TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 35
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
āgneyò
'ṣṭā́kapālaḥ
puroḍā́śo
bʰavati
Sentence: b
tám
pūrvārdʰa
ā́sādayatyaindra
ékādaśakapālaḥ
puroḍā́śo
bʰavati
saumyó
vā
carustáṃ
dakṣiṇārdʰa
ā́sādayati
vaiśvadeváścarúrbʰavati
tám
paścārdʰa
ā́sādayati
maitrāvaruṇī́
payasyā̀
bʰavati
tā́muttarārdʰa
ā́sādayati
bārhaspatyáścarúrbʰavati
tam
mádʰya
ā́sādayatyeṣá
caruḥ
páñcabilastadyatpáñca
havī́ṃṣi
bʰávanti
téṣām
páñca
bílāni
tásmāccaruḥ
páñcabilo
nā́ma
Verse: 2
Sentence: a
tadyádeténa
rājasūyayājī
yájate
Sentence: b
yádevaìnaṃ
díśaḥ
samāroháyati
yádr̥tūnyatstómānyaccʰándāṃsi
tásmādevaìnameténa
níṣkrīṇāti
sa
yáddʰaiténa
rājasūyayājī
na
yájetódvā
ha
mā́dyetprá
vā
patettásmādvā́
eténa
rājasūyayājī́
yajate
Verse: 3
Sentence: a
sa
yádāgneyénāṣṭā́kapālena
puroḍā́śena
pracárati
Sentence: b
yádevaìnam
prā́cīṃ
díśaṃ
samāroháyati
yádr̥tūnyatstómānyaccʰándāṃsi
tásmādevaìnameténa
níṣkrīṇāti
saṃsravám
bārhaspatyé
carāvávanayati
Verse: 4
Sentence: a
átʰa
yádaindreṇaíkādaśakapālena
puroḍā́śena
pracárati
Sentence: b
saumyéna
vā
carúṇā
yádevaìnaṃ
dákṣiṇāṃ
díśaṃ
samāroháyati
yádr̥tūnyatstómānyaccʰándāṃsi
tásmādevaìnameténa
níṣkrīṇāti
saṃsravám
bārhaspatyé
carāvávanayati
Verse: 5
Sentence: a
átʰa
yádvaiśvadevéna
carúṇā
pracárati
Sentence: b
yádevaìnam
pratī́cīṃ
díśaṃ
samāroháyati
yádr̥tūnyatstómānyaccʰándāṃsi
tásmādevaìnameténa
níṣkrīṇāti
saṃsravám
bārhaspatyé
carāvávanayati
Verse: 6
Sentence: a
átʰa
yánmaitrāvaruṇyā́
payasyā̀yā
pracárati
Sentence: b
yádevaìnamúdīcīṃ
díśaṃ
samāroháyati
yádr̥tūnyatstómānyaccʰándāṃsi
tásmādevaìnameténa
níṣkrīṇāti
saṃsravam
bārhaspatyé
carāvávanayati
tadyátsaṃsravā́nbārhaspatyé
carā́vavanáyati
sarváta
evā̀sminnetádannā́dyaṃ
dadʰāti
tásmādu
diśó-diśa
eva
rā́jñe
'nnā́dyamabʰíhriyate
Verse: 7
Sentence: a
átʰa
yádbārhaspatyéna
carúṇā
pracárati
Sentence: b
yádevaìnamūrdʰvāṃ
díśaṃ
samāroháyati
yádr̥tūnyatstómānyaccʰándāṃsi
tásmādevaìnameténa
níṣkrīṇāti
Verse: 8
Sentence: a
sa
yá
eṣá
āgneyò
'ṣṭā́kapālaḥ
pūroḍā́śo
bʰávati
Sentence: b
tásya
híraṇyaṃ
dákṣiṇāgneyo
vā́
eṣá
yajñó
bʰavatyagne
réto
híraṇyaṃ
tásmāddʰíraṇyaṃ
dákṣiṇā
tádagnī́dʰe
dadātyagnirvā́
eṣá
nidā́nena
yadā́gnīdʰrastásmāttádagnī́dʰe
dadāti
Verse: 9
Sentence: a
átʰa
yá
eṣá
aindra
ékādaśakapālaḥ
puroḍā́śo
bʰávati
Sentence: b
tásyarṣabʰo
dákṣiṇā
sá
haindro
yádr̥ṣabʰo
yádyu
saumyáścarurbʰávati
tásya
babʰrurgaurdákṣiṇā
sa
hí
saumyo
yádbabʰrustám
brahmáṇe
dadāti
brahmā
