TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 34
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: a
keśavásya
púruṣasya
Sentence: b
lohāyasámāsyá
ā́vidʰyatyáveṣṭā
dandaśū́kā
íti
sárvānvā́
eṣá
mr̥tyūnátimucyate
sárvānbadʰānyó
rājasū́yena
yájate
tásya
jaraìvá
mr̥tyúrbʰavati
tadyó
mr̥tyuryó
badʰastámevaìtadátinayati
yáddandaśū́kān
Verse: 2
Sentence: a
átʰa
yátkeśavásya
púruṣasya
Sentence: b
na
vā́
eṣa
strī
na
púmānyátkeśavaḥ
púruṣo
yadáha
púmāsténa
na
strī
yádu
keśavasténo
na
púmānnaìtadáyo
na
híraṇyaṃ
yállohāyasaṃ
naìte
krímayo
nā́krimayo
yáddandaśū́kā
átʰa
yállohāyasam
bʰávati
lóhitā
iva
hí
dandaśū́kāstásmātkeśavásya
púruṣasya
Verse: 3
Sentence: a
átʰainaṃ
díśaḥ
samā́rohayati
Sentence: b
prā́cīmā́roha
gāyatrī́
tvāvatu
ratʰantaraṃ
sā́ma
trivr̥tstómo
vasantá
r̥turbráhma
dráviṇam
Verse: 4
Sentence: a
dákṣiṇāmā́roha
Sentence: b
triṣṭúptvāvatu
br̥hatsā́ma
pañcadaśa
stómo
grīṣmá
r̥túḥ
kṣatraṃ
dráviṇam
Verse: 5
Sentence: a
pratī́cīmā́roha
Sentence: b
jágatī
tvāvatu
vairūpaṃ
sā́ma
saptadaśa
stómo
varṣā́
r̥turviḍ
dráviṇam
Verse: 6
Sentence: a
údīcīmā́roha
Sentence: b
anuṣṭúptvāvatu
vairājaṃ
sā́maikaviṃśa
stómaḥ
śaradr̥tuḥ
pʰálaṃ
dráviṇām
Verse: 7
Sentence: a
ūrdʰvāmā́roha
Sentence: b
paṅktistvāvatu
śākvararaivate
sāmanī
triṇavatrayastriṃśau
stómau
hemantaśiśirā́vr̥tū
várco
dráviṇamíti
Verse: 8
Sentence: a
tadyádenaṃ
díśaḥ
samāroháyati
Sentence: b
r̥tūnā́mevaìtádrūpámr̥tū́nevaìnametátsaṃvatsaráṃ
samā́rohayati
sá
r̥tū́ntsaṃvatsaráṃ
samārúhya
sárvamevèdámuparyupari
bʰavatyarvā́gaivā̀smādidaṃ
sárvam
bʰavati
Verse: 9
Sentence: a
śārdūlacarmáṇo
jagʰanārdʰé
Sentence: b
sī́saṃ
níhitam
bʰavati
tátpadā
prátyasyati
prátyastaṃ
námuceḥ
śíra
íti
námucirha
vai
nā́māsurá
āsa
tamíndro
nívivyādʰa
tásya
padā
śíro
'bʰítaṣṭʰau
sa
yádabʰíṣṭʰita
udábādʰata
sá
ucʰvaṅkastásya
padā
śíraḥ
prácicʰeda
táto
rákṣaḥ
sámabʰavattáddʰa
smainamánubʰāṣate
kvá
gamiṣyasi
kvá
me
mokṣyasa
íti
Verse: 10
Sentence: a
tatsī́senā́pajagʰāna
Sentence: b
tásmātsī́sam
mr̥dú
sr̥tájavaṃ
hi
sárveṇa
hí
vīryèṇāpajagʰā́na
tásmāddʰíraṇyarūpaṃ
sanna
kíyaccanā̀rhati
sr̥tájavaṃ
hi
sárveṇa
hí
vīryèṇāpajagʰā́na
tadvai
sa
tánnāṣṭrā
rákṣāṃsyápajagʰāna
tátʰo
evaìṣá
etánnāṣṭrā
rákṣāṃsyató
'pahanti
Verse: 11
Sentence: a
átʰainaṃ
śārdūlacarmā́rohayati
Sentence: b
sómasya
tvíṣirasī́ti
yátra
vai
sóma
índramatyápavata
sa
yattátaḥ
śārdūláḥ
samábʰavatténa
sómasya
tvíṣistásmādāha
sómasya
tvíṣirasī́ti
táveva
me
tvíṣirbʰūyādíti
śārdūlatviṣímevā̀sminnetáddadʰāti
tásmādāha
táveva
me
tvíṣirbʰūyādíti
Verse: 12
Sentence: a
átʰa
rukmámadʰástādúpāsyati
Sentence: b
mr̥tyóḥ
pāhī́tyamŕ̥tamā́yurhíraṇyaṃ
tádamŕ̥ta
ā́yuṣi
prátitiṣṭʰati
Verse: 13
Sentence: a
átʰa
rukmáḥ
śatávitr̥ṇo
vā
bʰávati
Sentence: b
návavitr̥ṇo
vā
sa
yádi
śatávitr̥ṇaḥ
śatā́yurvā́
ayam
púruṣaḥ
śatátejāḥ
śatávīryastásmācʰatávitr̥ṇo
yádyu
návavitr̥ṇo
náveme
púruṣe
prāṇāstásmānnávavitr̥ṇaḥ
Verse: 14
Sentence: a
támupáriṣṭācʰīrṣṇo
nídadʰāti
Sentence: b
ójo
'si
sáho
syamŕ̥tamasī́tyamŕ̥tamā́yurhíraṇyaṃ
tádasminnamŕ̥tamā́yurdadʰāti
tadyádrukmā́
ubʰayáto
bʰávato
'mŕ̥tamā́yurhíraṇyaṃ
tádamŕ̥tenaivaìnametadā́yuṣobʰayátaḥ
páribr̥ṃhati
