TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 35
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    āgneyò 'ṣṭā́kapālaḥ puroḍā́śo bʰavati
Sentence: b    
tám pūrvārdʰa ā́sādayatyaindra ékādaśakapālaḥ puroḍā́śo bʰavati saumyó carustáṃ dakṣiṇārdʰa ā́sādayati vaiśvadeváścarúrbʰavati tám paścārdʰa ā́sādayati maitrāvaruṇī́ payasyā̀ bʰavati tā́muttarārdʰa ā́sādayati bārhaspatyáścarúrbʰavati tam mádʰya ā́sādayatyeṣá caruḥ páñcabilastadyatpáñca havī́ṃṣi bʰávanti téṣām páñca bílāni tásmāccaruḥ páñcabilo nā́ma

Verse: 2 
Sentence: a    
tadyádeténa rājasūyayājī yájate
Sentence: b    
yádevaìnaṃ díśaḥ samāroháyati yádr̥tūnyatstómānyaccʰándāṃsi tásmādevaìnameténa níṣkrīṇāti sa yáddʰaiténa rājasūyayājī na yájetódvā ha mā́dyetprá patettásmādvā́ eténa rājasūyayājī́ yajate

Verse: 3 
Sentence: a    
sa yádāgneyénāṣṭā́kapālena puroḍā́śena pracárati
Sentence: b    
yádevaìnam prā́cīṃ díśaṃ samāroháyati yádr̥tūnyatstómānyaccʰándāṃsi tásmādevaìnameténa níṣkrīṇāti saṃsravám bārhaspatyé carāvávanayati

Verse: 4 
Sentence: a    
átʰa yádaindreṇaíkādaśakapālena puroḍā́śena pracárati
Sentence: b    
saumyéna carúṇā yádevaìnaṃ dákṣiṇāṃ díśaṃ samāroháyati yádr̥tūnyatstómānyaccʰándāṃsi tásmādevaìnameténa níṣkrīṇāti saṃsravám bārhaspatyé carāvávanayati

Verse: 5 
Sentence: a    
átʰa yádvaiśvadevéna carúṇā pracárati
Sentence: b    
yádevaìnam pratī́cīṃ díśaṃ samāroháyati yádr̥tūnyatstómānyaccʰándāṃsi tásmādevaìnameténa níṣkrīṇāti saṃsravám bārhaspatyé carāvávanayati

Verse: 6 
Sentence: a    
átʰa yánmaitrāvaruṇyā́ payasyā̀yā pracárati
Sentence: b    
yádevaìnamúdīcīṃ díśaṃ samāroháyati yádr̥tūnyatstómānyaccʰándāṃsi tásmādevaìnameténa níṣkrīṇāti saṃsravam bārhaspatyé carāvávanayati tadyátsaṃsravā́nbārhaspatyé carā́vavanáyati sarváta evā̀sminnetádannā́dyaṃ dadʰāti tásmādu diśó-diśa eva rā́jñe 'nnā́dyamabʰíhriyate

Verse: 7 
Sentence: a    
átʰa yádbārhaspatyéna carúṇā pracárati
Sentence: b    
yádevaìnamūrdʰvāṃ díśaṃ samāroháyati yádr̥tūnyatstómānyaccʰándāṃsi tásmādevaìnameténa níṣkrīṇāti

Verse: 8 
Sentence: a    
sa eṣá āgneyò 'ṣṭā́kapālaḥ pūroḍā́śo bʰávati
Sentence: b    
tásya híraṇyaṃ dákṣiṇāgneyo vā́ eṣá yajñó bʰavatyagne réto híraṇyaṃ tásmāddʰíraṇyaṃ dákṣiṇā tádagnī́dʰe dadātyagnirvā́ eṣá nidā́nena yadā́gnīdʰrastásmāttádagnī́dʰe dadāti

Verse: 9 
Sentence: a    
átʰa eṣá aindra ékādaśakapālaḥ puroḍā́śo bʰávati
Sentence: b    
tásyarṣabʰo dákṣiṇā haindro yádr̥ṣabʰo yádyu saumyáścarurbʰávati tásya babʰrurgaurdákṣiṇā sa saumyo yádbabʰrustám brahmáṇe dadāti brahmā yajñáṃ dakṣiṇatò 'bʰigopāyáti tásmāttám brahmáṇe dadāti

