TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 32
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
átʰa
sruváṃ
cājyavilā́panīṃ
cādā́ya
Sentence: b
āhavanī́yamabʰyaíti
sá
etā
dvā́daśā́ptīrjuhóti
vā
vācáyati
vā
yádi
juhóti
yádi
vācáyati
samāná
eva
bándʰuḥ
Verse: 2
Sentence: a
sá
juhoti
Sentence: b
āpáye
svā́hā
svāpáye
svā́hāpijā́yaṃ
svā́hā
krátave
svā́hā
vásave
svā́hāharpátaye
svāhā́hne
mugdʰā́ya
svā́hā
mugdʰā́ya
vainaṃśinā́ya
svā́hā
vinaṃśína
āntyāyanā́ya
svāhā́ntyāya
bʰauvanā́ya
svā́hā
bʰúvanasya
pátaye
svāhā́dʰipataye
svāhétyetā
dvā́daśāptīrjuhoti
dvā́daśa
vaí
mā́sāḥ
saṃvatsarásya
saṃvatsaráḥ
prajā́patiḥ
prajā́patiryajñastadyaìvā̀syā́ptiryā́
sampattā́mevaìtadújjayati
tā́mātmánkurute
Verse: 3
Sentence: a
átʰa
ṣaṭ
kŀ̥ptīḥ
Sentence: b
juhóti
vā
vācáyati
vā
yádi
juhóti
yádi
vācáyati
samāná
eva
bándʰuḥ
Verse: 4
Sentence: a
sá
vācayati
Sentence: b
ā́yuryajñéna
kalpatām
prāṇó
yajñéna
kalpatāṃ
cákṣuryajñéna
kalpatāṃ
śrótraṃ
yajñéna
kalpatām
pŕ̥ṣṭʰaṃ
yajñéna
kalpatāṃ
yajñó
yajñéna
kalpatāmítyetāḥ
ṣaṭkŀ̥ptīrvācayati
ṣaḍvā́
r̥távaḥ
saṃvatsarásya
saṃvatsaráḥ
prajā́patiḥ
prajā́patiryajñastadyaìvā̀sya
kŀ̥ptiryā
sampattā́mevaìtadújjayati
tā́mātmánkurute
Verse: 5
Sentence: a
aṣṭāśriryū́po
bʰavati
Sentence: b
aṣṭā́kṣarā
vaí
gāyatrī́
gāyatrámagneścʰándo
devalokámevaìtenójjayati
saptadaśábʰirvā́sobʰiryū́po
veṣṭitó
vā
vígratʰito
vā
bʰavati
saptadaśo
vaí
prajā́patistátprajā́patimújjayati
Verse: 6
Sentence: a
gaudʰūmáṃ
caṣā́lam
bʰavati
Sentence: b
púruṣo
vaí
prajā́paternédiṣṭʰaṃ
sò
'yámatvágete
vai
púruṣasyaúṣadʰīnāṃ
nediṣṭʰatamāṃ
yádgodʰū́māstéṣāṃ
na
tvágasti
manuṣyalokámevaìtenójjayati
Verse: 7
Sentence: a
gartanvānyūpó
'tīkṣṇāgro
bʰavati
Sentence: b
pitr̥devátyo
vai
gártaḥ
pitr̥lokámevaì
saptádaśāratnirbʰavati
saptadaśo
vaí
prajā́patistátprajā́patimújjayati
Verse: 8
Sentence: a
átʰa
néṣṭā
pátnīmudāneṣyán
Sentence: b
kauśaṃ
vā́saḥ
páridʰāpayati
kauśáṃ
vā
cáṇḍātakamántaraṃ
dīkṣitavásanājjagʰanārdʰo
vā́
eṣá
yajñásya
yatpátnī
tā́metatprā́cīṃ
yajñám
prasādayiṣyánbʰavatyásti
vai
patnyā
amedʰyaṃ
yádavācī́naṃ
nā́bʰermédʰyā
vaí
darbʰāstadyádevā̀syā
amedʰyaṃ
tádevā̀syā
etáddarbʰairmédʰyaṃ
kr̥tvā́tʰainām
prā́cīṃ
yajñam
prásādayati
tásmānnéṣṭā
pátnīmudānesyánkauśaṃ
vā́saḥ
páridʰāpayati
kaus=áṃ
vā
cáṇḍātakamántaraṃ
dīkṣitavásanāt
Verse: 9
Sentence: a
átʰa
niśrayaṇo
níśrayati
Sentence: b
sá
dakṣiṇata
údaṅ
roheduttarató
vā
dakṣiṇā́
dakṣiṇatastvèvódaṅ
rohettátʰā
hyúdagbʰavati
Verse: 10
Sentence: a
sá
rokṣyánjāyāmā́mantrayate
Sentence: b
jā́ya
éhi
svo
róhāvéti
róhāvétyāha
jāyā
tadyájjāyā́māmantráyate
'rdʰó
ha
vā́
eṣá
ātmáno
yájjāyā
tásmādyā́vajjāyāṃ
ná
vindáte
naìva
tā́vatprájāyaté
'sarvo
hi
tā́vadbʰávatyátʰa
yadaìvá
jāyā́ṃ
vindaté
'tʰa
prájāyate
tárhi
hi
sárvo
bʰávati
sárva
etāṃ
gátiṃ
gacʰānī́ti
tásmājjāyāmā́mantrayate
Verse: 11
Sentence: a
sá
rohati
Sentence: b
prajā́pateḥ
prajā́
abʰūméti
prajā́paterhyèṣá
prajā
bʰávati
yó
vājapéyena
yájate
Verse: 12
Sentence: a
átʰa
godʰū́mānúpaspr̥śati
Sentence: b
svárdevā
aganmeti
svárhyèṣa
gácʰati
yó
vājapéyena
yájate
Verse: 13
Sentence: a
tadyádgodʰū́mānupaspr̥śáti