tásmādrukmā́
ubʰayáto
bʰavataḥ
Verse: 15
Sentence: a
átʰa
bāhū
údgr̥hṇāti
Sentence: b
híraṇyarūpā
uṣáso
viroká
ubʰā́vindro
úditʰaḥ
sū́ryaśca
ā́rohataṃ
varuṇa
mitra
gártaṃ
tátaścakṣātʰāmáditiṃ
dítiṃ
céti
bāhū
vaí
mitrāváruṇau
gártastásmādāhā́rohataṃ
varuṇa
mitra
gártamíti
tátaścakṣātʰāmáditiṃ
dítiṃ
céti
tátaḥ
paśyataṃ
svaṃ
cā́raṇaṃ
cétyevaìtádāha
Verse: 16
Sentence: a
naitenódgr̥hṇīyāt
Sentence: b
mitrò
'si
váruṇo
'sī́tyevódgr̥hṇīyādbāhū
vaí
mitrāváruṇau
bāhúbʰyāṃ
vaí
rājanyò
maitrāvaruṇastásmānmitrò
'si
váruṇo
'sī́tyevódgr̥hṇīyāt
Verse: 17
Sentence: a
tadyádenamūrdʰvábāhumabʰiṣiñcáti
Sentence: b
vīryáṃ
vā́
etádrājanyásya
yádbāhū́
vīryáṃ
vā́
etádapāṃ
rásaḥ
sámbʰr̥to
bʰavati
yénainametádabʰíṣiñcati
nénma
idáṃ
vīryáṃ
vīryámapāṃ
rásaḥ
sámbʰr̥to
bāhū́vlinādíti
tásmādenamūrdʰvábāhumabʰíṣiñcati
Paragraph: 2
Verse: 1
Sentence: a
taṃ
vai
prā́ñcaṃ
tíṣṭʰantamabʰíṣiñcati
Sentence: b
purástādbrāhmaṇò
'bʰíṣiñcatyadʰvaryúrvā
yó
vāsya
puróhito
bʰávati
paścādítare
Verse: 2
Sentence: a
sómasya
tvā
dyumnenābʰíṣiñcāmī́ti
Sentence: b
vīryèṇaitádāhāgnerbʰrā́jaséti
vīryèṇaivaìtádāha
sū́ryasya
várcaséti
vīryèṇaivaìtádāhéndrasyendriyeṇéti
vīryèṇaivaìtádāha
kṣatrā́ṇāṃ
kṣatrápatiredʰī́ti
rā́jñāmadʰirājá
edʰī́tyevaìtádāhā́ti
didyū́npāhītī́ṣavo
vaí
didyáva
iṣubadʰámevaìnametadátinayati
tasmādāhā́ti
didyū́npāhī́ti
Verse: 3
Sentence: a
imáṃ
devāḥ
Sentence: b
asapatnáṃ
suvadʰvamítīmáṃ
devā
abʰrātr̥vyáṃ
suvadʰvamítyevaìtádāha
mahaté
kṣatrā́ya
mahate
jyaíṣṭʰyāyéti
nā́tra
tiróhitamivāsti
mahate
jā́narājyāyéti
mahate
jánānām
rājyāyétyevaìtádāhendrasyendriyāyéti
vīryā̀yétyevaìtádāha
yadāhéndrasyendriyāyétīmámamúṣya
putrámamúṣyai
putramíti
tadyádevā̀sya
jánma
táta
evaìtádāhāsyaí
viśa
íti
yásyai
viśo
rā́jā
bʰávatyeṣá
vo
'mī
rā́jā
sómo
'smā́kam
brāhman\ā́nāṃ
rājéti
tádasmā
idaṃ
sárvamādyá
karoti
brāhmaṇámevāpóddʰarati
tásmādbrāhmaṇò
'nādyaḥ
sómarājā
hi
bʰávati
Verse: 4
Sentence: a
átʰaitámabʰiṣekám
Sentence: b
kr̥ṣṇaviṣāṇáyānuvímr̥ṣṭe
vīryáṃ
vā́
etádapāṃ
rásaḥ
sámbʰr̥to
bʰavati
yénainametádabʰiṣiñcátīdám
me
vīryáṃ
sárvamātmā́namúpaspr̥śādíti
tásmādvā́
anuvímr̥ṣṭe
Verse: 5
Sentence: a
so
'nuvímr̥ṣṭe
Sentence: b
pra
párvatasya
vr̥ṣabʰásya
pr̥ṣṭʰādíti
yátʰāyam
párvato
'tiṣṭʰā́vā
yátʰarṣabʰáḥ
paśū́natiṣṭʰā́vaivaṃ
vā́
eṣá
idaṃ
sárvamátitiṣṭʰatyarvā́gevā̀smādidaṃ
sárvam
bʰavati
yó
rājasū́yena
yájate
tásmādāha
pra
párvatasya
vr̥ṣabʰasya
pr̥ṣṭʰānnā́vaścaranti
svasíca
iyānā́ḥ
tā
ā́vavr̥trannadʰarāgúdaktā
áhim
budʰnyámanu
rī́yamāṇā
iti
Verse: 6
Sentence: a
átʰainamantárevá
śārdūlacarmáṇi
viṣṇukramā́nkramayati
Sentence: b
viṣṇorvikrámaṇamasi
víṣṇorvíkrāntamasi
víṣṇoḥ
krāntámasī́tīme
vaí
lokā
víṣṇorvikrámaṇaṃ
víṣṇorvíkrāntaṃ
víṣṇoḥ
krāntaṃ
tádimā́nevá
lokā́ntsamārúhya
sárvamevèdámupáryupari
bʰavatyarvā́gevā̀smādidaṃ
sárvam
bʰavati
Verse: 7
Sentence: a
átʰa
brāhmaṇásya
pā́tre
Sentence: b
saṃsravā́ntsamávanayati
tádbrāhmaṇaṃ
rā́jānamánu
yaśaḥ
karoti
tásmādbrāhmaṇo
rā́jānamánu
yáśaḥ
Verse: 8
Sentence: a
tadyò
'sya
putráḥ
priyátamo
bʰávati
Sentence: b
tásmā
etatpā́tram
práyacʰatīdám
me
'yáṃ
vīryám
putrò
'nusáṃtanavadíti
Verse: 9
Sentence: a
átʰa
pratiparétya