Verse: 10 
Sentence: a    
átʰa eṣá vaiśvadeváścarurbʰávati
Sentence: b    
tásya pŕ̥ṣangaurdákṣiṇā bʰūmā vā́ etádrūpā́ṇāṃ yatpŕ̥ṣato gorvíśo vai víśve devā́ bʰūmā vai viṭtásmātpŕ̥ṣangaurdákṣiṇā taṃ hótre dadāti hótā bʰūmā tásmāttaṃ hótre dadāti

Verse: 11 
Sentence: a    
átʰa yaìṣā́ maitrāvaruṇī payasyā̀ bʰávati
Sentence: b    
tásyai vaśā dákṣiṇā maitrāvaruṇī yádvaśā yádi vaśāṃ vindedápi yaìva cāpravītā syātsárvā hyèvá vaśā́pravītā tā́madʰvaryúbʰyāṃ dadāti prāṇodānau vā́ adʰvaryū́ prāṇodānaú mitrāváruṇau tásmāttā́madʰvaryúbʰyāṃ dadāti

Verse: 12 
Sentence: a    
átʰa eṣá bārhaspatyáścarurbʰávati
Sentence: b    
tásya śitipr̥ṣṭʰo gaurdákṣiṇaiṣā vā́ ūrdʰvā bŕ̥haspáterdiktádeṣá upáriṣṭādaryamṇaḥ pántʰāstásmācʰitipr̥ṣṭʰó bārhaspatyásya dákṣiṇā tám brahmáṇe dadāti bŕ̥haspátirvaí devā́nām brahmaìṣa vā́ etásya brahmā́ bʰavati tásmāttám brahmáṇe dadāti haitenā́pi viṣṭʰāvrājyánnā́dyakāmo yajeta tádasmintsarváto 'nnā́dyaṃ dadʰāti hānnādá evá bʰavati

Paragraph: 2 
Verse: 1 
Sentence: a    
sa vaí prayújāṃ havírbʰiryajate
Sentence: b    
tadyátprayújāṃ havírbʰiryájata r̥tūnvā́ etátsuṣuvāṇó yuṅkte enamr̥távo yuktā́ vahantyr̥tū́nvā práyuktānánucarati tásmātprayújāṃ havírbʰiryajate

Verse: 2 
Sentence: a    
tā́ni vai dvā́daśa bʰavanti
Sentence: b    
dvā́daśa vai mā́sāḥ saṃvatsarásya tásmāddvā́daśa bʰavanti māsí-māsi yajetétyāhuḥ veda manuṣyásya tásmānná māsí-māsi yajeta śamyāparāvyādʰé śamyāparāvyādʰa evá ṣaḍbʰíryajate prāṅ yānátʰa púnarā́vr̥ttaḥ śamyāparāvyādʰé śamyāparāvyādʰa evá ṣaḍbʰíryajate

Verse: 3 
Sentence: a    
tádu tátʰā kuryāt
Sentence: b    
ṣáḍevaitā́ni pū́rvāṇi havī́ṃṣi nírvapati samānábarhīṃṣi tā́sāṃ devátānāṃ rūpaṃ yátʰā śíśire yuktvā prā́ñca āprāvr̥ṣáṃ yāyustatṣáḍr̥tū́nyūṅkte enaṃ ṣáḍr̥távo yuktāḥ prā́ñca āpravr̥ṣáṃ vahanti ṣaḍvártūnpráyuktānāprāvr̥ṣamánucarati pūrvāgnivā́hāṃ dvau dákṣiṇā

Verse: 4 
Sentence: a    
ṣáḍevóttarāṇi havī́ṃṣi nírvapati
Sentence: b    
samānabárhīṃṣi tā́sāṃ devátānāṃ rūpaṃ yátʰā púnarāvárteranvā́rṣikamabʰi tatṣáḍr̥tū́nyuṅkte enaṃ ṣáḍr̥távo yuktā vā́rṣikamabʰí vahanti ṣáḍvartūnpráyuktānvā́rṣikamánucarati pūrvāgnivā́hāṃ dvau dákṣiṇā tadyátpūrvāgnivā́ho dákṣiṇa 'rtūnvā́ etátsuṣavāṇó yuṅkte váhanti vā́ anaḍvā́hastásmātpūrvāgnivā́ho dákṣiṇā

Verse: 5 
Sentence: a    
táddʰa smaitátpurā́ kurupañcālā́ āhuḥ
Sentence: b    
r̥távo vā́ asmā́nyuktā́ vahantyr̥tū́nvā práyuktānánucarāma íti yádeṣāṃ rā́jāno rājasūyayājína āsustáddʰa sma tádabʰyāhuḥ

