TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 33
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
araṇyoragnī́
samāróhya
Sentence: b
senānyò
gr̥hā́nparétyāgnayé
'nīkavate
'ṣṭʰā́kapālam
puroḍā́śaṃ
nírvapatyagnirvaí
devátānāmánīkaṃ
sénāyā
vaí
senānīránīkaṃ
tásmādagnayé
'nīkavata
etadvā́
asyaíkaṃ
rátnaṃ
yátsenānīstásmā
evaìténa
sūyáte
taṃ
svamánapakramiṇaṃ
kurute
tásya
híraṇyaṃ
dákṣiṇāgneyo
vā́
eṣá
yajñó
bʰavatyagne
réto
híraṇyaṃ
tásmāddʰiraṇyaṃ
dákṣiṇā
Verse: 2
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
puróhitasya
gr̥hā́nparétya
bārhaspatyáṃ
caruṃ
nírvapati
bŕ̥haspátirvaí
devā́nāṃ
puróhita
eṣa
vā́
etásya
purohito
bʰavati
tásmādbārhaspatyó
bʰavatyetadvā́
asyaíkaṃ
rátnaṃ
yátpuróhitastásmā
evaìténa
sūyáte
taṃ
svamanápakramiṇaṃ
kurute
tásya
śitipr̥ṣṭʰo
gaurdákṣiṇaiṣā
vā́
ūrdʰvā
bŕ̥haspáterdiktádeṣá
upáriṣṭādaryamṇaḥ
pántʰāstásmācʰitipr̥ṣṭʰó
bārhaspátyasya
dákṣiṇā
Verse: 3
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
sūyámānasya
gr̥há
aindramékādaśakapālam
puroḍā́śaṃ
nírvapati
kṣatraṃ
vā
índraḥ
kṣatráṃ
sūyámānastásmādaindró
bʰavati
tásyarṣabʰo
dákṣiṇā
sa
hyaìndro
yádr̥ṣabʰáḥ
Verse: 4
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
máhiṣyai
gr̥hā́nparétya
ādityáṃ
caruṃ
nírvapatīyaṃ
vaí
pr̥tʰivyáditiḥ
sèyáṃ
devā́nām
pátnyeṣā
vā́
etásya
pátnī
bʰavati
tásmādādityó
bʰavatyetadvā́
asyaíkaṃ
rátnaṃ
yanmáhiṣī
tásyā
evaìténa
sūyáte
tāṃ
svāmánapakramiṇīṃ
kurute
tásyai
dʰenurdákṣiṇā
dʰenúriva
vā́
iyám
manuṣyèbʰyaḥ
sárvānkā́mānduhe
mātā́
dʰenúrmātèva
vā́
iyám
manuṣyā̀nbibʰarti
tásmāddʰenurdákṣiṇā
Verse: 5
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
sūtásya
gr̥hā́nparétya
vāruṇáṃ
yavamáyaṃ
caruṃ
nírvapati
savo
vaí
sūtáḥ
savo
vaí
devā́nāṃ
váruṇastásmādvāruṇó
bʰavatyetadvā́
asyaikáṃ
rátnaṃ
yátsūtastásmā
evaìténa
sūyáte
taṃ
svamánapakramiṇaṃ
kurute
tasyā́śvo
dákṣiṇā
sa
hí
vāruṇo
yadáśvaḥ
Verse: 6
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
grāmaṇyò
gr̥hā́nparétya
mārutáṃ
saptákapālam
puroḍā́śaṃ
nírvapati
viśo
vaí
marúto
vaíśyo
vaí
grāmaṇīstásmānmārutó
bʰavatyetadvā́
asyaíkaṃ
rátnaṃ
yádgrāmaṇīstásmā
evaìténa
sūyáte
taṃ
svamánapakramiṇaṃ
kurute
tásya
pr̥ṣangaurdákṣiṇā
bʰūmā
vā́
etádrūpā́ṇāṃ
yatpŕ̥ṣato
gorvíśo
vaí
marúto
bʰū́mo
vai
viṭtásmātpŕ̥ṣangaurdákṣiṇā
Verse: 7
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
kṣattúrgr̥hā́nparétya
sāvitraṃ
dvā́daśakapālaṃ
vāṣṭākapālaṃ
vā
puroḍā́śaṃ
nírvapati
savitā
vaí
devā́nām
prasavitā́
prasavitā
vaí
kṣattā
tásmātsāvitró
bʰavatyetadvā́
asyaíkaṃ
rátnaṃ
yátkṣattā
tásmā
evaìténa
sūyáte
taṃ
svamánapakramiṇaṃ
kurute
tásya
śyéto
'naḍvāndákṣiṇaiṣa
vaí
savitā
yá
eṣa
tápatyéti
vā́
eṣa
étyanaḍvā́nyuktastadyacʰyéto
bʰavati
śyéta
iva
hyèṣá
udyaṃścā́staṃ
ca
yanbʰavati
tásmācʰyéto
'naḍvāndákṣiṇā
Verse: 8
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
saṃgrahītúrgr̥hā́nparétyāśvinaṃ
dvíkapālam
puroḍā́śaṃ
nírvapati
sáyonī
vā́
aśvínau
sáyonī
savyaṣṭʰr̥sāratʰī́
samānaṃ
hi
rátʰamadʰitíṣṭʰatastásmādāśvinó
bʰavatyetadvā́
asyaíkaṃ
rátnaṃ
yátsaṃgrahītā
tásmā
evaìténa
sūyáte
taṃ
svamánapakramiṇaṃ
kurute
tásya
yamau
gā́vau
dákṣiṇā
tau
hi
sáyonī
yádyamau
yádi
yamau
na
vindedápyanūcīnagarbʰā́veva
gā́vau
dákṣiṇā
syātāṃ
tā́
u
hyápi
samānáyonī
Verse: 9
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
bʰāgadugʰásya
gr̥hā́nparétya
pauṣṇáṃ
caruṃ
nírvapati
pūṣā
vaí
devā́nām
bʰāgadugʰá
eṣa
vā́
etásya
bʰāgadugʰó
bʰavati
tásmātpauṣṇó
bʰavatyetadvā́
asyaíkaṃ
rátnaṃ
yadbʰāgadugʰastásmā
évaiténa
sūyáte
taṃ
svamánapakramiṇaṃ
kurute
tásya
śyāmo
gaurdákṣiṇā
tásyāsā́veva
bándʰuryò
'saú
triṣaṃyuktéṣu
Verse: 10
Sentence: a
átʰa
śvó
bʰūtè