hí
yajñáṃ
dakṣiṇatò
'bʰigopāyáti
tásmāttám
brahmáṇe
dadāti
Verse: 10
Sentence: a
átʰa
yá
eṣá
vaiśvadeváścarurbʰávati
Sentence: b
tásya
pŕ̥ṣangaurdákṣiṇā
bʰūmā
vā́
etádrūpā́ṇāṃ
yatpŕ̥ṣato
gorvíśo
vai
víśve
devā́
bʰūmā
vai
viṭtásmātpŕ̥ṣangaurdákṣiṇā
taṃ
hótre
dadāti
hótā
hí
bʰūmā
tásmāttaṃ
hótre
dadāti
Verse: 11
Sentence: a
átʰa
yaìṣā́
maitrāvaruṇī
payasyā̀
bʰávati
Sentence: b
tásyai
vaśā
dákṣiṇā
sā
hí
maitrāvaruṇī
yádvaśā
yádi
vaśāṃ
ná
vindedápi
yaìva
kā
cāpravītā
syātsárvā
hyèvá
vaśā́pravītā
tā́madʰvaryúbʰyāṃ
dadāti
prāṇodānau
vā́
adʰvaryū́
prāṇodānaú
mitrāváruṇau
tásmāttā́madʰvaryúbʰyāṃ
dadāti
Verse: 12
Sentence: a
átʰa
yá
eṣá
bārhaspatyáścarurbʰávati
Sentence: b
tásya
śitipr̥ṣṭʰo
gaurdákṣiṇaiṣā
vā́
ūrdʰvā
bŕ̥haspáterdiktádeṣá
upáriṣṭādaryamṇaḥ
pántʰāstásmācʰitipr̥ṣṭʰó
bārhaspatyásya
dákṣiṇā
tám
brahmáṇe
dadāti
bŕ̥haspátirvaí
devā́nām
brahmaìṣa
vā́
etásya
brahmā́
bʰavati
tásmāttám
brahmáṇe
dadāti
sá
haitenā́pi
viṣṭʰāvrājyánnā́dyakāmo
yajeta
tádasmintsarváto
'nnā́dyaṃ
dadʰāti
sá
hānnādá
evá
bʰavati
Paragraph: 2
Verse: 1
Sentence: a
sa
vaí
prayújāṃ
havírbʰiryajate
Sentence: b
tadyátprayújāṃ
havírbʰiryájata
r̥tūnvā́
etátsuṣuvāṇó
yuṅkte
tá
enamr̥távo
yuktā́
vahantyr̥tū́nvā
práyuktānánucarati
tásmātprayújāṃ
havírbʰiryajate
Verse: 2
Sentence: a
tā́ni
vai
dvā́daśa
bʰavanti
Sentence: b
dvā́daśa
vai
mā́sāḥ
saṃvatsarásya
tásmāddvā́daśa
bʰavanti
māsí-māsi
yajetétyāhuḥ
kó
veda
manuṣyásya
tásmānná
māsí-māsi
yajeta
śamyāparāvyādʰé
śamyāparāvyādʰa
evá
ṣaḍbʰíryajate
prāṅ
yānátʰa
púnarā́vr̥ttaḥ
śamyāparāvyādʰé
śamyāparāvyādʰa
evá
ṣaḍbʰíryajate
Verse: 3
Sentence: a
tádu
tátʰā
ná
kuryāt
Sentence: b
ṣáḍevaitā́ni
pū́rvāṇi
havī́ṃṣi
nírvapati
samānábarhīṃṣi
tā́sāṃ
devátānāṃ
rūpaṃ
yátʰā
śíśire
yuktvā
prā́ñca
āprāvr̥ṣáṃ
yāyustatṣáḍr̥tū́nyūṅkte
tá
enaṃ
ṣáḍr̥távo
yuktāḥ
prā́ñca
āpravr̥ṣáṃ
vahanti
ṣaḍvártūnpráyuktānāprāvr̥ṣamánucarati
pūrvāgnivā́hāṃ
dvau
dákṣiṇā
Verse: 4
Sentence: a
ṣáḍevóttarāṇi
havī́ṃṣi
nírvapati
Sentence: b
samānabárhīṃṣi
tā́sāṃ
devátānāṃ
rūpaṃ
yátʰā
púnarāvárteranvā́rṣikamabʰi
tatṣáḍr̥tū́nyuṅkte
tá
enaṃ
ṣáḍr̥távo
yuktā
vā́rṣikamabʰí
vahanti
ṣáḍvartūnpráyuktānvā́rṣikamánucarati
pūrvāgnivā́hāṃ
dvau
dákṣiṇā
tadyátpūrvāgnivā́ho
dákṣiṇa
'rtūnvā́
etátsuṣavāṇó
yuṅkte
váhanti
vā́
anaḍvā́hastásmātpūrvāgnivā́ho
dákṣiṇā
Verse: 5
Sentence: a
táddʰa
smaitátpurā́
kurupañcālā́
āhuḥ
Sentence: b
r̥távo
vā́
asmā́nyuktā́
vahantyr̥tū́nvā
práyuktānánucarāma
íti
yádeṣāṃ
rā́jāno
rājasūyayājína
āsustáddʰa
sma