Verse: 6 
Sentence: a    
āgneyò 'ṣṭā́kapālaḥ puroḍā́śo bʰavati
Sentence: b    
saumyáścarúḥ sāvitro dvā́daśakapālo vāṣṭā́kapālo puroḍā́śo bārhaspatyáścarústvāṣṭro dáśakapālaḥ puroḍā́śo vaiśvānaro dvā́daśakapāla etā́ni ṣaṭ pū́rvāṇi havī́ṃṣi bʰavanti

Verse: 7 
Sentence: a    
ṣáḍevóttare carávaḥ
Sentence: b    
sārasvatáścarúḥ pauṣṇáścarúrmaitráścarúḥ kṣaitrapatyáścarúrvārúṇaścarúrādityáścarúretá u ṣaḍúttare carávaḥ

Verse: 8 
Sentence: a    
átʰa śyénīṃ vícitragarbʰāmádityā ā́labʰate
Sentence: b    
tásyā eṣaìvā̀vr̥dyā̀ṣṭā́padyai vaśā́yā iyaṃ áditirasyā́ evaìnametadgárbʰaṃ karoti tásyā etādŕ̥śyeva śyénī vícitragarbʰā dákṣiṇā

Verse: 9 
Sentence: a    
átʰa pŕ̥ṣatīṃ vícitracarbʰām marúdbʰya ā́labʰate
Sentence: b    
tásyā eṣaìvā̀vr̥dvíśo vaí marúto viśā́mevaìnametadgárbʰaṃ karoti tásyāṃ etādŕ̥śyeva pŕ̥ṣatī vícitragarbʰā dákṣiṇā

Verse: 10 
Sentence: a    
etaú paśubandʰaú
Sentence: b    
tádetā́veva sántāvanyátʰevā́labʰante yāmádityā ālábʰanta ādityébʰyastāmā́labʰante sárvaṃ vā́ ādityāḥ sárvasyaivaìnametadgárbʰaṃ karoti yā́m marúdbʰya ālábʰante víśvebʰyastā́ṃ devébʰya ā́labʰante sárvaṃ vai víśve devāḥ sárvasyaivaìnametadgárbʰaṃ karoti

Paragraph: 3 
Verse: 1 
Sentence: a    
abʰiṣecanī́yeneṣṭvā́
Sentence: b    
kéśānná vapate tadyatkéśānna vápate vīryáṃ vā́ etádapāṃ rásaḥ sámbʰr̥to bʰavati yénainametádabʰiṣiñcáti tásyābʰíṣiktasya kéśānpratʰamānprā́pnoti sa yatkéśānvápetaitāṃ śríyam jihmāṃ vínāśayedvyuduhyāttásmātkéśānná vapate

Verse: 2 
Sentence: a    
saṃvatsaraṃ vapate
Sentence: b    
saṃvatsarásammitā vaí vratacaryā tásmātsaṃvatsaraṃ vapate eṣá vratavisarjanī́yopayogo nā́ma stómo bʰavati keśavapanī́yaḥ

Verse: 3 
Sentence: a    
tásyaikaviṃśám prātaḥsavanám
Sentence: b    
saptadaśam mā́dʰyandinaṃ sávanam pañcadaśáṃ tr̥tīyasavanáṃ sahòktʰaíḥ sahá ṣoḍaśinā́ saha rā́tryā

Verse: 4 
Sentence: a    
trivr̥drā́tʰantaraḥ saṃdʰírbʰavati
Sentence: b    
eṣá evaìkaviṃśo eṣa tápati etásmādekaviṃśādápayuṅkte saptadaśámabʰipratyávaiti saptadaśā́tpañcadaśám pañcadaśā́dasyā́mevá trivŕ̥ti pratiṣṭʰā́yām prátitiṣṭʰati

Verse: 5 
Sentence: a    
tásya ratʰantarám pr̥ṣṭʰám bʰavati
Sentence: b    
iyaṃ vaí ratʰantarámasyā́mevaìtátpratiṣṭʰā́yām prátitiṣṭʰatyatirātró bʰavati pratiṣṭʰā vā́ atirātrastásmādatirātró bʰavati

