TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 31
Previous part

Book: 5 
Book 5


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    devā́śca ásurāśca
Sentence: b    
ubʰáye prājāpatyā́ḥ paspr̥dʰire tató 'surā atimānénaiva kásminnú vayáṃ juhuyāméti svéṣvevā̀syèṣu júhvataścerustè 'timānénaiva párābabʰūvustásmānnā́timanyeta parābʰavásya haitanmúkʰaṃ yádatimānáḥ

Verse: 2 
Sentence: a    
átʰa devā́ḥ
Sentence: b    
anyò 'nyásminneva júhvataścerustébʰyaḥ prajā́patirātmā́nam prádadau yajñó haiṣāmāsa yajño devā́nāmánnam

Verse: 3 
Sentence: a    
hocuḥ
Sentence: b    
kásya na idám bʰaviṣyatī́ti te máma mamétyeva sampādayā́ṃ cakruste hā́sampādyocurājímevā̀smínnajāmahai sa na ujjeṣyáti tásya na idám bʰaviṣyatī́ti tatʰéti tásminnājímājanta

Verse: 4 
Sentence: a    
sa bŕ̥haspátiḥ
Sentence: b    
savitā́ramevá prasavāyópādʰāvatsavitā vaí devā́nām prasavitédam me prásuva tvátprasūta idamújjayānī́ti tádasmai savitā́ prasavitā prā́suvattátsavitŕ̥prasūta údajayatsá idaṃ sárvamabʰavatsá idaṃ sárvamúdajayatprajā́patiṃ hyùdájayatsárvamu hyèvèdám prajā́patisténeṣṭvaìtā́mevòrdʰvāṃ diśamúdakrāmattásmādyáśca véda yáśca naìṣòrdʰvā bŕ̥haspáterdigítyevā̀huḥ

Verse: 5 
Sentence: a    
tadyé ha sma purā́ vājapéyena yájante
Sentence: b    
etā́ṃ ha smaivòrdʰvā díśamútkrāmanti táta aúpāvinaivá jānaśruteyéna pratyávarūḍʰaṃ táto 'rvācī́nam pratyávarohanti

Verse: 6 
Sentence: a    
tenéndro 'yajata
Sentence: b    
idaṃ sárvamabʰavatsá idaṃ sárvamúdajayatprajā́patiṃ hyùdájayatsárvamu hyèvèdám prajā́patisténeṣṭvaìtā́mevòrdʰvāṃ díśamúdakrāmat

Verse: 7 
Sentence: a    
tadyé ha sma purā́ vājapéyena yájante
Sentence: b    
etā́ṃ ha smaivòrdʰvāṃ díśamútkrāmanti táta aúpāvinaivá jānaśruteyéna pratyávarūḍʰaṃ táto 'rvācī́nam pratyávarohanti

Verse: 8 
Sentence: a    
sa vājapéyena yájate
Sentence: b    
idaṃ sárvam bʰavati idaṃ sárvamújjayati prajā́patiṃ hyùjjáyati sárvamu hyèvèdám prajā́patiḥ

Verse: 9 
Sentence: a    
tádāhuḥ
Sentence: b    
vājapéyena yajéta sárvaṃ vā́ eṣá idamújjayati vājapéyena yájate prajā́patiṃ hyùjjáyati sárvamu hyèvèdam prajā́patiḥ iha na kíṃ cana páriśinaṣṭi tásyeśvaráḥ prajā pā́pīyasī bʰávitoríti

Verse: 10 
Sentence: a    
tádu vai yájetaivá
Sentence: b    
evámetáṃ yajñáṃ kl̥ptáṃ vidyúrr̥któ yajuṣṭáḥ sāmato prajájñayastá enaṃ yājayeyureṣā́ ha tvètásya yajñásya sámr̥ddʰiryádenaṃ vidvā́ṃso yājáyanti tásmādu yájetaivá

Verse: 11 
Sentence: a    
sa vā́ eṣá brāhmaṇásyaiva yajñáḥ
Sentence: b    
yádenena bŕ̥haspátiráyajata bráhma hi bŕ̥haspátirbráhma brāhmaṇó 'tʰo rājanyásya yádenenendró 'yajata kṣatraṃ hī́ndraṃ kṣatráṃ rājanyáḥ

Verse: 12 
Sentence: a    
rā́jña evá rājasū́yam
Sentence: b    
rā́jā vai rā̀jasū́yeneṣṭvā́ bʰavati na vaí brāhmaṇó rājyāyā́lamávaraṃ vaí rājasū́yam páraṃ vājapéyam

Verse: 13 
Sentence: a    
rā́jā vaí rājasū́yeneṣṭvā́ bʰavati
Sentence: b    
samrā́ṅvājapéyenā́varaṃ rājyam páraṃ sā́mrājyaṃ kāmáyeta vai rā́jā samrāḍ bʰávitumávaraṃ rājyam páraṃ sā́mrājyaṃ samrā́ṭkāmayeta rā́jā bʰavitumávaraṃ rājyam páraṃ sā́mrājyam

Verse: 14 
Sentence: a    
sa vājapéyeneṣṭvā́ samrāḍ bʰávati
Sentence: b    
sa idaṃ sárvaṃ sáṃvr̥ṅkte sa kármaṇaḥ-karmaṇaḥ purástādetā́ṃ sāvitrīmā́hutiṃ juhoti déva savitaḥ prásuva yajñam prásuva yajñápatim bʰágāyéti

