TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 33
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    araṇyoragnī́ samāróhya
Sentence: b    
senānyò gr̥hā́nparétyāgnayé 'nīkavate 'ṣṭʰā́kapālam puroḍā́śaṃ nírvapatyagnirvaí devátānāmánīkaṃ sénāyā vaí senānīránīkaṃ tásmādagnayé 'nīkavata etadvā́ asyaíkaṃ rátnaṃ yátsenānīstásmā evaìténa sūyáte taṃ svamánapakramiṇaṃ kurute tásya híraṇyaṃ dákṣiṇāgneyo vā́ eṣá yajñó bʰavatyagne réto híraṇyaṃ tásmāddʰiraṇyaṃ dákṣiṇā

Verse: 2 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
puróhitasya gr̥hā́nparétya bārhaspatyáṃ caruṃ nírvapati bŕ̥haspátirvaí devā́nāṃ puróhita eṣa vā́ etásya purohito bʰavati tásmādbārhaspatyó bʰavatyetadvā́ asyaíkaṃ rátnaṃ yátpuróhitastásmā evaìténa sūyáte taṃ svamanápakramiṇaṃ kurute tásya śitipr̥ṣṭʰo gaurdákṣiṇaiṣā vā́ ūrdʰvā bŕ̥haspáterdiktádeṣá upáriṣṭādaryamṇaḥ pántʰāstásmācʰitipr̥ṣṭʰó bārhaspátyasya dákṣiṇā

Verse: 3 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
sūyámānasya gr̥há aindramékādaśakapālam puroḍā́śaṃ nírvapati kṣatraṃ índraḥ kṣatráṃ sūyámānastásmādaindró bʰavati tásyarṣabʰo dákṣiṇā sa hyaìndro yádr̥ṣabʰáḥ

Verse: 4 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
máhiṣyai gr̥hā́nparétya ādityáṃ caruṃ nírvapatīyaṃ vaí pr̥tʰivyáditiḥ sèyáṃ devā́nām pátnyeṣā vā́ etásya pátnī bʰavati tásmādādityó bʰavatyetadvā́ asyaíkaṃ rátnaṃ yanmáhiṣī tásyā evaìténa sūyáte tāṃ svāmánapakramiṇīṃ kurute tásyai dʰenurdákṣiṇā dʰenúriva vā́ iyám manuṣyèbʰyaḥ sárvānkā́mānduhe mātā́ dʰenúrmātèva vā́ iyám manuṣyā̀nbibʰarti tásmāddʰenurdákṣiṇā

Verse: 5 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
sūtásya gr̥hā́nparétya vāruṇáṃ yavamáyaṃ caruṃ nírvapati savo vaí sūtáḥ savo vaí devā́nāṃ váruṇastásmādvāruṇó bʰavatyetadvā́ asyaikáṃ rátnaṃ yátsūtastásmā evaìténa sūyáte taṃ svamánapakramiṇaṃ kurute tasyā́śvo dákṣiṇā sa vāruṇo yadáśvaḥ

Verse: 6 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
grāmaṇyò gr̥hā́nparétya mārutáṃ saptákapālam puroḍā́śaṃ nírvapati viśo vaí marúto vaíśyo vaí grāmaṇīstásmānmārutó bʰavatyetadvā́ asyaíkaṃ rátnaṃ yádgrāmaṇīstásmā evaìténa sūyáte taṃ svamánapakramiṇaṃ kurute tásya pr̥ṣangaurdákṣiṇā bʰūmā vā́ etádrūpā́ṇāṃ yatpŕ̥ṣato gorvíśo vaí marúto bʰū́mo vai viṭtásmātpŕ̥ṣangaurdákṣiṇā

Verse: 7 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
kṣattúrgr̥hā́nparétya sāvitraṃ dvā́daśakapālaṃ vāṣṭākapālaṃ puroḍā́śaṃ nírvapati savitā vaí devā́nām prasavitā́ prasavitā vaí kṣattā tásmātsāvitró bʰavatyetadvā́ asyaíkaṃ rátnaṃ yátkṣattā tásmā evaìténa sūyáte taṃ svamánapakramiṇaṃ kurute tásya śyéto 'naḍvāndákṣiṇaiṣa vaí savitā eṣa tápatyéti vā́ eṣa étyanaḍvā́nyuktastadyacʰyéto bʰavati śyéta iva hyèṣá udyaṃścā́staṃ ca yanbʰavati tásmācʰyéto 'naḍvāndákṣiṇā

Verse: 8 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
saṃgrahītúrgr̥hā́nparétyāśvinaṃ dvíkapālam puroḍā́śaṃ nírvapati sáyonī vā́ aśvínau sáyonī savyaṣṭʰr̥sāratʰī́ samānaṃ hi rátʰamadʰitíṣṭʰatastásmādāśvinó bʰavatyetadvā́ asyaíkaṃ rátnaṃ yátsaṃgrahītā tásmā evaìténa sūyáte taṃ svamánapakramiṇaṃ kurute tásya yamau gā́vau dákṣiṇā tau hi sáyonī yádyamau yádi yamau na vindedápyanūcīnagarbʰā́veva gā́vau dákṣiṇā syātāṃ tā́ u hyápi samānáyonī

Verse: 9 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
bʰāgadugʰásya gr̥hā́nparétya pauṣṇáṃ caruṃ nírvapati pūṣā vaí devā́nām bʰāgadugʰá eṣa vā́ etásya bʰāgadugʰó bʰavati tásmātpauṣṇó bʰavatyetadvā́ asyaíkaṃ rátnaṃ yadbʰāgadugʰastásmā évaiténa sūyáte taṃ svamánapakramiṇaṃ kurute tásya śyāmo gaurdákṣiṇā tásyāsā́veva bándʰuryò 'saú triṣaṃyuktéṣu