tádabʰyāhuḥ
Verse: 6
Sentence: a
āgneyò
'ṣṭā́kapālaḥ
puroḍā́śo
bʰavati
Sentence: b
saumyáścarúḥ
sāvitro
dvā́daśakapālo
vāṣṭā́kapālo
vā
puroḍā́śo
bārhaspatyáścarústvāṣṭro
dáśakapālaḥ
puroḍā́śo
vaiśvānaro
dvā́daśakapāla
etā́ni
ṣaṭ
pū́rvāṇi
havī́ṃṣi
bʰavanti
Verse: 7
Sentence: a
ṣáḍevóttare
carávaḥ
Sentence: b
sārasvatáścarúḥ
pauṣṇáścarúrmaitráścarúḥ
kṣaitrapatyáścarúrvārúṇaścarúrādityáścarúretá
u
ṣaḍúttare
carávaḥ
Verse: 8
Sentence: a
átʰa
śyénīṃ
vícitragarbʰāmádityā
ā́labʰate
Sentence: b
tásyā
eṣaìvā̀vr̥dyā̀ṣṭā́padyai
vaśā́yā
iyaṃ
vā
áditirasyā́
evaìnametadgárbʰaṃ
karoti
tásyā
etādŕ̥śyeva
śyénī
vícitragarbʰā
dákṣiṇā
Verse: 9
Sentence: a
átʰa
pŕ̥ṣatīṃ
vícitracarbʰām
marúdbʰya
ā́labʰate
Sentence: b
tásyā
eṣaìvā̀vr̥dvíśo
vaí
marúto
viśā́mevaìnametadgárbʰaṃ
karoti
tásyāṃ
etādŕ̥śyeva
pŕ̥ṣatī
vícitragarbʰā
dákṣiṇā
Verse: 10
Sentence: a
etaú
paśubandʰaú
Sentence: b
tádetā́veva
sántāvanyátʰevā́labʰante
yāmádityā
ālábʰanta
ādityébʰyastāmā́labʰante
sárvaṃ
vā́
ādityāḥ
sárvasyaivaìnametadgárbʰaṃ
karoti
yā́m
marúdbʰya
ālábʰante
víśvebʰyastā́ṃ
devébʰya
ā́labʰante
sárvaṃ
vai
víśve
devāḥ
sárvasyaivaìnametadgárbʰaṃ
karoti
Paragraph: 3
Verse: 1
Sentence: a
abʰiṣecanī́yeneṣṭvā́
Sentence: b
kéśānná
vapate
tadyatkéśānna
vápate
vīryáṃ
vā́
etádapāṃ
rásaḥ
sámbʰr̥to
bʰavati
yénainametádabʰiṣiñcáti
tásyābʰíṣiktasya
kéśānpratʰamānprā́pnoti
sa
yatkéśānvápetaitāṃ
śríyam
jihmāṃ
vínāśayedvyuduhyāttásmātkéśānná
vapate
Verse: 2
Sentence: a
saṃvatsaraṃ
ná
vapate
Sentence: b
saṃvatsarásammitā
vaí
vratacaryā
tásmātsaṃvatsaraṃ
ná
vapate
sá
eṣá
vratavisarjanī́yopayogo
nā́ma
stómo
bʰavati
keśavapanī́yaḥ
Verse: 3
Sentence: a
tásyaikaviṃśám
prātaḥsavanám
Sentence: b
saptadaśam
mā́dʰyandinaṃ
sávanam
pañcadaśáṃ
tr̥tīyasavanáṃ
sahòktʰaíḥ
sahá
ṣoḍaśinā́
saha
rā́tryā
Verse: 4
Sentence: a
trivr̥drā́tʰantaraḥ
saṃdʰírbʰavati
Sentence: b
eṣá
evaìkaviṃśo
yá
eṣa
tápati
sá
etásmādekaviṃśādápayuṅkte
sá
saptadaśámabʰipratyávaiti
saptadaśā́tpañcadaśám
pañcadaśā́dasyā́mevá
trivŕ̥ti
pratiṣṭʰā́yām
prátitiṣṭʰati
Verse: 5
Sentence: a
tásya
ratʰantarám
pr̥ṣṭʰám
bʰavati
Sentence: b
iyaṃ
vaí
ratʰantarámasyā́mevaìtátpratiṣṭʰā́yām
prátitiṣṭʰatyatirātró
bʰavati
pratiṣṭʰā
vā́
atirātrastásmādatirātró
bʰavati
Verse: 6
Sentence: a
sa
vai
nyèvá
vartayate
kéśānná
vapate
vīryáṃ
vā́
etádapāṃ
rásaḥ
sámbʰr̥to
bʰavati
yénainametádabʰiṣiñcáti
tásyābʰíṣiktasya
kéśānpratʰamānprā́pnoti
sa
yatkéśānvápetaitāṃ
śríyaṃ
jihmāṃ
vínāśayedvyuhyādátʰa
yánnivartáyate
tádātmányevaìtāṃ