Sentence: b
akṣāvāpásya
ca
gr̥hébʰyo
govikartásya
ca
gavédʰukāḥ
sambʰŕ̥tya
sūyámānasya
gr̥hé
raudráṃ
gāvedʰukʰ
!ṃ
caruṃ
nírvapati
te
vā́
ete
dvé
satī
rátne
ékaṃ
karóti
sampádaḥ
kā́māya
tadyádeténa
yájate
yāṃ
vā́
imā́ṃ
sabʰā́yāṃ
gʰnánti
rudró
haitā́mabʰímanyate
'gnirvaí
rudrò
'dʰidévanaṃ
vā́
agnistásyaité
'ṅgārā
yádakṣāstámevaìténa
prīṇāti
tásya
ha
vā́
eṣā́numatā
gr̥héṣu
hanyate
yó
vā
rājasū́yena
yájate
yó
vaitádevaṃ
védaitadvā́
asyaíkaṃ
rátnaṃ
yádakṣāvāpáśca
govikartáśca
tā́bʰyāmevaìténa
sūyáte
tau
svāvánapakramiṇau
kurute
tásya
dvírūpo
gaurdákṣiṇā
śitibā́hurvā
śitivā́lo
vāsírnakʰaró
vāladā́mnākṣāvápanam
prábaddʰametádu
hi
táyorbʰávati
Verse: 11
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
pālāgalásya
gr̥hā́nparétya
caturgr̥hītamā́jyaṃ
gr̥hītvā́dʰvana
ā́jyaṃ
juhoti
juṣāṇo
'dʰvā́jyasya
vetu
svāhéti
prahéyo
vaí
pālāgaló
'dʰvānaṃ
vai
práhita
eti
tásmādádʰvana
ā́jyaṃ
juhotyetadvā́
asyaíkaṃ
rátnaṃ
yátpālāgalastásmā
evaìténa
sūyáte
taṃ
svamánapakramiṇaṃ
kurute
tásya
dákṣiṇā
pyúkṣṇaveṣṭitaṃ
dʰánuścarmamáyā
vā́ṇavanto
lóhita
uṣṇī́ṣa
etádu
hi
tásya
bʰávati
Verse: 12
Sentence: a
tā́ni
vā́
etā́ni
Sentence: b
ékādaśa
rátnāni
sámpādayatyékādaśākṣarā
vaí
triṣṭúbvīryáṃ
triṣṭúbvīryámevaitadrátnānyabʰisámpādayati
tadyádratnínāṃ
havírbʰiryájata
etéṣāṃ
vai
rā́jā
bʰavati
tébʰya
evaìténa
sūyáte
tāntsvānánapakramiṇaḥ
kurute
Verse: 13
Sentence: a
átʰa
śvó
bʰūté
Sentence: b
párivr̥tyai
gr̥hā́nparétya
nairr̥táṃ
caruṃ
nírvapati
yā
vā́
apútrā
pátnī
sā
párivr̥ttī
sá
kr̥ṣṇā́nāṃ
vrīhīṇā́ṃ
nakʰaírnirbʰídya
taṇḍulā́nnairr̥táṃ
carúṃ
śrapayati
sa
juhotyeṣá
te
nirr̥te
bʰāgastáṃ
juṣasva
svāheti
yā
vā́
apútrā
pátnī
sā
nírr̥tigr̥hītā
tadyádevā̀sya
átra
nairr̥táṃ
rūpaṃ
tádevaìtácʰamayati
tátʰo
hainaṃ
sūyámānaṃ
nírr̥tirná
gr̥hṇāti
tásya
dákṣiṇā
kr̥ṣṇā
gaúḥ
parimūrṇī́
paryāríṇī
sā
hyápi
nírr̥tigr̥hītā
tā́māha
mā́
me
'dyèśā́yāṃ
vātsīdíti
tátpāpmā́namapā́datte
Paragraph: 2
Verse: 1
Sentence: a
upáriṣṭādrátnānāṃ
saumāraudréṇa
yajate
Sentence: b
sá
śvetā́yai
śvetávatsāyai
páyasi
śr̥tó
bʰavati
tadyádupáriṣṭādrátnānāṃ
saumāraudréṇa
yájate
Verse: 2
Sentence: a
svarbʰānurha
vā́
āsuráḥ
Sentence: b
sū́ryaṃ
támasā
vivyādʰa
sa
támasā
viddʰo
na
vyárocata
tásya
somārudrā́vevaìtattamó
'pāhatāṃ
sá
eṣó
'pahatapāpmā
tapati
tátʰo
evaìṣá
etattámaḥ
práviśatyetáṃ
vā
támaḥ
práviśati
yádayajñiyā́nyajñéna
prasájatyayajñiyānvā́
etádyajñéna
prásajati
śūdrā́ṃstvadyā́ṃstvattásya
somārudrā́vevaìtattamó
'pahataḥ
só
'pahatapāpmaivá
dīkṣate
tadyácʰvetā́yai
śvetávatsāyai
páyasi
śr̥to
bʰávati
kr̥ṣṇaṃ
vai
támastattamó
'pahanti
tásyaiṣaìvá
śvetā́
śvetávatsā
dákṣiṇā
Verse: 3
Sentence: a
sá
haitenā́pi
yajeta
Sentence: b
yó
'laṃ
yáśase
sanna
yáśo
bʰávati
yo
vā́
anūcānaḥ
só
'laṃ
yáśase
sanna
yáśo
bʰavati
yo
na
yáśo
bʰávati
sa
támasā
vai
sa
tatprā́vr̥to
bʰavati
tásya
somārudrā́vevaìtattamó
'pahataḥ
só
'pahatapāpmā
jyótireva
śriyā
yáśasā
bʰavati
Verse: 4
Sentence: a
átʰa
maitrābārhaspatyáṃ
caruṃ
nírvapati
Sentence: b
hválati
vā́
eṣa
yó
yajñapatʰādetyéti
vā́
eṣá
yajñapatʰādyádayajñiyā́nyajñéna
prasájatyayajñiyānvā́
etádyajñéna
prásajati
śūdrā́ṃstvadyā́ṃstvanmitrābŕ̥haspátī
vaí
yajñapatʰo
bráhma
hí
mitro
bráhma
hí
yajño
bráhma
hi
bŕ̥haspátirbráhma
hí
yajñastatpúnaryajñapatʰamápipadyate
sò
'pipádyaivá
yajñapatʰáṃ
dīkṣate
tásmānmaitrābārhaspatyáṃ
caruṃ
nírvapati
Verse: 5
Sentence: a
tásyāvŕ̥t
Sentence: b
yā́
svayampraśīrṇā́śvattʰī
śā́kʰā
prā́cī
vódīcī
vā
bʰávati
tásyai
maitram
pā́traṃ
karoti
varuṇyā̀
vā́
eṣā
yā́
paraśúvr̥kṇā́tʰaiṣā́
maitrī
yā́
svayampraśīrṇā
tásmātsvayampraśīrṇā́yai
śā́kʰāyai
maitram
pā́traṃ
karoti
Verse: 6
Sentence: a
átʰātácya
dádʰi
Sentence: b