Verse: 10 
Sentence: a    
átʰa śvó bʰūtè
Sentence: b    
akṣāvāpásya ca gr̥hébʰyo govikartásya ca gavédʰukāḥ sambʰŕ̥tya sūyámānasya gr̥hé raudráṃ gāvedʰukʰ!ṃ caruṃ nírvapati te vā́ ete dvé satī rátne ékaṃ karóti sampádaḥ kā́māya tadyádeténa yájate yāṃ vā́ imā́ṃ sabʰā́yāṃ gʰnánti rudró haitā́mabʰímanyate 'gnirvaí rudrò 'dʰidévanaṃ vā́ agnistásyaité 'ṅgārā yádakṣāstámevaìténa prīṇāti tásya ha vā́ eṣā́numatā gr̥héṣu hanyate rājasū́yena yájate vaitádevaṃ védaitadvā́ asyaíkaṃ rátnaṃ yádakṣāvāpáśca govikartáśca tā́bʰyāmevaìténa sūyáte tau svāvánapakramiṇau kurute tásya dvírūpo gaurdákṣiṇā śitibā́hurvā śitivā́lo vāsírnakʰaró vāladā́mnākṣāvápanam prábaddʰametádu hi táyorbʰávati

Verse: 11 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
pālāgalásya gr̥hā́nparétya caturgr̥hītamā́jyaṃ gr̥hītvā́dʰvana ā́jyaṃ juhoti juṣāṇo 'dʰvā́jyasya vetu svāhéti prahéyo vaí pālāgaló 'dʰvānaṃ vai práhita eti tásmādádʰvana ā́jyaṃ juhotyetadvā́ asyaíkaṃ rátnaṃ yátpālāgalastásmā evaìténa sūyáte taṃ svamánapakramiṇaṃ kurute tásya dákṣiṇā pyúkṣṇaveṣṭitaṃ dʰánuścarmamáyā vā́ṇavanto lóhita uṣṇī́ṣa etádu hi tásya bʰávati

Verse: 12 
Sentence: a    
tā́ni vā́ etā́ni
Sentence: b    
ékādaśa rátnāni sámpādayatyékādaśākṣarā vaí triṣṭúbvīryáṃ triṣṭúbvīryámevaitadrátnānyabʰisámpādayati tadyádratnínāṃ havírbʰiryájata etéṣāṃ vai rā́jā bʰavati tébʰya evaìténa sūyáte tāntsvānánapakramiṇaḥ kurute

Verse: 13 
Sentence: a    
átʰa śvó bʰūté
Sentence: b    
párivr̥tyai gr̥hā́nparétya nairr̥táṃ caruṃ nírvapati vā́ apútrā pátnī párivr̥ttī kr̥ṣṇā́nāṃ vrīhīṇā́ṃ nakʰaírnirbʰídya taṇḍulā́nnairr̥táṃ carúṃ śrapayati sa juhotyeṣá te nirr̥te bʰāgastáṃ juṣasva svāheti vā́ apútrā pátnī nírr̥tigr̥hītā tadyádevā̀sya átra nairr̥táṃ rūpaṃ tádevaìtácʰamayati tátʰo hainaṃ sūyámānaṃ nírr̥tirná gr̥hṇāti tásya dákṣiṇā kr̥ṣṇā gaúḥ parimūrṇī́ paryāríṇī hyápi nírr̥tigr̥hītā tā́māha mā́ me 'dyèśā́yāṃ vātsīdíti tátpāpmā́namapā́datte

Paragraph: 2 
Verse: 1 
Sentence: a    
upáriṣṭādrátnānāṃ saumāraudréṇa yajate
Sentence: b    
śvetā́yai śvetávatsāyai páyasi śr̥tó bʰavati tadyádupáriṣṭādrátnānāṃ saumāraudréṇa yájate

Verse: 2 
Sentence: a    
svarbʰānurha vā́ āsuráḥ
Sentence: b    
sū́ryaṃ támasā vivyādʰa sa támasā viddʰo na vyárocata tásya somārudrā́vevaìtattamó 'pāhatāṃ eṣó 'pahatapāpmā tapati tátʰo evaìṣá etattámaḥ práviśatyetáṃ támaḥ práviśati yádayajñiyā́nyajñéna prasájatyayajñiyānvā́ etádyajñéna prásajati śūdrā́ṃstvadyā́ṃstvattásya somārudrā́vevaìtattamó 'pahataḥ 'pahatapāpmaivá dīkṣate tadyácʰvetā́yai śvetávatsāyai páyasi śr̥to bʰávati kr̥ṣṇaṃ vai támastattamó 'pahanti tásyaiṣaìvá śvetā́ śvetávatsā dákṣiṇā

Verse: 3 
Sentence: a    
haitenā́pi yajeta
Sentence: b    
'laṃ yáśase sanna yáśo bʰávati yo vā́ anūcānaḥ 'laṃ yáśase sanna yáśo bʰavati yo na yáśo bʰávati sa támasā vai sa tatprā́vr̥to bʰavati tásya somārudrā́vevaìtattamó 'pahataḥ 'pahatapāpmā jyótireva śriyā yáśasā bʰavati

Verse: 4 
Sentence: a    
átʰa maitrābārhaspatyáṃ caruṃ nírvapati
Sentence: b    
hválati vā́ eṣa yajñapatʰādetyéti vā́ eṣá yajñapatʰādyádayajñiyā́nyajñéna prasájatyayajñiyānvā́ etádyajñéna prásajati śūdrā́ṃstvadyā́ṃstvanmitrābŕ̥haspátī vaí yajñapatʰo bráhma mitro bráhma yajño bráhma hi bŕ̥haspátirbráhma yajñastatpúnaryajñapatʰamápipadyate 'pipádyaivá yajñapatʰáṃ dīkṣate tásmānmaitrābārhaspatyáṃ caruṃ nírvapati

Verse: 5 
Sentence: a    
tásyāvŕ̥t
Sentence: b    
yā́ svayampraśīrṇā́śvattʰī śā́kʰā prā́cī vódīcī bʰávati tásyai maitram pā́traṃ karoti varuṇyā̀ vā́ eṣā yā́ paraśúvr̥kṇā́tʰaiṣā́ maitrī yā́ svayampraśīrṇā tásmātsvayampraśīrṇā́yai śā́kʰāyai maitram pā́traṃ karoti

