TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 32
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    átʰa sruváṃ cājyavilā́panīṃ cādā́ya
Sentence: b    
āhavanī́yamabʰyaíti etā dvā́daśā́ptīrjuhóti vācáyati yádi juhóti yádi vācáyati samāná eva bándʰuḥ

Verse: 2 
Sentence: a    
juhoti
Sentence: b    
āpáye svā́hā svāpáye svā́hāpijā́yaṃ svā́hā krátave svā́hā vásave svā́hāharpátaye svāhā́hne mugdʰā́ya svā́hā mugdʰā́ya vainaṃśinā́ya svā́hā vinaṃśína āntyāyanā́ya svāhā́ntyāya bʰauvanā́ya svā́hā bʰúvanasya pátaye svāhā́dʰipataye svāhétyetā dvā́daśāptīrjuhoti dvā́daśa vaí mā́sāḥ saṃvatsarásya saṃvatsaráḥ prajā́patiḥ prajā́patiryajñastadyaìvā̀syā́ptiryā́ sampattā́mevaìtadújjayati tā́mātmánkurute

Verse: 3 
Sentence: a    
átʰa ṣaṭ kŀ̥ptīḥ
Sentence: b    
juhóti vācáyati yádi juhóti yádi vācáyati samāná eva bándʰuḥ

Verse: 4 
Sentence: a    
vācayati
Sentence: b    
ā́yuryajñéna kalpatām prāṇó yajñéna kalpatāṃ cákṣuryajñéna kalpatāṃ śrótraṃ yajñéna kalpatām pŕ̥ṣṭʰaṃ yajñéna kalpatāṃ yajñó yajñéna kalpatāmítyetāḥ ṣaṭkŀ̥ptīrvācayati ṣaḍvā́ r̥távaḥ saṃvatsarásya saṃvatsaráḥ prajā́patiḥ prajā́patiryajñastadyaìvā̀sya kŀ̥ptiryā sampattā́mevaìtadújjayati tā́mātmánkurute

Verse: 5 
Sentence: a    
aṣṭāśriryū́po bʰavati
Sentence: b    
aṣṭā́kṣarā vaí gāyatrī́ gāyatrámagneścʰándo devalokámevaìtenójjayati saptadaśábʰirvā́sobʰiryū́po veṣṭitó vígratʰito bʰavati saptadaśo vaí prajā́patistátprajā́patimújjayati

Verse: 6 
Sentence: a    
gaudʰūmáṃ caṣā́lam bʰavati
Sentence: b    
púruṣo vaí prajā́paternédiṣṭʰaṃ 'yámatvágete vai púruṣasyaúṣadʰīnāṃ nediṣṭʰatamāṃ yádgodʰū́māstéṣāṃ na tvágasti manuṣyalokámevaìtenójjayati

Verse: 7 
Sentence: a    
gartanvānyūpó 'tīkṣṇāgro bʰavati
Sentence: b    
pitr̥devátyo vai gártaḥ pitr̥lokámevaì saptádaśāratnirbʰavati saptadaśo vaí prajā́patistátprajā́patimújjayati

Verse: 8 
Sentence: a    
átʰa néṣṭā pátnīmudāneṣyán
Sentence: b    
kauśaṃ vā́saḥ páridʰāpayati kauśáṃ cáṇḍātakamántaraṃ dīkṣitavásanājjagʰanārdʰo vā́ eṣá yajñásya yatpátnī tā́metatprā́cīṃ yajñám prasādayiṣyánbʰavatyásti vai patnyā amedʰyaṃ yádavācī́naṃ nā́bʰermédʰyā vaí darbʰāstadyádevā̀syā amedʰyaṃ tádevā̀syā etáddarbʰairmédʰyaṃ kr̥tvā́tʰainām prā́cīṃ yajñam prásādayati tásmānnéṣṭā pátnīmudānesyánkauśaṃ vā́saḥ páridʰāpayati kaus=áṃ cáṇḍātakamántaraṃ dīkṣitavásanāt

Verse: 9 
Sentence: a    
átʰa niśrayaṇo níśrayati
Sentence: b    
dakṣiṇata údaṅ roheduttarató dakṣiṇā́ dakṣiṇatastvèvódaṅ rohettátʰā hyúdagbʰavati

Verse: 10 
Sentence: a    
rokṣyánjāyāmā́mantrayate
Sentence: b    
jā́ya éhi svo róhāvéti róhāvétyāha jāyā tadyájjāyā́māmantráyate 'rdʰó ha vā́ eṣá ātmáno yájjāyā tásmādyā́vajjāyāṃ vindáte naìva tā́vatprájāyaté 'sarvo hi tā́vadbʰávatyátʰa yadaìvá jāyā́ṃ vindaté 'tʰa prájāyate tárhi hi sárvo bʰávati sárva etāṃ gátiṃ gacʰānī́ti tásmājjāyāmā́mantrayate

Verse: 11 
Sentence: a    
rohati
Sentence: b    
prajā́pateḥ prajā́ abʰūméti prajā́paterhyèṣá prajā bʰávati vājapéyena yájate

Verse: 12 
Sentence: a    
átʰa godʰū́mānúpaspr̥śati
Sentence: b    
svárdevā aganmeti svárhyèṣa gácʰati vājapéyena yájate

Verse: 13 
Sentence: a    
tadyádgodʰū́mānupaspr̥śáti
Sentence: b    
ánnaṃ vaí godʰū́mā ánnaṃ vā́ eṣa újjayati vājapéyena yájate 'nnapéyaṃ ha vai nā́maitadyádvājapéyaṃ tadyádevaìtadánnamudájaiṣītténaivaìtádetāṃ gátiṃ gatvā sáṃspr̥śate tádātmánkurute tásmādgodʰū́mānúpaspr̥śati