vínāṭa
āsícya
rátʰaṃ
yuktvā̀bádʰya
dédīyitavā́
āha
tadyátsvayamuditaṃ
návanītaṃ
tadā́jyam
bʰavati
varuṇyáṃ
vā́
etadyánmatʰitamátʰaitánmaitraṃ
yátsvayamuditaṃ
tásmātsvayamuditamā́jyam
bʰávati
Verse: 7
Sentence: a
dvedʰā́
taṇḍulā́nkurvanti
Sentence: b
sa
yé
'ṇīyāṃsaḥ
páribʰinnāsté
bārhaspatyā
átʰa
ye
stʰávīyāṃsó
'paribʰinnāsté
maitrā
na
vaí
mitraḥ
káṃ
caná
hinasti
ná
mitraṃ
káścaná
hinasti
naìnaṃ
kuśo
na
káṇṭako
víbʰinatti
nā̀sya
vráṇaścanā̀sti
sárvasya
hyèvá
mitró
mitrám
Verse: 8
Sentence: a
átʰa
bārhaspatyáṃ
carumádʰiśrayati
Sentence: b
tám
maitréṇa
pā́treṇā́pidadʰāti
tadā́jyamā́nayati
táttaṇḍulānā́vapati
sá
eṣá
ūṣmáṇaivá
śrapyate
varuṇyò
vā́
eṣa
yò
'gnínā
śr̥tó
'tʰaiṣá
maitro
yá
ūṣmáṇā
śr̥tastásmādūṣmáṇā
śr̥tó
bʰavati
táyorubʰáyoravadyánnāha
mitrābŕ̥haspátibʰyāmánubrūhī́tyāśrā́vyāha
mitrābŕ̥haspátī
yajéti
váṣaṭkr̥te
juhoti
Paragraph: 3
Verse: 1
Sentence: a
sa
vaí
dīkṣate
Sentence: b
sá
upavasatʰè
'gnīṣomī́yam
paśumā́labʰate
tásya
vapáyā
pracáryāgnīsomī́yamékādaśakapālam
puroḍā́śam
nírvapati
tadánu
devasvā̀ṃ
havī́ṃṣi
nírupyante
Verse: 2
Sentence: a
savitré
satyáprasavāya
Sentence: b
dvā́daśakapālaṃ
vāṣṭā́kapālaṃ
vā
puroḍā́śaṃ
nírvapati
plā́śukānāṃ
vrī́hīṇā́ṃ
savitā
vā́
devā́nām
prasavitā́
savitŕ̥prasūtaḥ
sūyā
ityátʰa
yatplā́śukānāṃ
vrīhīṇā́ṃ
kṣipré
mā
prásuvāníti
Verse: 3
Sentence: a
átʰāgnáye
gr̥hápataye
Sentence: b
aṣṭā́kapālam
puroḍā́śaṃ
nírvapatyāśūnāṃ
śrīrvaí
gārhapataṃ
yā́vato-yāvata
ī́ṣṭe
tádenamagnírevá
gr̥hápatirgārhapatámabʰi
páriṇayatyátʰa
yádāśūnā́ṃ
kṣipre
mā
páriṇayāníti
Verse: 4
Sentence: a
átʰa
sómāya
vánaspátaye
Sentence: b
śyāmākáṃ
carum
nírvapati
tádenaṃ
sóma
eva
vánaspátiróṣadʰibʰyaḥ
suvatyátʰa
yácʰyāmāko
bʰávatyete
vai
sómasyaúṣadʰīnāṃ
pratyakṣatamāṃ
yácʰyāmākāstásmācʰyāmākó
bʰavati
Verse: 5
Sentence: a
átʰa
bŕ̥haspátaye
vācé
Sentence: b
naivāráṃ
caruṃ
nírvapati
tádenam
bŕ̥haspátirevá
vācé
suvatyátʰa
yánnaivāro
bʰávati
bráhma
vai
bŕ̥haspátirete
vai
bráhmaṇā
pacyante
yánnīvā́rāstásmānnaivāró
bʰavati
Verse: 6
Sentence: a
atʰéndrāya
jyeṣṭʰā́ya
Sentence: b
hāyanā́nāṃ
caruṃ
nírvapati
tádenamíndra
eva
jyéṣṭʰo
jyaíṣṭʰyamabʰi
páriṇayatyátʰa
yáddʰāyanānām
bʰávatyatiṣṭʰā
vā́
etā
óṣadʰayo
yáddʰāyanā́
atiṣṭʰò
vā
índrastásmāddʰāyanā́nām
bʰavati
Verse: 7
Sentence: a
átʰa
rudrā́ya
paśupátaye
Sentence: b
raudráṃ
gāvedʰukáṃ
caruṃ
nírvapati
tádenaṃ
rudrá
evá
paśupátiḥ
paśúbʰyaḥ
suvatyátʰa
yádgāvedʰuko
bʰávati
vāstavyò
vā́
eṣá
devó
vāstavyā̀
gavédʰukāstásmādgāvedʰukó
bʰavati
Verse: 8
Sentence: a
átʰa
mitrā́ya
satyā́ya
Sentence: b
nāmbā́nāṃ
caruṃ
nírvapati
tádenam
mitrá
evá
satyo
bráhmaṇe
suvatyátʰa
yánnāmbā́nām
bʰávati
varuṇyā̀
vā́
etā
óṣadʰayo
yā́ḥ
kr̥ṣṭe
jā́yanté
'tʰaité
maitrā
yánnāmbāstásmānnāmbā́nām
bʰavati
Verse: 9
Sentence: a
átʰa
váruṇāya
dʰármapataye
Sentence: b
vāruṇáṃ
yavamáyaṃ
caruṃ
nírvapati
tádenaṃ
váruṇa
eva
dʰármapatirdʰármasya
pátiṃ
karoti
paramátā
vai
sā
yo
dʰármasya
pátirásadyo
hí
paramátāṃ
gácʰati
taṃ
hi
dʰárma
upayánti
tásmādváruṇāya
dʰármapataye
Verse: 10
Sentence: a
átʰāgnīṣomī́yena
puroḍā́śena
prácarati
Sentence: b
tasyā́niṣṭa
evá
sviṣṭakr̥dbʰávatyátʰaitaírhavírbʰiḥ
prácarati
yadaìtaírhavírbʰiḥ
pracárati
Verse: 11
Sentence: a
átʰainaṃ
dakṣiṇé
bāhā́vabʰipádya
japati
Sentence: b
savitā́
tvā
savā́nāṃ
suvatāmagnírgr̥hápatīnāṃ
sómo
vánaspátīnām
bŕ̥haspátirvāca
índro
jyaíṣṭʰyāya
rudraḥ
paśúbʰyo
mitráḥ
satyo
váruṇo
dʰármapatīnām
Verse: 12
Sentence: a
imaṃ
devāḥ
Sentence: b
asapatnáṃ
suvadʰvamítīmáṃ
devā
abʰrātr̥vyáṃ
suvadʰvamítyevaìtádāha
mahaté
kṣatrā́ya
mahate
jyaíṣṭʰyāyéti
nā́tra
tiróhitamivāsti
mahate
jā́narājyāyéti
mahate
jánānāṃ
rājyāyétyevaìtádāhéndrasyendriyāyéti