Verse: 6 
Sentence: a    
átʰātácya dádʰi
Sentence: b    
vínāṭa āsícya rátʰaṃ yuktvā̀bádʰya dédīyitavā́ āha tadyátsvayamuditaṃ návanītaṃ tadā́jyam bʰavati varuṇyáṃ vā́ etadyánmatʰitamátʰaitánmaitraṃ yátsvayamuditaṃ tásmātsvayamuditamā́jyam bʰávati

Verse: 7 
Sentence: a    
dvedʰā́ taṇḍulā́nkurvanti
Sentence: b    
sa 'ṇīyāṃsaḥ páribʰinnāsté bārhaspatyā átʰa ye stʰávīyāṃsó 'paribʰinnāsté maitrā na vaí mitraḥ káṃ caná hinasti mitraṃ káścaná hinasti naìnaṃ kuśo na káṇṭako víbʰinatti nā̀sya vráṇaścanā̀sti sárvasya hyèvá mitró mitrám

Verse: 8 
Sentence: a    
átʰa bārhaspatyáṃ carumádʰiśrayati
Sentence: b    
tám maitréṇa pā́treṇā́pidadʰāti tadā́jyamā́nayati táttaṇḍulānā́vapati eṣá ūṣmáṇaivá śrapyate varuṇyò vā́ eṣa 'gnínā śr̥tó 'tʰaiṣá maitro ūṣmáṇā śr̥tastásmādūṣmáṇā śr̥tó bʰavati táyorubʰáyoravadyánnāha mitrābŕ̥haspátibʰyāmánubrūhī́tyāśrā́vyāha mitrābŕ̥haspátī yajéti váṣaṭkr̥te juhoti

Paragraph: 3 
Verse: 1 
Sentence: a    
sa vaí dīkṣate
Sentence: b    
upavasatʰè 'gnīṣomī́yam paśumā́labʰate tásya vapáyā pracáryāgnīsomī́yamékādaśakapālam puroḍā́śam nírvapati tadánu devasvā̀ṃ havī́ṃṣi nírupyante

Verse: 2 
Sentence: a    
savitré satyáprasavāya
Sentence: b    
dvā́daśakapālaṃ vāṣṭā́kapālaṃ puroḍā́śaṃ nírvapati plā́śukānāṃ vrī́hīṇā́ṃ savitā vā́ devā́nām prasavitā́ savitŕ̥prasūtaḥ sūyā ityátʰa yatplā́śukānāṃ vrīhīṇā́ṃ kṣipré prásuvāníti

Verse: 3 
Sentence: a    
átʰāgnáye gr̥hápataye
Sentence: b    
aṣṭā́kapālam puroḍā́śaṃ nírvapatyāśūnāṃ śrīrvaí gārhapataṃ yā́vato-yāvata ī́ṣṭe tádenamagnírevá gr̥hápatirgārhapatámabʰi páriṇayatyátʰa yádāśūnā́ṃ kṣipre páriṇayāníti

Verse: 4 
Sentence: a    
átʰa sómāya vánaspátaye
Sentence: b    
śyāmākáṃ carum nírvapati tádenaṃ sóma eva vánaspátiróṣadʰibʰyaḥ suvatyátʰa yácʰyāmāko bʰávatyete vai sómasyaúṣadʰīnāṃ pratyakṣatamāṃ yácʰyāmākāstásmācʰyāmākó bʰavati

Verse: 5 
Sentence: a    
átʰa bŕ̥haspátaye vācé
Sentence: b    
naivāráṃ caruṃ nírvapati tádenam bŕ̥haspátirevá vācé suvatyátʰa yánnaivāro bʰávati bráhma vai bŕ̥haspátirete vai bráhmaṇā pacyante yánnīvā́rāstásmānnaivāró bʰavati

Verse: 6 
Sentence: a    
atʰéndrāya jyeṣṭʰā́ya
Sentence: b    
hāyanā́nāṃ caruṃ nírvapati tádenamíndra eva jyéṣṭʰo jyaíṣṭʰyamabʰi páriṇayatyátʰa yáddʰāyanānām bʰávatyatiṣṭʰā vā́ etā óṣadʰayo yáddʰāyanā́ atiṣṭʰò índrastásmāddʰāyanā́nām bʰavati

Verse: 7 
Sentence: a    
átʰa rudrā́ya paśupátaye
Sentence: b    
raudráṃ gāvedʰukáṃ caruṃ nírvapati tádenaṃ rudrá evá paśupátiḥ paśúbʰyaḥ suvatyátʰa yádgāvedʰuko bʰávati vāstavyò vā́ eṣá devó vāstavyā̀ gavédʰukāstásmādgāvedʰukó bʰavati

Verse: 8 
Sentence: a    
átʰa mitrā́ya satyā́ya
Sentence: b    
nāmbā́nāṃ caruṃ nírvapati tádenam mitrá evá satyo bráhmaṇe suvatyátʰa yánnāmbā́nām bʰávati varuṇyā̀ vā́ etā óṣadʰayo yā́ḥ kr̥ṣṭe jā́yanté 'tʰaité maitrā yánnāmbāstásmānnāmbā́nām bʰavati

Verse: 9 
Sentence: a    
átʰa váruṇāya dʰármapataye
Sentence: b    
vāruṇáṃ yavamáyaṃ caruṃ nírvapati tádenaṃ váruṇa eva dʰármapatirdʰármasya pátiṃ karoti paramátā vai yo dʰármasya pátirásadyo paramátāṃ gácʰati taṃ hi dʰárma upayánti tásmādváruṇāya dʰármapataye

Verse: 10 
Sentence: a    
átʰāgnīṣomī́yena puroḍā́śena prácarati
Sentence: b    
tasyā́niṣṭa evá sviṣṭakr̥dbʰávatyátʰaitaírhavírbʰiḥ prácarati yadaìtaírhavírbʰiḥ pracárati

Verse: 11 
Sentence: a    
átʰainaṃ dakṣiṇé bāhā́vabʰipádya japati
Sentence: b    
savitā́ tvā savā́nāṃ suvatāmagnírgr̥hápatīnāṃ sómo vánaspátīnām bŕ̥haspátirvāca índro jyaíṣṭʰyāya rudraḥ paśúbʰyo mitráḥ satyo váruṇo dʰármapatīnām