Verse: 15 
Sentence: a    
tadyátʰaivā̀do bŕ̥haspátiḥ
Sentence: b    
savitā́ram prasavā́yopā́dʰāvatsavitā vaí devā́nām prasavitèdám me prásuva tvátprasūta idamújjayānī́ti tádasmai savitā́ prasavitā prā́suvattátsavitŕ̥prasūta udájayadevámeváìṣá etátsavitā́ramevá prasavāyópadʰāvati savitā vaí devā́nām prasavitèdám me prásuva tvátprasūta idamújjayānī́ti tádasmai savitā́ prasavitā prásauti tátsavitŕ̥prasūta újjayati

Verse: 16 
Sentence: a    
tásmādāha
Sentence: b    
déva savitaḥ prásuva yajñam prásuva yajñápatim bʰágāya divyó gandʰarváḥ ketapūḥ kétaṃ naḥ punātu vācaspátirvā́jaṃ naḥ svadatu svāhéti prajā́patirvaí vācaspátiránnaṃ vā́jaḥ prajā́patirna idámadyā́nnaṃ svadatvítyevaìtádāha etā́mevā́hutiṃ juhotyā́ śvaḥsutyā́yā etaddʰyásyaitatkarmā́rabdʰam bʰávati prásanna etáṃ yajñám bʰavati

Paragraph: 2 
Verse: 1 
Sentence: a    
aṃśúṃ gr̥hṇāti
Sentence: b    
sarvatvā́yaiva tásmādvā́ aṃśúṃ gr̥hṇātyátʰaitānprájñātānevā́gniṣṭomikāngráhāngr̥hṇātyā̀grayaṇāt

Verse: 2 
Sentence: a    
átʰa pr̥ṣṭʰyā̀ngr̥hṇāti
Sentence: b    
tadyádevaìtaírdevā́ udájayaṃstádevaìṣá etairújjayati

Verse: 3 
Sentence: a    
átʰa ṣoḍaśínaṃ gr̥hṇāti
Sentence: b    
tadyádevaìtenéndra udájayattádevaìṣá etenójjayati

Verse: 4 
Sentence: a    
átʰaitānpáñca vājapeyagrahā́ngr̥hṇāti
Sentence: b    
dʰruvasádaṃ tvā nr̥ṣádam manaḥsádamupayāmágr̥hīto 'sī́ndrāya tvā júṣṭaṃ gr̥hṇāmyeṣá te yóniríndrāya tvā júṣṭatamamíti sādayatyeṣāṃ vaí lokā́nāmayámevá dʰruvá iyám pr̥tʰivī̀mámevaìténa lokamújjayati

Verse: 5 
Sentence: a    
apsuṣádam tvā gʰr̥tasádaṃ vyomasádamupayāmágr̥hīto 'sī́ndrāya tvā júṣṭaṃ gr̥hṇāmyeṣá te yóniríndrāya tvā júṣṭatamamíti sādayatyeṣāṃ vaí lokā́nāmayámeva vyòmedámantárikṣamantarikṣalokámevaìtenójjayati

Verse: 6 
Sentence: a    
pr̥tʰivisádaṃ tvāntarikṣasádaṃ divisádaṃ devasádaṃ nākasádamupayāmágr̥hīto 'sī́ndrāya tvā júṣṭaṃ gr̥hṇāmyeṣá te yóniríndrāya tvā júṣṭatamamíti sādayatyeṣa vaí devasánnākasádeṣá evá devalokó devalokámevaìtenójjayati

Verse: 7 
Sentence: a    
apāṃ rásamúdvayasaṃ sū́rye sántaṃ samā́hitamapāṃ rásasya yo rásastáṃ vo gr̥hṇāmyuttamámupayāmágr̥hīto 'sī́ndrāya tvā júṣṭaṃ gr̥hṇāmyeṣá te yóniríndrāya tvā júṣṭatamamíti sādayatyeṣa vā́ apāṃ ráso 'yam pávate eṣa sū́ryé samā́hitaḥ sū́ryātpavata etámevaìténa rásamújjayati

Verse: 8 
Sentence: a    
gráhā ūrjāhutayaḥ
Sentence: b    
vyánto víprāya matiṃ téṣāṃ víśipriyāṇāṃ vo 'hamíṣamū́rjaṃ sámagrabʰamupayāmágr̥hīto 'sī́ndrāya tvā júṣṭameṣá te yóniríndrāya tvā júṣṭatamamíti sādayatyūrgvai ráso rásamevaìtenójjayati

Verse: 9 
Sentence: a    
tānvā́ etā́n
Sentence: b    
páñca vājapeyagrahā́ngr̥hṇāti prajā́patiṃ vā́ eṣa újjayati vājapéyena yájate sáṃvatsaro vaí prajā́patiḥ páñca vā́ r̥távaḥ saṃvatsarásya tátprajā́patimújjayati tásmātpáñca vājapeyagrahā́ngr̥hṇāti

Verse: 10 
Sentence: a    
átʰa saptádaśa somagrahā́ngr̥hṇā́ti
Sentence: b    
saptádaśa surāgrahā́nprajā́patervā́ ete ándʰasī yatsómaśca súrā ca tátaḥ satyaṃ śrīrjyotiḥ somó 'nr̥tam pāpmā támaḥ súraité evaìtádubʰe ándʰasī újjayati sárvaṃ vā́ eṣá idamújjayati vājapéyena yájate prajā́patiṃ hyùjjáyati sárvamu hyèvédám prajā́patiḥ

