TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 34
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    keśavásya púruṣasya
Sentence: b    
lohāyasámāsyá ā́vidʰyatyáveṣṭā dandaśū́kā íti sárvānvā́ eṣá mr̥tyūnátimucyate sárvānbadʰānyó rājasū́yena yájate tásya jaraìvá mr̥tyúrbʰavati tadyó mr̥tyuryó badʰastámevaìtadátinayati yáddandaśū́kān

Verse: 2 
Sentence: a    
átʰa yátkeśavásya púruṣasya
Sentence: b    
na vā́ eṣa strī na púmānyátkeśavaḥ púruṣo yadáha púmāsténa na strī yádu keśavasténo na púmānnaìtadáyo na híraṇyaṃ yállohāyasaṃ naìte krímayo nā́krimayo yáddandaśū́kā átʰa yállohāyasam bʰávati lóhitā iva dandaśū́kāstásmātkeśavásya púruṣasya

Verse: 3 
Sentence: a    
átʰainaṃ díśaḥ samā́rohayati
Sentence: b    
prā́cīmā́roha gāyatrī́ tvāvatu ratʰantaraṃ sā́ma trivr̥tstómo vasantá r̥turbráhma dráviṇam

Verse: 4 
Sentence: a    
dákṣiṇāmā́roha
Sentence: b    
triṣṭúptvāvatu br̥hatsā́ma pañcadaśa stómo grīṣmá r̥túḥ kṣatraṃ dráviṇam

Verse: 5 
Sentence: a    
pratī́cīmā́roha
Sentence: b    
jágatī tvāvatu vairūpaṃ sā́ma saptadaśa stómo varṣā́ r̥turviḍ dráviṇam

Verse: 6 
Sentence: a    
údīcīmā́roha
Sentence: b    
anuṣṭúptvāvatu vairājaṃ sā́maikaviṃśa stómaḥ śaradr̥tuḥ pʰálaṃ dráviṇām

Verse: 7 
Sentence: a    
ūrdʰvāmā́roha
Sentence: b    
paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stómau hemantaśiśirā́vr̥tū várco dráviṇamíti

Verse: 8 
Sentence: a    
tadyádenaṃ díśaḥ samāroháyati
Sentence: b    
r̥tūnā́mevaìtádrūpámr̥tū́nevaìnametátsaṃvatsaráṃ samā́rohayati r̥tū́ntsaṃvatsaráṃ samārúhya sárvamevèdámuparyupari bʰavatyarvā́gaivā̀smādidaṃ sárvam bʰavati

Verse: 9 
Sentence: a    
śārdūlacarmáṇo jagʰanārdʰé
Sentence: b    
sī́saṃ níhitam bʰavati tátpadā prátyasyati prátyastaṃ námuceḥ śíra íti námucirha vai nā́māsurá āsa tamíndro nívivyādʰa tásya padā śíro 'bʰítaṣṭʰau sa yádabʰíṣṭʰita udábādʰata ucʰvaṅkastásya padā śíraḥ prácicʰeda táto rákṣaḥ sámabʰavattáddʰa smainamánubʰāṣate kvá gamiṣyasi kvá me mokṣyasa íti

Verse: 10 
Sentence: a    
tatsī́senā́pajagʰāna
Sentence: b    
tásmātsī́sam mr̥dú sr̥tájavaṃ hi sárveṇa vīryèṇāpajagʰā́na tásmāddʰíraṇyarūpaṃ sanna kíyaccanā̀rhati sr̥tájavaṃ hi sárveṇa vīryèṇāpajagʰā́na tadvai sa tánnāṣṭrā rákṣāṃsyápajagʰāna tátʰo evaìṣá etánnāṣṭrā rákṣāṃsyató 'pahanti

Verse: 11 
Sentence: a    
átʰainaṃ śārdūlacarmā́rohayati
Sentence: b    
sómasya tvíṣirasī́ti yátra vai sóma índramatyápavata sa yattátaḥ śārdūláḥ samábʰavatténa sómasya tvíṣistásmādāha sómasya tvíṣirasī́ti táveva me tvíṣirbʰūyādíti śārdūlatviṣímevā̀sminnetáddadʰāti tásmādāha táveva me tvíṣirbʰūyādíti

Verse: 12 
Sentence: a    
átʰa rukmámadʰástādúpāsyati
Sentence: b    
mr̥tyóḥ pāhī́tyamŕ̥tamā́yurhíraṇyaṃ tádamŕ̥ta ā́yuṣi prátitiṣṭʰati

Verse: 13 
Sentence: a    
átʰa rukmáḥ śatávitr̥ṇo bʰávati
Sentence: b    
návavitr̥ṇo sa yádi śatávitr̥ṇaḥ śatā́yurvā́ ayam púruṣaḥ śatátejāḥ śatávīryastásmācʰatávitr̥ṇo yádyu návavitr̥ṇo náveme púruṣe prāṇāstásmānnávavitr̥ṇaḥ

Verse: 14 
Sentence: a    
támupáriṣṭācʰīrṣṇo nídadʰāti
Sentence: b    
ójo 'si sáho syamŕ̥tamasī́tyamŕ̥tamā́yurhíraṇyaṃ tádasminnamŕ̥tamā́yurdadʰāti tadyádrukmā́ ubʰayáto bʰávato 'mŕ̥tamā́yurhíraṇyaṃ tádamŕ̥tenaivaìnametadā́yuṣobʰayátaḥ páribr̥ṃhati tásmādrukmā́ ubʰayáto bʰavataḥ

