verse: 8
Sentence: a
sá
yunakti
Sentence: b
vā́to
vā
máno
véti
na
vai
vā́tātkím
canā́śīyo
'sti
na
mánasaḥ
kíṃ
canā́śīyo
'sti
tásmādāha
vā́to
vā
máno
véti
gandʰarvā́ḥ
saptáviṃśatiste
'gré
'śvamayuñjanníti
gandʰarvā́
ha
vā
agré
'śvaṃ
yuyujustadye
'gré
'śvamáyuñjaṃsté
tvā
yuñjantvítyevaìtádāha
té
asminjavamā́dadʰuríti
tadyè
'sminjavámādadʰuste
tváyi
javamā́dadʰatvítyevaìtádāha
Verse: 9
Sentence: a
átʰa
savyāyugyáṃ
yunakti
Sentence: b
vā́taraṃhā
bʰavavājinyujyámāna
íti
vā́tajavo
bʰava
vājinyujyámāna
ítyevaìtádāhéndrasyeva
dákṣiṇaḥ
śriyaìdʰī́ti
yatʰéndrasya
dákṣiṇaḥ
śriyaìvaṃ
yájamānasya
śriyaìdʰī́tyevaìtádāha
yuñjántu
tvā
marúto
viśvávedasa
íti
yuñjántu
tvā
devā
ítyevaìtádāha
te
tváṣṭā
patsú
javaṃ
dadʰātvíti
nā́tra
tiróhitamivāstyátʰa
dakṣiṇāpraṣṭíṃ
yunakti
savyāpraṣṭiṃ
vā
ágre
mānuṣé
'tʰaiváṃ
devatrā́
Verse: 10
Sentence: a
sá
yunakti
Sentence: b
javo
yáste
vājinníhito
gúhā
yáḥ
śyene
párītto
ácaracca
vā́ta
íti
javo
yáste
bājinnápyanyátrāṣaníhitasténa
na
imáṃ
yajñám
prajā́patimújjayétyevaìtádāha
téna
no
vājinbálavānbálena
vājajícca
bʰáva
sámane
ca
pārayiṣṇurityánnaṃ
vai
vā́jo
'nnajícca
na
édʰyasmíṃśca
no
yajñé
devasamaná
imáṃ
yajñám
prajā́patimújjayétyevaìtadāha
Verse: 11
Sentence: a
te
vā́
etá
eva
tráyo
yuktā́
bʰavanti
Sentence: b
trivr̥ddʰí
devā́nāṃ
taddʰí
devatrā́dʰipraṣṭiyuga
evá
caturtʰó
'nveti
mānuṣā
hi
sa
taṃ
yátra
dāsyanbʰávati
táccaturtʰámupayújya
dadāti
tásmādapī́tarasminyajñá
etá
eva
tráyo
yuktā́
bʰavanti
trivr̥ddʰí
devā́nāṃ
taddʰí
devatrā́dʰipraṣṭiyuga
evá
caturtʰó
'nveti
mānuṣo
hi
sa
taṃ
yátra
dāsyanbʰávati
táccaturtʰámupayújya
dadāti
Verse: 12
Sentence: a
átʰa
bʰārhaspatyáṃ
carúm
naivāráṃ
saptádaśaśarāvaṃ
nírvapati
ánnaṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájate
'nnapéyaṃ
ha
vai
nā́maitadyádvājapéyaṃ
tadyádevaìtadánnamudájaiṣīttádevā̀smā
etátkaroti
Verse: 13
Sentence: a
átʰa
yádbārhaspatyo
bʰávati
Sentence: b
bŕ̥haspátirhyètamágra
udájayattásmādbārhaspatyó
bʰavati
Verse: 14
Sentence: a
átʰa
yánnaivāro
bʰávati
Sentence: b
bráhma
vai
bŕ̥haspátirete
vai
bráhmaṇā
pacyante
yánnīvā́rāstásmānnaivāró
bʰavati
saptádaśaśarāvo
bʰavati
saptadaśo
vaí
prajā́patistátprajā́patimújjayati
Verse: 15
Sentence: a
tamáśvānávagʰrāpayati
Sentence: b
vā́jina
íti
vājíno
hyáśvāstásmādāha
vā́jina
íti
vājajita
ityánnaṃ
vai
vā́jo
'nnajita
ítyevaìtádāha
vā́jaṃ
sariṣyánta
ítyājiṃ
hí
sariṣyánto
bʰávanti
bŕ̥haspáterbʰāgamávajigʰratéti
bŕ̥haspáterhyèṣá
bʰāgo
bʰávati
tásmādāha