gā́rhapatyamanvā́rabdʰe
juhoti
Sentence: b
prájāpate
na
tvádetā́nyanyo
víśvā
rūpā́ṇi
pári
tā́
babʰūva
yátkāmāste
juhumastánno
astvayámamúṣya
pitéti
tadyáḥ
putrastám
pitáraṃ
karóti
yáḥ
pitā
tám
putraṃ
tádenayorvīryè
vyátiṣajatyasā́vasyá
pitéti
tadyáḥ
pitā
tám
pitáraṃ
karóti
yáḥ
putrastám
putraṃ
tádenayorvīryè
vyátiṣajya
púnarevá
yatʰāyatʰáṃ
karoti
vayáṃ
syāma
pátayo
rayīṇāṃ
svāhétyāśī́revaìṣaìtásya
kármaṇa
āśíṣamevaìtadā́śāste
Verse: 10
Sentence: a
átʰa
ya
eṣá
saṃsravó
'tirikto
bʰávati
támāgnīdʰrī́ye
juhotyátirikto
vā́
eṣá
saṃsravó
bʰavatyátirikta
āgnīdʰrī́yo
gā́rhapatye
havī́ṃṣi
śrapáyantyāhavanīye
juhvatyátʰaiṣó
'tiriktaṃtadátirikta
evaìtadátiriktaṃ
dadʰātyuttarārdʰé
juhotyeṣa
hyètásya
devásya
diktásmāduttarārdʰé
juhoti
sá
juhoti
rúdra
yátte
krívi
páraṃ
nā́ma
tásminhutámasyameṣṭámasi
svāhéti
Paragraph: 3
Verse: 1
Sentence: a
tadyò
'sya
svo
bʰávati
Sentence: b
tásya
śatáṃ
vā
paraḥśatā́
vā
gā
úttareṇāhavanī́yaṃ
stʰāpayati
tadyádeváṃ
karóti
Verse: 2
Sentence: a
váruṇāddʰa
vā́
abʰiṣiṣicānā́t
Sentence: b
indriyáṃ
vīryámápacakrāma
śáśvadyá
eṣò
'pāṃ
rásaḥ
sámbʰr̥to
bʰávati
yénainametádabʰiṣiñcati
sò
'syendriyáṃ
vīryáṃ
nírjagʰāna
tátpaśuṣvánvavindattásmātpaśávo
yáśo
yádeṣvanvávindattátpaśúṣvanuvídyendriyáṃ
vīryám
púnarātmánnadʰatta
tátʰo
evaìṣá
etannā́haivā̀smānnvindriyáṃ
vīryámapakrā́mati
varuṇasavo
vā́
eṣa
yádrājasū́yamiti
váruṇo
karodíti
tvevaìṣá
etátkaroti
Verse: 3
Sentence: a
átʰa
rátʰamupā́vaharati
Sentence: b
yadvaí
rājanyā̀tpárāgbʰávati
rátʰena
vai
tadánuyuṅkte
tásmādrátʰamupā́vaharati
Verse: 4
Sentence: a
sa
upā́vaharati
Sentence: b
índrasya
vájro
'sī́ti
vájro
vai
rátʰa
índro
vai
yájamāno
dvayéna
vā́
eṣa
índro
bʰavati
yácca
kṣatríyo
yádu
ca
yájamānastasmādāhéndrasya
vájro
'sī́ti
Verse: 5
Sentence: a
támantarvedyábʰyavavártya
yunakti
Sentence: b
mitrāváruṇayostvā
praśāstróḥ
praśíṣā
yunajmī́ti
bāhū
vaí
mitrāváruṇau
bāhúbʰyāṃ
vaí
rājanyò
maitrāvaruṇastásmādāha
mitrāváruṇayostvā
praśāstróḥ
praśíṣā
yunajmī́ti
Verse: 6
Sentence: a
táṃ
caturyújaṃ
yunakti
Sentence: b
sá
jagʰánena
sadó
'greṇa
śā́lāṃ
yénaiva
dákṣiṇā
yánti
téna
prátipadyate
táṃ
jagʰánena
cā́tvālamagreṇā́gnīdʰramúdyacʰati
Verse: 7
Sentence: a
tamā́tiṣṭʰati
Sentence: b
ávyatʰāyai
tvā
svadʰā́yai
tvetyánārtyai
tvétyevaìtádāha
yadāhā́vyatʰāyai
tvéti
svadʰā́yai
tvéti
rásāya
tvétyevaìtádāhā́riṣṭʰo
árjuna
ityárjuno
ha
vai
nāméndro
yádasya
gahyaṃ
nā́ma
dvayéna
vā́
eṣa
índro
bʰavati
yácca
kṣatríyo
yádu
ca
yájamānastásmādāhā́riṣṭo
árjuna
íti
Verse: 8
Sentence: a
átʰa
dakṣiṇāyugyamúpārṣati
Sentence: b
marútām
prasavéna
jayéti
víśo
vaí
marúto
viśā
vai
tátkṣatríyo
jayati
yajjígīṣati
tásmādāha
marútām
prasavéna
jayéti
Verse: 9
Sentence: a
átʰa
mádʰye
gávāmúdyacʰati
Sentence: b
ā́pāma
mánaséti
mánasā
vā́
idaṃ
sárvamāptaṃ
tanmánasaivaìtatsárvamāpnoti
tásmādāhā́pāma
mánaséti
Verse: 10
Sentence: a
átʰa
dʰanurārtnyā
gāmúpaspr̥śati
Sentence: b
sámindriyeṇétīndriyaṃ
vaí
vīryáṃ
gā́va
indriyámevaìtádvīryámātmándʰatté
'tʰāha
jinā́mīmā́ḥ
kurvá
imā
íti
Verse: 11
Sentence: a
tadyatsvásya
góṣūdyácʰati
Sentence: b
yadvai
púruṣātpárāgbʰávati
yáśo
vā
kíṃcidvā
sváṃ
haivāsya