Verse: 15 
Sentence: a    
átʰa bāhū údgr̥hṇāti
Sentence: b    
híraṇyarūpā uṣáso viroká ubʰā́vindro úditʰaḥ sū́ryaśca ā́rohataṃ varuṇa mitra gártaṃ tátaścakṣātʰāmáditiṃ dítiṃ céti bāhū vaí mitrāváruṇau gártastásmādāhā́rohataṃ varuṇa mitra gártamíti tátaścakṣātʰāmáditiṃ dítiṃ céti tátaḥ paśyataṃ svaṃ cā́raṇaṃ cétyevaìtádāha

Verse: 16 
Sentence: a    
naitenódgr̥hṇīyāt
Sentence: b    
mitrò 'si váruṇo 'sī́tyevódgr̥hṇīyādbāhū vaí mitrāváruṇau bāhúbʰyāṃ vaí rājanyò maitrāvaruṇastásmānmitrò 'si váruṇo 'sī́tyevódgr̥hṇīyāt

Verse: 17 
Sentence: a    
tadyádenamūrdʰvábāhumabʰiṣiñcáti
Sentence: b    
vīryáṃ vā́ etádrājanyásya yádbāhū́ vīryáṃ vā́ etádapāṃ rásaḥ sámbʰr̥to bʰavati yénainametádabʰíṣiñcati nénma idáṃ vīryáṃ vīryámapāṃ rásaḥ sámbʰr̥to bāhū́vlinādíti tásmādenamūrdʰvábāhumabʰíṣiñcati

Paragraph: 2 
Verse: 1 
Sentence: a    
taṃ vai prā́ñcaṃ tíṣṭʰantamabʰíṣiñcati
Sentence: b    
purástādbrāhmaṇò 'bʰíṣiñcatyadʰvaryúrvā vāsya puróhito bʰávati paścādítare

Verse: 2 
Sentence: a    
sómasya tvā dyumnenābʰíṣiñcāmī́ti
Sentence: b    
vīryèṇaitádāhāgnerbʰrā́jaséti vīryèṇaivaìtádāha sū́ryasya várcaséti vīryèṇaivaìtádāhéndrasyendriyeṇéti vīryèṇaivaìtádāha kṣatrā́ṇāṃ kṣatrápatiredʰī́ti rā́jñāmadʰirājá edʰī́tyevaìtádāhā́ti didyū́npāhītī́ṣavo vaí didyáva iṣubadʰámevaìnametadátinayati tasmādāhā́ti didyū́npāhī́ti

Verse: 3 
Sentence: a    
imáṃ devāḥ
Sentence: b    
asapatnáṃ suvadʰvamítīmáṃ devā abʰrātr̥vyáṃ suvadʰvamítyevaìtádāha mahaté kṣatrā́ya mahate jyaíṣṭʰyāyéti nā́tra tiróhitamivāsti mahate jā́narājyāyéti mahate jánānām rājyāyétyevaìtádāhendrasyendriyāyéti vīryā̀yétyevaìtádāha yadāhéndrasyendriyāyétīmámamúṣya putrámamúṣyai putramíti tadyádevā̀sya jánma táta evaìtádāhāsyaí viśa íti yásyai viśo rā́jā bʰávatyeṣá vo 'mī rā́jā sómo 'smā́kam brāhman\ā́nāṃ rājéti tádasmā idaṃ sárvamādyá karoti brāhmaṇámevāpóddʰarati tásmādbrāhmaṇò 'nādyaḥ sómarājā hi bʰávati

Verse: 4 
Sentence: a    
átʰaitámabʰiṣekám
Sentence: b    
kr̥ṣṇaviṣāṇáyānuvímr̥ṣṭe vīryáṃ vā́ etádapāṃ rásaḥ sámbʰr̥to bʰavati yénainametádabʰiṣiñcátīdám me vīryáṃ sárvamātmā́namúpaspr̥śādíti tásmādvā́ anuvímr̥ṣṭe

Verse: 5 
Sentence: a    
so 'nuvímr̥ṣṭe
Sentence: b    
pra párvatasya vr̥ṣabʰásya pr̥ṣṭʰādíti yátʰāyam párvato 'tiṣṭʰā́vā yátʰarṣabʰáḥ paśū́natiṣṭʰā́vaivaṃ vā́ eṣá idaṃ sárvamátitiṣṭʰatyarvā́gevā̀smādidaṃ sárvam bʰavati rājasū́yena yájate tásmādāha pra párvatasya vr̥ṣabʰasya pr̥ṣṭʰānnā́vaścaranti svasíca iyānā́ḥ ā́vavr̥trannadʰarāgúdaktā áhim budʰnyámanu rī́yamāṇā iti

Verse: 6 
Sentence: a    
átʰainamantárevá śārdūlacarmáṇi viṣṇukramā́nkramayati
Sentence: b    
viṣṇorvikrámaṇamasi víṣṇorvíkrāntamasi víṣṇoḥ krāntámasī́tīme vaí lokā víṣṇorvikrámaṇaṃ víṣṇorvíkrāntaṃ víṣṇoḥ krāntaṃ tádimā́nevá lokā́ntsamārúhya sárvamevèdámupáryupari bʰavatyarvā́gevā̀smādidaṃ sárvam bʰavati

Verse: 7 
Sentence: a    
átʰa brāhmaṇásya pā́tre
Sentence: b    
saṃsravā́ntsamávanayati tádbrāhmaṇaṃ rā́jānamánu yaśaḥ karoti tásmādbrāhmaṇo rā́jānamánu yáśaḥ

Verse: 8 
Sentence: a    
tadyò 'sya putráḥ priyátamo bʰávati
Sentence: b    
tásmā etatpā́tram práyacʰatīdám me 'yáṃ vīryám putrò 'nusáṃtanavadíti