Verse: 11 
Sentence: a    
sa yátsaptádaśa
Sentence: b    
somagrahā́ngr̥hṇā́ti saptadaśo vaí prajā́patiḥ prajā́patiryajñaḥ sa yā́vānevá yajño yā́vatyasya mā́trā tā́vataivā̀syaitátsatyaṃ śríyaṃ jyótirújjayati

Verse: 12 
Sentence: a    
átʰa yátsaptádaśa
Sentence: b    
surāgrahā́ngr̥hṇā́ti saptadaśo vaí prajā́patiḥ prajā́patiryajñaḥ sa yā́vānevá yajño yā́vatyasya mā́trā tā́vataivā̀syaitadánr̥tam pāpmā́naṃ táma újjayati

Verse: 13 
Sentence: a    
ubʰáye cátustriṃśadgráhāḥ sámpadyante
Sentence: b    
tráyastriṃśadvaí devā́ḥ prajā́patiścatustriṃśastátprajā́patimújjayati

Verse: 14 
Sentence: a    
átʰa yátra rā́jānaṃ krīṇā́ti
Sentence: b    
táddakṣiṇatáḥ prativeśatáḥ keśavātpúruṣātsī́sena parisrútaṃ krīṇāti na vā́ eṣa strī na púmānyátkeśavaḥ púruṣo yadáha púmāṃsténa na strī yádu keśavasténa na púmānnaìtadáyo na híraṇyaṃ yatsī́saṃ naiṣá sómo na súrā yátparisruttásmātkeśavātpúruṣātsī́sena parisrútaṃ krīṇāti

Verse: 15 
Sentence: a    
átʰa pūrvedyúḥ
Sentence: b    
dvau kʰárau kurvanti puro 'kṣámevā̀nyám paścādakṣámanyaṃ nétsomagrahā́ṃśca surāgrahā́ṃśca sahá sādáyāméti tásmātpūrvedyurdvau kʰárau kurvanti puro 'kṣámevā̀nyám paścādakṣámanyám

Verse: 16 
Sentence: a    
átʰa yátra pū́rvayā dvārā́
Sentence: b    
vasatīvárīḥ prapādáyanti tadáparayā dvārā néṣṭā parisrútam prápādayati dakṣiṇataḥ pā́trāṇyabʰyávaharanti puro 'kṣámevá pratyaṅṅā́sīno 'dʰvaryúḥ somagrahā́ngr̥hṇāti paścādakṣam prāṅā́sīno néṣṭā surāgrahā́ntsomagrahámevā̀dʰvaryúrgr̥hṇā́ti surāgrahaṃ néṣṭā somagrahámevā̀dʰvaryúrgr̥hṇā́ti surāgrahaṃ néṣṭvevámevaìnānvyatyā́saṃ gr̥hṇītaḥ

Verse: 17 
Sentence: a    
pratyáñcamákṣamadʰvaryúḥ
Sentence: b    
somagrahámatihárati na prā́ñcamákṣaṃ néṣṭā surāgrahaṃ nejjyótiśca támaśca saṃsr̥jāvéti

Verse: 18 
Sentence: a    
upáryuparyevā́kṣamadʰvaryúḥ
Sentence: b    
somagraháṃ dʰāráyatyádʰo 'dʰó 'kṣaṃ néṣṭā surāgraháṃ sampŕ̥cau stʰaḥ sám bʰadréṇa pr̥ṅktamíti nétpāpamíti brávāvéti tau púnarvíharato vipŕ̥cau stʰo pāpmánā pr̥ṅktamíti tadyátʰeṣī́kām múñjādvivr̥hédevámenaṃ sárvasmātpāpmáno vívr̥hatastásminna tā́vaccanaíno bʰavati yā́vattŕ̥ṇasyā́graṃ taú sādayataḥ

Verse: 19 
Sentence: a    
átʰādʰvaryúḥ
Sentence: b    
hiraṇyapātréṇa madʰugraháṃ gr̥hṇāti tam mádʰye somagrahā́ṇāṃ sādayatyátʰoktʰyaṃ gr̥hṇātyátʰa dʰruvamátʰaitā́ntsomagrahā́nuttamé stotrá r̥tvíjāṃ camaséṣu vyavanī́ya juhvati tā́nbʰakṣayantyátʰa mā́dʰyandine sávane madʰugrahásya ca surāgrahā́ṇāṃ codyate tasyā́taḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
āgneyámagniṣṭoma ā́labʰate
Sentence: b    
agnirvā́ agniṣṭómo 'gniṣṭómamevaìtenójjayatyaindrāgnámuktʰébʰya ā́labʰata aindrāgnā́ni vā́ uktʰyā́nyuktʰā́nyevaìtenojjayatyaindraṃ ṣoḍaśína ā́labʰata índro vaí ṣoḍaśī́ ṣoḍaśínamevaìtenójjayati

Verse: 2 
Sentence: a    
sārasvatáṃ saptadaśā́ya stotrāyā́labʰate
Sentence: b    
tádetadánatirātre sati rā́tre rūpáṃ kriyate prajā́patiṃ vā́ eṣa újjayati vājapéyena yájate saṃvatsaro vaí prajā́patistádeténa sārasvaténa rā́trimújjayati tásmādetadánatirātre sati rā́tre rūpáṃ kriyate