Sentence: b
ánnaṃ
vaí
godʰū́mā
ánnaṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájate
'nnapéyaṃ
ha
vai
nā́maitadyádvājapéyaṃ
tadyádevaìtadánnamudájaiṣītténaivaìtádetāṃ
gátiṃ
gatvā
sáṃspr̥śate
tádātmánkurute
tásmādgodʰū́mānúpaspr̥śati
Verse: 14
Sentence: a
átʰa
śīrṣṇā
yū́pamatyújjihīte
Sentence: b
amŕ̥tā
abʰūméti
devalokámevaìtenójjayati
Verse: 15
Sentence: a
átʰa
diśò
'nuvī́kṣamāṇo
japati
Sentence: b
asmé
vo
astvindriyámasmé
nr̥mṇámuta
kráturasme
várcāṃsi
santu
va
íti
sárvaṃ
vā́
eṣá
idamújjayati
yó
vājapéyena
yájate
prajā́patiṃ
hyùjjáyati
sárvamu
hyèvèdám
prajā́patiḥ
sò
'sya
sárvasya
yáśa
indriyáṃ
vīryáṃ
saṃvŕ̥jya
tádātmándʰatté
tádātmánkurute
tásmāddiśò
'nuvī́kṣamāṇo
japati
Verse: 16
Sentence: a
átʰainamūṣapuṭaíranū́dasyanti
Sentence: b
paśávo
vā
ū́ṣā
ánnaṃ
vaí
paśavó
'nnaṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájate
'nnapéyaṃ
ha
vai
nā́maitadyádvājapéyaṃ
tadyádevaìtadánnamudájaiṣītténaivaìtádetāṃ
gátiṃ
gatvā
sáṃspr̥śate
tádātmánkurute
tásmādenamūṣapuṭaíranū́dasyanti
Verse: 17
Sentence: a
ā́śvattʰeṣu
palāśeṣū́panaddʰā
bʰavanti
Sentence: b
sa
yádevā̀dò
'śvattʰe
tíṣṭʰata
índro
marúta
upā́mantrayata
tásmādā́śvattʰeṣu
palāśeṣū́panaddʰā
bʰavanti
víśo
'nū́dasyanti
víśo
vaí
marutó
'nnaṃ
víśastásmādvíśo
'nū́dasyanti
saptádaśa
bʰavanti
saptadaśo
vaí
prajā́patistátprajā́patimújjayati
Verse: 18
Sentence: a
átʰemā́mupāvékṣamāṇo
japati
Sentence: b
námo
mātré
pr̥tʰivyai
námo
mā́tre
pr̥tʰivyā
íti
bŕ̥haspáterha
vā́
abʰiṣiṣicānā́tpr̥tʰivī́
bibʰayā́ṃ
cakāra
mahadvā́
ayámabʰū́dyo
'bʰyáṣeci
yadvaí
māyaṃ
nāvadr̥ṇīyādíti
bŕ̥haspátirha
pr̥tʰivyai
bibʰayā́ṃ
cakāra
yadvaí
meyaṃ
nā̀vadʰūnvītéti
tádanáyaivaìtánmitradʰéyamakuruta
na
hí
mātā́
putráṃ
hinásti
ná
putró
mātáram
Verse: 19
Sentence: a
br̥haspatisavo
vā́
eṣa
yádvājapéyam
Sentence: b
pr̥tʰivyù
haitásmādbibʰeti
mahadvā́
ayámabʰū́dyo
'bʰyáṣeci
yadvaí
māyaṃ
nāvadr̥ṇīyādítyeṣá
u
hāsyaí
bibʰeti
yadvaí
meyaṃ
nā̀vadʰūnvītéti
tádanáyaivaìtánmitradʰéyaṃ
kurute
na
hí
mātā́
putráṃ
hinásti
ná
putró
mātáram
Verse: 20
Sentence: a
átʰa
híraṇyamabʰyávarohati
Sentence: b
amŕ̥tamā́yurhíraṇyaṃ
tádamŕ̥ta
ā́yuṣi
prátitiṣṭʰati
Verse: 21
Sentence: a
átʰājarṣabʰásyājínamúpastr̥ṇāti
Sentence: b
tádupáriṣṭādrukmaṃ
nídadʰāti
támabʰyávarohatīmā́ṃ
vaivá
Verse: 22
Sentence: a
átʰāsmā
āsandīmā́haranti
Sentence: b
uparisádyaṃ
vā́
eṣá
jayati
yo
jáyatyantarikṣasádyaṃ
tádenamuparyā́sīnamadʰástādimā́ḥ
prajā
úpāsate
tásmādasmā
āsandīmā́haranti
Verse: 23
Sentence: a
aúdumbarī
bʰavati
Sentence: b
annaṃ
vā
ū́rgudumbára
ūrjò
'nnā́dyasyā́varuddʰyai
tásmādaúdumbarī
bʰavati
tāmágreṇa
havirdʰā́ne
jagʰánenāhavanī́yaṃ
nídadʰāti
Verse: 24
Sentence: a
átʰājarṣabʰásyājínamā́str̥ṇāti
Sentence: b
prajā́patirvā́
eṣa
yádajarṣabʰá
etā
vaí
prajā́pateḥ
pratyakṣatamāṃ
yádajāstásmādetāstríḥ
saṃvatsarásya
vijā́yamānā
dvau
trīníti
janayanti
tátprajā́patimevaìtátkaroti
tásmādajarṣabásyājínamā́str̥ṇāti
Verse: 25
Sentence: a
sa
ā́str̥ṇāti
Sentence: b
iyáṃ
te
rāḍíti
rājyámevā̀sminnetáddadʰātyátʰainamā́sādayati
yantā̀si
yámana
íti
yantā́ramevaìnametadyámanamāsām
prajā́nāṃ
karoti
dʰruvò
'si
dʰarúṇa
íti