Verse: 9 
Sentence: a    
átʰa pratiparétya gā́rhapatyamanvā́rabdʰe juhoti
Sentence: b    
prájāpate na tvádetā́nyanyo víśvā rūpā́ṇi pári tā́ babʰūva yátkāmāste juhumastánno astvayámamúṣya pitéti tadyáḥ putrastám pitáraṃ karóti yáḥ pitā tám putraṃ tádenayorvīryè vyátiṣajatyasā́vasyá pitéti tadyáḥ pitā tám pitáraṃ karóti yáḥ putrastám putraṃ tádenayorvīryè vyátiṣajya púnarevá yatʰāyatʰáṃ karoti vayáṃ syāma pátayo rayīṇāṃ svāhétyāśī́revaìṣaìtásya kármaṇa āśíṣamevaìtadā́śāste

Verse: 10 
Sentence: a    
átʰa ya eṣá saṃsravó 'tirikto bʰávati támāgnīdʰrī́ye juhotyátirikto vā́ eṣá saṃsravó bʰavatyátirikta āgnīdʰrī́yo gā́rhapatye havī́ṃṣi śrapáyantyāhavanīye juhvatyátʰaiṣó 'tiriktaṃtadátirikta evaìtadátiriktaṃ dadʰātyuttarārdʰé juhotyeṣa hyètásya devásya diktásmāduttarārdʰé juhoti juhoti rúdra yátte krívi páraṃ nā́ma tásminhutámasyameṣṭámasi svāhéti

Paragraph: 3 
Verse: 1 
Sentence: a    
tadyò 'sya svo bʰávati
Sentence: b    
tásya śatáṃ paraḥśatā́ úttareṇāhavanī́yaṃ stʰāpayati tadyádeváṃ karóti

Verse: 2 
Sentence: a    
váruṇāddʰa vā́ abʰiṣiṣicānā́t
Sentence: b    
indriyáṃ vīryámápacakrāma śáśvadyá eṣò 'pāṃ rásaḥ sámbʰr̥to bʰávati yénainametádabʰiṣiñcati 'syendriyáṃ vīryáṃ nírjagʰāna tátpaśuṣvánvavindattásmātpaśávo yáśo yádeṣvanvávindattátpaśúṣvanuvídyendriyáṃ vīryám púnarātmánnadʰatta tátʰo evaìṣá etannā́haivā̀smānnvindriyáṃ vīryámapakrā́mati varuṇasavo vā́ eṣa yádrājasū́yamiti váruṇo karodíti tvevaìṣá etátkaroti

Verse: 3 
Sentence: a    
átʰa rátʰamupā́vaharati
Sentence: b    
yadvaí rājanyā̀tpárāgbʰávati rátʰena vai tadánuyuṅkte tásmādrátʰamupā́vaharati

Verse: 4 
Sentence: a    
sa upā́vaharati
Sentence: b    
índrasya vájro 'sī́ti vájro vai rátʰa índro vai yájamāno dvayéna vā́ eṣa índro bʰavati yácca kṣatríyo yádu ca yájamānastasmādāhéndrasya vájro 'sī́ti

Verse: 5 
Sentence: a    
támantarvedyábʰyavavártya yunakti
Sentence: b    
mitrāváruṇayostvā praśāstróḥ praśíṣā yunajmī́ti bāhū vaí mitrāváruṇau bāhúbʰyāṃ vaí rājanyò maitrāvaruṇastásmādāha mitrāváruṇayostvā praśāstróḥ praśíṣā yunajmī́ti

Verse: 6 
Sentence: a    
táṃ caturyújaṃ yunakti
Sentence: b    
jagʰánena sadó 'greṇa śā́lāṃ yénaiva dákṣiṇā yánti téna prátipadyate táṃ jagʰánena cā́tvālamagreṇā́gnīdʰramúdyacʰati

Verse: 7 
Sentence: a    
tamā́tiṣṭʰati
Sentence: b    
ávyatʰāyai tvā svadʰā́yai tvetyánārtyai tvétyevaìtádāha yadāhā́vyatʰāyai tvéti svadʰā́yai tvéti rásāya tvétyevaìtádāhā́riṣṭʰo árjuna ityárjuno ha vai nāméndro yádasya gahyaṃ nā́ma dvayéna vā́ eṣa índro bʰavati yácca kṣatríyo yádu ca yájamānastásmādāhā́riṣṭo árjuna íti

Verse: 8 
Sentence: a    
átʰa dakṣiṇāyugyamúpārṣati
Sentence: b    
marútām prasavéna jayéti víśo vaí marúto viśā vai tátkṣatríyo jayati yajjígīṣati tásmādāha marútām prasavéna jayéti

Verse: 9 
Sentence: a    
átʰa mádʰye gávāmúdyacʰati
Sentence: b    
ā́pāma mánaséti mánasā vā́ idaṃ sárvamāptaṃ tanmánasaivaìtatsárvamāpnoti tásmādāhā́pāma mánaséti

Verse: 10 
Sentence: a    
átʰa dʰanurārtnyā gāmúpaspr̥śati
Sentence: b    
sámindriyeṇétīndriyaṃ vaí vīryáṃ gā́va indriyámevaìtádvīryámātmándʰatté 'tʰāha jinā́mīmā́ḥ kurvá imā íti

Verse: 11 
Sentence: a    
tadyatsvásya góṣūdyácʰati
Sentence: b    
yadvai púruṣātpárāgbʰávati yáśo kíṃcidvā sváṃ haivāsya tátpratamā́mivābʰyápakrāmati tatsvā́devaìtádindriyáṃ vīryám púnarātmándʰatte tásmātsvásya goṣū́dyacʰati