Verse: 14 
Sentence: a    
átʰa śīrṣṇā yū́pamatyújjihīte
Sentence: b    
amŕ̥tā abʰūméti devalokámevaìtenójjayati

Verse: 15 
Sentence: a    
átʰa diśò 'nuvī́kṣamāṇo japati
Sentence: b    
asmé vo astvindriyámasmé nr̥mṇámuta kráturasme várcāṃsi santu va íti sárvaṃ vā́ eṣá idamújjayati vājapéyena yájate prajā́patiṃ hyùjjáyati sárvamu hyèvèdám prajā́patiḥ 'sya sárvasya yáśa indriyáṃ vīryáṃ saṃvŕ̥jya tádātmándʰatté tádātmánkurute tásmāddiśò 'nuvī́kṣamāṇo japati

Verse: 16 
Sentence: a    
átʰainamūṣapuṭaíranū́dasyanti
Sentence: b    
paśávo ū́ṣā ánnaṃ vaí paśavó 'nnaṃ vā́ eṣa újjayati vājapéyena yájate 'nnapéyaṃ ha vai nā́maitadyádvājapéyaṃ tadyádevaìtadánnamudájaiṣītténaivaìtádetāṃ gátiṃ gatvā sáṃspr̥śate tádātmánkurute tásmādenamūṣapuṭaíranū́dasyanti

Verse: 17 
Sentence: a    
ā́śvattʰeṣu palāśeṣū́panaddʰā bʰavanti
Sentence: b    
sa yádevā̀dò 'śvattʰe tíṣṭʰata índro marúta upā́mantrayata tásmādā́śvattʰeṣu palāśeṣū́panaddʰā bʰavanti víśo 'nū́dasyanti víśo vaí marutó 'nnaṃ víśastásmādvíśo 'nū́dasyanti saptádaśa bʰavanti saptadaśo vaí prajā́patistátprajā́patimújjayati

Verse: 18 
Sentence: a    
átʰemā́mupāvékṣamāṇo japati
Sentence: b    
námo mātré pr̥tʰivyai námo mā́tre pr̥tʰivyā íti bŕ̥haspáterha vā́ abʰiṣiṣicānā́tpr̥tʰivī́ bibʰayā́ṃ cakāra mahadvā́ ayámabʰū́dyo 'bʰyáṣeci yadvaí māyaṃ nāvadr̥ṇīyādíti bŕ̥haspátirha pr̥tʰivyai bibʰayā́ṃ cakāra yadvaí meyaṃ nā̀vadʰūnvītéti tádanáyaivaìtánmitradʰéyamakuruta na mātā́ putráṃ hinásti putró mātáram

Verse: 19 
Sentence: a    
br̥haspatisavo vā́ eṣa yádvājapéyam
Sentence: b    
pr̥tʰivyù haitásmādbibʰeti mahadvā́ ayámabʰū́dyo 'bʰyáṣeci yadvaí māyaṃ nāvadr̥ṇīyādítyeṣá u hāsyaí bibʰeti yadvaí meyaṃ nā̀vadʰūnvītéti tádanáyaivaìtánmitradʰéyaṃ kurute na mātā́ putráṃ hinásti putró mātáram

Verse: 20 
Sentence: a    
átʰa híraṇyamabʰyávarohati
Sentence: b    
amŕ̥tamā́yurhíraṇyaṃ tádamŕ̥ta ā́yuṣi prátitiṣṭʰati

Verse: 21 
Sentence: a    
átʰājarṣabʰásyājínamúpastr̥ṇāti
Sentence: b    
tádupáriṣṭādrukmaṃ nídadʰāti támabʰyávarohatīmā́ṃ vaivá

Verse: 22 
Sentence: a    
átʰāsmā āsandīmā́haranti
Sentence: b    
uparisádyaṃ vā́ eṣá jayati yo jáyatyantarikṣasádyaṃ tádenamuparyā́sīnamadʰástādimā́ḥ prajā úpāsate tásmādasmā āsandīmā́haranti

Verse: 23 
Sentence: a    
aúdumbarī bʰavati
Sentence: b    
annaṃ ū́rgudumbára ūrjò 'nnā́dyasyā́varuddʰyai tásmādaúdumbarī bʰavati tāmágreṇa havirdʰā́ne jagʰánenāhavanī́yaṃ nídadʰāti

Verse: 24 
Sentence: a    
átʰājarṣabʰásyājínamā́str̥ṇāti
Sentence: b    
prajā́patirvā́ eṣa yádajarṣabʰá etā vaí prajā́pateḥ pratyakṣatamāṃ yádajāstásmādetāstríḥ saṃvatsarásya vijā́yamānā dvau trīníti janayanti tátprajā́patimevaìtátkaroti tásmādajarṣabásyājínamā́str̥ṇāti

Verse: 25 
Sentence: a    
sa ā́str̥ṇāti
Sentence: b    
iyáṃ te rāḍíti rājyámevā̀sminnetáddadʰātyátʰainamā́sādayati yantā̀si yámana íti yantā́ramevaìnametadyámanamāsām prajā́nāṃ karoti dʰruvò 'si dʰarúṇa íti dʰruvámevaìnametáddʰarúṇamasmíṃloké karoti kr̥ṣyaí tvā kṣémāya tvā rayyaí tvā póṣāya tvéti sādʰáve tvétyevaìtádāha