Verse: 6 
Sentence: a    
sa vai nyèvá vartayate kéśānná vapate vīryáṃ vā́ etádapāṃ rásaḥ sámbʰr̥to bʰavati yénainametádabʰiṣiñcáti tásyābʰíṣiktasya kéśānpratʰamānprā́pnoti sa yatkéśānvápetaitāṃ śríyaṃ jihmāṃ vínāśayedvyuhyādátʰa yánnivartáyate tádātmányevaìtāṃ śríyaṃ níyunakti tásmānnyèvá vartayate kéśānna vápate tásyaiṣaìvá vratacaryā́ bʰavati yāvajjī́vaṃ nā̀syām prátitiṣṭʰati

Verse: 7 
Sentence: a    
āsandyā́ upānáhā úpamuñcate
Sentence: b    
upānáḍbʰyāmádʰi yádasya yā́nam bʰávati rátʰo kíṃcidvā sárvaṃ vā́ eṣá idámupáryupari bʰavatyarvā́gevā̀smādidaṃ sárvam bʰavati rājasū́yena yájate tásmādásyaiṣaìvá vratacaryā́ bʰavati yāvajjī́vaṃ nāsyām prátitiṣṭʰati

Paragraph: 4 
Verse: 1 
Sentence: a    
śyéta āśvinó bʰavati
Sentence: b    
śyétāviva hyáśvínāvávirmalhā́ sārasvatī́ bʰavatyr̥ṣabʰamíndrāya sr̥trā́mṇa ā́labʰate durvédā eváṃsamr̥ddʰāḥ paśávo yádyeváṃsamr̥ddʰānná vindedápyajā́nevā́labʰeraṃste suśrápatarā bʰávanti sa yádyajā́nālábʰeraṃlóhita āśvinó bʰavati tadyádetáyā yájate

Verse: 2 
Sentence: a    
tváṣṭurha vaí putráḥ
Sentence: b    
tríṣīrṣā ṣaḍakṣá āsa tásya trīṇyeva múkʰānyāsustadyádeváṃrūpa ā́sa tásmādviśvárūpo nā́ma

Verse: 3 
Sentence: a    
tásya somapā́namevaíkam múkʰamā́sa
Sentence: b    
surāpā́ṇamékamanyásmā áśanāyaíkaṃ tamíndro didveṣa tásya tā́ni śīrṣā́ṇi prácicʰeda

Verse: 4 
Sentence: a    
sa yátsomapā́namā́sa
Sentence: b    
tátaḥ kapíñjalaḥ sámabʰavattásmātsá babʰruká iva babʰrúriva hi sómo rā́jā

Verse: 5 
Sentence: a    
átʰa yátsurāpā́ṇamā́sa
Sentence: b    
tátaḥ kalavíṅkaḥ sámabʰavattásmātsò 'bʰimādyatká iva vadatyabʰimā́dyanniva hi súrām pītvā vádati

Verse: 6 
Sentence: a    
átʰa yádatyásmā áśanāyā́sa
Sentence: b    
tátastittíriḥ sámabʰavattásmātsá viśvárūpatama iva sántyevá gʰr̥tastokā́ iva tvanmadʰustokā́ iva tvatparṇeṣvā́ścutitā eváṃrūpamiva hi sa tenā́śanamā́vayat

Verse: 7 
Sentence: a    
sa tváṣṭā cukrodʰa
Sentence: b    
kuvínme putramábadʰīdíti 'pendrameva sómamā́jahre sa yátʰāyaṃ sómaḥ prásuta evamápendra evā̀sa

Verse: 8 
Sentence: a    
índro ha vā́ īkṣā́ṃ cakre
Sentence: b    
idaṃ vaí sómādantáryantī́ti sa yátʰā bálīyānábalīyasa evamánupahūta eva droṇakalaśe śukra ā́sa tám bʰakṣayā́ṃ cakāra hainaṃ jihiṃsa 'sya víṣvaṅṅevá prāṇébʰyo dudrāva múkʰāddʰaivā̀sya dudrāva tásmātprā́yaścittirāsa sa yaddʰā́pi múkʰādádroṣyanná haiva prā́yaścittirabʰaviṣyat

Verse: 9 
Sentence: a    
catvā́ro vai várṇāḥ
Sentence: b    
brāhmaṇó rājanyò vaíśyaḥ śūdro haitéṣāmékaścaná bʰavati yaḥ sómaṃ vámati sa yáddʰaitéṣāmékaścitsyā tasyā́ddʰaiva prā́yaścittiḥ