śríyaṃ
níyunakti
tásmānnyèvá
vartayate
kéśānna
vápate
tásyaiṣaìvá
vratacaryā́
bʰavati
yāvajjī́vaṃ
nā̀syām
prátitiṣṭʰati
Verse: 7
Sentence: a
āsandyā́
upānáhā
úpamuñcate
Sentence: b
upānáḍbʰyāmádʰi
yádasya
yā́nam
bʰávati
rátʰo
vā
kíṃcidvā
sárvaṃ
vā́
eṣá
idámupáryupari
bʰavatyarvā́gevā̀smādidaṃ
sárvam
bʰavati
yó
rājasū́yena
yájate
tásmādásyaiṣaìvá
vratacaryā́
bʰavati
yāvajjī́vaṃ
nāsyām
prátitiṣṭʰati
Paragraph: 4
Verse: 1
Sentence: a
śyéta
āśvinó
bʰavati
Sentence: b
śyétāviva
hyáśvínāvávirmalhā́
sārasvatī́
bʰavatyr̥ṣabʰamíndrāya
sr̥trā́mṇa
ā́labʰate
durvédā
eváṃsamr̥ddʰāḥ
paśávo
yádyeváṃsamr̥ddʰānná
vindedápyajā́nevā́labʰeraṃste
hí
suśrápatarā
bʰávanti
sa
yádyajā́nālábʰeraṃlóhita
āśvinó
bʰavati
tadyádetáyā
yájate
Verse: 2
Sentence: a
tváṣṭurha
vaí
putráḥ
Sentence: b
tríṣīrṣā
ṣaḍakṣá
āsa
tásya
trīṇyeva
múkʰānyāsustadyádeváṃrūpa
ā́sa
tásmādviśvárūpo
nā́ma
Verse: 3
Sentence: a
tásya
somapā́namevaíkam
múkʰamā́sa
Sentence: b
surāpā́ṇamékamanyásmā
áśanāyaíkaṃ
tamíndro
didveṣa
tásya
tā́ni
śīrṣā́ṇi
prácicʰeda
Verse: 4
Sentence: a
sa
yátsomapā́namā́sa
Sentence: b
tátaḥ
kapíñjalaḥ
sámabʰavattásmātsá
babʰruká
iva
babʰrúriva
hi
sómo
rā́jā
Verse: 5
Sentence: a
átʰa
yátsurāpā́ṇamā́sa
Sentence: b
tátaḥ
kalavíṅkaḥ
sámabʰavattásmātsò
'bʰimādyatká
iva
vadatyabʰimā́dyanniva
hi
súrām
pītvā
vádati
Verse: 6
Sentence: a
átʰa
yádatyásmā
áśanāyā́sa
Sentence: b
tátastittíriḥ
sámabʰavattásmātsá
viśvárūpatama
iva
sántyevá
gʰr̥tastokā́
iva
tvanmadʰustokā́
iva
tvatparṇeṣvā́ścutitā
eváṃrūpamiva
hi
sa
tenā́śanamā́vayat
Verse: 7
Sentence: a
sa
tváṣṭā
cukrodʰa
Sentence: b
kuvínme
putramábadʰīdíti
só
'pendrameva
sómamā́jahre
sa
yátʰāyaṃ
sómaḥ
prásuta
evamápendra
evā̀sa
Verse: 8
Sentence: a
índro
ha
vā́
īkṣā́ṃ
cakre
Sentence: b
idaṃ
vaí
mā
sómādantáryantī́ti
sa
yátʰā
bálīyānábalīyasa
evamánupahūta
eva
yó
droṇakalaśe
śukra
ā́sa
tám
bʰakṣayā́ṃ
cakāra
sá
hainaṃ
jihiṃsa
sò
'sya
víṣvaṅṅevá
prāṇébʰyo
dudrāva
múkʰāddʰaivā̀sya
ná
dudrāva
tásmātprā́yaścittirāsa
sa
yaddʰā́pi
múkʰādádroṣyanná
haiva
prā́yaścittirabʰaviṣyat
Verse: 9
Sentence: a
catvā́ro
vai
várṇāḥ
Sentence: b
brāhmaṇó
rājanyò
vaíśyaḥ
śūdro
ná
haitéṣāmékaścaná
bʰavati
yaḥ
sómaṃ
vámati
sa
yáddʰaitéṣāmékaścitsyā
tasyā́ddʰaiva
prā́yaścittiḥ
Verse: 10
Sentence: a
sa
yánnasto
'dravat
Sentence: b
tátaḥ
siṃhaḥ
sámabʰavadátʰa
yatkárṇābʰyāmádravattáto
kŕ̥kaḥ
sámabʰavadátʰa
yadávācaḥ
prāṇādadrávattátaḥ
śārdūlájyeṣṭʰāḥ
śvā́padāḥ
sámabʰavannátʰa
yadúttarātprāṇādádravatsā́