Paragraph: 2 
Verse: 1 
Sentence: a    
bārhaspatyéna carúṇā prácarati
Sentence: b    
tasyā́niṣṭa evá sviṣṭakr̥dbʰávatyátʰāsmā ánnaṃ sámbʰaratyánnaṃ vā́ eṣa újjayati vājapéyena yájate 'nnapéyaṃ ha vai nā́maitadyádvājapéyaṃ tadyádevaìtadánnamudájaiṣīttádevā̀smā etatsámbʰarati

Verse: 2 
Sentence: a    
aúdumbare pā́tre
Sentence: b    
ánnaṃ ū́rgudumbára ūrjò 'nnā́dyasyā́varuddʰyai tásmādaúdumbare pā́tre 'pá evá pratʰamāḥ sámbʰaratyátʰa payó 'tʰa yatʰopasmāramánnāni

Verse: 3 
Sentence: a    
taddʰaíke
Sentence: b    
saptádaśā́nnāni sámbʰaranti saptadaśáḥ prajā́patiríti vádantastádu tátʰā kuryātprajā́paternvèva sárvamánnamánavaruddʰaṃ u tásmai manuṣyò yaḥ sárvamánnamavarundʰīta tásmādu sárvamevā́nnaṃ yatʰopasmā́raṃ sambʰárannékamánnaṃ na sámbʰaret

Verse: 4 
Sentence: a    
sa yanná sambʰárati
Sentence: b    
tasyódbruvīta tásya nā̀śnīyādyāvajjī́vaṃ tátʰā nā́ntameti tátʰā jyógjīvati etásya sárvasyānnā́dyasya sámbʰr̥tasya sruvéṇopagʰā́taṃ vājaprasavī́yāni juhoti tadyā́bʰya evaìtáddevátābʰyo juhóti tā́ asmai prásuvanti tā́bʰiḥ prásūta újjayati tásmādvājaprasavī́yāni juhoti

Verse: 5 
Sentence: a    
juhoti
Sentence: b    
vā́jasyemám prasaváḥ suṣuvé 'gre sómaṃ rā́jānamoṣadʰīṣvapsú tā́ asmábʰyam mádʰumatīrbʰavantu vayáṃ rāṣṭré jāgr̥yāma puróhitāḥ svā́hā

Verse: 6 
Sentence: a    
vā́jasyemā́m
Sentence: b    
prasaváḥ śiśriye dívamimā́ ca víśvā bʰúvanāni samrā́ṭ áditsantaṃ dāpayati prajānantsá no rayiṃ sárvavīraṃ níyacʰatu svā́hā

Verse: 7 
Sentence: a    
vā́jasya
Sentence: b    
prasava ā́babʰūvemā́ ca víśvā bʰúvanāni sarvátaḥ sánemi rā́jā páriyāti vidvā́nprajām púṣṭiṃ vardʰáyamāno asme svā́hā

Verse: 8 
Sentence: a    
sómaṃ rā́jānam ávase 'gnímanvā́rabʰāmahe
Sentence: b    
ādityānvíṣṇuṃ sū́ryam brahmā́ṇaṃ ca bŕ̥haspátiṃ svā́hā

Verse: 9 
Sentence: a    
aryamáṇam bŕ̥haspátim
Sentence: b    
índraṃ dā́nāya codāya vā́caṃ víṣṇuṃ sárasvatīṃ savitā́raṃ ca vājínaṃ svā́hā

Verse: 10 
Sentence: a    
ágne ácʰā
Sentence: b    
vadehá naḥ práti naḥ sumánā bʰava prá no yacʰa sahasrajittvaṃ dʰanadā ási svā́hā

Verse: 11 
Sentence: a    
prá naḥ
Sentence: b    
yacʰatvaryamā prá pūṣā pra bŕ̥haspátiḥ pra vā́gdevī́ dadātu naḥ svāhéti

Verse: 12 
Sentence: a    
átʰainam páriśiṣṭenābʰíṣiñcati
Sentence: b    
annā́dyenaivaìnametádabʰíṣiñcatyannā́dyamevā̀sminnetáddadʰāti tásmādenam páriśiṣṭenābʰíṣiñcati

Verse: 13 
Sentence: a    
so 'bʰíṣiñcati
Sentence: b    
devásya tvā savitúḥ prasavè 'śvínorbāhúbʰyām pūṣṇo hástābʰyāmíti devahastaírevaìnametádabʰíṣiñcati sárasvatyai vācó yantúryantríye dadʰāmī́ti vāgvai sárasvatī tádenaṃ vācá evá yantúryantríye dadʰāti

Verse: 14 
Sentence: a    
tádu haíka āhuḥ
Sentence: b    
víśveṣāṃ tvā devā́nāṃ yantúryantríye dadʰāmī́ti sárvaṃ vai víśve devā́stadenaṃ sárvasyaivá yantúryantríye dadʰāti tádu tátʰā na brūyātsárasvatyai tvā vācó yantúryantríye dadʰāmī́tyevá brūyādvāgvai sárasvatī tádenaṃ vācá evá yantúryantríye dadʰāti bŕ̥haspáteṣṭvā sā́mrājyenābʰíṣiñcāmyasāvíti nā́ma gr̥hṇāti tadbŕ̥haspáterevaìnametatsā́yujyaṃ salokátāṃ gamayati

Verse: 15 
Sentence: a    
átʰāha
Sentence: b    
samrā́ḍayámasaú samrā́ḍayámasāvíti níveditamevaìnametatsántaṃ devébʰyo nívedayatyayám mahā́vīryò yo 'bʰyáṣecī́tyayáṃ yuṣmākaíko 'bʰūttáṃ gopāyatétyevaìtádāha triṣkŕ̥tva āha trivr̥ddʰí yajñáḥ