Verse: 3 
Sentence: a    
átʰa marúdbʰya ujjeṣébʰyaḥ
Sentence: b    
vaśām pŕ̥śnimā́labʰata iyaṃ vaí vaśā pŕ̥śniryádidámasyā́m mūlí cāmūláṃ cānnā́dyam prátiṣṭitaṃ téneyáṃ vaśā pŕ̥śniránnaṃ vā́ eṣa újjayati vājapéyena yájate 'nnapéyaṃ ha vai nā́maitadyádvājapéyaṃ víśo vaí marutó 'nnaṃ vai víśa ujjeṣébʰya ityújjityā evá durvéde ujjeṣávatyau yājyānuvākyè yádyujjeṣávatyau vindedápi eva ca mārutyau syātāṃ durvédo evá vaśā pŕ̥śniryádi vaśām pŕ̥śni vindedápi yaìva kā́ ca vaśā́ syāt

Verse: 4 
Sentence: a    
tásyā āvŕ̥t
Sentence: b    
yátra hótā māhendraṃ gráhamanuśáṃsati tádasyai vapáyā prácareyureṣa índrasya níṣkevalyo gráho yánmāhendró 'pyasyaitanníṣkevalyamevá stotraṃ níṣkevalyaṃ śastramíndro vai yájamānastánmadʰyatá evaìtadyájamāne vīryáṃ dadʰāti tásmādasyā átra vapáyā prácareyuḥ

Verse: 5 
Sentence: a    
dvedʰā̀vadā́nāni śrapayanti
Sentence: b    
táto 'rdʰā́nāṃ juhvā́mupastī́rya dvírdvirávadyati sakŕ̥dabʰígʰārayati prátyanaktyavadā́nānyátʰopabʰŕ̥ti sakŕ̥tsakr̥dávadyati dvírabʰígʰārayati na prátyanaktyavadā́nāni tadyádardʰā́nāṃ dvírdviravadyáti tátʰaiṣā́ kr̥tsnā́m bʰavatyátʰa yádetaíḥ pracárati téna daívīṃ víśamújjayatyátʰārdʰā́ni mānuṣyaí viśa úpaharati téno mānuṣīṃ víśamújjayati

Verse: 6 
Sentence: a    
tádu tátʰā kuryāt
Sentence: b    
hválati vā́ eṣa yajñapatʰādetyéti vā́ eṣá yajñapatʰādyá eváṃ karóti tásmādyátraivaítareṣām paśū́nāṃ vapā́bʰiḥ pracáranti tádevaìtásyai vapáyā prácareyurekadʰā̀vadā́nāni śrapayanti mānuṣyaí viśa úpaharanti

Verse: 7 
Sentence: a    
átʰa saptádaśa prājāpatyā́npaśūnā́labʰate
Sentence: b    
te vai sárve tūparā́ bʰavanti sárve śyāmāḥ sárve muṣkarā́ḥ prajā́patiṃ vā́ eṣa újjayati vājapéyena yájaté 'nnaṃ vaí prajā́patiḥ paśurvā ánnaṃ tátprajā́patimújjayati sómo vaí prajā́patiḥ paśurvaí pratyákṣaṃ sómastátpratyákṣam prajā́patimújjayati saptádaśa bʰavanti saptadaśo vaí prajā́patistátprajā́patimújjayati

Verse: 8 
Sentence: a    
te vai sarvé tūparā́ bʰavanti
Sentence: b    
púruṣo vaí prajā́paternédiṣṭʰaṃ 'yáṃ tūparò 'viṣāṇástūparo vā́ aviṣāṇáḥ prajā́patiḥ prājāpatyā́ ete tásmātsárve tūparā́ bʰavanti

Verse: 9 
Sentence: a    
sárve śyāmā́ḥ
Sentence: b    
dve vaí śyāmásya rūpé śukláṃ caiva lóma kr̥ṣṇáṃ ca dvandvaṃ vaí mitʰunám prajánanam prajánanam prajā́patiḥ prājāpatyā́ ete tásmātsárve śyāmā́ bʰavanti

Verse: 10 
Sentence: a    
sárve muṣkarā́ḥ
Sentence: b    
prajánanaṃ vai muṣkaráḥ prajánanam prajā́patiḥ prājāpatyā́ ete tásmātsárve muṣkarā́ bʰavanti durvédā eváṃsamr̥ddʰāḥ paśávo yádyeváṃsamr̥ddʰānná vindedápi katipayā́ evaìváṃsamr̥ddʰāḥ syuḥ sárvamu hyèvèdam prajā́patiḥ

Verse: 11 
Sentence: a    
taddʰaíke
Sentence: b    
vācá uttamamā́labʰante yádi vaí prajā́pateḥ páramásti vā́geva tádetadvā́camújjayāma íti vádantastádu tátʰā kuryātsárvaṃ vā́ idám prajā́patiryádimé lokā yádidaṃ kíṃ ca yádevaìṣú lokéṣu vāgvádati tadvā́camújjayati tásmādu tannā́driyeta

Verse: 12 
Sentence: a    
téṣāmāvŕ̥t
Sentence: b    
yátra maitrāvaruṇó vāmadevyámanuśáṃsati tádeṣāṃ vapā́bʰiḥ prácareyuḥ prajánanaṃ vaí vāmadevyám prajánanam prajā́patiḥ prājāpatyā́ ete tásmādeṣāṃ vapā́bʰirátra prácareyuḥ

Verse: 13 
Sentence: a    
átʰeṣṭā́ anuyājā bʰávanti
Sentence: b    
ávyūḍʰe srúcāvátʰaiṣāṃ havírbʰiḥ prácaranti so 'ntó 'nto vaí prajā́patistádantatá evaìtátprajā́patimújjayatyátʰa yátpurā́ pracáredyátʰā yamádʰvānameṣyantsyāttáṃ gatvā sa kvá tátaḥ syā́devaṃ tattásmādeṣāmátra havírbʰiḥ pracaranti