parisrudátʰa
trirníraṣṭʰīvattátaḥ
kúvalaṃ
karkándʰu
bádaramíti
sámabʰavatsa
sárveṇaiva
vyā̀rdʰyata
sárvaṃ
hi
sómaḥ
Verse: 11
Sentence: a
sa
sómātipūto
maṅkúriva
cacāra
Sentence: b
támetáyāśvínāvabʰiṣajyatāṃ
taṃ
sárveṇaiva
sámārdʰayatāṃ
sárvaṃ
hi
sómaḥ
sa
vásīyānevèṣṭvā̀bʰavat
Verse: 12
Sentence: a
té
devā́
abruvan
Sentence: b
sútrātam
batainamatrāsatāmíti
tásmātsautrāmaṇī
nā́ma
Verse: 13
Sentence: a
sá
haitayā́pi
sómātipūtam
bʰiṣajyet
Sentence: b
sárveṇa
vā́
eṣa
vyr̥̀dʰyate
yaṃ
sómo
'tipávate
sarvaṃ
hi
sómastaṃ
sárveṇaiva
sámardʰayati
sárvaṃ
hi
sómaḥ
sa
vásīyānevèṣṭvā́
bʰavati
tásmādu
haitayā́pi
sómātipūtam
bʰiṣajyeta
Verse: 14
Sentence: a
tadyádetáyā
rājasūyayājī
yájate
Sentence: b
sávānvā́
eṣá
yajñakratūnávarunddʰe
sárvā
íṣṭīrápi
darvihomānyó
rājasū́yena
yájate
devásr̥ṣṭā
vā́
eṣéṣṭiryátsautrāmaṇyánáyā
mé
'pīṣṭámasadanayā́pi
sūyā
íti
tásmādvā́
etáyā
rājasūyayājī́
yajate
Verse: 15
Sentence: a
átʰa
yádāśvino
bʰávati
Sentence: b
aśvínau
vā́
enamabʰiṣajyatāṃ
tátʰo
evaìnameṣá
etádaśvíbʰyāmevá
bʰiṣajyati
tásmādāśvinó
bʰavati
Verse: 16
Sentence: a
átʰa
yátsārasvato
bʰávati
Sentence: b
vāgvai
sárasvatī
vācā
vā́
enamaśvínāvabʰiṣajyatāṃ
tátʰo
evaìnameṣá
etádvācaìvá
bʰiṣajyati
tásmātsārasvato
bʰavati
Verse: 17
Sentence: a
átʰa
yádaindro
bʰávati
índro
vaí
yajñásya
devátā
táyaivaìnametádbʰiṣajyati
tásmādaindró
bʰavati
Verse: 18
Sentence: a
etéṣu
paśúṣu
Sentence: b
siṃhalomā́ni
vr̥kalomā́ni
śārdūlalomānītyā́vapatyetadvai
tátaḥ
sámabʰavadyádenaṃ
sómo
'tyápavata
ténaivaìnametatsámardʰayati
kr̥tsnáṃ
karoti
tásmādetānyā́vapati
Verse: 19
Sentence: a
tádu
tátʰā
ná
kuryāt
Sentence: b
ulkáyā
ha
sá
nakʰínyā
paśūnánuṣuvati
yá
etā́ni
paśúṣvāvápati
tásmādu
parisrútyevā́vapettátʰā
holkáyā
nakʰínyā
paśūnnā̀nuṣuváti
tátʰo
evaìnaṃ
sámardʰayati
kr̥tsnáṃ
karoti
tásmādu
parisrútyevā́vapeta
Verse: 20
Sentence: a
átʰa
pūrvedyúḥ
Sentence: b
parisrútaṃ
sáṃdadʰātyāśvíbʰyām
pacyasva
sárasvatyai
pacyasvéndrāya
sutrāmṇe
pacyasvéti
sā́
yadā́
parisrudbʰávatyátʰainayā
prácarati
Verse: 21
Sentence: a
dvā́vagnī
úddʰaranti
Sentence: b
uttaravedā́vevóttaramúddʰate
dákṣiṇaṃ
nétsomāhutī́śca
surāhutī́śca
sahá
juhávāméti
tásmāddvā́vagnī
úddʰarantyuttaravedā́vevóttaramúddʰate
dákṣiṇamátʰa
yadā́
vapā́bʰiḥ
pracáratyátʰaitáyā
parisrútā
prácarati
Verse: 22
Sentence: a
tā́ṃ
darbʰaíḥ
pāvayati
Sentence: b
pūtā̀sadíti
vāyúḥ
pūtáḥ
pavítreṇa
pratyaṅ
sómo
átisrutaḥ
índrasya
yújyaḥ
sakʰéti
tátkuvalasaktū́nkarkandʰusaktū́nbadarasaktūnityā́vapatyetadvai
