TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 36
Previous part

Book: 6 
Book 6


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    ásadvā́ idamágra āsīt
Sentence: b    
tádāhuḥ kiṃ tadásadāsīdityŕ̥ṣayo vāva te gré sadāsī́ttádāhuḥ ke ta ŕ̥ṣaya íti prāṇā ŕ̥ṣayaste yátpurā̀smātsárvasmādidámicʰántaḥ śrámeṇa tápasā́riṣaṃstásmādŕ̥ṣayaḥ dʰyatá indriyéṇainddʰa yadaínddʰa tásmādíndʰa índʰo ha vai tam

Verse: 2 
Sentence: a    
sa yam mádʰye prāṇáḥ
Sentence: b    
eṣá evéndrastā́neṣá prāṇā́nmaíndra ityā́cakṣate paró 'kṣam paró 'kṣakāmā devāstá iddʰā́ḥ sapta nā́nā púruṣānasr̥jantá

Verse: 3 
Sentence: a    
te 'bruvan
Sentence: b    
na vā́ ittʰaṃ sántaḥ śakṣyāmaḥ prájanayitumimā́ntsapta púruṣānékam púruṣaṃ karavāméti etā́ntsapta púruṣānékam púruṣamakurvanyádūrdʰvaṃ nā́bʰestau dvaú samaúbjanyadávāṅnā́bʰestau dvaú pakṣaḥ púruṣaḥ pakṣaḥ púruṣaḥ pratiṣṭʰaíka āsīt

Verse: 4 
Sentence: a    
átʰa yaìtéṣāṃ saptā́nām púruṣāṇāṃ śrī́ḥ
Sentence: b    
yo rása ā́sīttámūrdʰváṃ samúdauhastádasya śíro 'bʰavadyacʰríyaṃ samudaúhaṃstásmācʰírastásminnetásminprāṇā́ aśrayanta tásmādvevaìtacʰiró 'tʰa yátprāṇā áśrayanta tásmādu prāṇāḥ śriyaú 'tʰa yatsárvasminnáśrayanta tásmādu śárīram

Verse: 5 
Sentence: a    
eva púruṣaḥ prajā́patirabʰavat
Sentence: b    
sa yaḥ sa púruṣaḥ prajā́patirábʰavadayámeva sa 'yámagníścīyáte

Verse: 6 
Sentence: a    
sa vaí saptapuruṣó bʰavati
Sentence: b    
saptapuruṣo hyáyam púruṣo yácctvā́ra ātmā tráyaḥ pakṣapucʰā́ni catvā́ro hi tásya púruṣasyātmā tráyaḥ pakṣapucʰānyátʰa yadékena púruṣeṇātmā́naṃ vardʰáyati téna vīryèṇāyámātmā́ pakṣapucʰānyúdyacʰati

Verse: 7 
Sentence: a    
átʰa yáścitè 'gnírnidʰīyáte
Sentence: b    
yaìvaìtéṣāṃ saptānām púruṣāṇāṃ śrīryo rásastámetádūrdʰváṃ samúdūhanti tádasyaitacʰírastásmintsárve devā́ḥ śritā átra hi sárvebʰyo devébʰyo júhvati tásmādvevaìtacʰíraḥ

Verse: 8 
Sentence: a    
so 'yam púruṣaḥ prajā́patirakāmayata bʰūyāntsyām prajāyeyéti so 'śrāmyatsa tápo 'tapyata śrāntástepāno bráhmaivá pratʰamámasr̥jata trayómevá vidyāṃ saìvā̀smai pratiṣṭʰābʰavattásmādāhurbráhmāsya sárvasya pratiṣṭʰéti tásmādanū́cya prátitiṣṭʰati pratiṣṭʰā hyèṣā yadbráhma tásyām pratiṣṭʰā́yām prátiṣṭʰito 'tapyata

Verse: 9 
Sentence: a    
so 'pò 'sr̥jata
Sentence: b    
vācá evá lokādvā́gevā̀sya sā̀sr̥jyata sèdaṃ sárvamāpnodyádidaṃ kíṃ ca yadā́pnottásmādā́po yadávr̥ṇottásmādvāḥ