Verse: 12 
Sentence: a    
imaṃ devāḥ
Sentence: b    
asapatnáṃ suvadʰvamítīmáṃ devā abʰrātr̥vyáṃ suvadʰvamítyevaìtádāha mahaté kṣatrā́ya mahate jyaíṣṭʰyāyéti nā́tra tiróhitamivāsti mahate jā́narājyāyéti mahate jánānāṃ rājyāyétyevaìtádāhéndrasyendriyāyéti vīryā̀yétyevaìtádāha yadāhéndrasyendriyāyétīmámamúṣyai putrámamúṣyai putramíti tadyádevā̀sya jánma táta evaìtádāhāsyaí viśa íti yásyai viśo rā́jā bʰávatyeṣá vo 'mī rā́jā sómo 'smā́kam brāhmaṇā́nāṃ rājéti tádasmā idaṃ sárvamādyáṃ karoti brāhmaṇámevā̀póddʰarati tásmādbrāhmaṇò 'nādyaḥ sómarājā hi bʰávati

Verse: 13 
Sentence: a    
etā́ ha vaí devā́ḥ savásyeśate
Sentence: b    
tásmāddevasvò nā́ma tádenametā́ evá devátāḥ suvate tā́bʰiḥ sūtaḥ śváḥ sūyate

Verse: 14 
Sentence: a    
vai dvínāmnyo bʰavanti
Sentence: b    
dvandvaṃ vaí vīryáṃ vīryávatyaḥ suvāntā íti tásmāddvínāmnyo bʰavanti

Verse: 15 
Sentence: a    
átʰāhāgnáye sviṣṭakr̥té 'nubrūhī́ti
Sentence: b    
tadyadántareṇā́hutī etatkárma kriyáta eṣa vaí prajā́patiryá eṣá yajñástāyáte yásmādimā́ḥ prajāḥ prájātā etámvevā́pyetarhyánu prájāyantetádenam madʰyatá evaìtásya prajā́paterdádʰāti madʰyatáḥ suvati tásmādántareṇā́hutī etatkárma kriyata āśrā́vyāhāgnáye sviṣṭakŕ̥te preṣyéti váṣaṭkr̥te juhoti

Paragraph: 4 
Verse: 1 
Sentence: a    
sa vā́ apaḥ sámbʰarati
Sentence: b    
tadyádapáḥ sambʰárati vīryáṃ ā́po vīryámevaìtadrásamapāṃ sámbʰarati

Verse: 2 
Sentence: a    
aúdumbare pā́tre
Sentence: b    
ánnaṃ vā́ ūrgudumbára ūrjò 'nnā́dyasyā́varuddʰyai tásmādaúdumbare pā́tre

Verse: 3 
Sentence: a    
sārasvatī́revá pratʰamā́ gr̥hṇāti
Sentence: b    
apó devā mádʰumatīragr̥bʰṇannítyapó devā rásavatīragr̥hṇannítyevaìtádāhórjasvatī rājasváścítānā íti rásavatīrítyevaìtádāha yadāhórjasvatī́ríti rājasváścítānā íti yāḥ prájñātā rājásva ítyevaìtádāha yā́bʰirmitrāváruṇāvabʰyáṣiñcannítyetā́bʰirhí mitrāváruṇāvabʰyáṣiñcanyā́bʰiríndramánayannatyárātīrítyetā́bʰirhī́ndraṃ nāṣṭrā rákṣāṃsyatyánayaṃstā́bʰirabʰíṣin=cati vāgvai sárasvatī vā́caivaìnametádabʰíṣiñcatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 4 
Sentence: a    
átʰādʰvaryúḥ
Sentence: b    
caturgr̥hītamā́jyaṃ gr̥hītvā̀pò 'bʰyávaiti tadyā́ ūrmī vyárdataḥ paśau púruṣe vābʰyávete taú gr̥hṇāti

Verse: 5 
Sentence: a    
sa yaḥ prāṅgudárdati
Sentence: b    
táṃ gr̥hṇāti vŕ̥ṣṇa ūrmírasi rāṣṭradā́ me dehi svā́hā vr̥ṣṇá ūrmírasi rāṣṭradā́ rāṣṭrámamúṣmai dehī́ti

Verse: 6 
Sentence: a    
átʰa yáḥ pratyáṅṅudárdati
Sentence: b    
táṃ gr̥hṇāti vr̥ṣasenò 'si rāṣṭradā́ rāṣṭrám me dehi svā́hā vr̥ṣasenò 'si rāṣṭradā́ rāṣṭrámamúṣmai dehī́ti tā́bʰirabʰíṣiñcati vīryáṃ vā́ etádapāmúdardati paśaú púruṣe vābʰyávete vīryèṇaivaìnametádabʰíṣiñcatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 7 
Sentence: a    
átʰa syándamānā gr̥hṇāti
Sentence: b    
artʰéta stʰa rāṣṭradā́ rāṣṭrám me datta svā́hārtʰéta stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcati vī́ryeṇa vā́ etā́ḥ syandante tásmādenāḥ syándamānā na kíṃcana prátidʰārayate vīryèṇaivaìnametádabʰíṣiñcatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 8 
Sentence: a    
átʰa yāḥ syándamānānām pratīpaṃ syándante
Sentence: b    
tā́ gr̥hṇātyójasvatī stʰa rāṣṭradā́ rāṣṭrám me datta svāhaújasvatī stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcati vīryèṇa vā́ etāḥ syándamānānām pratīpáṃ syandante vīryèṇaivaìnametádabʰíṣiñcatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 9 
Sentence: a    
átʰāpayatī́rgr̥hṇāti
Sentence: b    
ā́paḥ parivāhíṇī stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcatyetásyai vā́ eṣā̀pacʰídyaiṣaìva púnarbʰávatyápi ha vā́ asyānyarāṣṭrī́yo rāṣṭré bʰavatyápyanyarāṣṭrī́yamávaharate tátʰāsminbʰūmā́naṃ dadʰāti bʰū́mnaivaìnametádabʰíṣiñcatyetā ékā ā́pastā evaìtatsámbʰarati