vīryā̀yétyevaìtádāha
yadāhéndrasyendriyāyétīmámamúṣyai
putrámamúṣyai
putramíti
tadyádevā̀sya
jánma
táta
evaìtádāhāsyaí
viśa
íti
yásyai
viśo
rā́jā
bʰávatyeṣá
vo
'mī
rā́jā
sómo
'smā́kam
brāhmaṇā́nāṃ
rājéti
tádasmā
idaṃ
sárvamādyáṃ
karoti
brāhmaṇámevā̀póddʰarati
tásmādbrāhmaṇò
'nādyaḥ
sómarājā
hi
bʰávati
Verse: 13
Sentence: a
etā́
ha
vaí
devā́ḥ
savásyeśate
Sentence: b
tásmāddevasvò
nā́ma
tádenametā́
evá
devátāḥ
suvate
tā́bʰiḥ
sūtaḥ
śváḥ
sūyate
Verse: 14
Sentence: a
tā
vai
dvínāmnyo
bʰavanti
Sentence: b
dvandvaṃ
vaí
vīryáṃ
vīryávatyaḥ
suvāntā
íti
tásmāddvínāmnyo
bʰavanti
Verse: 15
Sentence: a
átʰāhāgnáye
sviṣṭakr̥té
'nubrūhī́ti
Sentence: b
tadyadántareṇā́hutī
etatkárma
kriyáta
eṣa
vaí
prajā́patiryá
eṣá
yajñástāyáte
yásmādimā́ḥ
prajāḥ
prájātā
etámvevā́pyetarhyánu
prájāyantetádenam
madʰyatá
evaìtásya
prajā́paterdádʰāti
madʰyatáḥ
suvati
tásmādántareṇā́hutī
etatkárma
kriyata
āśrā́vyāhāgnáye
sviṣṭakŕ̥te
preṣyéti
váṣaṭkr̥te
juhoti
Paragraph: 4
Verse: 1
Sentence: a
sa
vā́
apaḥ
sámbʰarati
Sentence: b
tadyádapáḥ
sambʰárati
vīryáṃ
vā
ā́po
vīryámevaìtadrásamapāṃ
sámbʰarati
Verse: 2
Sentence: a
aúdumbare
pā́tre
Sentence: b
ánnaṃ
vā́
ūrgudumbára
ūrjò
'nnā́dyasyā́varuddʰyai
tásmādaúdumbare
pā́tre
Verse: 3
Sentence: a
sá
sārasvatī́revá
pratʰamā́
gr̥hṇāti
Sentence: b
apó
devā
mádʰumatīragr̥bʰṇannítyapó
devā
rásavatīragr̥hṇannítyevaìtádāhórjasvatī
rājasváścítānā
íti
rásavatīrítyevaìtádāha
yadāhórjasvatī́ríti
rājasváścítānā
íti
yāḥ
prájñātā
rājásva
ítyevaìtádāha
yā́bʰirmitrāváruṇāvabʰyáṣiñcannítyetā́bʰirhí
mitrāváruṇāvabʰyáṣiñcanyā́bʰiríndramánayannatyárātīrítyetā́bʰirhī́ndraṃ
nāṣṭrā
rákṣāṃsyatyánayaṃstā́bʰirabʰíṣin=cati
vāgvai
sárasvatī
vā́caivaìnametádabʰíṣiñcatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 4
Sentence: a
átʰādʰvaryúḥ
Sentence: b
caturgr̥hītamā́jyaṃ
gr̥hītvā̀pò
'bʰyávaiti
tadyā́
ūrmī
vyárdataḥ
paśau
vā
púruṣe
vābʰyávete
taú
gr̥hṇāti
Verse: 5
Sentence: a
sa
yaḥ
prāṅgudárdati
Sentence: b
táṃ
gr̥hṇāti
vŕ̥ṣṇa
ūrmírasi
rāṣṭradā́
me
dehi
svā́hā
vr̥ṣṇá
ūrmírasi
rāṣṭradā́
rāṣṭrámamúṣmai
dehī́ti
Verse: 6
Sentence: a
átʰa
yáḥ
pratyáṅṅudárdati
Sentence: b
táṃ
gr̥hṇāti
vr̥ṣasenò
'si
rāṣṭradā́
rāṣṭrám
me
dehi
svā́hā
vr̥ṣasenò
'si
rāṣṭradā́
rāṣṭrámamúṣmai
dehī́ti
tā́bʰirabʰíṣiñcati
vīryáṃ
vā́
etádapāmúdardati
paśaú
vā
púruṣe
vābʰyávete
vīryèṇaivaìnametádabʰíṣiñcatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 7
Sentence: a
átʰa
syándamānā
gr̥hṇāti
Sentence: b
artʰéta
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svā́hārtʰéta
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcati
vī́ryeṇa
vā́
etā́ḥ
syandante
tásmādenāḥ
syándamānā
na
kíṃcana
prátidʰārayate
vīryèṇaivaìnametádabʰíṣiñcatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 8
Sentence: a
átʰa
yāḥ
syándamānānām
pratīpaṃ
syándante
Sentence: b
tā́
gr̥hṇātyójasvatī
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svāhaújasvatī
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcati
vīryèṇa
vā́
etāḥ
syándamānānām
pratīpáṃ
syandante
vīryèṇaivaìnametádabʰíṣiñcatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 9
Sentence: a
átʰāpayatī́rgr̥hṇāti
Sentence: b
ā́paḥ
parivāhíṇī
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcatyetásyai
vā́
eṣā̀pacʰídyaiṣaìva
púnarbʰávatyápi
ha
vā́
asyānyarāṣṭrī́yo
rāṣṭré
bʰavatyápyanyarāṣṭrī́yamávaharate
tátʰāsminbʰūmā́naṃ
dadʰāti
bʰū́mnaivaìnametádabʰíṣiñcatyetā
vā
ékā
ā́pastā
evaìtatsámbʰarati
Verse: 10
Sentence: a
átʰa
nadīpatíṃ
gr̥hṇāti
Sentence: b
apām
pátirasi
rāṣṭradā́
rāṣṭrám
me
dehi
svā́hāpām
pátirasi
rāṣṭradā́
rāṣṭrámamúṣmai
dehī́ti
tā́bʰirabʰíṣiñcatyapāṃ
vā́
eṣa