Verse: 10 
Sentence: a    
sa yánnasto 'dravat
Sentence: b    
tátaḥ siṃhaḥ sámabʰavadátʰa yatkárṇābʰyāmádravattáto kŕ̥kaḥ sámabʰavadátʰa yadávācaḥ prāṇādadrávattátaḥ śārdūlájyeṣṭʰāḥ śvā́padāḥ sámabʰavannátʰa yadúttarātprāṇādádravatsā́ parisrudátʰa trirníraṣṭʰīvattátaḥ kúvalaṃ karkándʰu bádaramíti sámabʰavatsa sárveṇaiva vyā̀rdʰyata sárvaṃ hi sómaḥ

Verse: 11 
Sentence: a    
sa sómātipūto maṅkúriva cacāra
Sentence: b    
támetáyāśvínāvabʰiṣajyatāṃ taṃ sárveṇaiva sámārdʰayatāṃ sárvaṃ hi sómaḥ sa vásīyānevèṣṭvā̀bʰavat

Verse: 12 
Sentence: a    
devā́ abruvan
Sentence: b    
sútrātam batainamatrāsatāmíti tásmātsautrāmaṇī nā́ma

Verse: 13 
Sentence: a    
haitayā́pi sómātipūtam bʰiṣajyet
Sentence: b    
sárveṇa vā́ eṣa vyr̥̀dʰyate yaṃ sómo 'tipávate sarvaṃ hi sómastaṃ sárveṇaiva sámardʰayati sárvaṃ hi sómaḥ sa vásīyānevèṣṭvā́ bʰavati tásmādu haitayā́pi sómātipūtam bʰiṣajyeta

Verse: 14 
Sentence: a    
tadyádetáyā rājasūyayājī yájate
Sentence: b    
sávānvā́ eṣá yajñakratūnávarunddʰe sárvā íṣṭīrápi darvihomānyó rājasū́yena yájate devásr̥ṣṭā vā́ eṣéṣṭiryátsautrāmaṇyánáyā 'pīṣṭámasadanayā́pi sūyā íti tásmādvā́ etáyā rājasūyayājī́ yajate

Verse: 15 
Sentence: a    
átʰa yádāśvino bʰávati
Sentence: b    
aśvínau vā́ enamabʰiṣajyatāṃ tátʰo evaìnameṣá etádaśvíbʰyāmevá bʰiṣajyati tásmādāśvinó bʰavati

Verse: 16 
Sentence: a    
átʰa yátsārasvato bʰávati
Sentence: b    
vāgvai sárasvatī vācā vā́ enamaśvínāvabʰiṣajyatāṃ tátʰo evaìnameṣá etádvācaìvá bʰiṣajyati tásmātsārasvato bʰavati

Verse: 17 
Sentence: a    
átʰa yádaindro bʰávati índro vaí yajñásya devátā táyaivaìnametádbʰiṣajyati tásmādaindró bʰavati

Verse: 18 
Sentence: a    
etéṣu paśúṣu
Sentence: b    
siṃhalomā́ni vr̥kalomā́ni śārdūlalomānītyā́vapatyetadvai tátaḥ sámabʰavadyádenaṃ sómo 'tyápavata ténaivaìnametatsámardʰayati kr̥tsnáṃ karoti tásmādetānyā́vapati

Verse: 19 
Sentence: a    
tádu tátʰā kuryāt
Sentence: b    
ulkáyā ha nakʰínyā paśūnánuṣuvati etā́ni paśúṣvāvápati tásmādu parisrútyevā́vapettátʰā holkáyā nakʰínyā paśūnnā̀nuṣuváti tátʰo evaìnaṃ sámardʰayati kr̥tsnáṃ karoti tásmādu parisrútyevā́vapeta

Verse: 20 
Sentence: a    
átʰa pūrvedyúḥ
Sentence: b    
parisrútaṃ sáṃdadʰātyāśvíbʰyām pacyasva sárasvatyai pacyasvéndrāya sutrāmṇe pacyasvéti sā́ yadā́ parisrudbʰávatyátʰainayā prácarati

Verse: 21 
Sentence: a    
dvā́vagnī úddʰaranti
Sentence: b    
uttaravedā́vevóttaramúddʰate dákṣiṇaṃ nétsomāhutī́śca surāhutī́śca sahá juhávāméti tásmāddvā́vagnī úddʰarantyuttaravedā́vevóttaramúddʰate dákṣiṇamátʰa yadā́ vapā́bʰiḥ pracáratyátʰaitáyā parisrútā prácarati