Verse: 12 
Sentence: a    
tásmai tāvanmātrī́rvā bʰū́yasīrvā prátidadāti
Sentence: b    
na vā́ eṣá krūrakarmáṇe bʰavati yadyájamānaḥ krūrámiva vā́ etátkaroti yadā́ha jinā́mīmā́ḥ kurvá imā íti tátʰo hāsyaitadákrūraṃ kr̥tám bʰavati tásmāttāvanmātrī́rvā bʰū́yasīrvā prátidadāti

Verse: 13 
Sentence: a    
átʰa dakṣiṇānā́yacʰati
Sentence: b    
'greṇa yū́paṃ dákṣiṇena védiṃ yénaiva dákṣiṇā yánti téna prátipadyate táṃ jagʰánena sadó 'greṇa śā́lāmúdyacʰati

Verse: 14 
Sentence: a    
mā́ na indra te vayáṃ turāṣāṭ
Sentence: b    
áyuktāso abrahmátā vídasāma tíṣṭʰā rátʰamádʰi yáṃ vajrahastā́ raśmī́ndeva yamase sváśvānityúdyacʰatyevaìtáyābʰīśavo vaí raśmáyastásmādāhā́ raśmī́ndeva yamase sváśvānityátʰa ratʰavimocanī́yāni juhoti prīto rátʰo vímucyātā íti tásmādratʰavimocanī́yāni juhoti

Verse: 15 
Sentence: a    
juhoti
Sentence: b    
agnáye gr̥hápataye svāhéti sa yádevā̀gneyaṃ rátʰasya tádevaìténa prīṇāti váhā vā́ āgneyā rátʰasya váhānevaìténa prīṇāti śrīrvaí gārhapataṃ yā́vato-yāvata ī́ṣṭe tacʰríyamevā̀syaitádgārhapatáṃ rājyámabʰivímucyate

Verse: 16 
Sentence: a    
sómāya vánaspátaye svāhéti
Sentence: b    
dvayā́ni vaí vānaspatyā́ni cakrā́ṇi rátʰyāni cānasā́ni ca tébʰyo nvèvaìtádubʰáyebʰyó 'riṣṭiṃ kurute sómo vai vánaspátiḥ sa yádevá vānaspatyaṃ rátʰasya tádevaìténa prīṇāti dā́rūṇi vaí vānaspatyā́ni rátʰasya dā́rūṇyevaìténa prīṇāti kṣatraṃ vai sómaḥ kṣatrámevā̀syaitádrājyamabʰivímucyate

Verse: 17 
Sentence: a    
marútāmójase svāhéti
Sentence: b    
sa yádevá mārutaṃ rátʰasya tádevaìténa prīṇāti catvāró 'śvā rátʰaḥ pañcamo dvaú savyaṣṭʰr̥sāratʰī te saptá saptá-sapta mārutó gaṇaḥ sárvamevaìténa rátʰam prīṇāti víśo vai marúto víśamevā̀syaitádrājyámabʰivímucyate

Verse: 18 
Sentence: a    
índrasyendriyā́ya svāhéti
Sentence: b    
sa yádevaìndraṃ rátʰasya tádevaìténa prīṇāti savyaṣṭʰā vā́ aindro rátʰasya savyaṣṭʰā́ramevaìténa prīṇātīndriyaṃ vaí vīryámíndra indriyámevā̀syaitádvīryáṃ rājyámabʰivímucyate

Verse: 19 
Sentence: a    
átʰa vā́rāhyā upānáhā úpamuñcate
Sentence: b    
agnaú ha vaí devā́ gʰr̥takumbʰám praveśayā́ṃ cakrustáto varāhaḥ sámbabʰūva tásmādvarāhó meduró gʰr̥tāddʰi sámbʰūtastásmādvarāhe gā́vaḥ sáṃjānate svámevaìtadrásamabʰisáṃjānate tátpaśūnā́mevaìtadráse prátitiṣṭʰati tásmādvā́rāhyā upānáhā úpamuñcate

Verse: 20 
Sentence: a    
átʰemā́m pratyavékṣamāṇo japati
Sentence: b    
pŕ̥tʰivi mātarmā́ hiṃsīrmò ahaṃ tvāmíti váruṇāddʰa vā́ abʰiṣiṣicānā́tpr̥tʰivī́ bibʰayā́ṃ cakāra mahadvā́ ayámabʰūdyò 'bʰyáṣeci yadvaí māyaṃ nāvadr̥ṇīyādíti váruṇa u ha pr̥tʰivyaí bibʰayā́ṃ cakāra yadvaí meyáṃ nāvadʰūnvītéti tádanáyaivaìtánmitradʰéyamakuruta na mātā́ putráṃ hinásti putró mātáram

Verse: 21 
Sentence: a    
varuṇasavo vā́ eṣa yádrājasū́yam
Sentence: b    
pr̥tʰivyù haitásmādbibʰeti mahadvā́ ayámabʰūdyò 'bʰyáṣeci yadvaí māyaṃ nā̀vadr̥ṇīyādítyeṣá u hāsyaí bibʰeti yadvaí meyaṃ nā̀vadʰūnvītéti tádanáyaivaìtánmitradʰéyaṃ kurute na mātā́ putráṃ hinásti putró mātáraṃ tásmādeváṃ japati