Verse: 10 
Sentence: a    
átʰa nadīpatíṃ gr̥hṇāti
Sentence: b    
apām pátirasi rāṣṭradā́ rāṣṭrám me dehi svā́hāpām pátirasi rāṣṭradā́ rāṣṭrámamúṣmai dehī́ti tā́bʰirabʰíṣiñcatyapāṃ vā́ eṣa pátiryánnadīpatírviśā́mevaìnametatpátiṃ karotyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 11 
Sentence: a    
átʰa niveṣyáṃ gr̥hṇāti
Sentence: b    
apāṃ gárbʰo 'si rāṣṭradā́ rāṣṭrám me dehi svā́hāpāṃ gárbʰo 'si rāṣṭradā́ rāṣṭrámamúṣmai dehī́ti tā́bʰirabʰíṣiñcati gárbʰaṃ vā́ etadā́pa upaníveṣṭante viśā́mevaìnametadgárbʰaṃ karotyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 12 
Sentence: a    
átʰa yaḥ syándamānānāṃ stʰāvaró hrado bʰávati
Sentence: b    
pratyātāpe tā́ gr̥hṇāti sū́ryatvacasa stʰa rāṣṭradā́ rāṣṭrám me datta svāhā sū́ryatvacasa stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcati várcasaivaìnamétadabʰíṣiñcati sū́ryatvacasamévainametátkaroti varuṇyā̀ vā́ etā ā́po bʰavanti yāḥ syándamānānāṃ na syándante varuṇasavo vā́ eṣa yádrājasū́yaṃ tásmādetā́bʰirabʰíṣiñcatyetā ékā ā́pastā evaìtatsámbʰarati

Verse: 13 
Sentence: a    
átʰa yā́ ātápati várṣanti
Sentence: b    
tā́ gr̥hṇāti sū́ryavarcasa stʰa rāṣṭradā́ rāṣṭrám me datta svā́hā sū́ryavarcasa stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcati várcasaivaìnametádabʰíṣiñcati sū́ryavarcasamevaìnametátkaroti médʰyā vā́ etā ā́po bʰavanti yā́ ātápati várṣantyáprāptā hī̀mām bʰávantyátʰainā gr̥hṇā́ti médʰyamevainametátkarotyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 14 
Sentence: a    
átʰa vaiśantī́rgr̥hṇāti
Sentence: b    
mā́ndā stʰa rāṣṭradā́ rāṣṭrám me datta svā́hā mā́ndā stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcati víśamevā̀smā etátstʰāvarāmánapakramiṇīṃ karotyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 15 
Sentence: a    
átʰa kū́pyā gr̥hṇāti
Sentence: b    
vrajakṣíta stʰa rāṣṭradā́ rāṣṭrám me datta svā́hā vrajakṣíta stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcati tadyā́ imām páreṇā́pastā́ evaìtatsámbʰaratyapā́mu caivá sarvatvā́ya tásmādetā́bʰirabʰíścatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 16 
Sentence: a    
átʰa prúṣvā gr̥hṇāti
Sentence: b    
vā́śā stʰa rāṣṭradā́ rāṣṭrám me datta svā́hā vā́śā stʰa rāṣṭradā́ rāṣṭrámamúṣmai datteti tā́bʰirabʰíṣiñcatyannā́dyenaivaìnametádabʰíṣiñcatyannā́dyamevā̀sminnetáddadʰātīdaṃ vā́ asā́vādityá udyánneva yátʰāyámagnírnirdáhedevamóṣadʰīrannā́dyaṃ nírdahati tádetā ā́po 'bʰyavayátyaḥ śamayanti ha vā́ ihā̀nnā́dyaṃ páriśiṣyate yádetā ā́po nā̀bʰyaveyúrannā́dyenaivaìnametádabʰíṣiñcatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 17 
Sentence: a    
átʰa mádʰu gr̥hṇāti
Sentence: b    
śáviṣṭā stʰa rāṣṭradā́ rāṣṭrám me datta svā́hā śáviṣṭʰā stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcatyapā́ṃ caivaìnametadóṣadʰīnāṃ ca rásenābʰíṣiñcatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 18 
Sentence: a    
átʰa górvijā́yamānāyā úlbyā gr̥hṇāti
Sentence: b    
śákvaro stʰa rāṣṭradā́ rāṣṭrám me datta svā́hā śákvarī stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcati paśúbʰirevaìnametádabʰíṣiñcatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 19 
Sentence: a    
átʰa páyo gr̥hṇāti
Sentence: b    
janabʰŕ̥ta stʰa rāṣṭradā́ rāṣṭrám me datta svā́hā janabʰŕ̥ta stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcati paśúbʰirevaìnametádabʰíṣiñcatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 20 
Sentence: a    
átʰa gʰr̥táṃ gr̥hṇāti
Sentence: b    
viśvabʰŕ̥ta stʰa rāṣṭradā́ rāṣṭrám me datta svā́hā viśvabʰŕ̥ta stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattéti tā́bʰirabʰíṣiñcati paśūnā́mevaìnametadrásenābʰíṣiñcatyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 21 
Sentence: a    
átʰa márīcīḥ
Sentence: b    
añjalínā saṃgr̥hyā́pisr̥jatyā́paḥ svarā́ja stʰa rāṣṭradā́ rāṣṭrámamúṣmai dattétyetā ā́paḥ svarā́jo yanmárīcayastā yatsyándanta ivānyò 'nyásyā evaìtácʰriyā átiṣṭʰamānā uttarādʰarā́ iva bʰávantyo yanti svā́rājyamevā̀sminnetáddadʰātyetā ékā ā́pastā́ evaìtatsámbʰarati

Verse: 22 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
saptádaśāpaḥ sámbʰarati saptadaśo vaí prajā́patiḥ prajā́patiryajñastásmātsaptádaśāpaḥ sámbʰarati

Verse: 23 
Sentence: a    
ṣóḍaśa ā́po yā́ abʰijuhóti
Sentence: b    
ṣóḍaśā́hutīrjuhoti dvā́triṃśaddvayī́ṣu juhoti sārasvatī́ṣu ca márīciṣu ca tāścátustriṃśattráyastriṃśadvaí devā́ḥ prajā́patiścatustriṃśastádenam prajā́patiṃ karoti