tátaḥ
sámabʰavadyattrírniráṣṭʰīvatténaivaìnametatsámardʰayati
kr̥tsnáṃ
karoti
tásmādetānā́vapati
Verse: 23
Sentence: a
átʰa
gráhāngr̥hṇāti
Sentence: b
ékaṃ
vā
trīnvaíkastvèvá
grahītávya
ékā
hí
purorugbʰávatyékānuvākyaíkā
yājyā̀
tásmādékā
evá
grahītávyaḥ
Verse: 24
Sentence: a
sá
gr̥hṇāti
Sentence: b
kuvídaṅga
yávamanto
yávaṃ
cidyátʰā
dā́ntyanupūrváṃ
viyū́ya
ihéhaiṣāṃ
kr̥ṇuhi
bʰójanāni
yé
barhíṣo
námauktiṃ
yájanti
upayāmágr̥hīto
'syaśvíbʰyāṃ
tvā
sárasvatyai
tvéndrāya
tvā
sutrā́mṇa
íti
yádyu
trī́ngr̥hṇīyā́detáyaivá
gr̥hṇīyādupayāmaistu
tárhi
nā́nā
gr̥hṇīyādátʰāhāśvíbʰyām
sárasvatyā
índrāya
sutrāmṇé
'nubrūhī́ti
Verse: 25
Sentence: a
só
'nvāha
Sentence: b
yuváṃ
surā́mamaśvinā
námucāvāsure
sácā
vipipānā́
subʰaspatī
índraṃ
kármasvāvatamítyāśrā́vyāhāśvínau
sárasvatīmíndraṃ
sutrā́māṇaṃ
yajéti
Verse: 26
Sentence: a
sá
yajati
Sentence: b
putrámiva
pítarāvaśvínobʰéndrāvátʰuḥ
kā́vyairdaṃsánābʰiḥ
yátsurā́maṃ
vyápibaḥ
śácībʰiḥ
sárasvatī
tvā
magʰavannabʰiṣṇagíti
dvirhótā
vaṣaṭkaróti
dvíradʰvaryúrjuhotyā́harati
bʰakṣaṃ
yádyu
trī́ngr̥hṇīyā́detásyaivā́nu
hómamítarau
hūyete
Verse: 27
Sentence: a
átʰa
kumbʰáḥ
Sentence: b
śatávitr̥ṇo
vā
bʰávati
návavitr̥ṇo
vā
sa
yádi
śatávitr̥ṇaḥ
śatā́yurvā́
ayam
púruṣaḥ
śatátejāḥ
śatávīryastásmācʰatávitr̥ṇo
yádyu
návavitr̥ṇo
náveme
púruṣe
prāṇāstásmānnávavitr̥ṇaḥ
Verse: 28
Sentence: a
táṃ
śikyòdutam
Sentence: b
upáryuparyāhavanī́yaṃ
dʰārayanti
sā
yā
páriśiṣṭā
parisrudbʰávati
tāmā́siñcati
tā́ṃ
vikṣárantīmúpatiṣṭʰate
pitr̥̄ṇāṃ
sómavatāṃ
tisŕ̥bʰirr̥gbʰíḥ
pitr̥̄ṇā́m
barhiṣádāṃ
tisŕ̥bʰirr̥gbʰíḥ
pitr̥̄ṇā́magniṣvāttā́nāṃ
tisr̥bʰirr̥gbʰistadyádevámupatíṣṭʰate
yátra
vai
sóma
índramatyápavata
sa
yátpitr̥̄nágacʰattrayā
vaí
pitárasténaivaìnametatsámardʰayati
kr̥tsnáṃ
karoti
tásmādevamúpatiṣṭʰate
Verse: 29
Sentence: a
átʰaitā́ni
havī́ṃṣi
nírvapati
Sentence: b
sāvitraṃ
dvā́daśakapālaṃ
vāṣṭā́kapālaṃ
vā
puroḍā́śaṃ
vāruṇáṃ
yavamáyaṃ
carúmaindramékādaśakapālam
puroḍā́śam
Verse: 30
Sentence: a
sa
yátsāvitro
bʰávati
Sentence: b
savitā
vaí
devā́nām
prasavitā́
savitŕ̥prasūta
evaìtádbʰiṣajyati
tásmātsāvitró
bʰavati
Verse: 31
Sentence: a
átʰa
yádvāruṇo
bʰávati
Sentence: b
váruṇo
vā́
ārpayitā
tadyá
evā̀rpayitā
ténaivaìtádbʰiṣajyati
tásmādvāruṇó
bʰavati
Verse: 32
Sentence: a
átʰa
yádaindro
bʰávati
Sentence: b
índro
vaí
yajñásya
devátā
sā
yaìvá
yajñásya
devátā
táyaivaìtádbʰiṣajyati
tásmādaindró
bʰavati
Verse: 33
Sentence: a
sa
yádi
haitayā́pi
sómātipūtam
bʰiṣajyét
Sentence: b
iṣṭā́
anuyājā
bʰávantyávyūḍʰe