Verse: 14 
Sentence: a    
tádu tátʰā kuryāt
Sentence: b    
hválati vā́ eṣa yajñapatʰādetyéti vā́ eṣá yajñapatʰādyá eváṃ karóti tásmādyátraivétareṣām paśūnā́ṃ vapā́bʰiḥ pracáranti tádevaìtéṣāṃ vapā́bʰiḥ prácareyuryávétareṣām paśūnā́ṃ havírbʰiḥ pracáranti tádevaìtéṣāṃ havíṣā prácareyurékānuvākyā̀ ékā yājyaìkadevátyā prajā́pataya ítyupāṃśū̀ktvā cʰā́gānāṃ haviṣó 'nubrūhī́ti prajā́pataya ítyupāṃśū̀ktvā cʰā́gānāṃ haviḥ prástʰitam preṣyéti váṣaṭkr̥te juhoti

Paragraph: 4 
Verse: 1 
Sentence: a    
taṃ vai mā́dʰyandine sávane 'bʰíṣiñcati
Sentence: b    
mā́dʰyandine sávana ājíṃ dʰāvantyeṣa vaí prajā́patiryá eṣá yajñástāyáte yásmādimā́ḥ prajāḥ prájātā etámvevā́pyetarhyánu prájāyante tánmadʰyatá evaìtátprajā́patimújjayati

Verse: 2 
Sentence: a    
ágr̥hīte māhendré
Sentence: b    
eṣa índrasya níṣkevalyo gráho yánmāhendró 'pyasyaitanníṣkevalyamevá stotraṃ níṣkevalyaṃ śastramíndro vai yájamānastádenaṃ svá evā̀yátane 'bʰíṣiñcati tásmādagr̥hīte mā́hendre

Verse: 3 
Sentence: a    
átʰa rátʰamupā́vaharati
Sentence: b    
índrasya vájro 'sī́ti vájro vai rátʰa índro vai yájamānastásmādāhéndrasya vájro 'sī́ti vājasā íti vājasā hi rátʰastváyāyaṃ vā́jaṃ sedityánnaṃ vai vā́jastváyāyamánnamújjayatvítyevaìtádāha

Verse: 4 
Sentence: a    
táṃ dʰūrgr̥hītámantarvedyábʰyávavartayati
Sentence: b    
vā́jasya prasavé mātáram mahīmityánnaṃ vai vājó 'nnasya prasavé mātáram mahīmítyevaìtádāhā́ditiṃ nā́ma vácasā karāmahā ítīyaṃ vaí pr̥tʰivyáditistásmādāhā́ditiṃ nā́ma vácasā karāmaha íti yásyāmidaṃ víśvam bʰúvanamāviveśétyasyāṃ hī̀daṃ sárvam bʰúvanamā́viṣṭaṃ tásyāṃ no deváḥ savitā dʰárma sāviṣadíti tásyāṃ no deváḥ savitā yájamānaṃ savatāmítyevaìtádāha

Verse: 5 
Sentence: a    
atʰā́śvānadbʰírabʰyùkṣati
Sentence: b    
snápanāyābʰyavanīyámānāntsnapitā́nvodā́nītānadbʰyó ha ágre 'śvaḥ sámbabʰūva 'dbʰyáḥ sambʰávannásarvaḥ sámabʰavadásarvo hi vaí samábʰavattásmānna sárvaiḥ padbʰiḥ prátitiṣṭʰatyékaikameva pā́damudácya tiṣṭʰati tadyádevā̀syā́trāpsváhīyata ténaivainámetatsámardʰayati kr̥tsnáṃ karoti tásmādáśvānadbʰírabʰyùkṣati snápanāyābʰyavanīyámānāntsnapitā́nvodā́nītān

Verse: 6 
Sentence: a    
so 'bʰyukṣati
Sentence: b    
apsvántáramŕ̥tamapsú bʰeṣajámapā́muta práśastiṣváśvā bʰávata vājína ítyanenā́pi dévīrāpo va ūrmiḥ prátūrtiḥ kakunmānvājasāsténāyaṃ vā́jaṃ sedityánnaṃ vai vājasténāyamánnamújjayatvítyevaìtádāha

Verse: 7 
Sentence: a    
átʰa rátʰaṃ yunakti
Sentence: b    
dakṣiṇāyugyámevā́gre yunakti savyāyugyaṃ ágre mānuṣé 'tʰaiváṃ devatrā́

Verse: 8 
Sentence: a    
yunakti
Sentence: b    
vā́to máno véti na vai vā́tātkím canā́śīyo 'sti na mánasaḥ kíṃ canā́śīyo 'sti tásmādāha vā́to máno véti gandʰarvā́ḥ saptáviṃśatiste 'gré 'śvamayuñjanníti gandʰarvā́ ha agré 'śvaṃ yuyujustadye 'gré 'śvamáyuñjaṃsté tvā yuñjantvítyevaìtádāha asminjavamā́dadʰuríti tadyè 'sminjavámādadʰuste tváyi javamā́dadʰatvítyevaìtádāha