pátiryánnadīpatírviśā́mevaìnametatpátiṃ
karotyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 11
Sentence: a
átʰa
niveṣyáṃ
gr̥hṇāti
Sentence: b
apāṃ
gárbʰo
'si
rāṣṭradā́
rāṣṭrám
me
dehi
svā́hāpāṃ
gárbʰo
'si
rāṣṭradā́
rāṣṭrámamúṣmai
dehī́ti
tā́bʰirabʰíṣiñcati
gárbʰaṃ
vā́
etadā́pa
upaníveṣṭante
viśā́mevaìnametadgárbʰaṃ
karotyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 12
Sentence: a
átʰa
yaḥ
syándamānānāṃ
stʰāvaró
hrado
bʰávati
Sentence: b
pratyātāpe
tā́
gr̥hṇāti
sū́ryatvacasa
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svāhā
sū́ryatvacasa
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcati
várcasaivaìnamétadabʰíṣiñcati
sū́ryatvacasamévainametátkaroti
varuṇyā̀
vā́
etā
ā́po
bʰavanti
yāḥ
syándamānānāṃ
na
syándante
varuṇasavo
vā́
eṣa
yádrājasū́yaṃ
tásmādetā́bʰirabʰíṣiñcatyetā
vā
ékā
ā́pastā
evaìtatsámbʰarati
Verse: 13
Sentence: a
átʰa
yā́
ātápati
várṣanti
Sentence: b
tā́
gr̥hṇāti
sū́ryavarcasa
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svā́hā
sū́ryavarcasa
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcati
várcasaivaìnametádabʰíṣiñcati
sū́ryavarcasamevaìnametátkaroti
médʰyā
vā́
etā
ā́po
bʰavanti
yā́
ātápati
várṣantyáprāptā
hī̀mām
bʰávantyátʰainā
gr̥hṇā́ti
médʰyamevainametátkarotyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 14
Sentence: a
átʰa
vaiśantī́rgr̥hṇāti
Sentence: b
mā́ndā
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svā́hā
mā́ndā
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcati
víśamevā̀smā
etátstʰāvarāmánapakramiṇīṃ
karotyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 15
Sentence: a
átʰa
kū́pyā
gr̥hṇāti
Sentence: b
vrajakṣíta
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svā́hā
vrajakṣíta
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcati
tadyā́
imām
páreṇā́pastā́
evaìtatsámbʰaratyapā́mu
caivá
sarvatvā́ya
tásmādetā́bʰirabʰíścatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 16
Sentence: a
átʰa
prúṣvā
gr̥hṇāti
Sentence: b
vā́śā
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svā́hā
vā́śā
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
datteti
tā́bʰirabʰíṣiñcatyannā́dyenaivaìnametádabʰíṣiñcatyannā́dyamevā̀sminnetáddadʰātīdaṃ
vā́
asā́vādityá
udyánneva
yátʰāyámagnírnirdáhedevamóṣadʰīrannā́dyaṃ
nírdahati
tádetā
ā́po
'bʰyavayátyaḥ
śamayanti
ná
ha
vā́
ihā̀nnā́dyaṃ
páriśiṣyate
yádetā
ā́po
nā̀bʰyaveyúrannā́dyenaivaìnametádabʰíṣiñcatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 17
Sentence: a
átʰa
mádʰu
gr̥hṇāti
Sentence: b
śáviṣṭā
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svā́hā
śáviṣṭʰā
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcatyapā́ṃ
caivaìnametadóṣadʰīnāṃ
ca
rásenābʰíṣiñcatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 18
Sentence: a
átʰa
górvijā́yamānāyā
úlbyā
gr̥hṇāti
Sentence: b
śákvaro
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svā́hā
śákvarī
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcati
paśúbʰirevaìnametádabʰíṣiñcatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 19
Sentence: a
átʰa
páyo
gr̥hṇāti
Sentence: b
janabʰŕ̥ta
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svā́hā
janabʰŕ̥ta
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcati
paśúbʰirevaìnametádabʰíṣiñcatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 20
Sentence: a
átʰa
gʰr̥táṃ
gr̥hṇāti
Sentence: b
viśvabʰŕ̥ta
stʰa
rāṣṭradā́
rāṣṭrám
me
datta
svā́hā
viśvabʰŕ̥ta
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattéti
tā́bʰirabʰíṣiñcati
paśūnā́mevaìnametadrásenābʰíṣiñcatyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 21