dʰruvámevaìnametáddʰarúṇamasmíṃloké
karoti
kr̥ṣyaí
tvā
kṣémāya
tvā
rayyaí
tvā
póṣāya
tvéti
sādʰáve
tvétyevaìtádāha
Paragraph: 2
Verse: 1
Sentence: a
bārhaspatyéna
carúṇā
prácarati
Sentence: b
tasyā́niṣṭa
evá
sviṣṭakr̥dbʰávatyátʰāsmā
ánnaṃ
sámbʰaratyánnaṃ
vā́
eṣa
újjayati
yó
vājapéyena
yájate
'nnapéyaṃ
ha
vai
nā́maitadyádvājapéyaṃ
tadyádevaìtadánnamudájaiṣīttádevā̀smā
etatsámbʰarati
Verse: 2
Sentence: a
aúdumbare
pā́tre
Sentence: b
ánnaṃ
vā
ū́rgudumbára
ūrjò
'nnā́dyasyā́varuddʰyai
tásmādaúdumbare
pā́tre
sò
'pá
evá
pratʰamāḥ
sámbʰaratyátʰa
payó
'tʰa
yatʰopasmāramánnāni
Verse: 3
Sentence: a
taddʰaíke
Sentence: b
saptádaśā́nnāni
sámbʰaranti
saptadaśáḥ
prajā́patiríti
vádantastádu
tátʰā
ná
kuryātprajā́paternvèva
sárvamánnamánavaruddʰaṃ
ká
u
tásmai
manuṣyò
yaḥ
sárvamánnamavarundʰīta
tásmādu
sárvamevā́nnaṃ
yatʰopasmā́raṃ
sambʰárannékamánnaṃ
na
sámbʰaret
Verse: 4
Sentence: a
sa
yanná
sambʰárati
Sentence: b
tasyódbruvīta
tásya
nā̀śnīyādyāvajjī́vaṃ
tátʰā
nā́ntameti
tátʰā
jyógjīvati
sá
etásya
sárvasyānnā́dyasya
sámbʰr̥tasya
sruvéṇopagʰā́taṃ
vājaprasavī́yāni
juhoti
tadyā́bʰya
evaìtáddevátābʰyo
juhóti
tā́
asmai
prásuvanti
tā́bʰiḥ
prásūta
újjayati
tásmādvājaprasavī́yāni
juhoti
Verse: 5
Sentence: a
sá
juhoti
Sentence: b
vā́jasyemám
prasaváḥ
suṣuvé
'gre
sómaṃ
rā́jānamoṣadʰīṣvapsú
tā́
asmábʰyam
mádʰumatīrbʰavantu
vayáṃ
rāṣṭré
jāgr̥yāma
puróhitāḥ
svā́hā
Verse: 6
Sentence: a
vā́jasyemā́m
Sentence: b
prasaváḥ
śiśriye
dívamimā́
ca
víśvā
bʰúvanāni
samrā́ṭ
áditsantaṃ
dāpayati
prajānantsá
no
rayiṃ
sárvavīraṃ
níyacʰatu
svā́hā
Verse: 7
Sentence: a
vā́jasya
nú
Sentence: b
prasava
ā́babʰūvemā́
ca
víśvā
bʰúvanāni
sarvátaḥ
sánemi
rā́jā
páriyāti
vidvā́nprajām
púṣṭiṃ
vardʰáyamāno
asme
svā́hā
Verse: 8
Sentence: a
sómaṃ
rā́jānam
ávase
'gnímanvā́rabʰāmahe
Sentence: b
ādityānvíṣṇuṃ
sū́ryam
brahmā́ṇaṃ
ca
bŕ̥haspátiṃ
svā́hā
Verse: 9
Sentence: a
aryamáṇam
bŕ̥haspátim
Sentence: b
índraṃ
dā́nāya
codāya
vā́caṃ
víṣṇuṃ
sárasvatīṃ
savitā́raṃ
ca
vājínaṃ
svā́hā
Verse: 10
Sentence: a
ágne
ácʰā
Sentence: b
vadehá
naḥ
práti
naḥ
sumánā
bʰava
prá
no
yacʰa
sahasrajittvaṃ
hí
dʰanadā
ási
svā́hā
Verse: 11
Sentence: a
prá
naḥ
Sentence: b
yacʰatvaryamā
prá
pūṣā
pra
bŕ̥haspátiḥ
pra
vā́gdevī́
dadātu
naḥ
svāhéti
Verse: 12
Sentence: a
átʰainam
páriśiṣṭenābʰíṣiñcati
Sentence: b
annā́dyenaivaìnametádabʰíṣiñcatyannā́dyamevā̀sminnetáddadʰāti
tásmādenam
páriśiṣṭenābʰíṣiñcati
Verse: 13
Sentence: a
so
'bʰíṣiñcati
Sentence: b
devásya
tvā
savitúḥ
prasavè
'śvínorbāhúbʰyām
pūṣṇo
hástābʰyāmíti
devahastaírevaìnametádabʰíṣiñcati
sárasvatyai
vācó
yantúryantríye
dadʰāmī́ti
vāgvai
sárasvatī
tádenaṃ
vācá
evá
yantúryantríye
dadʰāti
Verse: 14
Sentence: a
tádu
haíka
āhuḥ
Sentence: b
víśveṣāṃ
tvā
devā́nāṃ
yantúryantríye
dadʰāmī́ti
sárvaṃ
vai
víśve
devā́stadenaṃ
sárvasyaivá
yantúryantríye
dadʰāti
tádu
tátʰā
na
brūyātsárasvatyai
tvā
vācó
yantúryantríye
dadʰāmī́tyevá
brūyādvāgvai
sárasvatī
tádenaṃ
vācá
evá
yantúryantríye
dadʰāti
bŕ̥haspáteṣṭvā
sā́mrājyenābʰíṣiñcāmyasāvíti
nā́ma
gr̥hṇāti
tadbŕ̥haspáterevaìnametatsā́yujyaṃ
salokátāṃ
gamayati
Verse: 15
Sentence: a
átʰāha