bŕ̥haspáterbʰāgamávajigʰratéti
tadyadáśvānavagʰrāpáyatīmamújjayānī́ti
tásmādvā
áśvānávagʰrāpayati
Verse: 16
Sentence: a
tadyádājiṃ
dʰā́vanti
Sentence: c
imámevaìténa
lokamújjayatyátʰa
yádbrahmā́
ratʰacakre
sā́ma
gā́yati
nābʰidagʰna
úddʰite
'ntarikṣalokámevaìtenójjayatyátʰa
yadyū́paṃ
róhati
devalokámevaìtenójjayati
tásmādvā́
etáttrayáṃ
kriyate
Paragraph: 5
Verse: 1
Sentence: a
sá
brahmā́
ratʰacakramádʰirohati
Sentence: b
nābʰidagʰna
úddʰitaṃ
devásyāháṃ
savitúḥ
savé
satyásavaso
bŕ̥haspáteruttamaṃ
nā́kaṃ
ruheyamíti
yádi
brāhmaṇo
yájate
bráhma
hi
bŕ̥haspátirbráhma
hí
brāhmaṇáḥ
Verse: 2
Sentence: a
átʰa
yádi
rājanyò
yájate
Sentence: b
devásyāháṃ
savitúḥ
savé
satyásavasa
índrasyottamaṃ
nā́kaṃ
ruheyamíti
kṣatraṃ
hī́ndraṃ
kṣatráṃ
rājanyáḥ
Verse: 3
Sentence: a
triḥ
sā́mābʰígāyati
Sentence: b
trírabʰigīyā́varohati
devásyāháṃ
savitúḥ
savé
satyáprasavaso
bŕ̥haspáteruttamaṃ
nā́kamaruhamíti
yádi
brāhmaṇo
yájate
bráhma
hi
bŕ̥haspátirbráhma
hí
brāhmaṇáḥ
Verse: 4
Sentence: a
átʰa
yádi
rājanyò
yájate
Sentence: b
devásyāháṃ
savitúḥ
savé
satyáprasavasa
índrasyottamaṃ
nā́kamaruhamíti
kṣatraṃ
hī́ndraḥ
kṣatráṃ
rājanyáḥ
Verse: 5
Sentence: a
átʰa
saptádaśa
dundubʰī́nanuvedyantaṃ
sámminvanti
Sentence: b
pratī́ca
ā́gnīdʰrātprajā́patiṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájate
vāgvaí
prajā́patireṣā
vaí
paramā
vāgyā́
saptadaśānā́ṃ
dundubʰīnā́m
paramā́mevaìtadvā́ca
paramám
prajā́patimújjayati
saptádaśa
bʰavanti
saptadaśo
vaí
prajā́patistátprajā́patimújjayati
Verse: 6
Sentence: a
átʰaitéṣāṃ
dundubʰīnā́m
Sentence: b
ékaṃ
yájuṣā́hanti
tatsárve
yájuṣā́hatā
bʰavanti
Verse: 7
Sentence: a
sa
ā́hanti
Sentence: b
bŕ̥haspate
vā́jaṃ
jaya
bŕ̥haspátaye
vā́caṃ
vadata
bŕ̥haspátiṃ
vā́jaṃ
jāpayatéti
yádi
brāhmaṇo
yájate
bráhma
hi
bŕ̥haspátirbráhma
hí
brāhmaṇáḥ
Verse: 8
Sentence: a
átʰa
yádi
rājanyò
yájate
Sentence: b
índra
vā́jaṃ
jayéndrāya
vācáṃ
vadaténdraṃ
vā́jaṃ
jāpayatéti
kṣatraṃ
hī́ndraḥ
kṣatráṃ
rājanyáḥ
Verse: 9
Sentence: a
átʰaitéṣvājisŕ̥tsu
rátʰeṣu
Sentence: b
púnarā́sr̥teṣvetéṣāṃ
dundubʰīnāmékaṃ
yájuṣopā́vaharati
tatsárve
yájuṣopā́vahr̥tā
bʰavanti
Verse: 10
Sentence: a
sá
upā́vaharati
Sentence: b
eṣā́
vaḥ
sā́
satyā́
saṃvā́gabʰūdyáyā
bŕ̥haspátiṃ
vā́jamájījapatā́jījapata
bŕ̥haspatiṃ
vā́jaṃ
vánaspatayo
vímucyadʰvamíti
yádi
brāhmaṇo
yájate
bráhma
hi
br̥haspátirbráhma
hí
brāhmaṇáḥ
Verse: 11
Sentence: a
átʰa
yádi
rājanyò
yájate
Sentence: b
eṣā́
vaḥ
sā́
satyā́
saṃvā́gabʰūdyayéndraṃ
vā́jamájījapatā́jījapaténdraṃ
vā́jaṃ