Verse: 22 
Sentence: a    
tā́ṃ darbʰaíḥ pāvayati
Sentence: b    
pūtā̀sadíti vāyúḥ pūtáḥ pavítreṇa pratyaṅ sómo átisrutaḥ índrasya yújyaḥ sakʰéti tátkuvalasaktū́nkarkandʰusaktū́nbadarasaktūnityā́vapatyetadvai tátaḥ sámabʰavadyattrírniráṣṭʰīvatténaivaìnametatsámardʰayati kr̥tsnáṃ karoti tásmādetānā́vapati

Verse: 23 
Sentence: a    
átʰa gráhāngr̥hṇāti
Sentence: b    
ékaṃ trīnvaíkastvèvá grahītávya ékā purorugbʰávatyékānuvākyaíkā yājyā̀ tásmādékā evá grahītávyaḥ

Verse: 24 
Sentence: a    
gr̥hṇāti
Sentence: b    
kuvídaṅga yávamanto yávaṃ cidyátʰā dā́ntyanupūrváṃ viyū́ya ihéhaiṣāṃ kr̥ṇuhi bʰójanāni barhíṣo námauktiṃ yájanti upayāmágr̥hīto 'syaśvíbʰyāṃ tvā sárasvatyai tvéndrāya tvā sutrā́mṇa íti yádyu trī́ngr̥hṇīyā́detáyaivá gr̥hṇīyādupayāmaistu tárhi nā́nā gr̥hṇīyādátʰāhāśvíbʰyām sárasvatyā índrāya sutrāmṇé 'nubrūhī́ti

Verse: 25 
Sentence: a    
'nvāha
Sentence: b    
yuváṃ surā́mamaśvinā námucāvāsure sácā vipipānā́ subʰaspatī índraṃ kármasvāvatamítyāśrā́vyāhāśvínau sárasvatīmíndraṃ sutrā́māṇaṃ yajéti

Verse: 26 
Sentence: a    
yajati
Sentence: b    
putrámiva pítarāvaśvínobʰéndrāvátʰuḥ kā́vyairdaṃsánābʰiḥ yátsurā́maṃ vyápibaḥ śácībʰiḥ sárasvatī tvā magʰavannabʰiṣṇagíti dvirhótā vaṣaṭkaróti dvíradʰvaryúrjuhotyā́harati bʰakṣaṃ yádyu trī́ngr̥hṇīyā́detásyaivā́nu hómamítarau hūyete

Verse: 27 
Sentence: a    
átʰa kumbʰáḥ
Sentence: b    
śatávitr̥ṇo bʰávati návavitr̥ṇo sa yádi śatávitr̥ṇaḥ śatā́yurvā́ ayam púruṣaḥ śatátejāḥ śatávīryastásmācʰatávitr̥ṇo yádyu návavitr̥ṇo náveme púruṣe prāṇāstásmānnávavitr̥ṇaḥ

Verse: 28 
Sentence: a    
táṃ śikyòdutam
Sentence: b    
upáryuparyāhavanī́yaṃ dʰārayanti páriśiṣṭā parisrudbʰávati tāmā́siñcati tā́ṃ vikṣárantīmúpatiṣṭʰate pitr̥̄ṇāṃ sómavatāṃ tisŕ̥bʰirr̥gbʰíḥ pitr̥̄ṇā́m barhiṣádāṃ tisŕ̥bʰirr̥gbʰíḥ pitr̥̄ṇā́magniṣvāttā́nāṃ tisr̥bʰirr̥gbʰistadyádevámupatíṣṭʰate yátra vai sóma índramatyápavata sa yátpitr̥̄nágacʰattrayā vaí pitárasténaivaìnametatsámardʰayati kr̥tsnáṃ karoti tásmādevamúpatiṣṭʰate

Verse: 29 
Sentence: a    
átʰaitā́ni havī́ṃṣi nírvapati
Sentence: b    
sāvitraṃ dvā́daśakapālaṃ vāṣṭā́kapālaṃ puroḍā́śaṃ vāruṇáṃ yavamáyaṃ carúmaindramékādaśakapālam puroḍā́śam

Verse: 30 
Sentence: a    
sa yátsāvitro bʰávati
Sentence: b    
savitā vaí devā́nām prasavitā́ savitŕ̥prasūta evaìtádbʰiṣajyati tásmātsāvitró bʰavati

Verse: 31 
Sentence: a    
átʰa yádvāruṇo bʰávati
Sentence: b    
váruṇo vā́ ārpayitā tadyá evā̀rpayitā ténaivaìtádbʰiṣajyati tásmādvāruṇó bʰavati