Sentence: b
samrā́ḍayámasaú
samrā́ḍayámasāvíti
níveditamevaìnametatsántaṃ
devébʰyo
nívedayatyayám
mahā́vīryò
yo
'bʰyáṣecī́tyayáṃ
yuṣmākaíko
'bʰūttáṃ
gopāyatétyevaìtádāha
triṣkŕ̥tva
āha
trivr̥ddʰí
yajñáḥ
Verse: 16
Sentence: a
atʰójjitīḥ
Sentence: b
juhóti
vā
vācáyati
vā
yádi
juhóti
yádi
vācáyati
samāná
eva
bándʰuḥ
Verse: 17
Sentence: a
sá
vācayati
Sentence: b
agnirékākṣareṇa
prāṇamúdajayattamújjeṣam
prajā́patiḥ
saptádaśākṣareṇa
saptadaśaṃ
stómamúdajayattamújjeṣamíti
tadyádevaìtā́bʰiretā́
devátā
udájayaṃstádevaìṣá
etā́bʰirújjayati
saptádaśa
bʰavanti
saptadaśo
vaí
prajā́patistátprajā́patimújjayati
Verse: 18
Sentence: a
átʰāhāgnáye
sviṣṭakr̥té
'nubrūhī́ti
Sentence: b
tadyadántareṇā́hutī
etatkárma
kriyáta
eṣa
vaí
prajā́patiryá
eṣá
yajñástāyáte
yásmādimā́ḥ
prajāḥ
prájātā
etámvevā́pyetarhyánu
prájāyante
tánmadʰyatá
evaìtátprajā́patimújjayati
tásmādántareṇā́hutī
etatkárma
kriyata
āśrā́vyāhāgníṃ
sviṣṭakŕ̥taṃ
yajéti
váṣaṭkr̥te
juhoti
Verse: 19
Sentence: a
atʰéḍāmā́dadʰāti
Sentence: b
úpahūtāyāmíḍāyāmapá
upaspŕ̥śya
māhendraṃ
gráhaṃ
gr̥hṇāti
māhendraṃ
gráhaṃ
gr̥hītvā́
stotrámupā́karoti
táṃ
stotrā́ya
prámīvati
sá
upā́varohati
só
'nte
stotrásya
bʰávatyánte
śastrásya
Verse: 20
Sentence: a
taddʰaíke
Sentence: b
etatkr̥tvā́tʰaitátkurvanti
tádu
tátʰā
ná
kuryādātmā
vaí
stotrám
prajā́
śastrámetásmāddʰa
sa
yájamānam
práṇāśayati
sá
jihmá
eti
sá
hvalati
tásmādetádevá
kr̥tvā́tʰaitátkuryāt
Verse: 21
Sentence: a
atʰéḍāmā́dadʰāti
Sentence: b
úpahūtāyāmíḍāyāmapá
upaspŕ̥śya
māhendraṃ
gráhaṃ
gr̥hṇāti
māhendraṃ
gráhaṃ
gr̥hītvā́
stotrámupākaroti
táṃ
stotrā́ya
prámīvati
sá
upā́varohati
só
'nte
stotrásya
bʰávatyánte
śastrásya
Paragraph: 3
Verse: 1
Sentence: a
pūrṇāhutíṃ
juhoti
Sentence: b
sárvaṃ
vaí
pūrṇaṃ
sárvam
parigŕ̥hya
sūyā
íti
tásyāṃ
váraṃ
dadāti
sárvaṃ
vai
váraḥ
sárvam
parigŕ̥hya
sūyā
íti
sa
yádi
kāmáyeta
juhuyā́detāṃ
yádyu
kāmáyetā́pi
nā́driyeta
Verse: 2
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
ánumatyai
havíraṣṭā́kapālam
puroḍā́śaṃ
nírvapati
sa
yé
jagʰánena
śámyām
piṣyámāṇānāmavaśīyánte
piṣṭā́ni
vā
taṇḍulā́
vā
tā́ntsruvé
sārdʰaṃ
sáṃvapatyanvāhāryapácanādúlmukamā́dadate
téna
dakṣiṇā
yanti
sa
yátra
svákr̥taṃ
vériṇaṃ
vindáti
śvabʰrapradaráṃ
vā
Verse: 3
Sentence: a
tádagníṃ
samādʰā́ya
juhoti
Sentence: b
eṣá
te
nirr̥te
bʰāgastáṃ
juṣasvasvāhétīyaṃ
vai
nírr̥tiḥ
sā
yám
pāpmánā
gr̥hṇā́ti
taṃ
nírr̥tyā
gr̥hṇāti
tadyádevā̀syā
átra
nairr̥táṃ
rūpaṃ
tádevaìtácʰamayati
tátʰo
hainaṃ
sūyámānaṃ
nírr̥tirná
gr̥hṇātyátʰa
yatsvákr̥te
vériṇe
juhóti
śvabʰrapradaré
vaitádu
hyásyai
nírr̥tigr̥hītam
Verse: 4
Sentence: a
atʰā́pratīkṣam
púnarā́yanti
Sentence: b
atʰā́numatyā
aṣṭā́kapālena
puroḍā́śena
prácaratīyaṃ
vā
ánumatiḥ
sa
yastatkárma
śaknóti
kártuṃ
yaccíkīrṣatīyáṃ
hāsmai
tadánumanyate
tádimā́mevaìtátprīṇātyanayā́numatyā́numataḥ
sūyā
íti
Verse: 5
Sentence: a
átʰa
yádaṣṭā́kapālo
bʰávati
Sentence: b
aṣṭā́kṣarā
vaí
gāyatrī́
gāyatrī
vā́
iyám
pr̥tʰivyátʰa
yátsamānásya
havíṣa
ubʰayátra
juhótyeṣā
hyèvaìtádubʰáyaṃ
tásya
vā́so
dákṣiṇā
yadvai
sávāsā
áraṇyaṃ
nòdāśáṃsate
nidʰā́ya
vai
tadvāsó
'timucyate
tátʰo
hainaṃ
sūyámānamāsaṅgo
ná
vindati