Verse: 22 
Sentence: a    
'vatiṣṭʰati
Sentence: b    
haṃsáḥ śuciṣadvásurantarikṣasaddʰótā vediṣadátitʰirduroṇasát
Sentence: c    
nr̥ṣádvarasádr̥tasádvyomasádabjā́ gojā́ r̥tajā́ adrijā́ r̥tám br̥hadityetāmáticʰandasaṃ jápanneṣā vai sárvāṇi cʰándāṃsi yadáticʰandāstátʰainam pāpmā nā̀nvávatiṣṭʰati

Verse: 23 
Sentence: a    
taṃ saṃgrahītā̀nvávatiṣṭʰet
Sentence: b    
nettáṃ lokámanvavatíṣṭʰādyáṃ suṣuvāṇò 'nvavā́stʰādíti taṃ sáratʰamevá ratʰavā́hana ā́dadʰati táto 'vāṅápapravate tátʰā táṃ lokaṃ nā̀nvávatiṣṭʰati yáṃ suṣuvāṇò 'nvavā́stʰāt

Verse: 24 
Sentence: a    
úttareṇāhavanī́yam pūrvāgnirúdvr̥to bʰavati
Sentence: b    
ratʰavā́hanasya dákṣiṇamánvanuṣyandáṃ śatámānau pravr̥ttāvā́badʰnāti

Verse: 25 
Sentence: a    
aúdumbarīṃ śā́kʰāmúpagūhati
Sentence: b    
táyoranyataramúpaspr̥śatī́yadasyā́yurasyā́yurmáyi dʰehi yúṅṅasi várco máyi dʰehī́ti tadā́yurvárca ātmándʰatte

Verse: 26 
Sentence: a    
atʰaúdumbarīṃ śā́kʰāmúpaspr̥śati
Sentence: b    
ū́rgasyū́rjam máyi dʰehī́ti tadū́rjamātmándʰatte tásyaitásya kármaṇa etā́vevá śatámānau pravr̥ttau dákṣiṇā taú brahmáṇe dadāti brahmā yajñáṃ dakṣiṇáto 'bʰigopāyáti tásmāttaú brahmáṇe dadāti

Verse: 27 
Sentence: a    
ágreṇa maitrāvaruṇásya dʰíṣṇyam
Sentence: b    
maitrāvaruṇī́ payasyā̀ níhitā bʰavati tā́masya bāhū́ abʰyupā́vaharatī́ndrasya vāṃ vīryakŕ̥to bāhū́ abʰyupā́vaharāmī́ti paśūnāṃ vā́ eṣa ráso yátpayasyā̀ tátpaśūnā́mevā̀syaitadrásam bāhū́ abʰyupā́vaharati tadyánmaitrāvaruṇī bʰávati mitrāváruṇā u bāhū tasmānmaitrāvaruṇī́ bʰavati

Paragraph: 4 
Verse: 1 
Sentence: a    
maitrāvaruṇyā́ payasyáyā prácarati
Sentence: b    
tásyā ániṣṭa evá sviṣṭakŕ̥dbʰavatyátʰāsmā āsandīmā́harantyuparisádyaṃ vā́ eṣá jayati yo jáyatyantarikṣasádyaṃ tádenamuparyāsīnamadʰástādimā́ḥ prajā úpāsate tásmādasmā āsandīmā́haranti saìṣā́ kʰādirī vítr̥ṇā bʰavati yèyaṃ várdʰravyutā bʰaratā́nām

Verse: 2 
Sentence: a    
tāmágreṇa
Sentence: b    
maitrāvaruṇásya dʰíṣṇyaṃ nídadʰāti syonā̀si suṣádāsī́ti śivā́mevaìtácʰagmā́ṃ karoti

Verse: 3 
Sentence: a    
átʰādʰīvāsamā́str̥ṇāti
Sentence: b    
kṣatrásya yónirasī́ti tadyaìvá kṣatrásya yónistā́mevaìtátkaroti

Verse: 4 
Sentence: a    
átʰainamā́sādayati
Sentence: b    
syonāmā́sīda suṣádāmā́sīdéti śivā́ṃ śagmāmā́sīdétyevaìtádāha kṣatrásya yónimā́sīdéti tadyaìvá kṣatrásya yónistásyāmevaìnametáddadʰāti

Verse: 5 
Sentence: a    
átʰāntarāṃsè 'bʰimŕ̥śya japati
Sentence: b    
níṣasāda gʰr̥távrata íti gʰr̥távrato vai rājā na vā́ eṣa sárvasmā iva vádanāya na sárvasmā iva kármaṇe yádevá sādʰu vádedyátsādʰú kuryāttásmai vā́ eṣá ca śrótriyaścaitaú ha vai dvaú manuṣyeṣu gʰr̥távratau tásmādāha níṣasāda gʰr̥távrata íti váruṇaḥ pastyā̀svéti víśo vaí pastyā̀ vikṣvétyevaìtádāha sā́mrājyāya sukráturíti rājyāyétyevaìtádāha yadā́ha sā́mrājyāya sukráturíti

Verse: 6 
Sentence: a    
átʰāsmai páñcākṣā́npāṇāvā́vapati abʰibʰū́rasyetā́ste páñca díśaḥ kalpantāmítyeṣa áyānabʰibʰūryatkálireṣa hi sárvānáyānabʰibʰávati tásmādāhābʰibʰū́rasī́tyetā́sta páñca díśaḥ kalpantāmíti páñca vai díśastádasmai sárvā eva díśaḥ kalpayati

Verse: 7 
Sentence: a    
átʰainam pr̥ṣṭʰatástūṣṇī́mevá daṇḍaírgʰnanti
Sentence: b    
taṃ daṇḍairgʰnánto daṇḍabadʰamátinayanti tásmādrā́jā́daṇḍyo yádenaṃ daṇḍabadʰámatináyanti