vánaspatayo
vímucyadʰvamíti
kṣatraṃ
hī́ndraḥ
kṣatráṃ
rājanyáḥ
Verse: 12
Sentence: a
átʰa
vedyantā́t
Sentence: b
rājanyá
údaṅ
saptádaśa
pravyādʰānprávidʰyati
yā́vānvā
ékaḥ
pravyādʰastā́vāṃstiryáṅ
prajā́patirátʰa
yā́vatsaptádaśa
pravyādʰāstā́vānanváṅ
prajā́patiḥ
Verse: 13
Sentence: a
tadyádrājanyáḥ
pravídʰyati
Sentence: b
eṣa
vaí
prajā́pateḥ
pratyakṣatamāṃ
yádrājanyástásmādékaḥ
sánbahūnā́mīṣṭe
yádveva
cáturakṣaraḥ
prajā́patiścáturakṣaro
rājanyástásmādrājanyáḥ
právidʰyati
saptádaśa
pravyādʰānprávidʰyati
saptadaśo
vaí
prajā́patistátprajāpatimújjayati
Verse: 14
Sentence: a
átʰa
yaṃ
yájuṣā
yunákti
Sentence: b
taṃ
yájamāna
ā́tiṣṭʰati
devásyāháṃ
savitúḥ
savé
satyáprasavaso
bŕ̥haspátervājajito
vā́jaṃ
jeṣamíti
Verse: 15
Sentence: a
tadyátʰaivā̀do
bŕ̥haspátiḥ
Sentence: b
savitā́ram
prasavā́yopā́dʰāvatsavitā
vaí
devā́nām
prasavítedám
me
prásuva
tvátprasūta
idamújjayānī́ti
tádasmai
savitā́
prasavitā
prā́suvatátsavitŕ̥prasūta
udájayadevámévaiṣá
etátsavitā́ramevá
prasavāyópadʰāvati
savitā
vaí
devā́nām
prasavitèdám
me
prásuva
tvátprasūta
idamujjayānī́ti
tádasmai
savitā́
prasavitā
prásauti
tátsavitŕ̥prasūta
újjayati
Verse: 16
Sentence: a
átʰa
yádyadʰvaryóḥ
Sentence: b
antevāsī́
vā
brahmacārī́
vaitadyájuradʰīyātsò
'nvāstʰā́ya
vācayati
vā́jina
íti
vājíno
hyáśvāstásmādāha
vā́jina
íti
vājajita
ityánnaṃ
vai
vā́jo
'nnajita
ítyevaìtádāhā́dʰvana
skabʰnuvánta
ityádʰvano
hí
skabʰnuvánto
dʰā́vanti
yójanā
mímānā
íti
yojanaśo
hi
mímānā
ádʰvānaṃ
dʰā́vanti
kā́ṣṭʰāṃ
gacʰatéti
yátʰainānantarā́
nāṣṭrā
rákṣāṃsi
ná
hiṃsyúrevámetádāha
dʰā́vantyājimā́gʰnanti
dundubʰī́nabʰi
sā́ma
gāyati
Verse: 17
Sentence: a
átʰaitā́bʰyāṃ
jágatībʰyām
Sentence: b
juhóti
vā́nu
vā
mantráyate
yádi
juhóti
yádyanumantráyate
samā́na
eva
bándʰuḥ
Verse: 18
Sentence: a
sá
juhoti
Sentence: b
eṣa
syá
vājī́
kṣipaṇíṃ
turaṇyati
grīvā́yām
baddʰó
apikakṣá
āsáni
krátuṃ
dadʰikrā
ánu
saṃsániṣyadatpátʰāmáṅkāṃsyánvāpánīpʰaṇatsvā́hā
Verse: 19
Sentence: a
utá
sma
Sentence: b
asya
drávatasturaṇyatáḥ
parṇaṃ
na
veránuvāti
pragardʰínaḥ
śyenásyeva
dʰrájato
aṅkasam
pári
dadʰikrā́vṇaḥ
sahòrjā
táritrataḥ
svāhéti
Verse: 20
Sentence: a
atʰóttareṇa
tricéna
Sentence: b
juhóti
vā́nu
vā
mantráyate
dvayaṃ
tadyásmājjuhóti
vā́nu
vā
mantráyate
yádi
juhóti
yadyanumantráyate
samāná
eva
bándʰuretā́nevaìtadáśvāndʰā́vata
úpavājayatyetéṣu
vīryaṃ
dadʰāti
tisro
vā́
imā́ḥ
pr̥tʰivyá
iyamahaíkā
dvé
asyāḥ
páre
tā́
evaìtadújjayati
Verse: 21
Sentence: a
só
'numantrayate
Sentence: b
śáṃ