Verse: 24 
Sentence: a    
átʰa yáddʰutvā́-hutvā gr̥hṇā́ti
Sentence: b    
vájro ā́jyaṃ vájreṇaivaìtadā́jyena spr̥tvā́-spr̥tvā svīkŕ̥tya gr̥hṇāti

Verse: 25 
Sentence: a    
átʰa yátsārasvatī́ṣu juhóti
Sentence: b    
vāgvai sárasvatī vájra ā́jyaṃ nédvájreṇā́jyena vā́caṃ hinásānī́ti tásmātsārasvatī́ṣu juhoti

Verse: 26 
Sentence: a    
átʰa yanmárīciṣu juhóti
Sentence: b    
nedánaddʰevaitāmā́hutiṃ juhávānī́ti tásmānmárīciṣu juhoti

Verse: 27 
Sentence: a    
tā́ḥ sārdʰamaúdumbare pātre samávanayati
Sentence: b    
mádʰumatīrmádʰumatībʰiḥ pr̥cyantāmíti rásavatī rásavatībʰiḥ pr̥cyantāmítyevaìtádāha máhi kṣatráṃ kṣatríyāya vanvānā íti tátparó 'kṣaṃ yájamānāyāśíṣamā́śāste yadā́ha máhi kṣatráṃ kṣatríyāya vanvānā íti

Verse: 28 
Sentence: a    
ágreṇa maitrāvaruṇásya dʰíṣṇyaṃ sādayati
Sentence: b    
ánādʰr̥ṣṭāḥ sīdata sahaújasa ityánādʰr̥ṣṭāḥ sīdata rákṣobʰirítyevaìtádāha sahaújasa íti sávīryā ítyevaìtádāha máhi kṣatráṃ kṣatríyāya dádʰatīríti tátpratyákṣaṃ kṣatraṃ yájamānāyāśíṣamā́śāste yadā́ha máhi kṣatráṃ kṣatríyāya dádʰatīríti

Paragraph: 5 
Verse: 1 
Sentence: a    
taṃ vai mā́dʰyadine sávane 'bʰíṣiñcati
Sentence: b    
eṣa vaí prajā́patiryá eṣá yajñástāyáte yásmādimā́ḥ prajāḥ prájātā etámvevā́pyetarhyánu prájāyante tádenam madʰyatá evaìtásya prajā́paterdádʰāti madʰyatáḥ suvati

Verse: 2 
Sentence: a    
ágr̥hīte māhendré
Sentence: b    
eṣa índrasya níṣkevalyo gráho yánmāhendró 'pyasyaitanníṣkevalyamevá stotraṃ níṣkevalyaṃ śastramíndro vai yájamānastádenaṃ svá evā̀yátane 'bʰíṣiñcati tásmādágr̥hīte māhendré

Verse: 3 
Sentence: a    
ágreṇa maitrāvaruṇásya dʰíṣṇyam
Sentence: b    
śārdūlacarmópastr̥ṇāti sómasya tvíṣirasī́ti yátra vai sóma índramatyápavata sa yattátaḥ śārdūláḥ samábʰavatténa sómasya tvíṣistásmādāha sómasya tvíṣirasī́ti táveva me tvíṣirbʰūyādíti śārdūlatviṣímevā̀sminnetáddadʰāti tásmādāha táveva me tvíṣirbʰūyādíti

Verse: 4 
Sentence: a    
átʰa pārtʰā́ni juhoti
Sentence: b    
pŕ̥tʰā ha vaí vainyó manuṣyā̀ṇām pratʰamò 'bʰíṣiṣice 'kāmayata sárvamannā́dyamávarundʰīyéti tásmā etā́nyajuhavuḥ idaṃ sárvamannā́dyamávarurudʰé 'pi ha smāsmā āraṇyā́npaśū́nabʰíhvayantyasāvéhi rā́jā tvā pakṣyata íti tátʰedaṃ tárvamannā́dyamávarurudʰe sárvaṃ ha vā́ annā́dyamávarunddʰe yásyaiváṃ vidúṣa etā́ni hūyánte

Verse: 5 
Sentence: a    
tā́ni vai dvā́daśa bʰavanti
Sentence: b    
dvā́daśa vai mā́sāḥ saṃvatsarásya tásmāddvā́daśa bʰavanti

Verse: 6 
Sentence: a    
ṣáṭ purástādabʰiṣekásya juhóti
Sentence: b    
ṣáḍupariṣṭāttádenam madʰyatá evaìtásya prajā́paterdádʰāti madʰyatáḥ suvati

Verse: 7 
Sentence: a    
sa yā́ni purástādabʰiṣekásya juhóti
Sentence: b    
bŕ̥haspátistéṣāmuttamó bʰavatyátʰa yā́nyupáriṣṭādabʰiṣekásya juhotī́ndrastéṣām pratʰamó bʰavati bráhma vai bŕ̥haspátirindriyáṃ vīryámíndra etābʰyāmévainametádvīryā̀bʰyāmubʰayátaḥ páribr̥ṃhati

Verse: 8 
Sentence: a    
juhoti
Sentence: b    
yā́ni purástādabʰiṣekásya juhótyagnáye svāhéti téjo vā́ agnistéjasaivaìnametádabʰíṣiñcati sómāya svā́heti kṣatraṃ vai sómaḥ kṣátreṇaivaìnametádabʰíṣiñcati savitre svāhéti savitā vaí devā́nām prasavitā́ savitŕ̥prasūta evaìnametádabʰíṣiñcati sárasvatyai svāhéti vāgvai sárasvatī vā́caivaìnametádabʰíṣiñcati pūṣṇe svāhéti paśávo vaí pūṣā́ paśúbʰirevaìnametádabʰíṣiñcati bŕ̥haspataye svāhéti bráhma vai bŕ̥haspátirbráhmaṇaivaìnametádabʰíṣiñcatyetā́ni purástādabʰiṣekásya juhoti tā́nyetā́nyagnināmānītyā́cakṣate