Sentence: a
átʰa
márīcīḥ
Sentence: b
añjalínā
saṃgr̥hyā́pisr̥jatyā́paḥ
svarā́ja
stʰa
rāṣṭradā́
rāṣṭrámamúṣmai
dattétyetā
vā
ā́paḥ
svarā́jo
yanmárīcayastā
yatsyándanta
ivānyò
'nyásyā
evaìtácʰriyā
átiṣṭʰamānā
uttarādʰarā́
iva
bʰávantyo
yanti
svā́rājyamevā̀sminnetáddadʰātyetā
vā
ékā
ā́pastā́
evaìtatsámbʰarati
Verse: 22
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
saptádaśāpaḥ
sámbʰarati
saptadaśo
vaí
prajā́patiḥ
prajā́patiryajñastásmātsaptádaśāpaḥ
sámbʰarati
Verse: 23
Sentence: a
ṣóḍaśa
tā
ā́po
yā́
abʰijuhóti
Sentence: b
ṣóḍaśā́hutīrjuhoti
tā
dvā́triṃśaddvayī́ṣu
ná
juhoti
sārasvatī́ṣu
ca
márīciṣu
ca
tāścátustriṃśattráyastriṃśadvaí
devā́ḥ
prajā́patiścatustriṃśastádenam
prajā́patiṃ
karoti
Verse: 24
Sentence: a
átʰa
yáddʰutvā́-hutvā
gr̥hṇā́ti
Sentence: b
vájro
vā
ā́jyaṃ
vájreṇaivaìtadā́jyena
spr̥tvā́-spr̥tvā
svīkŕ̥tya
gr̥hṇāti
Verse: 25
Sentence: a
átʰa
yátsārasvatī́ṣu
ná
juhóti
Sentence: b
vāgvai
sárasvatī
vájra
ā́jyaṃ
nédvájreṇā́jyena
vā́caṃ
hinásānī́ti
tásmātsārasvatī́ṣu
ná
juhoti
Verse: 26
Sentence: a
átʰa
yanmárīciṣu
ná
juhóti
Sentence: b
nedánaddʰevaitāmā́hutiṃ
juhávānī́ti
tásmānmárīciṣu
ná
juhoti
Verse: 27
Sentence: a
tā́ḥ
sārdʰamaúdumbare
pātre
samávanayati
Sentence: b
mádʰumatīrmádʰumatībʰiḥ
pr̥cyantāmíti
rásavatī
rásavatībʰiḥ
pr̥cyantāmítyevaìtádāha
máhi
kṣatráṃ
kṣatríyāya
vanvānā
íti
tátparó
'kṣaṃ
yájamānāyāśíṣamā́śāste
yadā́ha
máhi
kṣatráṃ
kṣatríyāya
vanvānā
íti
Verse: 28
Sentence: a
tā
ágreṇa
maitrāvaruṇásya
dʰíṣṇyaṃ
sādayati
Sentence: b
ánādʰr̥ṣṭāḥ
sīdata
sahaújasa
ityánādʰr̥ṣṭāḥ
sīdata
rákṣobʰirítyevaìtádāha
sahaújasa
íti
sávīryā
ítyevaìtádāha
máhi
kṣatráṃ
kṣatríyāya
dádʰatīríti
tátpratyákṣaṃ
kṣatraṃ
yájamānāyāśíṣamā́śāste
yadā́ha
máhi
kṣatráṃ
kṣatríyāya
dádʰatīríti
Paragraph: 5
Verse: 1
Sentence: a
taṃ
vai
mā́dʰyadine
sávane
'bʰíṣiñcati
Sentence: b
eṣa
vaí
prajā́patiryá
eṣá
yajñástāyáte
yásmādimā́ḥ
prajāḥ
prájātā
etámvevā́pyetarhyánu
prájāyante
tádenam
madʰyatá
evaìtásya
prajā́paterdádʰāti
madʰyatáḥ
suvati
Verse: 2
Sentence: a
ágr̥hīte
māhendré
Sentence: b
eṣa
vā
índrasya
níṣkevalyo
gráho
yánmāhendró
'pyasyaitanníṣkevalyamevá
stotraṃ
níṣkevalyaṃ
śastramíndro
vai
yájamānastádenaṃ
svá
evā̀yátane
'bʰíṣiñcati
tásmādágr̥hīte
māhendré
Verse: 3
Sentence: a
ágreṇa
maitrāvaruṇásya
dʰíṣṇyam
Sentence: b
śārdūlacarmópastr̥ṇāti
sómasya
tvíṣirasī́ti
yátra
vai
sóma
índramatyápavata
sa
yattátaḥ
śārdūláḥ
samábʰavatténa
sómasya
tvíṣistásmādāha
sómasya
tvíṣirasī́ti
táveva
me
tvíṣirbʰūyādíti
śārdūlatviṣímevā̀sminnetáddadʰāti
tásmādāha
táveva
me
tvíṣirbʰūyādíti
Verse: 4
Sentence: a
átʰa
pārtʰā́ni
juhoti
Sentence: b
pŕ̥tʰā
ha
vaí
vainyó
manuṣyā̀ṇām
pratʰamò
'bʰíṣiṣice
sò
'kāmayata
sárvamannā́dyamávarundʰīyéti
tásmā
etā́nyajuhavuḥ
sá
idaṃ
sárvamannā́dyamávarurudʰé
'pi
ha
smāsmā
āraṇyā́npaśū́nabʰíhvayantyasāvéhi
rā́jā
tvā
pakṣyata
íti
tátʰedaṃ
tárvamannā́dyamávarurudʰe
sárvaṃ
ha
vā́
annā́dyamávarunddʰe
yásyaiváṃ
vidúṣa
etā́ni
hūyánte
Verse: 5
Sentence: a
tā́ni
vai
dvā́daśa
bʰavanti
Sentence: b
dvā́daśa
vai
mā́sāḥ
saṃvatsarásya
tásmāddvā́daśa
bʰavanti
Verse: 6
Sentence: a
ṣáṭ
purástādabʰiṣekásya
juhóti
Sentence: b
ṣáḍupariṣṭāttádenam
madʰyatá
evaìtásya
prajā́paterdádʰāti
madʰyatáḥ
suvati
Verse: 7
Sentence: a
sa
yā́ni
purástādabʰiṣekásya
juhóti
Sentence: b
bŕ̥haspátistéṣāmuttamó
bʰavatyátʰa
yā́nyupáriṣṭādabʰiṣekásya
juhotī́ndrastéṣām
pratʰamó
bʰavati
bráhma
vai
bŕ̥haspátirindriyáṃ
vīryámíndra
etābʰyāmévainametádvīryā̀bʰyāmubʰayátaḥ
páribr̥ṃhati
Verse: 8
Sentence: a
sá
juhoti
Sentence: b
yā́ni
purástādabʰiṣekásya
juhótyagnáye
svāhéti
téjo
vā́
agnistéjasaivaìnametádabʰíṣiñcati
sómāya
svā́heti
kṣatraṃ