no
bʰavantu
vājíno
háveṣu
devátātā
mitádravaḥ
svarkā́ḥ
jambʰáyantó
'hiṃ
vŕ̥kaṃ
rákṣāṃsi
sánemyasmádyuyavannámīvāḥ
Verse: 22
Sentence: a
té
no
árvantaḥ
Sentence: b
havanaśrúto
hávaṃ
víśve
śr̥ṇvantu
vājíno
mitádravaḥ
sahasrasā́
megʰásātā
saniṣyávo
maho
ye
dʰánaṃ
samitʰéṣu
jabʰriré
Verse: 23
Sentence: a
vā́je-vāje
'vata
Sentence: b
vājino
no
dʰáneṣu
viprā
amr̥tā
r̥tajñāḥ
asya
mádʰvaḥ
pibata
mādáyadʰvaṃ
tr̥ptā́
yāta
patʰíbʰirdevayā́nairíti
Verse: 24
Sentence: a
átʰa
bārhaspatyéna
carúṇā
pratyúpatiṣṭʰate
Sentence: b
tamúpaspr̥śatyánnaṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájate
'nnapéyaṃ
ha
vai
nā́maitadyádvājapéyaṃ
tadyádevaìtadánnamudájaiṣītténaivaìtádetāṃ
gátiṃ
gatvā
sáṃspr̥śate
tádātmánkurute
Verse: 25
Sentence: a
sa
úpaspr̥śati
Sentence: b
ā́
mā
vā́jasya
prasavó
jagamyādityánnaṃ
vai
vā́ja
ā
mā́nnasya
prasavó
jagamyādítyevaìtádāhème
dyā́vāpr̥tʰivī́
viśvárūpe
íti
dyā́vāpr̥tʰivī
hí
prajā́patirā́
mā
gantām
pitárāmātárā
céti
mātèva
ca
hí
pitèva
ca
prajā́patirā́
mā
sómo
amr̥tatvéna
gamyādíti
sómo
hí
prajā́patiḥ
Verse: 26
Sentence: a
tamáśvānávagʰrāpayati
Sentence: b
vā́jina
íti
vājíno
hyáśvāstásmādāha
vā́jina
íti
vājajita
ityánnaṃ
vai
vā́jo
'nnajita
ítyevaìtádāha
vā́jaṃ
savr̥vā́ṃsaṃ
íti
sariṣyánta
íti
vā
ágra
āha
sariṣyánta
iva
hi
tárhi
bʰávantyatʰā́tra
sasr̥vā́ṃsa
íti
savr̥vā́ṃsa
iva
hyatra
bʰávanti
tásmādāha
sasr̥vā́ṃsa
íti
bŕ̥haspáterbʰāgamávajigʰratéti
bŕ̥haspáterhyèṣá
bʰāgo
bʰávati
tásmādāha
bŕ̥haspáterbʰāgamávajigʰratéti
nimr̥jānā
íti
tadyájamāne
vīryáṃ
dadʰāti
tadyadáśvānavagʰrāpáyatīmamújjayānī́ti
vā
agré
'vagʰrāpayatyatʰā́tremamúdajaiṣamíti
tásmādvā
áśvānávagʰrāpayati
Verse: 27
Sentence: a
átʰaitéṣāmājiśrítāṃ
rátʰānām
Sentence: b
ékasminvaíśyo
vā
rājanyò
vopā́stʰito
bʰavati
sa
véderúttarāyāṃ
śróṇā
úpaviśatyátʰādʰvaryúśca
yájamānaśca
pū́rvayā
dvārā́
madʰugrahámādā́ya
níṣkrāmatastaṃ
vaíśyasya
vā
rājanyásya
vā
prāṇāvā́dʰattó
'tʰa
neṣṭā́parayā
dvārā́
surāgrahā́nādā́ya
níṣkrāmati
sá
jagʰánena
śā́lām
paryetyaíkaṃ
vaíśyasya
vā
rājanyásya
vā
prāṇā́vādádʰadāhānéna
ta
imaṃ
níṣkrīṇāmī́ti
satyaṃ
vai
śrīrjyótiḥ
somó
'nr̥tam
pāpmā
támaḥ
súrā
satyámevaìtacʰríyaṃ
jyótiryájamāne
dadʰātyánr̥tena
pāpmánā
támasā
vaíśyaṃ
vidʰyati
taiḥ
sa
yam
bʰógaṃ
kāmáyate
táṃ
kuruté
'tʰaitaṃ
sáhiraṇyapātramevá
madʰugrahám
brahmáṇe
dadāti
tám
brahmáṇe
dádadamŕ̥tamā́yur
ātmándʰatte
'mŕ̥taṃ
hyā́yurhíraṇyaṃ
téna
sa
yam
bʰógaṃ
kāmáyate
táṃ
kurute
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.