tátpratamā́mivābʰyápakrāmati
tatsvā́devaìtádindriyáṃ
vīryám
púnarātmándʰatte
tásmātsvásya
goṣū́dyacʰati
Verse: 12
Sentence: a
tásmai
tāvanmātrī́rvā
bʰū́yasīrvā
prátidadāti
Sentence: b
na
vā́
eṣá
krūrakarmáṇe
bʰavati
yadyájamānaḥ
krūrámiva
vā́
etátkaroti
yadā́ha
jinā́mīmā́ḥ
kurvá
imā
íti
tátʰo
hāsyaitadákrūraṃ
kr̥tám
bʰavati
tásmāttāvanmātrī́rvā
bʰū́yasīrvā
prátidadāti
Verse: 13
Sentence: a
átʰa
dakṣiṇānā́yacʰati
Sentence: b
só
'greṇa
yū́paṃ
dákṣiṇena
védiṃ
yénaiva
dákṣiṇā
yánti
téna
prátipadyate
táṃ
jagʰánena
sadó
'greṇa
śā́lāmúdyacʰati
Verse: 14
Sentence: a
mā́
na
indra
te
vayáṃ
turāṣāṭ
Sentence: b
áyuktāso
abrahmátā
vídasāma
tíṣṭʰā
rátʰamádʰi
yáṃ
vajrahastā́
raśmī́ndeva
yamase
sváśvānityúdyacʰatyevaìtáyābʰīśavo
vaí
raśmáyastásmādāhā́
raśmī́ndeva
yamase
sváśvānityátʰa
ratʰavimocanī́yāni
juhoti
prīto
rátʰo
vímucyātā
íti
tásmādratʰavimocanī́yāni
juhoti
Verse: 15
Sentence: a
sá
juhoti
Sentence: b
agnáye
gr̥hápataye
svāhéti
sa
yádevā̀gneyaṃ
rátʰasya
tádevaìténa
prīṇāti
váhā
vā́
āgneyā
rátʰasya
váhānevaìténa
prīṇāti
śrīrvaí
gārhapataṃ
yā́vato-yāvata
ī́ṣṭe
tacʰríyamevā̀syaitádgārhapatáṃ
rājyámabʰivímucyate
Verse: 16
Sentence: a
sómāya
vánaspátaye
svāhéti
Sentence: b
dvayā́ni
vaí
vānaspatyā́ni
cakrā́ṇi
rátʰyāni
cānasā́ni
ca
tébʰyo
nvèvaìtádubʰáyebʰyó
'riṣṭiṃ
kurute
sómo
vai
vánaspátiḥ
sa
yádevá
vānaspatyaṃ
rátʰasya
tádevaìténa
prīṇāti
dā́rūṇi
vaí
vānaspatyā́ni
rátʰasya
dā́rūṇyevaìténa
prīṇāti
kṣatraṃ
vai
sómaḥ
kṣatrámevā̀syaitádrājyamabʰivímucyate
Verse: 17
Sentence: a
marútāmójase
svāhéti
Sentence: b
sa
yádevá
mārutaṃ
rátʰasya
tádevaìténa
prīṇāti
catvāró
'śvā
rátʰaḥ
pañcamo
dvaú
savyaṣṭʰr̥sāratʰī
te
saptá
saptá-sapta
vá
mārutó
gaṇaḥ
sárvamevaìténa
rátʰam
prīṇāti
víśo
vai
marúto
víśamevā̀syaitádrājyámabʰivímucyate
Verse: 18
Sentence: a
índrasyendriyā́ya
svāhéti
Sentence: b
sa
yádevaìndraṃ
rátʰasya
tádevaìténa
prīṇāti
savyaṣṭʰā
vā́
aindro
rátʰasya
savyaṣṭʰā́ramevaìténa
prīṇātīndriyaṃ
vaí
vīryámíndra
indriyámevā̀syaitádvīryáṃ
rājyámabʰivímucyate
Verse: 19
Sentence: a
átʰa
vā́rāhyā
upānáhā
úpamuñcate
Sentence: b
agnaú
ha
vaí
devā́
gʰr̥takumbʰám
praveśayā́ṃ
cakrustáto
varāhaḥ
sámbabʰūva
tásmādvarāhó
meduró
gʰr̥tāddʰi
sámbʰūtastásmādvarāhe
gā́vaḥ
sáṃjānate
svámevaìtadrásamabʰisáṃjānate
tátpaśūnā́mevaìtadráse
prátitiṣṭʰati
tásmādvā́rāhyā
upānáhā
úpamuñcate
Verse: 20
Sentence: a
átʰemā́m
pratyavékṣamāṇo
japati
Sentence: b
pŕ̥tʰivi
mātarmā́
mā
hiṃsīrmò
ahaṃ
tvāmíti
váruṇāddʰa
vā́
abʰiṣiṣicānā́tpr̥tʰivī́
bibʰayā́ṃ
cakāra
mahadvā́
ayámabʰūdyò
'bʰyáṣeci
yadvaí
māyaṃ
nāvadr̥ṇīyādíti
váruṇa
u
ha
pr̥tʰivyaí
bibʰayā́ṃ
cakāra
yadvaí
meyáṃ
nāvadʰūnvītéti
tádanáyaivaìtánmitradʰéyamakuruta
na
hí
mātā́
putráṃ
hinásti
ná
putró
mātáram
Verse: 21
Sentence: a
varuṇasavo
vā́
eṣa
yádrājasū́yam
Sentence: b
pr̥tʰivyù
haitásmādbibʰeti
mahadvā́
ayámabʰūdyò
'bʰyáṣeci
yadvaí
māyaṃ
nā̀vadr̥ṇīyādítyeṣá
u
hāsyaí
bibʰeti
yadvaí
meyaṃ
nā̀vadʰūnvītéti
tádanáyaivaìtánmitradʰéyaṃ
kurute
na
hí
mātā́
putráṃ
hinásti
ná
putró
mātáraṃ
tásmādeváṃ
japati
Verse: 22
Sentence: a
só
'vatiṣṭʰati
Sentence: b
haṃsáḥ
śuciṣadvásurantarikṣasaddʰótā
vediṣadátitʰirduroṇasát
Sentence: c