Verse: 9 
Sentence: a    
átʰa savyāyugyáṃ yunakti
Sentence: b    
vā́taraṃhā bʰavavājinyujyámāna íti vā́tajavo bʰava vājinyujyámāna ítyevaìtádāhéndrasyeva dákṣiṇaḥ śriyaìdʰī́ti yatʰéndrasya dákṣiṇaḥ śriyaìvaṃ yájamānasya śriyaìdʰī́tyevaìtádāha yuñjántu tvā marúto viśvávedasa íti yuñjántu tvā devā ítyevaìtádāha te tváṣṭā patsú javaṃ dadʰātvíti nā́tra tiróhitamivāstyátʰa dakṣiṇāpraṣṭíṃ yunakti savyāpraṣṭiṃ ágre mānuṣé 'tʰaiváṃ devatrā́

Verse: 10 
Sentence: a    
yunakti
Sentence: b    
javo yáste vājinníhito gúhā yáḥ śyene párītto ácaracca vā́ta íti javo yáste bājinnápyanyátrāṣaníhitasténa na imáṃ yajñám prajā́patimújjayétyevaìtádāha téna no vājinbálavānbálena vājajícca bʰáva sámane ca pārayiṣṇurityánnaṃ vai vā́jo 'nnajícca na édʰyasmíṃśca no yajñé devasamaná imáṃ yajñám prajā́patimújjayétyevaìtadāha

Verse: 11 
Sentence: a    
te vā́ etá eva tráyo yuktā́ bʰavanti
Sentence: b    
trivr̥ddʰí devā́nāṃ taddʰí devatrā́dʰipraṣṭiyuga evá caturtʰó 'nveti mānuṣā hi sa taṃ yátra dāsyanbʰávati táccaturtʰámupayújya dadāti tásmādapī́tarasminyajñá etá eva tráyo yuktā́ bʰavanti trivr̥ddʰí devā́nāṃ taddʰí devatrā́dʰipraṣṭiyuga evá caturtʰó 'nveti mānuṣo hi sa taṃ yátra dāsyanbʰávati táccaturtʰámupayújya dadāti

Verse: 12 
Sentence: a    
átʰa bʰārhaspatyáṃ carúm naivāráṃ saptádaśaśarāvaṃ nírvapati ánnaṃ vā́ eṣa újjayati vājapéyena yájate 'nnapéyaṃ ha vai nā́maitadyádvājapéyaṃ tadyádevaìtadánnamudájaiṣīttádevā̀smā etátkaroti

Verse: 13 
Sentence: a    
átʰa yádbārhaspatyo bʰávati
Sentence: b    
bŕ̥haspátirhyètamágra udájayattásmādbārhaspatyó bʰavati

Verse: 14 
Sentence: a    
átʰa yánnaivāro bʰávati
Sentence: b    
bráhma vai bŕ̥haspátirete vai bráhmaṇā pacyante yánnīvā́rāstásmānnaivāró bʰavati saptádaśaśarāvo bʰavati saptadaśo vaí prajā́patistátprajā́patimújjayati

Verse: 15 
Sentence: a    
tamáśvānávagʰrāpayati
Sentence: b    
vā́jina íti vājíno hyáśvāstásmādāha vā́jina íti vājajita ityánnaṃ vai vā́jo 'nnajita ítyevaìtádāha vā́jaṃ sariṣyánta ítyājiṃ sariṣyánto bʰávanti bŕ̥haspáterbʰāgamávajigʰratéti bŕ̥haspáterhyèṣá bʰāgo bʰávati tásmādāha bŕ̥haspáterbʰāgamávajigʰratéti tadyadáśvānavagʰrāpáyatīmamújjayānī́ti tásmādvā áśvānávagʰrāpayati

Verse: 16 
Sentence: a    
tadyádājiṃ dʰā́vanti
Sentence: c    
imámevaìténa lokamújjayatyátʰa yádbrahmā́ ratʰacakre sā́ma gā́yati nābʰidagʰna úddʰite 'ntarikṣalokámevaìtenójjayatyátʰa yadyū́paṃ róhati devalokámevaìtenójjayati tásmādvā́ etáttrayáṃ kriyate

Paragraph: 5 
Verse: 1 
Sentence: a    
brahmā́ ratʰacakramádʰirohati
Sentence: b    
nābʰidagʰna úddʰitaṃ devásyāháṃ savitúḥ savé satyásavaso bŕ̥haspáteruttamaṃ nā́kaṃ ruheyamíti yádi brāhmaṇo yájate bráhma hi bŕ̥haspátirbráhma brāhmaṇáḥ

Verse: 2 
Sentence: a    
átʰa yádi rājanyò yájate
Sentence: b    
devásyāháṃ savitúḥ savé satyásavasa índrasyottamaṃ nā́kaṃ ruheyamíti kṣatraṃ hī́ndraṃ kṣatráṃ rājanyáḥ

Verse: 3 
Sentence: a    
triḥ sā́mābʰígāyati
Sentence: b    
trírabʰigīyā́varohati devásyāháṃ savitúḥ savé satyáprasavaso bŕ̥haspáteruttamaṃ nā́kamaruhamíti yádi brāhmaṇo yájate bráhma hi bŕ̥haspátirbráhma brāhmaṇáḥ

Verse: 4 
Sentence: a    
átʰa yádi rājanyò yájate
Sentence: b    
devásyāháṃ savitúḥ savé satyáprasavasa índrasyottamaṃ nā́kamaruhamíti kṣatraṃ hī́ndraḥ kṣatráṃ rājanyáḥ