Verse: 32 
Sentence: a    
átʰa yádaindro bʰávati
Sentence: b    
índro vaí yajñásya devátā yaìvá yajñásya devátā táyaivaìtádbʰiṣajyati tásmādaindró bʰavati

Verse: 33 
Sentence: a    
sa yádi haitayā́pi sómātipūtam bʰiṣajyét
Sentence: b    
iṣṭā́ anuyājā bʰávantyávyūḍʰe srúcāvátʰaitaírhavírbʰiḥ prácarati paścādvai somó 'tipavate paścā́devaìnameténa médʰenā́pidadʰātyāśvinámu tárhi dvíkapālam puroḍā́śaṃ nírvapedátʰa yadā́ vapā́bʰiḥ pracáratyátʰaiténāśvinéna dvíkapālena puroḍā́śena prácarati

Verse: 34 
Sentence: a    
tádu tátʰā kuryāt
Sentence: b    
hválati vā́ eṣa yajñapatʰādetyéti vā́ eṣá yajñapatʰādyá eváṃ karoti tásmādyátraivaìtéṣām paśūnā́ṃ vapā́bʰiḥ pracáranti tádevaìtaírhavírbʰiḥ prácareyurnò tárhyāśvinaṃ dvíkapālam puroḍā́śaṃ nírvapet

Verse: 35 
Sentence: a    
tásya nápuṃsako gaurdákṣiṇā
Sentence: b    
na vā́ eṣa strī na púmānyannápuṃsako gauryadáha púmāṃsténa na strī yádu strī téno na púmāṃstásmānnápuṃsako gaurdákṣiṇā́śvā ratʰavāhī hi na strī na púmānyadáśvā ratʰavāhī yadáha rátʰaṃ váhati téna na strī yádu strī téno na púmāṃstásmādáśvā ratʰavāhī dákṣiṇā

Paragraph: 5 
Verse: 1 
Sentence: a    
aindravaiṣṇavaṃ dvā́daśakapālam puroḍā́śaṃ nírvapati
Sentence: b    
tadyádetáyā yájate vr̥tré ha vā́ idamágre sárvanāma yadŕ̥co yadyájūṃṣi yatsā́māni tásmā índro vájram prā́jihīrṣat

Verse: 2 
Sentence: a    
ha víṣṇumuvāca
Sentence: b    
vr̥trā́ya vai vajram práhariṣyāmyánu tiṣṭʰasvéti tatʰéti ha víṣṇuruvācā́nu tvā stʰāsye práharéti tásmā índro vájramúdyayāma sa údyatādvájrādvr̥tró bibʰayā́ṃ cakāra

Verse: 3 
Sentence: a    
hovāca
Sentence: b    
ásti vā́ idáṃ vīryáṃ tannú te práyacʰāni me práhārṣīríti tásmai yájūṃṣi prā́yacʰattásmai dvitī́yamúdyayāma

Verse: 4 
Sentence: a    
hovāca
Sentence: b    
ásti vā́ idáṃ vīryáṃ tannú te práyacʰāni me práhārṣīríti tásmā ŕ̥caḥ prā́yacʰattásmai tr̥tī́yamúdyayāma

Verse: 5 
Sentence: a    
ásti vā́ idáṃ vīryáṃ tannú te práyacʰāni me práhāṣīríti tásmai sā́māni prā́yacʰattásmādápyetárhyevámevaìrvédairyajñáṃ tanvate yájurbʰirevāgré 'tʰargbʰirátʰa sā́mabʰireváṃ hyasmā etatprā́yacʰat

Verse: 6 
Sentence: a    
tásya yo yónirāśaya ā́sa
Sentence: b    
támanuparāmŕ̥śya saṃlúpyācʰinatsaìṣéṣṭirabʰavattadyádetásminnāśaye trídʰāturivaiṣā́ vidyā́śeta tásmāttraidʰātavī nā́ma

Verse: 7 
Sentence: a    
átʰa yádaindrāvaiṣṇaváṃ havirbʰávati
Sentence: b    
índro hi vájramudáyacʰadvíṣṇuranvátiṣṭʰata

Verse: 8 
Sentence: a    
átʰa yaddvā́daśakapālo bʰávati
Sentence: b    
dvā́daśa vai mā́sāḥ saṃvatsarasya saṃvatsarásammitaiṣéṣṭistásmāddvā́daśakapālo bʰavati