Verse: 16 
Sentence: a    
atʰójjitīḥ
Sentence: b    
juhóti vācáyati yádi juhóti yádi vācáyati samāná eva bándʰuḥ

Verse: 17 
Sentence: a    
vācayati
Sentence: b    
agnirékākṣareṇa prāṇamúdajayattamújjeṣam prajā́patiḥ saptádaśākṣareṇa saptadaśaṃ stómamúdajayattamújjeṣamíti tadyádevaìtā́bʰiretā́ devátā udájayaṃstádevaìṣá etā́bʰirújjayati saptádaśa bʰavanti saptadaśo vaí prajā́patistátprajā́patimújjayati

Verse: 18 
Sentence: a    
átʰāhāgnáye sviṣṭakr̥té 'nubrūhī́ti
Sentence: b    
tadyadántareṇā́hutī etatkárma kriyáta eṣa vaí prajā́patiryá eṣá yajñástāyáte yásmādimā́ḥ prajāḥ prájātā etámvevā́pyetarhyánu prájāyante tánmadʰyatá evaìtátprajā́patimújjayati tásmādántareṇā́hutī etatkárma kriyata āśrā́vyāhāgníṃ sviṣṭakŕ̥taṃ yajéti váṣaṭkr̥te juhoti

Verse: 19 
Sentence: a    
atʰéḍāmā́dadʰāti
Sentence: b    
úpahūtāyāmíḍāyāmapá upaspŕ̥śya māhendraṃ gráhaṃ gr̥hṇāti māhendraṃ gráhaṃ gr̥hītvā́ stotrámupā́karoti táṃ stotrā́ya prámīvati upā́varohati 'nte stotrásya bʰávatyánte śastrásya

Verse: 20 
Sentence: a    
taddʰaíke
Sentence: b    
etatkr̥tvā́tʰaitátkurvanti tádu tátʰā kuryādātmā vaí stotrám prajā́ śastrámetásmāddʰa sa yájamānam práṇāśayati jihmá eti hvalati tásmādetádevá kr̥tvā́tʰaitátkuryāt

Verse: 21 
Sentence: a    
atʰéḍāmā́dadʰāti
Sentence: b    
úpahūtāyāmíḍāyāmapá upaspŕ̥śya māhendraṃ gráhaṃ gr̥hṇāti māhendraṃ gráhaṃ gr̥hītvā́ stotrámupākaroti táṃ stotrā́ya prámīvati upā́varohati 'nte stotrásya bʰávatyánte śastrásya

Paragraph: 3 
Verse: 1 
Sentence: a    
pūrṇāhutíṃ juhoti
Sentence: b    
sárvaṃ vaí pūrṇaṃ sárvam parigŕ̥hya sūyā íti tásyāṃ váraṃ dadāti sárvaṃ vai váraḥ sárvam parigŕ̥hya sūyā íti sa yádi kāmáyeta juhuyā́detāṃ yádyu kāmáyetā́pi nā́driyeta

Verse: 2 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
ánumatyai havíraṣṭā́kapālam puroḍā́śaṃ nírvapati sa jagʰánena śámyām piṣyámāṇānāmavaśīyánte piṣṭā́ni taṇḍulā́ tā́ntsruvé sārdʰaṃ sáṃvapatyanvāhāryapácanādúlmukamā́dadate téna dakṣiṇā yanti sa yátra svákr̥taṃ vériṇaṃ vindáti śvabʰrapradaráṃ

Verse: 3 
Sentence: a    
tádagníṃ samādʰā́ya juhoti
Sentence: b    
eṣá te nirr̥te bʰāgastáṃ juṣasvasvāhétīyaṃ vai nírr̥tiḥ yám pāpmánā gr̥hṇā́ti taṃ nírr̥tyā gr̥hṇāti tadyádevā̀syā átra nairr̥táṃ rūpaṃ tádevaìtácʰamayati tátʰo hainaṃ sūyámānaṃ nírr̥tirná gr̥hṇātyátʰa yatsvákr̥te vériṇe juhóti śvabʰrapradaré vaitádu hyásyai nírr̥tigr̥hītam

Verse: 4 
Sentence: a    
atʰā́pratīkṣam púnarā́yanti
Sentence: b    
atʰā́numatyā aṣṭā́kapālena puroḍā́śena prácaratīyaṃ ánumatiḥ sa yastatkárma śaknóti kártuṃ yaccíkīrṣatīyáṃ hāsmai tadánumanyate tádimā́mevaìtátprīṇātyanayā́numatyā́numataḥ sūyā íti

Verse: 5 
Sentence: a    
átʰa yádaṣṭā́kapālo bʰávati
Sentence: b    
aṣṭā́kṣarā vaí gāyatrī́ gāyatrī vā́ iyám pr̥tʰivyátʰa yátsamānásya havíṣa ubʰayátra juhótyeṣā hyèvaìtádubʰáyaṃ tásya vā́so dákṣiṇā yadvai sávāsā áraṇyaṃ nòdāśáṃsate nidʰā́ya vai tadvāsó 'timucyate tátʰo hainaṃ sūyámānamāsaṅgo vindati