Verse: 5 
Sentence: a    
átʰa saptádaśa dundubʰī́nanuvedyantaṃ sámminvanti
Sentence: b    
pratī́ca ā́gnīdʰrātprajā́patiṃ vā́ eṣa újjayati vājapéyena yájate vāgvaí prajā́patireṣā vaí paramā vāgyā́ saptadaśānā́ṃ dundubʰīnā́m paramā́mevaìtadvā́ca paramám prajā́patimújjayati saptádaśa bʰavanti saptadaśo vaí prajā́patistátprajā́patimújjayati

Verse: 6 
Sentence: a    
átʰaitéṣāṃ dundubʰīnā́m
Sentence: b    
ékaṃ yájuṣā́hanti tatsárve yájuṣā́hatā bʰavanti

Verse: 7 
Sentence: a    
sa ā́hanti
Sentence: b    
bŕ̥haspate vā́jaṃ jaya bŕ̥haspátaye vā́caṃ vadata bŕ̥haspátiṃ vā́jaṃ jāpayatéti yádi brāhmaṇo yájate bráhma hi bŕ̥haspátirbráhma brāhmaṇáḥ

Verse: 8 
Sentence: a    
átʰa yádi rājanyò yájate
Sentence: b    
índra vā́jaṃ jayéndrāya vācáṃ vadaténdraṃ vā́jaṃ jāpayatéti kṣatraṃ hī́ndraḥ kṣatráṃ rājanyáḥ

Verse: 9 
Sentence: a    
átʰaitéṣvājisŕ̥tsu rátʰeṣu
Sentence: b    
púnarā́sr̥teṣvetéṣāṃ dundubʰīnāmékaṃ yájuṣopā́vaharati tatsárve yájuṣopā́vahr̥tā bʰavanti

Verse: 10 
Sentence: a    
upā́vaharati
Sentence: b    
eṣā́ vaḥ sā́ satyā́ saṃvā́gabʰūdyáyā bŕ̥haspátiṃ vā́jamájījapatā́jījapata bŕ̥haspatiṃ vā́jaṃ vánaspatayo vímucyadʰvamíti yádi brāhmaṇo yájate bráhma hi br̥haspátirbráhma brāhmaṇáḥ

Verse: 11 
Sentence: a    
átʰa yádi rājanyò yájate
Sentence: b    
eṣā́ vaḥ sā́ satyā́ saṃvā́gabʰūdyayéndraṃ vā́jamájījapatā́jījapaténdraṃ vā́jaṃ vánaspatayo vímucyadʰvamíti kṣatraṃ hī́ndraḥ kṣatráṃ rājanyáḥ

Verse: 12 
Sentence: a    
átʰa vedyantā́t
Sentence: b    
rājanyá údaṅ saptádaśa pravyādʰānprávidʰyati yā́vānvā ékaḥ pravyādʰastā́vāṃstiryáṅ prajā́patirátʰa yā́vatsaptádaśa pravyādʰāstā́vānanváṅ prajā́patiḥ

Verse: 13 
Sentence: a    
tadyádrājanyáḥ pravídʰyati
Sentence: b    
eṣa vaí prajā́pateḥ pratyakṣatamāṃ yádrājanyástásmādékaḥ sánbahūnā́mīṣṭe yádveva cáturakṣaraḥ prajā́patiścáturakṣaro rājanyástásmādrājanyáḥ právidʰyati saptádaśa pravyādʰānprávidʰyati saptadaśo vaí prajā́patistátprajāpatimújjayati

Verse: 14 
Sentence: a    
átʰa yaṃ yájuṣā yunákti
Sentence: b    
taṃ yájamāna ā́tiṣṭʰati devásyāháṃ savitúḥ savé satyáprasavaso bŕ̥haspátervājajito vā́jaṃ jeṣamíti

Verse: 15 
Sentence: a    
tadyátʰaivā̀do bŕ̥haspátiḥ
Sentence: b    
savitā́ram prasavā́yopā́dʰāvatsavitā vaí devā́nām prasavítedám me prásuva tvátprasūta idamújjayānī́ti tádasmai savitā́ prasavitā prā́suvatátsavitŕ̥prasūta udájayadevámévaiṣá etátsavitā́ramevá prasavāyópadʰāvati savitā vaí devā́nām prasavitèdám me prásuva tvátprasūta idamujjayānī́ti tádasmai savitā́ prasavitā prásauti tátsavitŕ̥prasūta újjayati

Verse: 16 
Sentence: a    
átʰa yádyadʰvaryóḥ
Sentence: b    
antevāsī́ brahmacārī́ vaitadyájuradʰīyātsò 'nvāstʰā́ya vācayati vā́jina íti vājíno hyáśvāstásmādāha vā́jina íti vājajita ityánnaṃ vai vā́jo 'nnajita ítyevaìtádāhā́dʰvana skabʰnuvánta ityádʰvano skabʰnuvánto dʰā́vanti yójanā mímānā íti yojanaśo hi mímānā ádʰvānaṃ dʰā́vanti kā́ṣṭʰāṃ gacʰatéti yátʰainānantarā́ nāṣṭrā rákṣāṃsi hiṃsyúrevámetádāha dʰā́vantyājimā́gʰnanti dundubʰī́nabʰi sā́ma gāyati

Verse: 17 
Sentence: a    
átʰaitā́bʰyāṃ jágatībʰyām
Sentence: b    
juhóti vā́nu mantráyate yádi juhóti yádyanumantráyate samā́na eva bándʰuḥ