Verse: 8 
Sentence: a    
átʰa váraṃ vr̥ṇīte
Sentence: b    
yáṃ ha vai káṃ ca suṣuvāṇo váraṃ vr̥ṇīte 'smai sárvaḥ sámr̥dʰyate tásmādváraṃ vr̥ṇīte

Verse: 9 
Sentence: a    
sa bráhmannítyevá pratʰamamā́mantrayate
Sentence: b    
bráhma pratʰamámabʰivyā́harāṇi bráhmaprasūtāṃ vā́caṃ vadānī́ti tásmādbráhmannítyeva pratʰamamā́mantrayate tvám brahmā̀sītī́taraḥ prátyāha savitā́si satyáprasava íti vī́ryamevā̀sminnetáddadʰāti savitā́ramevá satyáprasavaṃ karoti

Verse: 10 
Sentence: a    
bráhmannítyevá dvitī́yamā́mantrayate
Sentence: b    
tvám brahmā̀sītī́taraḥ prátyāha váruṇo 'si satyaújā íti vīryámevā̀sminnetáddadʰāti váruṇamevá satyaújasaṃ karoti

Verse: 11 
Sentence: a    
bráhmannítyevá tr̥tī́yamā́mantrayate
Sentence: b    
tvám brahmā̀sītī́taraḥ prátyāhéndro 'si víśaujā íti vīryámevā̀sminnetáddadʰātī́ndrameva víśaujasaṃ karoti

Verse: 12 
Sentence: a    
bráhmannítyevá caturtʰamā́mantrayate
Sentence: b    
tvám brahmā̀sītī́taraḥ prátyāha rudró 'si suśéva íti tádvīryā̀ṇyevā̀sminnetatpū́rvāṇi dadʰātyátʰainametácʰamáyatyeva tásmādeṣa sárvasyéśāno mr̥ḍayati yádenaṃ śamáyati

Verse: 13 
Sentence: a    
bráhmannítyevá pañcamamā́mantrayate
Sentence: b    
tvám brahmā̀sītī́taró 'niruktam prátyāha párimitaṃ vai níruktaṃ tatpárimitamevā̀sminnetatpū́rvaṃ vīryáṃ dadʰātyatʰātrā́niruktam prátyāhā́parimitaṃ ániruktaṃ tadáparimitamevā̀sminnetatsárvaṃ vīryáṃ dadʰāti tásmādatrā́niruktam prátyāha

Verse: 14 
Sentence: a    
átʰa sumaṅgálanāmānaṃ hvayati
Sentence: b    
báhukāra śréyaskara bʰū́yaskareti eváṃnāmā bʰávati kalyā́ṇamevaìtánmānuṣyaí vācó vadati

Verse: 15 
Sentence: a    
átʰāsmai brāhmaṇa spʰyam práyacʰati
Sentence: b    
adʰvaryúrvā vāsya puróhito bʰavatī́ndrasya vájro 'si téna me radʰyéti vájro vai spʰyaḥ eténa vájreṇa brāhmaṇo rā́jānamātmanó 'balīyāṃsaṃ kurute yo vai rā́jā brāhmaṇādábalīyānamítrebʰyo vai sa bálīyānbʰavati tádamítrebʰya evaìnametadbálīyāṃsaṃ karoti

Verse: 16 
Sentence: a    
taṃ rājā rājabʰrātre práyacʰati
Sentence: b    
índrasya vájro 'si téna me radʰyéti téna rājā́ rājabʰrātáramātmanó 'balīyāṃsaṃ kurute

Verse: 17 
Sentence: a    
táṃ rājabʰrātā́ sūtā́ya stʰapátaye prayacʰati
Sentence: b    
índrasya vájro 'si téna me radʰyéti téna rājabʰrātā́ sūtáṃ stʰapátiṃ vātmanó 'balīyāṃsaṃ kurute

Verse: 18 
Sentence: a    
táṃ sūtó stʰapátirvā grāmaṇyè práyacʰati
Sentence: b    
índrasya vájro 'si téna me radʰyéti téna sūtó stʰapátirvā grāmaṇyámātmanó 'balīyāṃsaṃ kurute

Verse: 19 
Sentence: a    
táṃ grāmaṇī́ḥ sajātā́ya prayacʰati
Sentence: b    
indrasya vajro 'si téna me radʰyéti téna grāmaṇī́ḥ sajātámātmanó 'balīyāṃsaṃ kurute tadyádeváṃ samprayácʰante nétpāpavasyasamásadyatʰāpūrvámasadíti tásmādeváṃ sampráyacʰante

Verse: 20 
Sentence: a    
átʰa sajātáśca pratiprastʰātā́ ca
Sentence: b    
eténa sapʰyéna pūrvāgnaú śukrásya purorúcādʰidévanaṃ kuruto 'ttā vaí śukrò 'ttā́ramevaìtátkurutaḥ

Verse: 21 
Sentence: a    
átʰa mantʰínaḥ purorúcā vímitaṃ víminutaḥ
Sentence: b    
ādyò vaí mantʰī tádattā́ramevaìtátkr̥tvā́tʰāsmā etádādyáṃ janayatastásmānmantʰínaḥ purorúcā vímitaṃ víminutaḥ

Verse: 22 
Sentence: a    
átʰādʰvaryúḥ
Sentence: b    
caturgr̥hītamā́jyaṃ gr̥hītvā̀dʰidévane híraṇyaṃ nidʰā́ya juhotyagníḥ pr̥tʰurdʰármaṇaspátirjuṣāṇó agníḥ pr̥tʰurdʰármaṇaspátirā́jyasya vetu svāhéti