Verse: 6 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
āgnā́vaiṣṇavamékādaśakapālam puroḍā́śaṃ nírvapati téna yatʰéṣṭyaiváṃ yajate tadyádevā̀daḥ prájātamāgnāvaiṣṇaváṃ dīkṣaṇī́yaṃ havistádevaìtádagnirvai sárvā devátā agnau hi sárvābʰyo devátābʰyo júhvatyagnirvaí yajñásyāvarārdʰyò víṣṇuḥ parārdʰyástatsárvāścaivaìtáddevátāḥ parigŕ̥hya sárvaṃ ca yajñám parigŕ̥hya sūyā íti tásmādāgnāvaiṣṇava ékādaśakapālaḥ puroḍā́śo bʰavati tásya híraṇyaṃ dákṣiṇāgneyo vā́ eṣá yajñó bʰavatyagne réto híraṇyaṃ yo vai víṣṇuḥ yajñò 'gníru vaí yajñá eva tádu tádāgneyámeva tásmāddʰíraṇyaṃ dákṣiṇā

Verse: 7 
Sentence: a    
átʰa śvó bʰūtè
Sentence: b    
agnīṣomī́yamékādaśakapālam puroḍā́śaṃ nírvapati téna yatʰéṣṭyaiváṃ yajata eténa índro vr̥trámahanneténo eva vyájayata yā̀syeyaṃ víjitistāṃ tátʰo evaìṣá eténa pāpmā́naṃ dviṣántam bʰrā́tr̥vyaṃ hanti tátʰo eva víjayate víjité 'bʰaye 'nāṣṭré sūyā íti tásmādagnīṣomī́ya ékādaśakapālaḥ puroḍā́śo bʰavati tásyotsr̥ṣṭo gaurdákṣiṇotsárjaṃ amúṃ candrámasaṃ gʰnánti paurṇamāsenā́ha gʰnántyāma:vāsyenótsr̥janti tásmādutsr̥ṣṭo gaurdákṣiṇā

Verse: 8 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
aindrāgnaṃ dvā́daśakapālam puroḍā́śaṃ nírvapati téna yatʰéṣṭyaiváṃ yajate yátra índro vr̥tramáhaṃstádasya bʰītásyendriyáṃ vīryámápacakrāma eténa havíṣendriyáṃ vīryám púnarātmánnadʰatta tátʰo évaiṣá eténa havíṣendriyáṃ vīryámātmándʰatte téjo vā́ agnírindriyáṃ vīryámíndra ubʰé vīryè parigŕ̥hya sūyā íti tásmādaindrāgno dvā́daśakapālaḥ puroḍā́śo bʰavati tásyarṣabʰò 'naḍvāndákṣiṇā sa hi váhenāgneyá āṇḍā́bʰyāmaindrastásmādr̥ṣabʰò 'naḍvāndákṣiṇā

Verse: 9 
Sentence: a    
átʰāgrayaṇeṣṭyā́ yajate
Sentence: b    
sárvānvā́ eṣá yajñakratūnávarunddʰe sárvā íṣṭīrápi darvihomānyó rājasū́yena yájate devásr̥ṣṭo vā́ eṣéṣṭiryádāgrayaṇeṣṭíranáyā pīṣṭámasadanayā́pi sūyā íti tásmādāgrayaṇeṣṭyā́ yajata óṣadʰīrvā́ eṣá sūyámāno 'bʰí sūyate tadóṣadʰīrevaìtádanamīvā́ akilviṣā́ḥ kurute 'namīvā́ akilviṣā óṣadʰīrabʰí sūyā íti tásya gaurdákṣiṇā

Verse: 10 
Sentence: a    
átʰa cāturmāsyaíryajate
Sentence: b    
sárvānvā́ eṣá yajñakratūnávarunddʰe sárvā íṣṭīrápi darvihomānyó rājasū́yena yájate devásr̥ṣṭo vā́ eṣá yajñakraturyáccāturmāsyā́nyebʰirmé 'pīṣṭámasadebʰirápi sūyā íti tásmāccāturmāsyaíryajate

Paragraph: 4 
Verse: 1 
Sentence: a    
vaiśvadevéna yajate
Sentence: b    
vaiśvadevéna vaí prajā́patirbʰūmā́nam prajā́ḥ sasr̥je bʰūmā́nam prajā́ḥ sr̥ṣṭvā́ sūyā íti tátʰo evaìṣá etádvaiśvadevénaivá bʰūmā́nam prajā́ḥ sr̥jate bʰūmā́nam prajā́ḥ sr̥ṣṭvā́ sūyā íti

Verse: 2 
Sentence: a    
átʰa varuṇapragʰāsaíryajate
Sentence: b    
varuṇapragʰāsairvaí prajā́patiḥ prajā́ varuṇapāśātprā́muñcattā́ asyānamīvā́ akilviṣā́ḥ prajā prā́jāyantānamīvā́ akilviṣā́ḥ prajā́ abʰí sūyā íti tátʰo evaìṣá etádvaruṇapragʰāsaírevá prajā́ varuṇapāśātprámuñcati tā́ asyā́namīvā ákilviṣāḥ prajāḥ prájāyanté 'namīva akilviṣāḥ prajā ábʰi sūyā íti

Verse: 3 
Sentence: a    
átʰa sākamedʰaíryajate
Sentence: b    
sākamedʰairvaí devā́ vr̥trámagʰnaṃstaírveva vyájayanta yèyámeṣāṃ víjitistāṃ tátʰo evaìṣá etaíḥ pāpmā́naṃ dviṣántam bʰrā́tr̥vyaṃ hanti tátʰo eva víjayate víjité 'bʰaye 'nāṣṭré sūyā íti

Verse: 4 
Sentence: a    
átʰa śunāsīryèṇa yajate
Sentence: b    
ubʰau rásau parigŕ̥hya sūyā ítyatʰa pañcavītī́yaṃ pañcadʰā̀havanī́yaṃ vyúhya sruvéṇo pagʰā́taṃ juhoti