Verse: 6
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
āgnā́vaiṣṇavamékādaśakapālam
puroḍā́śaṃ
nírvapati
téna
yatʰéṣṭyaiváṃ
yajate
tadyádevā̀daḥ
prájātamāgnāvaiṣṇaváṃ
dīkṣaṇī́yaṃ
havistádevaìtádagnirvai
sárvā
devátā
agnau
hi
sárvābʰyo
devátābʰyo
júhvatyagnirvaí
yajñásyāvarārdʰyò
víṣṇuḥ
parārdʰyástatsárvāścaivaìtáddevátāḥ
parigŕ̥hya
sárvaṃ
ca
yajñám
parigŕ̥hya
sūyā
íti
tásmādāgnāvaiṣṇava
ékādaśakapālaḥ
puroḍā́śo
bʰavati
tásya
híraṇyaṃ
dákṣiṇāgneyo
vā́
eṣá
yajñó
bʰavatyagne
réto
híraṇyaṃ
yo
vai
víṣṇuḥ
sá
yajñò
'gníru
vaí
yajñá
eva
tádu
tádāgneyámeva
tásmāddʰíraṇyaṃ
dákṣiṇā
Verse: 7
Sentence: a
átʰa
śvó
bʰūtè
Sentence: b
agnīṣomī́yamékādaśakapālam
puroḍā́śaṃ
nírvapati
téna
yatʰéṣṭyaiváṃ
yajata
eténa
vā
índro
vr̥trámahanneténo
eva
vyájayata
yā̀syeyaṃ
víjitistāṃ
tátʰo
evaìṣá
eténa
pāpmā́naṃ
dviṣántam
bʰrā́tr̥vyaṃ
hanti
tátʰo
eva
víjayate
víjité
'bʰaye
'nāṣṭré
sūyā
íti
tásmādagnīṣomī́ya
ékādaśakapālaḥ
puroḍā́śo
bʰavati
tásyotsr̥ṣṭo
gaurdákṣiṇotsárjaṃ
vā
amúṃ
candrámasaṃ
gʰnánti
paurṇamāsenā́ha
gʰnántyāma
:vāsyenótsr̥janti
tásmādutsr̥ṣṭo
gaurdákṣiṇā
Verse: 8
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
aindrāgnaṃ
dvā́daśakapālam
puroḍā́śaṃ
nírvapati
téna
yatʰéṣṭyaiváṃ
yajate
yátra
vā
índro
vr̥tramáhaṃstádasya
bʰītásyendriyáṃ
vīryámápacakrāma
sá
eténa
havíṣendriyáṃ
vīryám
púnarātmánnadʰatta
tátʰo
évaiṣá
eténa
havíṣendriyáṃ
vīryámātmándʰatte
téjo
vā́
agnírindriyáṃ
vīryámíndra
ubʰé
vīryè
parigŕ̥hya
sūyā
íti
tásmādaindrāgno
dvā́daśakapālaḥ
puroḍā́śo
bʰavati
tásyarṣabʰò
'naḍvāndákṣiṇā
sa
hi
váhenāgneyá
āṇḍā́bʰyāmaindrastásmādr̥ṣabʰò
'naḍvāndákṣiṇā
Verse: 9
Sentence: a
átʰāgrayaṇeṣṭyā́
yajate
Sentence: b
sárvānvā́
eṣá
yajñakratūnávarunddʰe
sárvā
íṣṭīrápi
darvihomānyó
rājasū́yena
yájate
devásr̥ṣṭo
vā́
eṣéṣṭiryádāgrayaṇeṣṭíranáyā
mé
pīṣṭámasadanayā́pi
sūyā
íti
tásmādāgrayaṇeṣṭyā́
yajata
óṣadʰīrvā́
eṣá
sūyámāno
'bʰí
sūyate
tadóṣadʰīrevaìtádanamīvā́
akilviṣā́ḥ
kurute
'namīvā́
akilviṣā
óṣadʰīrabʰí
sūyā
íti
tásya
gaurdákṣiṇā
Verse: 10
Sentence: a
átʰa
cāturmāsyaíryajate
Sentence: b
sárvānvā́
eṣá
yajñakratūnávarunddʰe
sárvā
íṣṭīrápi
darvihomānyó
rājasū́yena
yájate
devásr̥ṣṭo
vā́
eṣá
yajñakraturyáccāturmāsyā́nyebʰirmé
'pīṣṭámasadebʰirápi
sūyā
íti
tásmāccāturmāsyaíryajate
Paragraph: 4
Verse: 1
Sentence: a
vaiśvadevéna
yajate
Sentence: b
vaiśvadevéna
vaí
prajā́patirbʰūmā́nam
prajā́ḥ
sasr̥je
bʰūmā́nam
prajā́ḥ
sr̥ṣṭvā́
sūyā
íti
tátʰo
evaìṣá
etádvaiśvadevénaivá
bʰūmā́nam
prajā́ḥ
sr̥jate
bʰūmā́nam
prajā́ḥ
sr̥ṣṭvā́
sūyā
íti
Verse: 2
Sentence: a
átʰa
varuṇapragʰāsaíryajate
Sentence: b
varuṇapragʰāsairvaí
prajā́patiḥ
prajā́
varuṇapāśātprā́muñcattā́
asyānamīvā́
akilviṣā́ḥ
prajā
prā́jāyantānamīvā́
akilviṣā́ḥ
prajā́
abʰí
sūyā
íti
tátʰo
evaìṣá
etádvaruṇapragʰāsaírevá
prajā́
varuṇapāśātprámuñcati
tā́
asyā́namīvā
ákilviṣāḥ
prajāḥ
prájāyanté
'namīva
akilviṣāḥ
prajā
ábʰi
sūyā
íti
Verse: 3
Sentence: a
átʰa
sākamedʰaíryajate
Sentence: b
sākamedʰairvaí
devā́
vr̥trámagʰnaṃstaírveva
vyájayanta
yèyámeṣāṃ
víjitistāṃ
tátʰo
evaìṣá
etaíḥ
pāpmā́naṃ
dviṣántam
bʰrā́tr̥vyaṃ
hanti
tátʰo
eva
víjayate
víjité
'bʰaye
'nāṣṭré