srúcāvátʰaitaírhavírbʰiḥ
prácarati
paścādvai
somó
'tipavate
paścā́devaìnameténa
médʰenā́pidadʰātyāśvinámu
tárhi
dvíkapālam
puroḍā́śaṃ
nírvapedátʰa
yadā́
vapā́bʰiḥ
pracáratyátʰaiténāśvinéna
dvíkapālena
puroḍā́śena
prácarati
Verse: 34
Sentence: a
tádu
tátʰā
ná
kuryāt
Sentence: b
hválati
vā́
eṣa
yó
yajñapatʰādetyéti
vā́
eṣá
yajñapatʰādyá
eváṃ
karoti
tásmādyátraivaìtéṣām
paśūnā́ṃ
vapā́bʰiḥ
pracáranti
tádevaìtaírhavírbʰiḥ
prácareyurnò
tárhyāśvinaṃ
dvíkapālam
puroḍā́śaṃ
nírvapet
Verse: 35
Sentence: a
tásya
nápuṃsako
gaurdákṣiṇā
Sentence: b
na
vā́
eṣa
strī
na
púmānyannápuṃsako
gauryadáha
púmāṃsténa
na
strī
yádu
strī
téno
na
púmāṃstásmānnápuṃsako
gaurdákṣiṇā́śvā
vā
ratʰavāhī
sā
hi
na
strī
na
púmānyadáśvā
ratʰavāhī
yadáha
rátʰaṃ
váhati
téna
na
strī
yádu
strī
téno
na
púmāṃstásmādáśvā
ratʰavāhī
dákṣiṇā
Paragraph: 5
Verse: 1
Sentence: a
aindravaiṣṇavaṃ
dvā́daśakapālam
puroḍā́śaṃ
nírvapati
Sentence: b
tadyádetáyā
yájate
vr̥tré
ha
vā́
idamágre
sárvanāma
yadŕ̥co
yadyájūṃṣi
yatsā́māni
tásmā
índro
vájram
prā́jihīrṣat
Verse: 2
Sentence: a
sá
ha
víṣṇumuvāca
Sentence: b
vr̥trā́ya
vai
vajram
práhariṣyāmyánu
mā
tiṣṭʰasvéti
tatʰéti
ha
víṣṇuruvācā́nu
tvā
stʰāsye
práharéti
tásmā
índro
vájramúdyayāma
sa
údyatādvájrādvr̥tró
bibʰayā́ṃ
cakāra
Verse: 3
Sentence: a
sá
hovāca
Sentence: b
ásti
vā́
idáṃ
vīryáṃ
tannú
te
práyacʰāni
mā
tú
me
práhārṣīríti
tásmai
yájūṃṣi
prā́yacʰattásmai
dvitī́yamúdyayāma
Verse: 4
Sentence: a
sá
hovāca
Sentence: b
ásti
vā́
idáṃ
vīryáṃ
tannú
te
práyacʰāni
mā
tú
me
práhārṣīríti
tásmā
ŕ̥caḥ
prā́yacʰattásmai
tr̥tī́yamúdyayāma
Verse: 5
Sentence: a
ásti
vā́
idáṃ
vīryáṃ
tannú
te
práyacʰāni
mā
tú
me
práhāṣīríti
tásmai
sā́māni
prā́yacʰattásmādápyetárhyevámevaìrvédairyajñáṃ
tanvate
yájurbʰirevāgré
'tʰargbʰirátʰa
sā́mabʰireváṃ
hyasmā
etatprā́yacʰat
Verse: 6
Sentence: a
tásya
yo
yónirāśaya
ā́sa
Sentence: b
támanuparāmŕ̥śya
saṃlúpyācʰinatsaìṣéṣṭirabʰavattadyádetásminnāśaye
trídʰāturivaiṣā́
vidyā́śeta
tásmāttraidʰātavī
nā́ma
Verse: 7
Sentence: a
átʰa
yádaindrāvaiṣṇaváṃ
havirbʰávati
Sentence: b
índro
hi
vájramudáyacʰadvíṣṇuranvátiṣṭʰata
Verse: 8
Sentence: a
átʰa
yaddvā́daśakapālo
bʰávati
Sentence: b
dvā́daśa
vai
mā́sāḥ
saṃvatsarasya
saṃvatsarásammitaiṣéṣṭistásmāddvā́daśakapālo
bʰavati
Verse: 9
Sentence: a
támubʰáyeṣāṃ
vrīhiyavā́ṇāṃ
gr̥hṇāti
Sentence: b
vrīhimáyamevā́gre
píṇḍamádʰiśrayati
tadyájuṣāṃ
rūpamátʰa
yavamáyaṃ
tádr̥cā́ṃ
rūpamátʰa
vrīhimáyaṃ
tatsā́mnāṃ
rūpa
tádetáttrayyaí
vidyā́yai
rūpáṃ
kriyate