Verse: 9 
Sentence: a    
átʰa juhoti
Sentence: b    
yā́nyupáriṣṭādabʰiṣekásya juhotī́ndrāya svāhéti vīryá índro vīryèṇaivaìnametádabʰíṣiñcati gʰóṣāya svāhéti vīryáṃ vai gʰóṣo vīryèṇaivaìnametádabʰíṣiñcati ślókāya svāhéti vīryáṃ vai ślóko vīryèṇaivaìnametádabʰíṣiñcatyáṃśāya svāhéti vīryáṃ áṃśo vīryèṇaivainámetádabʰíṣiñcati bʰágāya svāhéti vīryáṃ vai bʰā́go vīryèṇaivaìnametádabʰíṣiñcatyaryamṇe svāhéti tádenamasya sárvasyāryamáṇaṃ karotyetā́nyupáriṣṭādabʰiṣekásya juhoti tā́nyetā́nyādityanāmānītyā́cakṣate

Verse: 10 
Sentence: a    
ágreṇa maitrāvaruṇásya dʰíṣṇyam
Sentence: b    
abʰiṣecanī́yāni pā́trāṇi bʰavanti yátraitā ā́po 'bʰiṣecanī́yā bʰávanti

Verse: 11 
Sentence: a    
pā́lāśam bʰavati
Sentence: b    
téna brāhmaṇò 'bʰíṣiñcati bráhma vaí palāśo bráhmaṇaivaìnametádabʰíṣiñcati

Verse: 12 
Sentence: a    
aúdumbaram bʰavati
Sentence: b    
téna svò 'bʰíṣiñcatyánnaṃ ū́rgudumbára ūrgvai svaṃ yā́vadvai púruṣasya svam bʰávati naìva tā́vadaśanāyati ténorksvaṃ tásmādaúdumbareṇa svò 'bʰíṣiñcati

Verse: 13 
Sentence: a    
naíyagrodʰapādam bʰavati
Sentence: b    
téna mitryò rājanyò 'bʰíṣiñcati padbʰirvaí nyagródʰaḥ prátiṣṭʰito mitréṇa vaí rājanyáḥ prátiṣṭʰitastásmānnaíyagrodʰapādena mitryò rājanyò 'bʰíṣiñcati

Verse: 14 
Sentence: a    
ā́śvattʰam bʰavati
Sentence: b    
téna vaíśyo 'bʰíṣiñcati sa yádevā̀dò 'śvattʰe tíṣṭʰata índro marúta upā́mantrayata tásmādā́śvattʰena vaíśyo 'bʰíṣiñcatyetā́nyabʰiṣecanī́yāni pā́trāṇi bʰavanti

Verse: 15 
Sentence: a    
átʰa pavítre karoti
Sentence: b    
pavítre stʰo vaiṣṇavyā̀víti 'sā́veva bándʰustáyorhíraṇyam právayati tā́bʰyāmetā́ abʰiṣecanī́yā apa útpunāti tadyaddʰíraṇyam praváyatyamŕ̥tamā́yurhíraṇyaṃ tádā svamŕ̥tamā́yurdadʰāti tásmāddʰíraṇyam právayati

Verse: 16 
Sentence: a    
sa útpunāti
Sentence: b    
savitúrvaḥ prasava útpunāmyácʰidreṇa pavítreṇa sū́ryasya raśmíbʰiríti 'sā́veva bándʰuránibʰr̥ṣṭamasi vāco bándʰustapojā ityánādʰr̥ṣṭā stʰa rákṣobʰirítyevaìtádāha yadāhā́nibʰr̥ṣṭamasī́ti vāco bándʰuríti yā́vadvaí prāṇeṣvā́po bʰávanti tā́vadvācā́ vadati tásmādāha vāco bándʰuríti

Verse: 17 
Sentence: a    
tapojā íti
Sentence: b    
agnirvaí dʰūmó jāyate dʰūmā́dabʰrámabʰrādvŕ̥ṣṭiragnervā́ etā́ jāyante tásmādāha tapojā íti

Verse: 18 
Sentence: a    
sómasya dātrámasī́ti
Sentence: b    
yadā vā́ enametā́bʰirabʰiṣuṇvantyatʰā́hutirbʰavati tásmādāha sómasya dātrámasī́ti svā́hā rājasvá íti tádenāḥ svāhākāréṇaivótpunāti

Verse: 19 
Sentence: a    
tā́ etéṣu pā́treṣu vyā́nayati
Sentence: b    
sadʰamā́do dyumnínīrā́pa etā ityánatimāninya ítyevaìtádāha yadā́ha sadʰamā́da íti dyumnínīrā́pa etā íti vīryávatya ítyevaìtádāhā́nādʰr̥ṣṭā apasyò vásānā ityánādʰr̥ṣṭā stʰa rákṣobʰirítyevaìtádāha yadāhā́nādʰr̥ṣṭā apasyò vásānā íti pastyā̀su cakre váruṇaḥ sadʰástʰamíti víśo vaí pastyā̀ vikṣú cakre váruṇaḥ pratiṣṭʰāmítyevaìtádāhāpāṃ śíśurmātŕ̥tamāsvantaríti

Verse: 20 
Sentence: a    
átʰainaṃ vā́sāṃsi páridʰāpayati
Sentence: b    
táttārpyamíti vā́so bʰavati tásmintsárvāṇi yajñarūpā́ṇi níṣyūtāni bʰavanti tádenam páridʰāpayati kṣatrasyólbamasī́ti tadyádevá kṣatrasyólbaṃ táta evaìnametájjanayati

Verse: 21 
Sentence: a    
átʰainam pā́ṇḍvam páridʰāpayati
Sentence: b    
kṣatrásya jarā́yvasī́ti tadyádevá kṣatrásya jarā́yu táta evaìnametájjanayati

Verse: 22 
Sentence: a    
átʰādʰīvāsam prátimuñcati
Sentence: b    
kṣatrásya yónirasī́ti tadyaìvá kṣatrásya yónistásyā evaìnametájjanayati