sūyā
íti
Verse: 4
Sentence: a
átʰa
śunāsīryèṇa
yajate
Sentence: b
ubʰau
rásau
parigŕ̥hya
sūyā
ítyatʰa
pañcavītī́yaṃ
sá
pañcadʰā̀havanī́yaṃ
vyúhya
sruvéṇo
pagʰā́taṃ
juhoti
Verse: 5
Sentence: a
sá
pūrvārdʰyè
juhoti
Sentence: b
agnínetrebʰyo
devébʰyaḥ
puraḥsádbʰyaḥ
svāhetyátʰa
dakṣiṇārdʰyè
juhoti
yamánetrebʰyo
devébʰyo
dakṣiṇāsádbʰyaḥ
svāhetyátʰa
paścārdʰyè
juhoti
viśvádevanetrebʰyo
devébʰyaḥ
paścātsádbʰyaḥ
svāhetyátʰottarārdʰyè
juhoti
mitrāváruṇanetrebʰyo
vā
marúnnetrebʰyo
vā
devébʰyo
uttarāsádbʰyaḥ
svāhetyátʰa
mádʰye
juhoti
sómanetrebʰyo
devébʰya
uparisádbʰyo
dúvasvadbʰyaḥ
svāhéti
Verse: 6
Sentence: a
átʰa
sārdʰáṃ
samúhya
juhoti
Sentence: b
yé
devā
agnínetrāḥ
puraḥsádastébʰyaḥ
svā́hā
yé
devā́
yamánetrā
dakṣiṇāsádastébʰyaḥ
svā́hā
yé
devā
viśvádevanetrāḥ
paścātsádastébʰyaḥ
svā́hā
yé
devā́
mitrāváruṇanetrā
vā
marúnnetrā
vottarāsádastébʰyaḥ
svā́hā
yé
devāḥ
sómanetrā
uparisádo
dúvasvantastébʰyaḥ
svāhéti
tadyádeváṃ
juhóti
Verse: 7
Sentence: a
yátra
vaí
devā́ḥ
Sentence: b
sākamedʰairvyájayanta
yèyámeṣāṃ
víjitistāṃ
táddʰocurútpibante
vā́
imā́ni
dikṣú
nāṣṭrā
rákṣāṃsi
hántaibʰyo
vájram
prahárāméti
vájro
vā
ā́jyaṃ
tá
eténa
vájreṇā́jyena
dikṣú
nāṣṭrā
rákṣāṃsyávāgʰnaṃste
vyájayanta
yèyámeṣāṃ
víjitistāṃ
tátʰo
evaìṣá
eténa
vájreṇā́jyena
dikṣú
nāṣṭrā
rákṣāṃsyávahanti
tátʰo
eva
víjayate
víjité
'bʰaye
'nāṣṭré
sūyā
íti
Verse: 8
Sentence: a
átʰa
yádetā
áparāḥ
pañcā́hutīrjuhóti
Sentence: b
kṣaṇvánti
vā́
etádagnervívr̥hanti
yátpañcadʰā̀havanī́yaṃ
vyū́hanti
tádevāsyaiténa
sáṃdadʰāti
tásmādetā
áparāḥ
pañcā́hutīrjuhoti
Verse: 9
Sentence: a
tásya
práṣṭivāhano
'śvaratʰo
dákṣiṇā
Sentence: b
trayó
'śvā
dvaú
savyaṣṭʰr̥sāratʰī
te
páñca
prāṇā
yo
vaí
prāṇaḥ
sa
vā́tastadyádetásya
kármaṇa
eṣā
dákṣiṇā
tásmātpañcavātī́yaṃ
nā́ma
Verse: 10
Sentence: a
sá
haitenā́pi
bʰiṣajyet
Sentence: b
ayaṃ
vaí
prāṇo
yò
'yam
pávate
yo
vaí
prāṇaḥ
sa
ā́yuḥ
sò
'yaméka
ivaivá
pavate
sò
'yam
púruṣe
'ntaḥ
práviṣṭo
daśadʰā
vihito
dáśa
vā́
etā
ā́hutīrjuhoti
tádasmindáśa
prāṇā́nkr̥tsnámeva
sárvamā́yurdadʰāti
sa
yádihā́pi
gatā́suriva
bávatyā́
haivaìnena
harati
Verse: 11
Sentence: a
átʰendraturīyám
Sentence: b
āgneyò
'ṣṭā́kapālaḥ
puroḍā́śo
bʰavati
vāruṇó
yavamáyaścarū́
raudró
gāvedʰukáścarúranaḍuhyaí
vahalā́yā
aindraṃ
dádʰi
ténendraturīyéṇa
yajata
indrāgnī́
u
haivaìtatsámūdāte
útpibante
vā́
imā́ni
dikṣú
nāṣṭrā
rákṣāṃsi
hántaibʰyo
vájram
prahárāvéti
Verse: 12
Sentence: a
sá
hāgníruvāca
Sentence: b
tráyo
máma
bʰāgāḥ
santvékastavéti
tatʰéti
tā́veténa
havíṣā
dikṣú
nāṣṭrā
rákṣāṃsyávāhatāṃ
tau
vyajayetāṃ
yaìnayoriyaṃ
víjitistāṃ
tátʰo
evaìṣá
eténa
havíṣā
dikṣú
nāṣṭrā
rákṣāṃsyávahanti
tátʰo
eva
víjayate
víjité
'bʰaye
nāṣṭré
sūyā
íti
Verse: 13
Sentence: a
sa
yá
eṣá
āgneyò
'ṣṭā́kapālaḥ
puroḍā́śo
bʰávati
Sentence: b
sò
'gneréko
bʰāgó
'tʰa
yádvāruṇó
yavamáyaścarurbʰávati
yo
vai
váruṇaḥ
sò
'gniḥ
sò
'gnerdvitī́yo
bʰāgó
'tʰa
yádraudró
gāvedʰukáścarurbʰávati
yo
vaí
rudraḥ
sò
'gniḥ
sò
'gnéstr̥tī́yo
bʰāgó
'tʰa
yádgāvedʰuko
bʰávati
vāstavyò
vā́
eṣá
devó
vāstavyā̀
gavédʰukāstásmādgāvedʰukó
bʰavatyátʰa
yádanaḍuhyaí
vahalā́yā
aindraṃ
dádʰi
bʰávati
sa
índrasya
caturtʰó
bʰāgo