Verse: 5 
Sentence: a    
pūrvārdʰyè juhoti
Sentence: b    
agnínetrebʰyo devébʰyaḥ puraḥsádbʰyaḥ svāhetyátʰa dakṣiṇārdʰyè juhoti yamánetrebʰyo devébʰyo dakṣiṇāsádbʰyaḥ svāhetyátʰa paścārdʰyè juhoti viśvádevanetrebʰyo devébʰyaḥ paścātsádbʰyaḥ svāhetyátʰottarārdʰyè juhoti mitrāváruṇanetrebʰyo marúnnetrebʰyo devébʰyo uttarāsádbʰyaḥ svāhetyátʰa mádʰye juhoti sómanetrebʰyo devébʰya uparisádbʰyo dúvasvadbʰyaḥ svāhéti

Verse: 6 
Sentence: a    
átʰa sārdʰáṃ samúhya juhoti
Sentence: b    
devā agnínetrāḥ puraḥsádastébʰyaḥ svā́hā devā́ yamánetrā dakṣiṇāsádastébʰyaḥ svā́hā devā viśvádevanetrāḥ paścātsádastébʰyaḥ svā́hā devā́ mitrāváruṇanetrā marúnnetrā vottarāsádastébʰyaḥ svā́hā devāḥ sómanetrā uparisádo dúvasvantastébʰyaḥ svāhéti tadyádeváṃ juhóti

Verse: 7 
Sentence: a    
yátra vaí devā́ḥ
Sentence: b    
sākamedʰairvyájayanta yèyámeṣāṃ víjitistāṃ táddʰocurútpibante vā́ imā́ni dikṣú nāṣṭrā rákṣāṃsi hántaibʰyo vájram prahárāméti vájro ā́jyaṃ eténa vájreṇā́jyena dikṣú nāṣṭrā rákṣāṃsyávāgʰnaṃste vyájayanta yèyámeṣāṃ víjitistāṃ tátʰo evaìṣá eténa vájreṇā́jyena dikṣú nāṣṭrā rákṣāṃsyávahanti tátʰo eva víjayate víjité 'bʰaye 'nāṣṭré sūyā íti

Verse: 8 
Sentence: a    
átʰa yádetā áparāḥ pañcā́hutīrjuhóti
Sentence: b    
kṣaṇvánti vā́ etádagnervívr̥hanti yátpañcadʰā̀havanī́yaṃ vyū́hanti tádevāsyaiténa sáṃdadʰāti tásmādetā áparāḥ pañcā́hutīrjuhoti

Verse: 9 
Sentence: a    
tásya práṣṭivāhano 'śvaratʰo dákṣiṇā
Sentence: b    
trayó 'śvā dvaú savyaṣṭʰr̥sāratʰī te páñca prāṇā yo vaí prāṇaḥ sa vā́tastadyádetásya kármaṇa eṣā dákṣiṇā tásmātpañcavātī́yaṃ nā́ma

Verse: 10 
Sentence: a    
haitenā́pi bʰiṣajyet
Sentence: b    
ayaṃ vaí prāṇo 'yam pávate yo vaí prāṇaḥ sa ā́yuḥ 'yaméka ivaivá pavate 'yam púruṣe 'ntaḥ práviṣṭo daśadʰā vihito dáśa vā́ etā ā́hutīrjuhoti tádasmindáśa prāṇā́nkr̥tsnámeva sárvamā́yurdadʰāti sa yádihā́pi gatā́suriva bávatyā́ haivaìnena harati

Verse: 11 
Sentence: a    
átʰendraturīyám
Sentence: b    
āgneyò 'ṣṭā́kapālaḥ puroḍā́śo bʰavati vāruṇó yavamáyaścarū́ raudró gāvedʰukáścarúranaḍuhyaí vahalā́yā aindraṃ dádʰi ténendraturīyéṇa yajata indrāgnī́ u haivaìtatsámūdāte útpibante vā́ imā́ni dikṣú nāṣṭrā rákṣāṃsi hántaibʰyo vájram prahárāvéti

Verse: 12 
Sentence: a    
hāgníruvāca
Sentence: b    
tráyo máma bʰāgāḥ santvékastavéti tatʰéti tā́veténa havíṣā dikṣú nāṣṭrā rákṣāṃsyávāhatāṃ tau vyajayetāṃ yaìnayoriyaṃ víjitistāṃ tátʰo evaìṣá eténa havíṣā dikṣú nāṣṭrā rákṣāṃsyávahanti tátʰo eva víjayate víjité 'bʰaye nāṣṭré sūyā íti

Verse: 13 
Sentence: a    
sa eṣá āgneyò 'ṣṭā́kapālaḥ puroḍā́śo bʰávati
Sentence: b    
'gneréko bʰāgó 'tʰa yádvāruṇó yavamáyaścarurbʰávati yo vai váruṇaḥ 'gniḥ 'gnerdvitī́yo bʰāgó 'tʰa yádraudró gāvedʰukáścarurbʰávati yo vaí rudraḥ 'gniḥ 'gnéstr̥tī́yo bʰāgó 'tʰa yádgāvedʰuko bʰávati vāstavyò vā́ eṣá devó vāstavyā̀ gavédʰukāstásmādgāvedʰukó bʰavatyátʰa yádanaḍuhyaí vahalā́yā aindraṃ dádʰi bʰávati sa índrasya caturtʰó bʰāgo yadvai cáturtʰaṃ tattúrīyaṃ tásmādindraturīyaṃ nā́ma tásyaiṣaìvā̀naḍuhī́ vahalā dákṣiṇā hi váhenāgneyyágnídagdʰamiva hyásyai váham bʰávatyátʰa yatstrī́ satī váhatyádʰarmeṇa tádasyai vāruṇáṃ rūpamátʰa yadgausténa raudryátʰa yádasyā aindraṃ dádʰi ténaindryèṣā hi vā́ etatsárvaṃ vyaśnute tásmādeṣaìvā̀naḍuhī́ vahalā dákṣiṇā