vai
sómaḥ
kṣátreṇaivaìnametádabʰíṣiñcati
savitre
svāhéti
savitā
vaí
devā́nām
prasavitā́
savitŕ̥prasūta
evaìnametádabʰíṣiñcati
sárasvatyai
svāhéti
vāgvai
sárasvatī
vā́caivaìnametádabʰíṣiñcati
pūṣṇe
svāhéti
paśávo
vaí
pūṣā́
paśúbʰirevaìnametádabʰíṣiñcati
bŕ̥haspataye
svāhéti
bráhma
vai
bŕ̥haspátirbráhmaṇaivaìnametádabʰíṣiñcatyetā́ni
purástādabʰiṣekásya
juhoti
tā́nyetā́nyagnināmānītyā́cakṣate
Verse: 9
Sentence: a
átʰa
juhoti
Sentence: b
yā́nyupáriṣṭādabʰiṣekásya
juhotī́ndrāya
svāhéti
vīryá
vā
índro
vīryèṇaivaìnametádabʰíṣiñcati
gʰóṣāya
svāhéti
vīryáṃ
vai
gʰóṣo
vīryèṇaivaìnametádabʰíṣiñcati
ślókāya
svāhéti
vīryáṃ
vai
ślóko
vīryèṇaivaìnametádabʰíṣiñcatyáṃśāya
svāhéti
vīryáṃ
vā
áṃśo
vīryèṇaivainámetádabʰíṣiñcati
bʰágāya
svāhéti
vīryáṃ
vai
bʰā́go
vīryèṇaivaìnametádabʰíṣiñcatyaryamṇe
svāhéti
tádenamasya
sárvasyāryamáṇaṃ
karotyetā́nyupáriṣṭādabʰiṣekásya
juhoti
tā́nyetā́nyādityanāmānītyā́cakṣate
Verse: 10
Sentence: a
ágreṇa
maitrāvaruṇásya
dʰíṣṇyam
Sentence: b
abʰiṣecanī́yāni
pā́trāṇi
bʰavanti
yátraitā
ā́po
'bʰiṣecanī́yā
bʰávanti
Verse: 11
Sentence: a
pā́lāśam
bʰavati
Sentence: b
téna
brāhmaṇò
'bʰíṣiñcati
bráhma
vaí
palāśo
bráhmaṇaivaìnametádabʰíṣiñcati
Verse: 12
Sentence: a
aúdumbaram
bʰavati
Sentence: b
téna
svò
'bʰíṣiñcatyánnaṃ
vā
ū́rgudumbára
ūrgvai
svaṃ
yā́vadvai
púruṣasya
svam
bʰávati
naìva
tā́vadaśanāyati
ténorksvaṃ
tásmādaúdumbareṇa
svò
'bʰíṣiñcati
Verse: 13
Sentence: a
naíyagrodʰapādam
bʰavati
Sentence: b
téna
mitryò
rājanyò
'bʰíṣiñcati
padbʰirvaí
nyagródʰaḥ
prátiṣṭʰito
mitréṇa
vaí
rājanyáḥ
prátiṣṭʰitastásmānnaíyagrodʰapādena
mitryò
rājanyò
'bʰíṣiñcati
Verse: 14
Sentence: a
ā́śvattʰam
bʰavati
Sentence: b
téna
vaíśyo
'bʰíṣiñcati
sa
yádevā̀dò
'śvattʰe
tíṣṭʰata
índro
marúta
upā́mantrayata
tásmādā́śvattʰena
vaíśyo
'bʰíṣiñcatyetā́nyabʰiṣecanī́yāni
pā́trāṇi
bʰavanti
Verse: 15
Sentence: a
átʰa
pavítre
karoti
Sentence: b
pavítre
stʰo
vaiṣṇavyā̀víti
sò
'sā́veva
bándʰustáyorhíraṇyam
právayati
tā́bʰyāmetā́
abʰiṣecanī́yā
apa
útpunāti
tadyaddʰíraṇyam
praváyatyamŕ̥tamā́yurhíraṇyaṃ
tádā
svamŕ̥tamā́yurdadʰāti
tásmāddʰíraṇyam
právayati
Verse: 16
Sentence: a
sa
útpunāti
Sentence: b
savitúrvaḥ
prasava
útpunāmyácʰidreṇa
pavítreṇa
sū́ryasya
raśmíbʰiríti
sò
'sā́veva
bándʰuránibʰr̥ṣṭamasi
vāco
bándʰustapojā
ityánādʰr̥ṣṭā
stʰa
rákṣobʰirítyevaìtádāha
yadāhā́nibʰr̥ṣṭamasī́ti
vāco
bándʰuríti
yā́vadvaí
prāṇeṣvā́po
bʰávanti
tā́vadvācā́
vadati
tásmādāha
vāco
bándʰuríti
Verse: 17
Sentence: a
tapojā
íti
Sentence: b
agnirvaí
dʰūmó
jāyate
dʰūmā́dabʰrámabʰrādvŕ̥ṣṭiragnervā́
etā́
jāyante
tásmādāha
tapojā
íti
Verse: 18
Sentence: a
sómasya
dātrámasī́ti
Sentence: b
yadā
vā́
enametā́bʰirabʰiṣuṇvantyatʰā́hutirbʰavati
tásmādāha
sómasya
dātrámasī́ti
svā́hā
rājasvá
íti
tádenāḥ
svāhākāréṇaivótpunāti
Verse: 19
Sentence: a
tā́
etéṣu
pā́treṣu
vyā́nayati
Sentence: b
sadʰamā́do
dyumnínīrā́pa
etā
ityánatimāninya
ítyevaìtádāha
yadā́ha
sadʰamā́da
íti
dyumnínīrā́pa
etā
íti
vīryávatya
ítyevaìtádāhā́nādʰr̥ṣṭā
apasyò
vásānā
ityánādʰr̥ṣṭā
stʰa
rákṣobʰirítyevaìtádāha
yadāhā́nādʰr̥ṣṭā
apasyò
vásānā
íti
pastyā̀su
cakre
váruṇaḥ
sadʰástʰamíti
víśo
vaí
pastyā̀
vikṣú
cakre
váruṇaḥ
pratiṣṭʰāmítyevaìtádāhāpāṃ
śíśurmātŕ̥tamāsvantaríti
Verse: 20
Sentence: a
átʰainaṃ
vā́sāṃsi
páridʰāpayati
Sentence: b
táttārpyamíti
vā́so
bʰavati
tásmintsárvāṇi
yajñarūpā́ṇi
níṣyūtāni
bʰavanti
tádenam
páridʰāpayati
kṣatrasyólbamasī́ti
tadyádevá
kṣatrasyólbaṃ
táta
evaìnametájjanayati
Verse: 21
Sentence: a
átʰainam
pā́ṇḍvam
páridʰāpayati
Sentence: b
kṣatrásya
jarā́yvasī́ti
tadyádevá
kṣatrásya
jarā́yu
táta
evaìnametájjanayati
Verse: 22
Sentence: a
átʰādʰīvāsam
prátimuñcati