yadvai
cáturtʰaṃ
tattúrīyaṃ
tásmādindraturīyaṃ
nā́ma
tásyaiṣaìvā̀naḍuhī́
vahalā
dákṣiṇā
sā
hi
váhenāgneyyágnídagdʰamiva
hyásyai
váham
bʰávatyátʰa
yatstrī́
satī
váhatyádʰarmeṇa
tádasyai
vāruṇáṃ
rūpamátʰa
yadgausténa
raudryátʰa
yádasyā
aindraṃ
dádʰi
ténaindryèṣā
hi
vā́
etatsárvaṃ
vyaśnute
tásmādeṣaìvā̀naḍuhī́
vahalā
dákṣiṇā
Verse: 14
Sentence: a
átʰāpāmārgahomáṃ
juhoti
Sentence: b
apāmārgairvaí
devā́
dikṣú
nāṣṭrā
rákṣāṃsyápāmr̥jata
te
vyájayanta
yèyámeṣāṃ
víjitistāṃ
tátʰo
evaìṣá
etádapāmārgaírevá
dikṣú
nāṣṭrā
rákṣāṃsyápamr̥ṣṭe
tatʰo
eva
víjayate
víjité
'bʰaye
'nāṣṭré
sūyā
íti
Verse: 15
Sentence: a
sa
pā́lāśe
vā
sruve
vaíkaṅkate
vā
Sentence: b
apāmārgataṇḍulānā́datté
'nvāhāryapácanādúlmukamā́dadate
téna
prā́ñco
vódañco
vā
yanti
tádagníṃ
samādʰā́ya
juhoti
Verse: 16
Sentence: a
sa
úlmukamā́datte
Sentence: b
agné
sáhasva
pŕ̥tanā
íti
yúdʰo
vai
pŕ̥tanā
yúdʰaḥ
sahasvétyevaìtádāhābʰímātīrápāsyéti
sapátno
vā́
abʰímātiḥ
sapátnamápajahī́tyevaìtádāha
duṣṭárastárannárātīríti
dustáro
hyèṣa
rákṣobʰirnāṣṭrā́bʰistárannárātīríti
sárvaṃ
hyèṣá
pāpmā́naṃ
tárati
tásmādāha
tárannárātīríti
várco
dʰā
yajñávāhasī́ti
sādʰu
yájamānaṃ
dadʰadítyevaìtádāha
Verse: 17
Sentence: a
tádagníṃ
samādʰā́ya
juhoti
Sentence: b
devásya
tvā
savitúḥ
prasavè
'śvínorbāhúbʰyām
pūṣṇo
hástābʰyāmupāṃśórvīryèṇa
juhomīti
yajñamukʰaṃ
vā́
upāṃśúryajñamukʰénaivaìtánnāṣṭrā
rákṣāṃsi
hanti
hataṃ
rákṣaḥ
svāhéti
tánnāṣṭrā
rákṣāṃsi
hanti
Verse: 18
Sentence: a
sa
yadi
pā́lāśaḥ
sruvo
bʰávati
Sentence: b
bráhma
vaí
palāśo
bráhmaṇaivaìtánnāṣṭrā
rákṣāṃsi
hanti
yádyu
vaíkaṅkato
vájro
va
víkaṅkato
vájreṇaivaìtánnāṣṭrā
rákṣāṃsi
hanti
rákṣasāṃ
tvā
badʰāyéti
tánnāṣṭrā
rákṣāṃsi
hanti
Verse: 19
Sentence: a
sa
yádi
prā́ṅitvā́
juhóti
Sentence: b
prā́ñcaṃ
sruvámasyati
yadyúdaṅṅitvā́
juhotyúdañcaṃ
sruvámasyatyábadʰiṣma
rákṣa
íti
tánnāṣṭrā
rákṣāṃsi
hanti
Verse: 20
Sentence: a
atʰā́pratīkṣam
púnarā́yanti
Sentence: b
sá
haitenā́pi
pratisaráṃ
kurvīta
sa
yásyāṃ
táto
diśi
bʰávati
tátpratī́tya
juhoti
pratīcī́napʰalo
vā
apāmārgaḥ
sa
yó
hāsmai
tátra
kíṃcitkaróti
támeva
tátpratyágdʰūrvati
tásya
nāmā́diśedábadʰiṣmāmúmasaú
hata
íti
tánnāṣṭrā
rákṣāṃsi
hanti
Paragraph: 5
Verse: 1
Sentence: a
āgnāvaiṣṇavamékādaśakapālam
puroḍā́śaṃ
nírvapati
Sentence: b
aindrāvaiṣṇaváṃ
carúṃ
vaiṣṇavaṃ
tríkapālaṃ
vā
puroḍāśaṃ
carúṃ
vā
téna
triṣaṃyukténa
yajate
púruṣānetáddevā
úpāyaṃstátʰo
evaìṣá
etatpúruṣānevópaiti
Verse: 2
Sentence: a
sa
yádāgnāvaiṣṇaváḥ
Sentence: b
ékādaśakapālaḥ
puroḍā́śo
bʰávatyagnirvaí
dātā́
vaiṣṇavāḥ
púruṣāstádasmā
agnírdātā
púruṣāndadāti
Verse: 3
Sentence: a
átʰa
yádaindrāvaiṣṇaváḥ
Sentence: b
carurbʰávatī́ndro
vai
yájamāno
vaiṣṇavāḥ
púruṣāstádasmā
agnírdātā
puruṣāndádāti
taírevaitatsáṃspr̥śate
tā́nātmánkurute
Verse: 4
Sentence: a
átʰa
yádvaiṣṇaváḥ
Sentence: b
tríkapālo
vā
puroḍā́śo
bʰávati
carúrvā
yā́nevā̀smā
agnírdātā
púruṣāndádāti
téṣvevaìtádantataḥ
prátitiṣṭʰati
yadvai
púruṣavānkárma
cíkīrṣati
śaknóti
vai
tatkártuṃ
tatpúruṣānevaìtadúpaiti
púruṣavāntsūyā
íti
tásya
vāmano
gaurdákṣiṇā
sa
hí
vaiṣṇavo
yádvāmanáḥ
Verse: 5
Sentence: a
atʰā́pareṇa
triṣaṃyukténa
yajate
Sentence: b