nr̥ṣádvarasádr̥tasádvyomasádabjā́
gojā́
r̥tajā́
adrijā́
r̥tám
br̥hadityetāmáticʰandasaṃ
jápanneṣā
vai
sárvāṇi
cʰándāṃsi
yadáticʰandāstátʰainam
pāpmā
nā̀nvávatiṣṭʰati
Verse: 23
Sentence: a
taṃ
ná
saṃgrahītā̀nvávatiṣṭʰet
Sentence: b
nettáṃ
lokámanvavatíṣṭʰādyáṃ
suṣuvāṇò
'nvavā́stʰādíti
taṃ
sáratʰamevá
ratʰavā́hana
ā́dadʰati
táto
'vāṅápapravate
tátʰā
táṃ
lokaṃ
nā̀nvávatiṣṭʰati
yáṃ
suṣuvāṇò
'nvavā́stʰāt
Verse: 24
Sentence: a
úttareṇāhavanī́yam
pūrvāgnirúdvr̥to
bʰavati
Sentence: b
sá
ratʰavā́hanasya
dákṣiṇamánvanuṣyandáṃ
śatámānau
pravr̥ttāvā́badʰnāti
Verse: 25
Sentence: a
aúdumbarīṃ
śā́kʰāmúpagūhati
Sentence: b
táyoranyataramúpaspr̥śatī́yadasyā́yurasyā́yurmáyi
dʰehi
yúṅṅasi
várco
máyi
dʰehī́ti
tadā́yurvárca
ātmándʰatte
Verse: 26
Sentence: a
atʰaúdumbarīṃ
śā́kʰāmúpaspr̥śati
Sentence: b
ū́rgasyū́rjam
máyi
dʰehī́ti
tadū́rjamātmándʰatte
tásyaitásya
kármaṇa
etā́vevá
śatámānau
pravr̥ttau
dákṣiṇā
taú
brahmáṇe
dadāti
brahmā
hí
yajñáṃ
dakṣiṇáto
'bʰigopāyáti
tásmāttaú
brahmáṇe
dadāti
Verse: 27
Sentence: a
ágreṇa
maitrāvaruṇásya
dʰíṣṇyam
Sentence: b
maitrāvaruṇī́
payasyā̀
níhitā
bʰavati
tā́masya
bāhū́
abʰyupā́vaharatī́ndrasya
vāṃ
vīryakŕ̥to
bāhū́
abʰyupā́vaharāmī́ti
paśūnāṃ
vā́
eṣa
ráso
yátpayasyā̀
tátpaśūnā́mevā̀syaitadrásam
bāhū́
abʰyupā́vaharati
tadyánmaitrāvaruṇī
bʰávati
mitrāváruṇā
u
hí
bāhū
tasmānmaitrāvaruṇī́
bʰavati
Paragraph: 4
Verse: 1
Sentence: a
maitrāvaruṇyā́
payasyáyā
prácarati
Sentence: b
tásyā
ániṣṭa
evá
sviṣṭakŕ̥dbʰavatyátʰāsmā
āsandīmā́harantyuparisádyaṃ
vā́
eṣá
jayati
yo
jáyatyantarikṣasádyaṃ
tádenamuparyāsīnamadʰástādimā́ḥ
prajā
úpāsate
tásmādasmā
āsandīmā́haranti
saìṣā́
kʰādirī
vítr̥ṇā
bʰavati
yèyaṃ
várdʰravyutā
bʰaratā́nām
Verse: 2
Sentence: a
tāmágreṇa
Sentence: b
maitrāvaruṇásya
dʰíṣṇyaṃ
nídadʰāti
syonā̀si
suṣádāsī́ti
śivā́mevaìtácʰagmā́ṃ
karoti
Verse: 3
Sentence: a
átʰādʰīvāsamā́str̥ṇāti
Sentence: b
kṣatrásya
yónirasī́ti
tadyaìvá
kṣatrásya
yónistā́mevaìtátkaroti
Verse: 4
Sentence: a
átʰainamā́sādayati
Sentence: b
syonāmā́sīda
suṣádāmā́sīdéti
śivā́ṃ
śagmāmā́sīdétyevaìtádāha
kṣatrásya
yónimā́sīdéti
tadyaìvá
kṣatrásya
yónistásyāmevaìnametáddadʰāti
Verse: 5
Sentence: a
átʰāntarāṃsè
'bʰimŕ̥śya
japati
Sentence: b
níṣasāda
gʰr̥távrata
íti
gʰr̥távrato
vai
rājā
na
vā́
eṣa
sárvasmā
iva
vádanāya
na
sárvasmā
iva
kármaṇe
yádevá
sādʰu
vádedyátsādʰú
kuryāttásmai
vā́
eṣá
ca
śrótriyaścaitaú
ha
vai
dvaú
manuṣyeṣu
gʰr̥távratau
tásmādāha
níṣasāda
gʰr̥távrata
íti
váruṇaḥ
pastyā̀svéti
víśo
vaí
pastyā̀
vikṣvétyevaìtádāha
sā́mrājyāya
sukráturíti
rājyāyétyevaìtádāha
yadā́ha
sā́mrājyāya
sukráturíti
Verse: 6
Sentence: a
átʰāsmai
páñcākṣā́npāṇāvā́vapati
abʰibʰū́rasyetā́ste
páñca
díśaḥ
kalpantāmítyeṣa
vā
áyānabʰibʰūryatkálireṣa
hi
sárvānáyānabʰibʰávati
tásmādāhābʰibʰū́rasī́tyetā́sta
páñca
díśaḥ
kalpantāmíti
páñca
vai
díśastádasmai
sárvā
eva
díśaḥ
kalpayati
Verse: 7
Sentence: a
átʰainam
pr̥ṣṭʰatástūṣṇī́mevá
daṇḍaírgʰnanti
Sentence: b
taṃ
daṇḍairgʰnánto
daṇḍabadʰamátinayanti
tásmādrā́jā́daṇḍyo
yádenaṃ
daṇḍabadʰámatináyanti
Verse: 8
Sentence: a
átʰa
váraṃ
vr̥ṇīte
Sentence: b
yáṃ
ha
vai
káṃ
ca
suṣuvāṇo
váraṃ
vr̥ṇīte
sò
'smai
sárvaḥ