Sentence: b
kṣatrásya
yónirasī́ti
tadyaìvá
kṣatrásya
yónistásyā
evaìnametájjanayati
Verse: 23
Sentence: a
átʰoṣṇī́ṣaṃ
saṃhŕ̥tya
Sentence: b
purástādávagūhati
kṣatrásya
nā́bʰirasī́ti
tadyaìvá
kṣatrásya
nā́bʰistā́mevā̀sminnetáddadʰāti
Verse: 24
Sentence: a
taddʰaíke
Sentence: b
samantam
páriveṣṭayanti
nā́bʰirvā́
asyaiṣā́
samantaṃ
vā́
iyaṃ
nā́bʰiḥ
páryetī́ti
vádantastádu
tátʰāná
kuryātpurástādevā́vagūhetpurástāddʰī̀yaṃ
nā́bʰistadyádenaṃ
vā́sāṃsi
paridʰāpáyati
janáyatyevaìnametájjātámabʰíṣiñcānī́ti
tásmādenaṃ
vā́sāṃsi
páridʰāpayati
Verse: 25
Sentence: a
taddʰaike
Sentence: b
nídadʰatyetā́ni
vā́sāṃsyátʰainam
púnardīkṣitavásanam
páridʰāpayanti
tádu
tátʰā
ná
kuryādáṅgāni
vā́
asya
janūrvā́sāṃsyáṅgairhainaṃ
sajanvā̀
tanvā̀
vyardʰayanti
varuṇyáṃ
dīkṣitavásanaṃ
sá
etéṣāmevaíkaṃ
vā́sasām
páridadʰīta
tádenamáṅgairjanvā̀
tanvā̀
sámardʰayati
varuṇyáṃ
dīkṣitavásanaṃ
tádenaṃ
varuṇyā̀ddīkṣitavásanātprámuñcati
Verse: 26
Sentence: a
sa
yátrāvabʰr̥tʰámabʰyavaíti
Sentence: b
tádetádabʰyávaharanti
tatsáloma
kriyate
sá
etéṣāmevaíkaṃ
vā́sasām
paridʰā́yodaíti
tā́ni
vaśā́yai
vā
vapā́yāṃ
hutā́yāṃ
dadyā́dudavasānī́yāyāṃ
véṣṭau
Verse: 27
Sentence: a
átʰa
dʰánurádʰitanoti
Sentence: b
índrasya
vā́rtragʰnamasī́ti
vā́rtragʰnaṃ
vai
dʰánuríndro
vai
yájamāno
dvayéna
vā́
eṣa
índro
bʰavati
yácca
kṣatríyo
yádu
ca
yájamānastásmādāhéndrasya
vā́rtragʰnamasīti
Verse: 28
Sentence: a
átʰa
bāhū
vímārṣṭi
Sentence: b
mitrásyāsi
váruṇasyāsī́ti
bāhvorvai
dʰánurbāhúbʰyāṃ
vaí
rājanyò
maitrāvaruṇastásmādāha
mitrásyāsi
váruṇasyāsī́ti
tádasmai
práyacʰati
tváyāyáṃ
vr̥trám
badʰedíti
tváyāyáṃ
dviṣántam
bʰrā́tr̥vyam
badʰedítyevaìtádāha
Verse: 29
Sentence: a
átʰāsmai
tisra
íṣūḥ
práyacʰati
Sentence: b
sa
yáyā
pratʰamáyā
samárpaṇena
parābʰinátti
saíkā
sèyám
pr̥tʰivī
saìṣā́
dr̥bā
nāmā́tʰa
yáyā
viddʰáḥ
śayitvā
jī́vati
vā
mriyáte
vā
sā́
dvitī́yā
tádidámantárikṣaṃ
saìṣā́
rujā
nāmā́tʰa
yayā́paivá
rādʰnóti
sā́
tr̥tī́yā
sā̀sau
dyauḥ
saìṣā́
kṣumā
nā́maitā
hi
vaí
tisra
íṣavastásmādasmai
tisra
íṣūḥ
práyacʰati
Verse: 30
Sentence: a
tāḥ
práyacʰati
Sentence: b
pātaìnam
prā́ñcam
pātaìnam
pratyáñcam
pātaìnaṃ
tiryáñcaṃ
digbʰyáḥ
pātéti
tádasmai
sárvā
eva
díśo
'śaravyā́ḥ
karoti
tadyádasmai
dʰánuḥ
prayácʰati
vīryáṃ
vā́
etádrājanyásya
yaddʰánurvīryávantamabʰíṣiñcānī́ti
tásmādvā́
asmā
ā́yudʰam
práyacʰati
Verse: 31
Sentence: a
átʰainamāvído
vācayati
Sentence: b
āvírmaryā
ityániruktam
prajā́patirvā
ániruktastádenam
prajā́pataya
ā́vedayati
sò
'smai
savamánumanyate
tenā́numataḥ
sūyate
Verse: 32
Sentence: a
ā́vitto
agnírgr̥hápatiríti
Sentence: b
bráhma
agnistádenam
bráhmaṇa
ā́vedayati
tádasmai
savamánumanyate
tenā́numataḥ
sūyate
Verse: 33
Sentence: a
ā́vitto
índro
vr̥ddʰáśravā
íti
Sentence: b
kṣatraṃ
vā
índrastádenaṃ
kṣatrāyā́vedayati
tádasmai
savamánumanyate
tenā́numataḥ
sūyate
Verse: 34
Sentence: a
ā́vittau
mitrāváruṇau
dʰr̥távratāvíti
Sentence: b
prāṇodānau
vaí
mitrāváruṇau
tádenam
prāṇodānā́bʰyāmā́vedayati
tā́vasmai
savamánumanyete
tā́bʰyāmánumataḥ
sūyate
Verse: 35
Sentence: a
ā́vittaḥ
pūṣā́
viśvávedā
íti
Sentence: b
paśávo
vaí
pūṣā
tádenam
paśúbʰya
ā́vedayati
tè
'smai
savamánumanyante
tairánumataḥ
sū
Verse: 36
Sentence: a
ā́vitte
dyā́vāpr̥tʰivī́
viśváśambʰuvāvíti
Sentence: b
tádenamābʰyāṃ
dyā́vāpr̥tʰivī́bʰyāmā́vedayati
té
asmai
savamánumanyete
tā́bʰyāmánumataḥ
sūyate
Verse: 37
Sentence: a
ā́vittā́ditirúruśarméti
Sentence: b
iyaṃ
vaí
pr̥tʰivyáditistádenamasmaí
pr̥tʰivyā
ā́vedayati
sā̀smai
savamánumanyate
tayā́numataḥ
sūyate
tadyā́bʰya
évainametáddevatā́bʰya
āvedáyati
tā́
asmai
savamánumanyante
tā́bʰiránumataḥ
sūyate
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.