Verse: 14 
Sentence: a    
átʰāpāmārgahomáṃ juhoti
Sentence: b    
apāmārgairvaí devā́ dikṣú nāṣṭrā rákṣāṃsyápāmr̥jata te vyájayanta yèyámeṣāṃ víjitistāṃ tátʰo evaìṣá etádapāmārgaírevá dikṣú nāṣṭrā rákṣāṃsyápamr̥ṣṭe tatʰo eva víjayate víjité 'bʰaye 'nāṣṭré sūyā íti

Verse: 15 
Sentence: a    
sa pā́lāśe sruve vaíkaṅkate
Sentence: b    
apāmārgataṇḍulānā́datté 'nvāhāryapácanādúlmukamā́dadate téna prā́ñco vódañco yanti tádagníṃ samādʰā́ya juhoti

Verse: 16 
Sentence: a    
sa úlmukamā́datte
Sentence: b    
agné sáhasva pŕ̥tanā íti yúdʰo vai pŕ̥tanā yúdʰaḥ sahasvétyevaìtádāhābʰímātīrápāsyéti sapátno vā́ abʰímātiḥ sapátnamápajahī́tyevaìtádāha duṣṭárastárannárātīríti dustáro hyèṣa rákṣobʰirnāṣṭrā́bʰistárannárātīríti sárvaṃ hyèṣá pāpmā́naṃ tárati tásmādāha tárannárātīríti várco dʰā yajñávāhasī́ti sādʰu yájamānaṃ dadʰadítyevaìtádāha

Verse: 17 
Sentence: a    
tádagníṃ samādʰā́ya juhoti
Sentence: b    
devásya tvā savitúḥ prasavè 'śvínorbāhúbʰyām pūṣṇo hástābʰyāmupāṃśórvīryèṇa juhomīti yajñamukʰaṃ vā́ upāṃśúryajñamukʰénaivaìtánnāṣṭrā rákṣāṃsi hanti hataṃ rákṣaḥ svāhéti tánnāṣṭrā rákṣāṃsi hanti

Verse: 18 
Sentence: a    
sa yadi pā́lāśaḥ sruvo bʰávati
Sentence: b    
bráhma vaí palāśo bráhmaṇaivaìtánnāṣṭrā rákṣāṃsi hanti yádyu vaíkaṅkato vájro va víkaṅkato vájreṇaivaìtánnāṣṭrā rákṣāṃsi hanti rákṣasāṃ tvā badʰāyéti tánnāṣṭrā rákṣāṃsi hanti

Verse: 19 
Sentence: a    
sa yádi prā́ṅitvā́ juhóti
Sentence: b    
prā́ñcaṃ sruvámasyati yadyúdaṅṅitvā́ juhotyúdañcaṃ sruvámasyatyábadʰiṣma rákṣa íti tánnāṣṭrā rákṣāṃsi hanti

Verse: 20 
Sentence: a    
atʰā́pratīkṣam púnarā́yanti
Sentence: b    
haitenā́pi pratisaráṃ kurvīta sa yásyāṃ táto diśi bʰávati tátpratī́tya juhoti pratīcī́napʰalo apāmārgaḥ sa hāsmai tátra kíṃcitkaróti támeva tátpratyágdʰūrvati tásya nāmā́diśedábadʰiṣmāmúmasaú hata íti tánnāṣṭrā rákṣāṃsi hanti

Paragraph: 5 
Verse: 1 
Sentence: a    
āgnāvaiṣṇavamékādaśakapālam puroḍā́śaṃ nírvapati
Sentence: b    
aindrāvaiṣṇaváṃ carúṃ vaiṣṇavaṃ tríkapālaṃ puroḍāśaṃ carúṃ téna triṣaṃyukténa yajate púruṣānetáddevā úpāyaṃstátʰo evaìṣá etatpúruṣānevópaiti

Verse: 2 
Sentence: a    
sa yádāgnāvaiṣṇaváḥ
Sentence: b    
ékādaśakapālaḥ puroḍā́śo bʰávatyagnirvaí dātā́ vaiṣṇavāḥ púruṣāstádasmā agnírdātā púruṣāndadāti

Verse: 3 
Sentence: a    
átʰa yádaindrāvaiṣṇaváḥ
Sentence: b    
carurbʰávatī́ndro vai yájamāno vaiṣṇavāḥ púruṣāstádasmā agnírdātā puruṣāndádāti taírevaitatsáṃspr̥śate tā́nātmánkurute

Verse: 4 
Sentence: a    
átʰa yádvaiṣṇaváḥ
Sentence: b    
tríkapālo puroḍā́śo bʰávati carúrvā yā́nevā̀smā agnírdātā púruṣāndádāti téṣvevaìtádantataḥ prátitiṣṭʰati yadvai púruṣavānkárma cíkīrṣati śaknóti vai tatkártuṃ tatpúruṣānevaìtadúpaiti púruṣavāntsūyā íti tásya vāmano gaurdákṣiṇā sa vaiṣṇavo yádvāmanáḥ