Verse: 23 
Sentence: a    
átʰākṣānnívapati
Sentence: b    
svā́hākr̥tāḥ sū́ryasya raśmíbʰiryatadʰvaṃ sajātā́nām madʰyaméṣṭʰyāyétyeṣa vā́ agníḥ pr̥tʰuryádadʰidévanaṃ tásyaité 'ṅgārā yádakṣāstámevaìténa prīṇāti tásya ha vā́ eṣā́numatā gr̥héṣu hanyate rājasū́yena yájate vaitádevaṃ védaitéṣvakṣeṣvāha gā́ṃ dīvyadʰvamíti pūrvāgnivā́hau dákṣiṇā

Verse: 24 
Sentence: a    
átʰāhāgnáye sviṣṭakr̥té 'nubrūhī́ti
Sentence: b    
tadyadántareṇā́hutī etatkárma kriyáta eṣa vaí prajā́patiryá eṣá yajñástāyáte yásmādimā́ḥ prajāḥ prájātā etámvevā́pyetarhyánu prájāyante tádenam madʰyatá evaìtásya prajā́paterdádʰāti madʰyatáḥ suvati tásmādántareṇā́hutī etatkárma kriyata āśrā́vyāhāgníṃ sviṣṭakŕ̥taṃ yajéti váṣaṭkr̥te juhoti

Verse: 25 
Sentence: a    
atʰéḍāmā́dadʰāti
Sentence: b    
úpahūtāyāmíḍāyāmapá upaspŕ̥śya māhendraṃ gráhaṃ gr̥hṇāti māhendraṃ gráhaṃ gr̥hītvā́ stotrámupā́karoti táṃ stotrā́ya prámīvati upā́varohati 'nte stotrásya bʰávatyánte śastrásya

Paragraph: 5 
Verse: 1 
Sentence: a    
váruṇāddʰa vā́ abʰiṣiṣicānādbʰargó 'pacakrāma
Sentence: b    
vīryáṃ vai bʰárga eṣa víṣṇuryajñaḥ 'smādápacakrāma śáśvadyá eṣò 'pāṃ rásaḥ sámbʰr̥to bʰávati yénainametádabʰiṣiñcáti 'sya bʰárgaṃ nírjagʰāna

Verse: 2 
Sentence: a    
támetā́bʰirdevátābʰiranusámasarpat
Sentence: b    
savitrā́ prasavitrā sárasvatyā vācā tváṣṭrā rūpaíḥ pūṣṇáḥ paśúbʰirindreṇāsme bŕ̥haspátinā bráhmaṇā varuṇenaújasāgnínā téjasā sómena rā́jñā víṣṇunaivá daśamyā́ devátayā́nvavindat

Verse: 3 
Sentence: a    
tadyádenametā́bʰirdevátābʰiranusamásarpat
Sentence: b    
tásmātsaṃsŕ̥po nāmā́tʰa yáddaśamé 'hanprásuto bʰávati tásmāddaśapeyó 'tʰo yaddáśa daśaíkaikaṃ camasámanuprásr̥ptā bʰávanti tásmādvevá daśapéyaḥ

Verse: 4 
Sentence: a    
tádāhuḥ
Sentence: b    
dáśa pitāmahā́ntsomapā́ntsakʰyā́ya prásarpettátʰo hāsya somapītʰámaśnute daśapéyo hī́ti tadvai jyā dvau trīnítyevá pitāmahā́ntsomapā́nvindanti tásmādetā́ evá devátāḥ saṃkʰyā́ya prásarpet

Verse: 5 
Sentence: a    
etā́bʰirvaí devátābʰirváruṇa etásya somapītʰámāśnuta
Sentence: b    
tátʰo evaìṣá etā́bʰirevá devátābʰiretásya somapītʰámaśnute tásmādetā́ evá devátāḥ saṃkʰyā́ya prásarpedátʰa yadaìvaìṣodavasānīyéṣṭiḥ saṃtíṣṭʰata etásyābʰiṣecanī́yasya

Verse: 6 
Sentence: a    
átʰaitā́ni havī́ṃṣi nírvapati
Sentence: b    
sāvitraṃ dvā́daśakapālaṃ vāṣṭā́kapālaṃ puroḍā́śaṃ savitā vaí devā́nām prasavitā́ savitŕ̥prasūta eva tadváruṇo 'nusámasarpattátʰo evaìṣá etátsavitŕ̥prasūta evā̀nusáṃsarpati tatraíkam puṇḍárīkam práyacʰati

Verse: 7 
Sentence: a    
átʰa sārasvatáṃ caruṃ nírvapati
Sentence: b    
vāgvai sárasvatī vācaìva tadváruṇo 'nusámasarpattátʰo evaìṣá etádvācaìvā̀nusáṃsarpati tatraíkam puṇḍárīkam práyacʰati

Verse: 8 
Sentence: a    
átʰa tvāṣṭraṃ dáśakapālam puroḍā́śaṃ nírvapati
Sentence: b    
tváṣṭā vaí rūpā́ṇāmīṣṭe tváṣṭraiva tádrūpairváruṇo 'nusámasarpattátʰo evaìṣá etattváṣṭraivá rūpaíranusáṃsarpati tatraíkam puṇḍárīkam práyacʰati

Verse: 9 
Sentence: a    
átʰa pauṣṇáṃ caruṃ nírvapati
Sentence: b    
paśávo vaí pūṣā́ paśúbʰireva tadváruṇo 'nusámasarpattátʰo evaìṣá etátpaśúbʰirevā̀nusáṃsarpati tatraíkam puṇḍárīkam práyacʰati