saìṣā́
rājasūyayājína
udavasānīyéṣṭirbʰavati
Verse: 10
Sentence: a
sárvānvā́
eṣá
yajñakratūnávarunddʰe
Sentence: b
sárvā
íṣṭīrápi
darvihomānyó
rājasū́yena
yájate
tásya
yātáyāmeva
yajñó
bʰavati
sò
'smātpárāṅiva
bʰavatyetā́vānvai
sárvo
yajño
yā́vāneṣá
trayo
védastásyaitádrūpáṃ
kriyata
eṣa
yónirāśayastádeténa
trayéṇa
védena
púnaryajñamā́rabʰate
tátʰāsyā́yātayāmā
yajño
bʰávati
tátʰo
asmānna
párāṅ
bʰavati
Verse: 11
Sentence: a
sárvānvā́
eṣá
yajñakratūnávarunddʰe
Sentence: b
sárvā
íṣṭīrápi
darvihomānyó
rājasū́yena
yájate
devásr̥ṣṭo
vā́
eṣéṣṭiryáttraidʰātavyánáyā
mé
'pīṣṭámasadanayā́pi
sūyā
íti
tásmādvā́
eṣā́
rājasūyayājína
udavasānīyéṣṭʰirbʰavati
Verse: 12
Sentence: a
átʰo
yáḥ
sahásraṃ
vā
bʰū́yo
vā
dadyā́t
Sentence: b
tásya
hā́pyudavasānī́yā
syādriricāná
iva
vā́
eṣá
bʰavati
yáḥ
sahásraṃ
vā
bʰū́yo
vā
dádātyetadvaí
sahásraṃ
vācaḥ
prájātaṃ
yádeṣá
trayo
védastátsahásreṇa
riricānam
púnarā́pyāyayati
tásmādu
ha
tasyā́pyudavasānī́yā
syāt
Verse: 13
Sentence: a
átʰo
yé
dīrgʰasattramā́sīran
Sentence: b
saṃvatsaráṃ
vā
bʰū́yo
vā
téṣāṃ
hā́pyudavasānī́ya
syātsárvaṃ
vai
téṣāmāptám
bʰavati
sárvaṃ
jitaṃ
yé
dīrgʰasattramāsate
saṃvatsaráṃ
vā
bʰūyo
vā
sárvameṣā
tásmādu
ha
téṣāmápyudavasānī́yā
syāt
Verse: 14
Sentence: a
átʰo
hainayā́pyabʰícaret
Sentence: b
etáyā
vaí
bʰadrasenámājātaśatravamā́ruṇirabʰícacāra
kṣipraṃ
kílāstr̥ṇutéti
ha
smāha
yā́jñavalkyó
'pi
ha
vā́
enayéndro
vr̥trásyāstʰā́namacʰinadápi
ha
vā́
enayāstʰā́naṃ
cʰinatti
yá
enayābʰicárati
tásmādu
hainayā́pyabʰícaret
Verse: 15
Sentence: a
átʰo
hainayā́pi
bʰiṣajyet
Sentence: b
yaṃ
nvèvaíkayarcā́
bʰiṣájyedékena
yájuṣaíkena
sā́mnā
taṃ
nvèvā̀gadáṃ
kuryātkímu
yáṃ
trayéṇa
védena
tásmādu
hainayā́pi
bʰiṣajyet
Verse: 16
Sentence: a
tásyai
trī́ṇi
śatámānāni
híraṇyāni
dákṣiṇā
Sentence: b
tā́ni
brahmáṇe
dadāti
na
vaí
brahmā
prácarati
ná
stute
ná
śaṃsatyátʰa
sa
yáśo
na
vai
híraṇyena
kíṃ
caná
kurvantyátʰa
tadyáśastásmāttrī́ṇi
śatámānāni
brahmáṇe
dadāti
Verse: 17
Sentence: a
tisró
dʰenūrhótre
Sentence: b
bʰūmā
vaí
tisró
dʰenávo
bʰūmā
hótā
tásmāttisró
dʰenūrhótre
Verse: 18
Sentence: a
trī́ṇi
vā́sāṃsyadʰvaryáve
Sentence: b
tanute
vā́
adʰvaryúryajñaṃ
tanvate
vā́sāṃsi
tásmāttrī́ṇi
vā́sāṃsyadʰvaryáve
gā́magnī́dʰe
Verse: 19
Sentence: a
tā
vā́
etā́ḥ
Sentence: b
dvā́daśa
vā
tráyodaśa
vā
dákṣiṇā
bʰavanti
dvā́daśa
vā
vai
tráyodaśa
vā
saṃvatsarásya
māsāḥ
saṃvatsarásammitaiṣéṣṭistásmāddvā́daśa
vā
tráyodaśa
vā
dákṣiṇā
bʰavanti
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.