Verse: 5 
Sentence: a    
atʰā́pareṇa triṣaṃyukténa yajate
Sentence: b    
āgnāpauṣṇamékādaśakapālam puroḍā́śaṃ nírvapatyaindrāpauṣṇáṃ carum pauṣṇáṃ caruṃ téna triṣaṃyukténa yajate paśū́neva táddevā úpāyaṃstátʰo evaìṣá etátpaśū́nevópaiti

Verse: 6 
Sentence: a    
sa yádāgnāpauṣṇáḥ
Sentence: b    
ékādaśakapālaḥ puroḍā́śo bʰávatyagnirvaí dātā́ pauṣṇā́ḥ paśávastádasmā agnírevá dātā́ paśū́ndadāti

Verse: 7 
Sentence: a    
átʰa yadaindrāpauṣṇaḥ
Sentence: b    
carurbʰávatī́ndro vai yájamānaḥ pauṣṇā́ḥ paśávaḥ sa yā́nevā̀smā agnírdātā́ paśūndádāti taírevaìtatsáṃspr̥śate tā́nātmánkurute

Verse: 8 
Sentence: a    
atʰa yátpauṣṇáḥ
Sentence: b    
carurbʰávati yā́nevā̀smā agnírdātā́ paśūndádāti téṣvevaìtádantataḥ prátitiṣṭʰati yadvaí paśumānkárma cíkīrṣati śaknóti vai tatkártuṃ tátpaśū́nevaìtadúpaiti paśumā́ntsūyā íti tásya śyāmo gaurdákṣiṇā sa pauṣṇo yácʰyāmo dve vaí śyāmásya rūpé śukláṃ caiva lóma kr̥ṣṇáṃ ca dvandvaṃ vai mitʰunám prajánanaṃ vaí pūṣā́ paśávo pūṣā́ paśávo prajánanam mitʰunámevaìtátprajánanaṃ kriyate tásmācʰyāmo gaurdákṣiṇā

Verse: 9 
Sentence: a    
atʰā́pareṇa triṣaṃyukténa yajate
Sentence: b    
'gnīṣomī́yamékādaśakapālam puroḍā́śaṃ nírvapatyaindrāsaumyáṃ carúṃ saumyáṃ caruṃ téna triṣaṃyukténa yajate várca eva táddevā úpāyaṃstátʰo evaìṣá etadvárca evópaiti

Verse: 10 
Sentence: a    
sa yádagnīṣomī́yaḥ
Sentence: b    
ékādaśakapālaḥ puroḍā́śo bʰávatyagnirvaí dātā várcaḥ sómastádasmā agníreva dātā várco dadāti

Verse: 11 
Sentence: a    
átʰa yádaindrāsaumyáḥ
Sentence: b    
carurbʰávatī́ndro vai yájamāno várcaḥ sómaḥ sa yádevā̀smā agnírdātā várco dádāti ténaivaìtatsáṃspr̥śate tádānmánkurute

Verse: 12 
Sentence: a    
átʰa yátsaumyáḥ
Sentence: b    
carurbʰávati yádevā̀smā agnírdātā várco dádāti tásminnevaìtádantataḥ prátitiṣṭʰati yadvaí varcasvī kárma cíkīrṣati śaknóti vai tatkártuṃ tadvárca evaìtadúpaiti varcasvī́ sūyā íti hyávarcáso vyā̀ptyā canārtʰó 'sti tásya babʰrurgaurdákṣiṇā sa saumyo yádbabʰrúḥ

Verse: 13 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
vaiśvānaraṃ dvā́daśakapālam puroḍā́śaṃ nírvapati vāruṇá yavamáyaṃ caruṃ tā́bʰyāmanūcīnāhaṃ véṣṭibʰyāṃ yájate samānábarhirbʰyāṃ

Verse: 14 
Sentence: a    
sa yádvaiśvānaro bʰávati
Sentence: b    
saṃvatsaro vaí vaiśvānaráḥ saṃvatsaráḥ prajā́patiḥ prajā́patireva tádbʰūmā́nam prajā́ḥ sasr̥je bʰūmā́nam prajā́ḥ sr̥ṣṭvā́ sūyā íti tátʰo évaiṣá etádbʰūmā́nam prajā́ḥ sr̥jate bʰūmā́nam prajāḥ sr̥ṣṭvā sūyā íti

Verse: 15 
Sentence: a    
átʰa yaddvā́daśakapālo bʰávati
Sentence: b    
dvā́daśa vai mā́sāḥ saṃvatsarásya saṃvatsaró vaiśvānarastásmāddvādaśakapālo bʰavati

Verse: 16 
Sentence: a    
átʰa yádvāruṇó yavamáyaścarurbʰávati
Sentence: b    
tatsárvasmādevaìtádvaruṇapāśātsárvasmādvaruṇyā̀tprajāḥ prámuñcati tā́ asyānamīvā́ akilviṣā́ḥ prajāḥ prájāyante 'namīvā́ akilviṣā́ḥ prajā́ abʰí sūyā íti

Verse: 17 
Sentence: a    
r̥ṣabʰó vaiśvānarásya dákṣiṇā
Sentence: b    
saṃvatsaro vaí vaiśvānaráḥ saṃvatsaráḥ prajā́patirr̥ṣabʰo vaí paśūnā́m prajā́patistásmādr̥ṣabʰó vaiśvānarásya dákṣiṇā kr̥ṣṇaṃ vā́so vāruṇásya taddʰí vāruṇaṃ yátkr̥ṣṇaṃ yádi kr̥ṣṇaṃ vindedápi yádeva kíṃ ca vā́saḥ syādgrantʰíbʰirhi vā́so vāruṇáṃ varuṇyò grantʰíḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.