sámr̥dʰyate
tásmādváraṃ
vr̥ṇīte
Verse: 9
Sentence: a
sa
bráhmannítyevá
pratʰamamā́mantrayate
Sentence: b
bráhma
pratʰamámabʰivyā́harāṇi
bráhmaprasūtāṃ
vā́caṃ
vadānī́ti
tásmādbráhmannítyeva
pratʰamamā́mantrayate
tvám
brahmā̀sītī́taraḥ
prátyāha
savitā́si
satyáprasava
íti
vī́ryamevā̀sminnetáddadʰāti
savitā́ramevá
satyáprasavaṃ
karoti
Verse: 10
Sentence: a
bráhmannítyevá
dvitī́yamā́mantrayate
Sentence: b
tvám
brahmā̀sītī́taraḥ
prátyāha
váruṇo
'si
satyaújā
íti
vīryámevā̀sminnetáddadʰāti
váruṇamevá
satyaújasaṃ
karoti
Verse: 11
Sentence: a
bráhmannítyevá
tr̥tī́yamā́mantrayate
Sentence: b
tvám
brahmā̀sītī́taraḥ
prátyāhéndro
'si
víśaujā
íti
vīryámevā̀sminnetáddadʰātī́ndrameva
víśaujasaṃ
karoti
Verse: 12
Sentence: a
bráhmannítyevá
caturtʰamā́mantrayate
Sentence: b
tvám
brahmā̀sītī́taraḥ
prátyāha
rudró
'si
suśéva
íti
tádvīryā̀ṇyevā̀sminnetatpū́rvāṇi
dadʰātyátʰainametácʰamáyatyeva
tásmādeṣa
sárvasyéśāno
mr̥ḍayati
yádenaṃ
śamáyati
Verse: 13
Sentence: a
bráhmannítyevá
pañcamamā́mantrayate
Sentence: b
tvám
brahmā̀sītī́taró
'niruktam
prátyāha
párimitaṃ
vai
níruktaṃ
tatpárimitamevā̀sminnetatpū́rvaṃ
vīryáṃ
dadʰātyatʰātrā́niruktam
prátyāhā́parimitaṃ
vā
ániruktaṃ
tadáparimitamevā̀sminnetatsárvaṃ
vīryáṃ
dadʰāti
tásmādatrā́niruktam
prátyāha
Verse: 14
Sentence: a
átʰa
sumaṅgálanāmānaṃ
hvayati
Sentence: b
báhukāra
śréyaskara
bʰū́yaskareti
yá
eváṃnāmā
bʰávati
kalyā́ṇamevaìtánmānuṣyaí
vācó
vadati
Verse: 15
Sentence: a
átʰāsmai
brāhmaṇa
spʰyam
práyacʰati
Sentence: b
adʰvaryúrvā
yó
vāsya
puróhito
bʰavatī́ndrasya
vájro
'si
téna
me
radʰyéti
vájro
vai
spʰyaḥ
sá
eténa
vájreṇa
brāhmaṇo
rā́jānamātmanó
'balīyāṃsaṃ
kurute
yo
vai
rā́jā
brāhmaṇādábalīyānamítrebʰyo
vai
sa
bálīyānbʰavati
tádamítrebʰya
evaìnametadbálīyāṃsaṃ
karoti
Verse: 16
Sentence: a
taṃ
rājā
rājabʰrātre
práyacʰati
Sentence: b
índrasya
vájro
'si
téna
me
radʰyéti
téna
rājā́
rājabʰrātáramātmanó
'balīyāṃsaṃ
kurute
Verse: 17
Sentence: a
táṃ
rājabʰrātā́
sūtā́ya
vā
stʰapátaye
vā
prayacʰati
Sentence: b
índrasya
vájro
'si
téna
me
radʰyéti
téna
rājabʰrātā́
sūtáṃ
vā
stʰapátiṃ
vātmanó
'balīyāṃsaṃ
kurute
Verse: 18
Sentence: a
táṃ
sūtó
vā
stʰapátirvā
grāmaṇyè
práyacʰati
Sentence: b
índrasya
vájro
'si
téna
me
radʰyéti
téna
sūtó
vā
stʰapátirvā
grāmaṇyámātmanó
'balīyāṃsaṃ
kurute
Verse: 19
Sentence: a
táṃ
grāmaṇī́ḥ
sajātā́ya
prayacʰati
Sentence: b
indrasya
vajro
'si
téna
me
radʰyéti
téna
grāmaṇī́ḥ
sajātámātmanó
'balīyāṃsaṃ
kurute
tadyádeváṃ
samprayácʰante
nétpāpavasyasamásadyatʰāpūrvámasadíti
tásmādeváṃ
sampráyacʰante
Verse: 20
Sentence: a
átʰa
sajātáśca
pratiprastʰātā́
ca
Sentence: b
eténa
sapʰyéna
pūrvāgnaú
śukrásya
purorúcādʰidévanaṃ
kuruto
'ttā
vaí
śukrò
'ttā́ramevaìtátkurutaḥ
Verse: 21
Sentence: a
átʰa
mantʰínaḥ
purorúcā
vímitaṃ
víminutaḥ
Sentence: b
ādyò
vaí
mantʰī
tádattā́ramevaìtátkr̥tvā́tʰāsmā
etádādyáṃ
janayatastásmānmantʰínaḥ
purorúcā
vímitaṃ
víminutaḥ
Verse: 22
Sentence: a
átʰādʰvaryúḥ
Sentence: b
caturgr̥hītamā́jyaṃ
gr̥hītvā̀dʰidévane
híraṇyaṃ
nidʰā́ya
juhotyagníḥ
pr̥tʰurdʰármaṇaspátirjuṣāṇó
agníḥ
pr̥tʰurdʰármaṇaspátirā́jyasya
vetu
svāhéti
Verse: 23
Sentence: a
átʰākṣānnívapati