Verse: 10 
Sentence: a    
átʰaindramékādaśakapālam puroḍā́śaṃ nírvapati
Sentence: b    
indriyaṃ vaí vīryámíndra indriyéṇaiva tádvīryèṇa váruṇo 'nusámasarpattátʰo evaìṣá etádindriyéṇaivá vīryèṇānusáṃsarpati tatraíkam puṇḍárīkam práyacʰati

Verse: 11 
Sentence: a    
átʰa bārhaspatyáṃ caruṃ nírvapati
Sentence: b    
bráhma vai bŕ̥haspátirbráhmaṇaiva tadváruṇo 'nusámasarpattátʰo evaìṣá etadbráhmaṇaivā̀nusáṃsarpati tatraíkam puṇḍárīkam práyacʰati

Verse: 12 
Sentence: a    
átʰa vāruṇáṃ yavamáyaṃ caruṃ nírvapati
Sentence: b    
sa yénaivaújasemā́ḥ prajā váruṇó 'gr̥hṇātténaiva tadójasā váruṇo 'nusámasarpatténo evaìṣa tadójasānusáṃsarpati tatraíkam puṇḍárīkam práyacʰati

Verse: 13 
Sentence: a    
upasádo daśamyò devátāḥ
Sentence: b    
tátra páñca puṇḍárīkāṇyupapráyacʰati tāṃ dvā́daśapuṇḍarīkāṃ srája prátimuñcate sā́ dīkṣā táyā dīkṣáyā dīkṣate

Verse: 14 
Sentence: a    
átʰa yaddvā́daśa bʰávanti
Sentence: b    
dvā́daśa vai mā́sāḥ saṃvatsarásya sárvaṃ vaí saṃvatsaraḥ sárveṇaivaìnametáddīkṣayati yā́ni puṇḍárīkāṇi tā́ni divó rūpaṃ tā́ni nákṣatrāṇāṃ rūpaṃ ye vádʰakāstè 'ntárikṣasya rūpaṃ yā́ni bísāni tā́nyasyai tádenameṣú lokeṣvádʰi dīkṣayati

Verse: 15 
Sentence: a    
átʰa rā́jānaṃ krītvā́
Sentence: b    
dvedʰòpanáhya párivahanti táto 'rdʰámāsandyā́māsā́dya prácaratyátʰa eṣò 'rdʰó brahmáṇo gr̥he níhito bʰávati támāsandyā́māsā́dyātitʰyéna prácarati yadā̀titʰyéna pracáratyátʰopasádbʰiḥ prácarati yadòpasadbʰiḥ pracárati

Verse: 16 
Sentence: a    
átʰaitā́ni havī́ṃṣi nírvapati
Sentence: b    
āgneyámaṣṭā́kapālam puroḍā́śaṃ saumyáṃ carúṃ vaiṣṇavaṃ tríkapālaṃ puroḍā́śaṃ carúṃ téna yatʰéṣṭyaiváṃ yajate

Verse: 17 
Sentence: a    
tádu tátʰā kuryāt
Sentence: b    
hválati vā́ eṣa yajñapatʰādetyéti eṣá yajñapatʰādyá upasatpatʰādéti tásmādupasatpatʰā́deva nèyāt

Verse: 18 
Sentence: a    
sa yádagniṃ yájati
Sentence: b    
agnínaivaìtattéjasānusáṃsarpatyátʰa yatsómaṃ yájati sómenaivaìtadrā́jñānusáṃsarpatyátʰa yadvíṣṇuṃ yájati yajño vai víṣṇustádyajñám pratyákṣamāpnoti tám pratyákṣamāptvā̀tmánkurute

Verse: 19 
Sentence: a    
eṣá saptadaśò 'gniṣṭomó bʰavati
Sentence: b    
saptadaśo vaí prajā́patiḥ prajā́patiryajñastádyajñám pratyákṣamāpnoti tám pratyákṣamāptvā̀tmánkurute

Verse: 20 
Sentence: a    
tásya dvā́daśa pratʰamágarbʰāḥ paṣṭʰauhyò dákṣiṇā
Sentence: b    
dvā́daśa vai mā́sāḥ saṃvatsarásya saṃvatsaráḥ prajā́patiḥ prajā́patiryajñastadyajñám pratyákṣamāpnoti tám pratyákṣamāptvā̀tmánkurute

Verse: 21 
Sentence: a    
tā́sāṃ dvā́daśa gárbʰāḥ
Sentence: b    
tāścáturviṃśatiścáturviṃśatirvaí saṃvatsarásyārdʰamāsā́ḥ saṃvatsaráḥ prajā́patiḥ prajā́patiryajñastádyajñám pratyákṣamāpnoti tám pratyákṣamāptvā̀tmánkurute

Verse: 22 
Sentence: a    
tā́ brahmáṇe dadāti
Sentence: b    
brahmā yajñáṃ dakṣiṇatò 'bʰigopāyáti tásmāttā́ brahmáṇe dadāti hiraṇmáyīṃ srájamudgātré rukmaṃ hótre hiraṇmayau prākāśā́vadʰvaryúbʰyāmáśvam prastotré vaśā́m maitrāvaruṇā́yarṣabʰám brāhmaṇācʰaṃsíne vā́sasī neṣṭāpotŕ̥bʰyāmanyatarátoyuktaṃ yavācitámacʰāvākā́ya gā́magnī́dʰe

Verse: 23 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
dvā́daśa tráyodaśa dákṣiṇā bʰavanti dvā́daśa vai tráyodaśa saṃvatsarásya mā́sāḥ saṃvatsaráḥ prajā́patiḥ prajā́patiryajñastádyajñám pratyákṣamāpnoti tám pratyákṣamāptvā̀tmánkurute

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.