Verse: 9 
Sentence: a    
támubʰáyeṣāṃ vrīhiyavā́ṇāṃ gr̥hṇāti
Sentence: b    
vrīhimáyamevā́gre píṇḍamádʰiśrayati tadyájuṣāṃ rūpamátʰa yavamáyaṃ tádr̥cā́ṃ rūpamátʰa vrīhimáyaṃ tatsā́mnāṃ rūpa tádetáttrayyaí vidyā́yai rūpáṃ kriyate saìṣā́ rājasūyayājína udavasānīyéṣṭirbʰavati

Verse: 10 
Sentence: a    
sárvānvā́ eṣá yajñakratūnávarunddʰe
Sentence: b    
sárvā íṣṭīrápi darvihomānyó rājasū́yena yájate tásya yātáyāmeva yajñó bʰavati 'smātpárāṅiva bʰavatyetā́vānvai sárvo yajño yā́vāneṣá trayo védastásyaitádrūpáṃ kriyata eṣa yónirāśayastádeténa trayéṇa védena púnaryajñamā́rabʰate tátʰāsyā́yātayāmā yajño bʰávati tátʰo asmānna párāṅ bʰavati

Verse: 11 
Sentence: a    
sárvānvā́ eṣá yajñakratūnávarunddʰe
Sentence: b    
sárvā íṣṭīrápi darvihomānyó rājasū́yena yájate devásr̥ṣṭo vā́ eṣéṣṭiryáttraidʰātavyánáyā 'pīṣṭámasadanayā́pi sūyā íti tásmādvā́ eṣā́ rājasūyayājína udavasānīyéṣṭʰirbʰavati

Verse: 12 
Sentence: a    
átʰo yáḥ sahásraṃ bʰū́yo dadyā́t
Sentence: b    
tásya hā́pyudavasānī́yā syādriricāná iva vā́ eṣá bʰavati yáḥ sahásraṃ bʰū́yo dádātyetadvaí sahásraṃ vācaḥ prájātaṃ yádeṣá trayo védastátsahásreṇa riricānam púnarā́pyāyayati tásmādu ha tasyā́pyudavasānī́yā syāt

Verse: 13 
Sentence: a    
átʰo dīrgʰasattramā́sīran
Sentence: b    
saṃvatsaráṃ bʰū́yo téṣāṃ hā́pyudavasānī́ya syātsárvaṃ vai téṣāmāptám bʰavati sárvaṃ jitaṃ dīrgʰasattramāsate saṃvatsaráṃ bʰūyo sárvameṣā tásmādu ha téṣāmápyudavasānī́yā syāt

Verse: 14 
Sentence: a    
átʰo hainayā́pyabʰícaret
Sentence: b    
etáyā vaí bʰadrasenámājātaśatravamā́ruṇirabʰícacāra kṣipraṃ kílāstr̥ṇutéti ha smāha yā́jñavalkyó 'pi ha vā́ enayéndro vr̥trásyāstʰā́namacʰinadápi ha vā́ enayāstʰā́naṃ cʰinatti enayābʰicárati tásmādu hainayā́pyabʰícaret

Verse: 15 
Sentence: a    
átʰo hainayā́pi bʰiṣajyet
Sentence: b    
yaṃ nvèvaíkayarcā́ bʰiṣájyedékena yájuṣaíkena sā́mnā taṃ nvèvā̀gadáṃ kuryātkímu yáṃ trayéṇa védena tásmādu hainayā́pi bʰiṣajyet

Verse: 16 
Sentence: a    
tásyai trī́ṇi śatámānāni híraṇyāni dákṣiṇā
Sentence: b    
tā́ni brahmáṇe dadāti na vaí brahmā prácarati stute śaṃsatyátʰa sa yáśo na vai híraṇyena kíṃ caná kurvantyátʰa tadyáśastásmāttrī́ṇi śatámānāni brahmáṇe dadāti

Verse: 17 
Sentence: a    
tisró dʰenūrhótre
Sentence: b    
bʰūmā vaí tisró dʰenávo bʰūmā hótā tásmāttisró dʰenūrhótre

Verse: 18 
Sentence: a    
trī́ṇi vā́sāṃsyadʰvaryáve
Sentence: b    
tanute vā́ adʰvaryúryajñaṃ tanvate vā́sāṃsi tásmāttrī́ṇi vā́sāṃsyadʰvaryáve gā́magnī́dʰe

Verse: 19 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
dvā́daśa tráyodaśa dákṣiṇā bʰavanti dvā́daśa vai tráyodaśa saṃvatsarásya māsāḥ saṃvatsarásammitaiṣéṣṭistásmāddvā́daśa tráyodaśa dákṣiṇā bʰavanti




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.