Sentence: b
svā́hākr̥tāḥ
sū́ryasya
raśmíbʰiryatadʰvaṃ
sajātā́nām
madʰyaméṣṭʰyāyétyeṣa
vā́
agníḥ
pr̥tʰuryádadʰidévanaṃ
tásyaité
'ṅgārā
yádakṣāstámevaìténa
prīṇāti
tásya
ha
vā́
eṣā́numatā
gr̥héṣu
hanyate
yó
vā
rājasū́yena
yájate
yó
vaitádevaṃ
védaitéṣvakṣeṣvāha
gā́ṃ
dīvyadʰvamíti
pūrvāgnivā́hau
dákṣiṇā
Verse: 24
Sentence: a
átʰāhāgnáye
sviṣṭakr̥té
'nubrūhī́ti
Sentence: b
tadyadántareṇā́hutī
etatkárma
kriyáta
eṣa
vaí
prajā́patiryá
eṣá
yajñástāyáte
yásmādimā́ḥ
prajāḥ
prájātā
etámvevā́pyetarhyánu
prájāyante
tádenam
madʰyatá
evaìtásya
prajā́paterdádʰāti
madʰyatáḥ
suvati
tásmādántareṇā́hutī
etatkárma
kriyata
āśrā́vyāhāgníṃ
sviṣṭakŕ̥taṃ
yajéti
váṣaṭkr̥te
juhoti
Verse: 25
Sentence: a
atʰéḍāmā́dadʰāti
Sentence: b
úpahūtāyāmíḍāyāmapá
upaspŕ̥śya
māhendraṃ
gráhaṃ
gr̥hṇāti
māhendraṃ
gráhaṃ
gr̥hītvā́
stotrámupā́karoti
táṃ
stotrā́ya
prámīvati
sá
upā́varohati
só
'nte
stotrásya
bʰávatyánte
śastrásya
Paragraph: 5
Verse: 1
Sentence: a
váruṇāddʰa
vā́
abʰiṣiṣicānādbʰargó
'pacakrāma
Sentence: b
vīryáṃ
vai
bʰárga
eṣa
víṣṇuryajñaḥ
sò
'smādápacakrāma
śáśvadyá
eṣò
'pāṃ
rásaḥ
sámbʰr̥to
bʰávati
yénainametádabʰiṣiñcáti
sò
'sya
bʰárgaṃ
nírjagʰāna
Verse: 2
Sentence: a
támetā́bʰirdevátābʰiranusámasarpat
Sentence: b
savitrā́
prasavitrā
sárasvatyā
vācā
tváṣṭrā
rūpaíḥ
pūṣṇáḥ
paśúbʰirindreṇāsme
bŕ̥haspátinā
bráhmaṇā
varuṇenaújasāgnínā
téjasā
sómena
rā́jñā
víṣṇunaivá
daśamyā́
devátayā́nvavindat
Verse: 3
Sentence: a
tadyádenametā́bʰirdevátābʰiranusamásarpat
Sentence: b
tásmātsaṃsŕ̥po
nāmā́tʰa
yáddaśamé
'hanprásuto
bʰávati
tásmāddaśapeyó
'tʰo
yaddáśa
daśaíkaikaṃ
camasámanuprásr̥ptā
bʰávanti
tásmādvevá
daśapéyaḥ
Verse: 4
Sentence: a
tádāhuḥ
Sentence: b
dáśa
pitāmahā́ntsomapā́ntsakʰyā́ya
prásarpettátʰo
hāsya
somapītʰámaśnute
daśapéyo
hī́ti
tadvai
jyā
dvau
trīnítyevá
pitāmahā́ntsomapā́nvindanti
tásmādetā́
evá
devátāḥ
saṃkʰyā́ya
prásarpet
Verse: 5
Sentence: a
etā́bʰirvaí
devátābʰirváruṇa
etásya
somapītʰámāśnuta
Sentence: b
tátʰo
evaìṣá
etā́bʰirevá
devátābʰiretásya
somapītʰámaśnute
tásmādetā́
evá
devátāḥ
saṃkʰyā́ya
prásarpedátʰa
yadaìvaìṣodavasānīyéṣṭiḥ
saṃtíṣṭʰata
etásyābʰiṣecanī́yasya
Verse: 6
Sentence: a
átʰaitā́ni
havī́ṃṣi
nírvapati
Sentence: b
sāvitraṃ
dvā́daśakapālaṃ
vāṣṭā́kapālaṃ
vā
puroḍā́śaṃ
savitā
vaí
devā́nām
prasavitā́
savitŕ̥prasūta
eva
tadváruṇo
'nusámasarpattátʰo
evaìṣá
etátsavitŕ̥prasūta
evā̀nusáṃsarpati
tatraíkam
puṇḍárīkam
práyacʰati
Verse: 7
Sentence: a
átʰa
sārasvatáṃ
caruṃ
nírvapati
Sentence: b
vāgvai
sárasvatī
vācaìva
tadváruṇo
'nusámasarpattátʰo
evaìṣá
etádvācaìvā̀nusáṃsarpati
tatraíkam
puṇḍárīkam
práyacʰati
Verse: 8
Sentence: a
átʰa
tvāṣṭraṃ
dáśakapālam
puroḍā́śaṃ
nírvapati
Sentence: b
tváṣṭā
vaí
rūpā́ṇāmīṣṭe
tváṣṭraiva
tádrūpairváruṇo
'nusámasarpattátʰo
evaìṣá
etattváṣṭraivá
rūpaíranusáṃsarpati
tatraíkam
puṇḍárīkam
práyacʰati
Verse: 9
Sentence: a
átʰa
pauṣṇáṃ
caruṃ
nírvapati
Sentence: b
paśávo
vaí
pūṣā́
paśúbʰireva
tadváruṇo
'nusámasarpattátʰo
evaìṣá
etátpaśúbʰirevā̀nusáṃsarpati
tatraíkam
puṇḍárīkam
práyacʰati
Verse: 10
Sentence: a
átʰaindramékādaśakapālam
puroḍā́śaṃ
nírvapati
Sentence: b
indriyaṃ
vaí
vīryámíndra
indriyéṇaiva
tádvīryèṇa