Verse: 18 
Sentence: a    
juhoti
Sentence: b    
eṣa syá vājī́ kṣipaṇíṃ turaṇyati grīvā́yām baddʰó apikakṣá āsáni krátuṃ dadʰikrā ánu saṃsániṣyadatpátʰāmáṅkāṃsyánvāpánīpʰaṇatsvā́hā

Verse: 19 
Sentence: a    
utá sma
Sentence: b    
asya drávatasturaṇyatáḥ parṇaṃ na veránuvāti pragardʰínaḥ śyenásyeva dʰrájato aṅkasam pári dadʰikrā́vṇaḥ sahòrjā táritrataḥ svāhéti

Verse: 20 
Sentence: a    
atʰóttareṇa tricéna
Sentence: b    
juhóti vā́nu mantráyate dvayaṃ tadyásmājjuhóti vā́nu mantráyate yádi juhóti yadyanumantráyate samāná eva bándʰuretā́nevaìtadáśvāndʰā́vata úpavājayatyetéṣu vīryaṃ dadʰāti tisro vā́ imā́ḥ pr̥tʰivyá iyamahaíkā dvé asyāḥ páre tā́ evaìtadújjayati

Verse: 21 
Sentence: a    
'numantrayate
Sentence: b    
śáṃ no bʰavantu vājíno háveṣu devátātā mitádravaḥ svarkā́ḥ jambʰáyantó 'hiṃ vŕ̥kaṃ rákṣāṃsi sánemyasmádyuyavannámīvāḥ

Verse: 22 
Sentence: a    
no árvantaḥ
Sentence: b    
havanaśrúto hávaṃ víśve śr̥ṇvantu vājíno mitádravaḥ sahasrasā́ megʰásātā saniṣyávo maho ye dʰánaṃ samitʰéṣu jabʰriré

Verse: 23 
Sentence: a    
vā́je-vāje 'vata
Sentence: b    
vājino no dʰáneṣu viprā amr̥tā r̥tajñāḥ asya mádʰvaḥ pibata mādáyadʰvaṃ tr̥ptā́ yāta patʰíbʰirdevayā́nairíti

Verse: 24 
Sentence: a    
átʰa bārhaspatyéna carúṇā pratyúpatiṣṭʰate
Sentence: b    
tamúpaspr̥śatyánnaṃ vā́ eṣa újjayati vājapéyena yájate 'nnapéyaṃ ha vai nā́maitadyádvājapéyaṃ tadyádevaìtadánnamudájaiṣītténaivaìtádetāṃ gátiṃ gatvā sáṃspr̥śate tádātmánkurute

Verse: 25 
Sentence: a    
sa úpaspr̥śati
Sentence: b    
ā́ vā́jasya prasavó jagamyādityánnaṃ vai vā́ja ā mā́nnasya prasavó jagamyādítyevaìtádāhème dyā́vāpr̥tʰivī́ viśvárūpe íti dyā́vāpr̥tʰivī prajā́patirā́ gantām pitárāmātárā céti mātèva ca pitèva ca prajā́patirā́ sómo amr̥tatvéna gamyādíti sómo prajā́patiḥ

Verse: 26 
Sentence: a    
tamáśvānávagʰrāpayati
Sentence: b    
vā́jina íti vājíno hyáśvāstásmādāha vā́jina íti vājajita ityánnaṃ vai vā́jo 'nnajita ítyevaìtádāha vā́jaṃ savr̥vā́ṃsaṃ íti sariṣyánta íti ágra āha sariṣyánta iva hi tárhi bʰávantyatʰā́tra sasr̥vā́ṃsa íti savr̥vā́ṃsa iva hyatra bʰávanti tásmādāha sasr̥vā́ṃsa íti bŕ̥haspáterbʰāgamávajigʰratéti bŕ̥haspáterhyèṣá bʰāgo bʰávati tásmādāha bŕ̥haspáterbʰāgamávajigʰratéti nimr̥jānā íti tadyájamāne vīryáṃ dadʰāti tadyadáśvānavagʰrāpáyatīmamújjayānī́ti agré 'vagʰrāpayatyatʰā́tremamúdajaiṣamíti tásmādvā áśvānávagʰrāpayati

Verse: 27 
Sentence: a    
átʰaitéṣāmājiśrítāṃ rátʰānām
Sentence: b    
ékasminvaíśyo rājanyò vopā́stʰito bʰavati sa véderúttarāyāṃ śróṇā úpaviśatyátʰādʰvaryúśca yájamānaśca pū́rvayā dvārā́ madʰugrahámādā́ya níṣkrāmatastaṃ vaíśyasya rājanyásya prāṇāvā́dʰattó 'tʰa neṣṭā́parayā dvārā́ surāgrahā́nādā́ya níṣkrāmati jagʰánena śā́lām paryetyaíkaṃ vaíśyasya rājanyásya prāṇā́vādádʰadāhānéna ta imaṃ níṣkrīṇāmī́ti satyaṃ vai śrīrjyótiḥ somó 'nr̥tam pāpmā támaḥ súrā satyámevaìtacʰríyaṃ jyótiryájamāne dadʰātyánr̥tena pāpmánā támasā vaíśyaṃ vidʰyati taiḥ sa yam bʰógaṃ kāmáyate táṃ kuruté 'tʰaitaṃ sáhiraṇyapātramevá madʰugrahám brahmáṇe dadāti tám brahmáṇe dádadamŕ̥tamā́yur ātmándʰatte 'mŕ̥taṃ hyā́yurhíraṇyaṃ téna sa yam bʰógaṃ kāmáyate táṃ kurute

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.