Verse: 23 
Sentence: a    
átʰoṣṇī́ṣaṃ saṃhŕ̥tya
Sentence: b    
purástādávagūhati kṣatrásya nā́bʰirasī́ti tadyaìvá kṣatrásya nā́bʰistā́mevā̀sminnetáddadʰāti

Verse: 24 
Sentence: a    
taddʰaíke
Sentence: b    
samantam páriveṣṭayanti nā́bʰirvā́ asyaiṣā́ samantaṃ vā́ iyaṃ nā́bʰiḥ páryetī́ti vádantastádu tátʰāná kuryātpurástādevā́vagūhetpurástāddʰī̀yaṃ nā́bʰistadyádenaṃ vā́sāṃsi paridʰāpáyati janáyatyevaìnametájjātámabʰíṣiñcānī́ti tásmādenaṃ vā́sāṃsi páridʰāpayati

Verse: 25 
Sentence: a    
taddʰaike
Sentence: b    
nídadʰatyetā́ni vā́sāṃsyátʰainam púnardīkṣitavásanam páridʰāpayanti tádu tátʰā kuryādáṅgāni vā́ asya janūrvā́sāṃsyáṅgairhainaṃ sajanvā̀ tanvā̀ vyardʰayanti varuṇyáṃ dīkṣitavásanaṃ etéṣāmevaíkaṃ vā́sasām páridadʰīta tádenamáṅgairjanvā̀ tanvā̀ sámardʰayati varuṇyáṃ dīkṣitavásanaṃ tádenaṃ varuṇyā̀ddīkṣitavásanātprámuñcati

Verse: 26 
Sentence: a    
sa yátrāvabʰr̥tʰámabʰyavaíti
Sentence: b    
tádetádabʰyávaharanti tatsáloma kriyate etéṣāmevaíkaṃ vā́sasām paridʰā́yodaíti tā́ni vaśā́yai vapā́yāṃ hutā́yāṃ dadyā́dudavasānī́yāyāṃ véṣṭau

Verse: 27 
Sentence: a    
átʰa dʰánurádʰitanoti
Sentence: b    
índrasya vā́rtragʰnamasī́ti vā́rtragʰnaṃ vai dʰánuríndro vai yájamāno dvayéna vā́ eṣa índro bʰavati yácca kṣatríyo yádu ca yájamānastásmādāhéndrasya vā́rtragʰnamasīti

Verse: 28 
Sentence: a    
átʰa bāhū vímārṣṭi
Sentence: b    
mitrásyāsi váruṇasyāsī́ti bāhvorvai dʰánurbāhúbʰyāṃ vaí rājanyò maitrāvaruṇastásmādāha mitrásyāsi váruṇasyāsī́ti tádasmai práyacʰati tváyāyáṃ vr̥trám badʰedíti tváyāyáṃ dviṣántam bʰrā́tr̥vyam badʰedítyevaìtádāha

Verse: 29 
Sentence: a    
átʰāsmai tisra íṣūḥ práyacʰati
Sentence: b    
sa yáyā pratʰamáyā samárpaṇena parābʰinátti saíkā sèyám pr̥tʰivī saìṣā́ dr̥bā nāmā́tʰa yáyā viddʰáḥ śayitvā jī́vati mriyáte sā́ dvitī́yā tádidámantárikṣaṃ saìṣā́ rujā nāmā́tʰa yayā́paivá rādʰnóti sā́ tr̥tī́yā sā̀sau dyauḥ saìṣā́ kṣumā nā́maitā hi vaí tisra íṣavastásmādasmai tisra íṣūḥ práyacʰati

Verse: 30 
Sentence: a    
tāḥ práyacʰati
Sentence: b    
pātaìnam prā́ñcam pātaìnam pratyáñcam pātaìnaṃ tiryáñcaṃ digbʰyáḥ pātéti tádasmai sárvā eva díśo 'śaravyā́ḥ karoti tadyádasmai dʰánuḥ prayácʰati vīryáṃ vā́ etádrājanyásya yaddʰánurvīryávantamabʰíṣiñcānī́ti tásmādvā́ asmā ā́yudʰam práyacʰati

Verse: 31 
Sentence: a    
átʰainamāvído vācayati
Sentence: b    
āvírmaryā ityániruktam prajā́patirvā ániruktastádenam prajā́pataya ā́vedayati 'smai savamánumanyate tenā́numataḥ sūyate

Verse: 32 
Sentence: a    
ā́vitto agnírgr̥hápatiríti
Sentence: b    
bráhma agnistádenam bráhmaṇa ā́vedayati tádasmai savamánumanyate tenā́numataḥ sūyate

Verse: 33 
Sentence: a    
ā́vitto índro vr̥ddʰáśravā íti
Sentence: b    
kṣatraṃ índrastádenaṃ kṣatrāyā́vedayati tádasmai savamánumanyate tenā́numataḥ sūyate

Verse: 34 
Sentence: a    
ā́vittau mitrāváruṇau dʰr̥távratāvíti
Sentence: b    
prāṇodānau vaí mitrāváruṇau tádenam prāṇodānā́bʰyāmā́vedayati tā́vasmai savamánumanyete tā́bʰyāmánumataḥ sūyate

Verse: 35 
Sentence: a    
ā́vittaḥ pūṣā́ viśvávedā íti
Sentence: b    
paśávo vaí pūṣā tádenam paśúbʰya ā́vedayati 'smai savamánumanyante tairánumataḥ

Verse: 36 
Sentence: a    
ā́vitte dyā́vāpr̥tʰivī́ viśváśambʰuvāvíti
Sentence: b    
tádenamābʰyāṃ dyā́vāpr̥tʰivī́bʰyāmā́vedayati asmai savamánumanyete tā́bʰyāmánumataḥ sūyate

Verse: 37 
Sentence: a    
ā́vittā́ditirúruśarméti
Sentence: b    
iyaṃ vaí pr̥tʰivyáditistádenamasmaí pr̥tʰivyā ā́vedayati sā̀smai savamánumanyate tayā́numataḥ sūyate tadyā́bʰya évainametáddevatā́bʰya āvedáyati tā́ asmai savamánumanyante tā́bʰiránumataḥ sūyate

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.