váruṇo
'nusámasarpattátʰo
evaìṣá
etádindriyéṇaivá
vīryèṇānusáṃsarpati
tatraíkam
puṇḍárīkam
práyacʰati
Verse: 11
Sentence: a
átʰa
bārhaspatyáṃ
caruṃ
nírvapati
Sentence: b
bráhma
vai
bŕ̥haspátirbráhmaṇaiva
tadváruṇo
'nusámasarpattátʰo
evaìṣá
etadbráhmaṇaivā̀nusáṃsarpati
tatraíkam
puṇḍárīkam
práyacʰati
Verse: 12
Sentence: a
átʰa
vāruṇáṃ
yavamáyaṃ
caruṃ
nírvapati
Sentence: b
sa
yénaivaújasemā́ḥ
prajā
váruṇó
'gr̥hṇātténaiva
tadójasā
váruṇo
'nusámasarpatténo
evaìṣa
tadójasānusáṃsarpati
tatraíkam
puṇḍárīkam
práyacʰati
Verse: 13
Sentence: a
upasádo
daśamyò
devátāḥ
Sentence: b
tátra
páñca
puṇḍárīkāṇyupapráyacʰati
tāṃ
dvā́daśapuṇḍarīkāṃ
srája
prátimuñcate
sā́
dīkṣā
táyā
dīkṣáyā
dīkṣate
Verse: 14
Sentence: a
átʰa
yaddvā́daśa
bʰávanti
Sentence: b
dvā́daśa
vai
mā́sāḥ
saṃvatsarásya
sárvaṃ
vaí
saṃvatsaraḥ
sárveṇaivaìnametáddīkṣayati
yā́ni
puṇḍárīkāṇi
tā́ni
divó
rūpaṃ
tā́ni
nákṣatrāṇāṃ
rūpaṃ
ye
vádʰakāstè
'ntárikṣasya
rūpaṃ
yā́ni
bísāni
tā́nyasyai
tádenameṣú
lokeṣvádʰi
dīkṣayati
Verse: 15
Sentence: a
átʰa
rā́jānaṃ
krītvā́
Sentence: b
dvedʰòpanáhya
párivahanti
táto
'rdʰámāsandyā́māsā́dya
prácaratyátʰa
yá
eṣò
'rdʰó
brahmáṇo
gr̥he
níhito
bʰávati
támāsandyā́māsā́dyātitʰyéna
prácarati
yadā̀titʰyéna
pracáratyátʰopasádbʰiḥ
prácarati
yadòpasadbʰiḥ
pracárati
Verse: 16
Sentence: a
átʰaitā́ni
havī́ṃṣi
nírvapati
Sentence: b
āgneyámaṣṭā́kapālam
puroḍā́śaṃ
saumyáṃ
carúṃ
vaiṣṇavaṃ
tríkapālaṃ
vā
puroḍā́śaṃ
carúṃ
vā
téna
yatʰéṣṭyaiváṃ
yajate
Verse: 17
Sentence: a
tádu
tátʰā
ná
kuryāt
Sentence: b
hválati
vā́
eṣa
yó
yajñapatʰādetyéti
vā
eṣá
yajñapatʰādyá
upasatpatʰādéti
tásmādupasatpatʰā́deva
nèyāt
Verse: 18
Sentence: a
sa
yádagniṃ
yájati
Sentence: b
agnínaivaìtattéjasānusáṃsarpatyátʰa
yatsómaṃ
yájati
sómenaivaìtadrā́jñānusáṃsarpatyátʰa
yadvíṣṇuṃ
yájati
yajño
vai
víṣṇustádyajñám
pratyákṣamāpnoti
tám
pratyákṣamāptvā̀tmánkurute
Verse: 19
Sentence: a
sá
eṣá
saptadaśò
'gniṣṭomó
bʰavati
Sentence: b
saptadaśo
vaí
prajā́patiḥ
prajā́patiryajñastádyajñám
pratyákṣamāpnoti
tám
pratyákṣamāptvā̀tmánkurute
Verse: 20
Sentence: a
tásya
dvā́daśa
pratʰamágarbʰāḥ
paṣṭʰauhyò
dákṣiṇā
Sentence: b
dvā́daśa
vai
mā́sāḥ
saṃvatsarásya
saṃvatsaráḥ
prajā́patiḥ
prajā́patiryajñastadyajñám
pratyákṣamāpnoti
tám
pratyákṣamāptvā̀tmánkurute
Verse: 21
Sentence: a
tā́sāṃ
dvā́daśa
gárbʰāḥ
Sentence: b
tāścáturviṃśatiścáturviṃśatirvaí
saṃvatsarásyārdʰamāsā́ḥ
saṃvatsaráḥ
prajā́patiḥ
prajā́patiryajñastádyajñám
pratyákṣamāpnoti
tám
pratyákṣamāptvā̀tmánkurute
Verse: 22
Sentence: a
tā́
brahmáṇe
dadāti
Sentence: b
brahmā
hí
yajñáṃ
dakṣiṇatò
'bʰigopāyáti
tásmāttā́
brahmáṇe
dadāti
hiraṇmáyīṃ
srájamudgātré
rukmaṃ
hótre
hiraṇmayau
prākāśā́vadʰvaryúbʰyāmáśvam
prastotré
vaśā́m
maitrāvaruṇā́yarṣabʰám
brāhmaṇācʰaṃsíne
vā́sasī
neṣṭāpotŕ̥bʰyāmanyatarátoyuktaṃ
yavācitámacʰāvākā́ya
gā́magnī́dʰe
Verse: 23
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
dvā́daśa
vā
tráyodaśa
vā
dákṣiṇā
bʰavanti
dvā́daśa
vā
vai
tráyodaśa
vā
saṃvatsarásya
mā́sāḥ
saṃvatsaráḥ
prajā́patiḥ
prajā́patiryajñastádyajñám
pratyákṣamāpnoti
tám
pratyákṣamāptvā̀tmánkurute
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.