sá
āgnāpauṣṇamékādaśakapālam
puroḍā́śaṃ
nírvapatyaindrāpauṣṇáṃ
carum
pauṣṇáṃ
caruṃ
téna
triṣaṃyukténa
yajate
paśū́neva
táddevā
úpāyaṃstátʰo
evaìṣá
etátpaśū́nevópaiti
Verse: 6
Sentence: a
sa
yádāgnāpauṣṇáḥ
Sentence: b
ékādaśakapālaḥ
puroḍā́śo
bʰávatyagnirvaí
dātā́
pauṣṇā́ḥ
paśávastádasmā
agnírevá
dātā́
paśū́ndadāti
Verse: 7
Sentence: a
átʰa
yadaindrāpauṣṇaḥ
Sentence: b
carurbʰávatī́ndro
vai
yájamānaḥ
pauṣṇā́ḥ
paśávaḥ
sa
yā́nevā̀smā
agnírdātā́
paśūndádāti
taírevaìtatsáṃspr̥śate
tā́nātmánkurute
Verse: 8
Sentence: a
atʰa
yátpauṣṇáḥ
Sentence: b
carurbʰávati
yā́nevā̀smā
agnírdātā́
paśūndádāti
téṣvevaìtádantataḥ
prátitiṣṭʰati
yadvaí
paśumānkárma
cíkīrṣati
śaknóti
vai
tatkártuṃ
tátpaśū́nevaìtadúpaiti
paśumā́ntsūyā
íti
tásya
śyāmo
gaurdákṣiṇā
sa
hí
pauṣṇo
yácʰyāmo
dve
vaí
śyāmásya
rūpé
śukláṃ
caiva
lóma
kr̥ṣṇáṃ
ca
dvandvaṃ
vai
mitʰunám
prajánanaṃ
vaí
pūṣā́
paśávo
hí
pūṣā́
paśávo
hí
prajánanam
mitʰunámevaìtátprajánanaṃ
kriyate
tásmācʰyāmo
gaurdákṣiṇā
Verse: 9
Sentence: a
atʰā́pareṇa
triṣaṃyukténa
yajate
Sentence: b
sò
'gnīṣomī́yamékādaśakapālam
puroḍā́śaṃ
nírvapatyaindrāsaumyáṃ
carúṃ
saumyáṃ
caruṃ
téna
triṣaṃyukténa
yajate
várca
eva
táddevā
úpāyaṃstátʰo
evaìṣá
etadvárca
evópaiti
Verse: 10
Sentence: a
sa
yádagnīṣomī́yaḥ
Sentence: b
ékādaśakapālaḥ
puroḍā́śo
bʰávatyagnirvaí
dātā
várcaḥ
sómastádasmā
agníreva
dātā
várco
dadāti
Verse: 11
Sentence: a
átʰa
yádaindrāsaumyáḥ
Sentence: b
carurbʰávatī́ndro
vai
yájamāno
várcaḥ
sómaḥ
sa
yádevā̀smā
agnírdātā
várco
dádāti
ténaivaìtatsáṃspr̥śate
tádānmánkurute
Verse: 12
Sentence: a
átʰa
yátsaumyáḥ
Sentence: b
carurbʰávati
yádevā̀smā
agnírdātā
várco
dádāti
tásminnevaìtádantataḥ
prátitiṣṭʰati
yadvaí
varcasvī
kárma
cíkīrṣati
śaknóti
vai
tatkártuṃ
tadvárca
evaìtadúpaiti
varcasvī́
sūyā
íti
nò
hyávarcáso
vyā̀ptyā
canārtʰó
'sti
tásya
babʰrurgaurdákṣiṇā
sa
hí
saumyo
yádbabʰrúḥ
Verse: 13
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
vaiśvānaraṃ
dvā́daśakapālam
puroḍā́śaṃ
nírvapati
vāruṇá
yavamáyaṃ
caruṃ
tā́bʰyāmanūcīnāhaṃ
véṣṭibʰyāṃ
yájate
samānábarhirbʰyāṃ
vā
Verse: 14
Sentence: a
sa
yádvaiśvānaro
bʰávati
Sentence: b
saṃvatsaro
vaí
vaiśvānaráḥ
saṃvatsaráḥ
prajā́patiḥ
prajā́patireva
tádbʰūmā́nam
prajā́ḥ
sasr̥je
bʰūmā́nam
prajā́ḥ
sr̥ṣṭvā́
sūyā
íti
tátʰo
évaiṣá
etádbʰūmā́nam
prajā́ḥ
sr̥jate
bʰūmā́nam
prajāḥ
sr̥ṣṭvā
sūyā
íti
Verse: 15
Sentence: a
átʰa
yaddvā́daśakapālo
bʰávati
Sentence: b
dvā́daśa
vai
mā́sāḥ
saṃvatsarásya
saṃvatsaró
vaiśvānarastásmāddvādaśakapālo
bʰavati
Verse: 16
Sentence: a
átʰa
yádvāruṇó
yavamáyaścarurbʰávati
Sentence: b
tatsárvasmādevaìtádvaruṇapāśātsárvasmādvaruṇyā̀tprajāḥ
prámuñcati
tā́
asyānamīvā́
akilviṣā́ḥ
prajāḥ
prájāyante
'namīvā́
akilviṣā́ḥ
prajā́
abʰí
sūyā
íti
Verse: 17
Sentence: a
r̥ṣabʰó
vaiśvānarásya
dákṣiṇā
Sentence: b
saṃvatsaro
vaí
vaiśvānaráḥ
saṃvatsaráḥ
prajā́patirr̥ṣabʰo
vaí
paśūnā́m
prajā́patistásmādr̥ṣabʰó
vaiśvānarásya
dákṣiṇā
kr̥ṣṇaṃ
vā́so
vāruṇásya
taddʰí
vāruṇaṃ
yátkr̥ṣṇaṃ
yádi
kr̥ṣṇaṃ
ná
vindedápi
yádeva
kíṃ
ca
vā́saḥ
syādgrantʰíbʰirhi
vā́so
vāruṇáṃ
varuṇyò
hí
grantʰíḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.