Verse: 10 
Sentence: a    
so 'kāmayata
Sentence: b    
ābʰyò 'dbʰyó 'dʰi prájāyeyéti 'náyā trayyā́ vidyáyā sahā̀paḥ prā́viśattáta āṇḍaṃ sámavartata tádabʰyámr̥śadastvityástu bʰū́yo 'stvítyeva tádabravīttáto bráhmaivá pratʰamámasr̥jyata trayyèvá vidyā tásmādāhurbráhmāsya sárvasya pratʰamajamityápi hi tásmātpúruṣādbráhmaiva pū́rvamásr̥jyata tádasya tanmúkʰamevā̀sr̥jyata tásmādanūcānámāhuragníkalpa íti múkʰaṃ hyètádagneryadbráhma

Verse: 11 
Sentence: a    
átʰa yo gárbʰo 'ntarāsīt
Sentence: b    
so 'grírasr̥jyata sa yádasya sárvasyā́gramásr̥jyata tásmādagríragrírha vai támagnirityā́cacʰate paró 'kṣam paró 'kṣakāmā devā átʰa yadáśru sáṃkṣaritamā́sītsó 'śrurabʰavadáśrurha vai tamáśva ityā́cakṣate paró 'kṣam paró 'kṣakāmā devā átʰa yadárasadiva sa rā́sabʰo 'bʰavadátʰa yáḥ kapā́le ráso lipta ā́sītsò 'jò 'bʰavadátʰa yátkapā́lamā́sītsā́ pr̥tʰivyábʰavat

Verse: 12 
Sentence: a    
so 'kāmayata
Sentence: b    
ābʰyo 'dyó 'dʰīmām prájanayeyamíti tā́ṃ saṃkŀ̥śyāpsu prā́vidʰyattásyai yaḥ párāṅ ráso 'tyákṣaratsá kūrmò 'bʰavadátʰa yádūrdʰvámudaúkṣyatedaṃ tadyádidámūrdʰvámadbʰyó 'dʰi jā́yate sèyaṃ sárvāpá evā̀nuvyaìttádidamékamevá rūpaṃ sámadr̥śyatā́pa eva

Verse: 13 
Sentence: a    
so 'kāmayata
Sentence: b    
bʰū́ya evá syātprájāyetéti 'śrāmyatsa tápo 'tapyata śrāntástepānaḥ pʰénamasr̥jata 'vedanyadvā́ etádrūpam bʰū́yo vaí bʰavati śrā́myāṇyevéti śrāntástepāno mŕ̥daṃ śúṣkāpamūṣasikataṃ śárkarāmáśmānamáyo híraṇyamoṣadʰivanaspatyásr̥jata ténemā́m pr̥tʰivīm prā́cʰādayat

Verse: 14 
Sentence: a    
vā́ etā náva sŕ̥ṣṭayaḥ
Sentence: b    
iyámasr̥jyata tásmādāhustrivŕ̥dagnirítīyaṃ hyágnírasyai hi sárvo 'gníścīyáte

Verse: 15 
Sentence: a    
ábʰūdvā́ iyám pratiṣṭʰéti
Sentence: b    
tadbʰū́mirabʰavattā́mapratʰayatsā́ pr̥tʰivyábʰavatsèyaṃ sárvā kr̥tsnā mányamānāgāyadyadágāyattásmādiyáṃ gāyatryátʰo āhuragnírevā̀syai pr̥ṣṭʰe sárvaḥ kr̥tsno mányamāno 'gāyadyadágāyattásmādagnírgāyatra íti tásmādu haitadyaḥ sárvaḥ kr̥tsno mányate gā́yati vaivá gīté ramate

Paragraph: 2 
Verse: 1 
Sentence: a    
so 'kāmayata prajā́patiḥ
Sentence: b    
bʰū́ya evá syātprájāyetéti 'gnínā pr̥tʰivī́m mitʰunaṃ sámabʰavattáta āṇḍaṃ sámavartata tádabʰyámr̥śatpúṣyatvíti púṣyatu bʰū́yo 'stvítyeva tádabravīt

Verse: 2 
Sentence: a    
sa yo gárbʰo 'ntarā́sīt
Sentence: b    
vāyúrasr̥jyatā́tʰa yadáśru sáṃkṣaritamā́sīttā́ni váyāṃsyabʰavannátʰa yáḥ kapā́le ráso lipta ā́sīttā márīcayo 'bʰavannátʰa yátkapā́lamā́sīttádantárikṣamabʰavat

Verse: 3 
Sentence: a    
so 'kāmayata
Sentence: b    
bʰū́ya evá syātprájāyetéti vāyúnāntárikṣam mitʰunaṃ sámabʰavattáta ā́ṇḍaṃ sámavartata tádabʰyámr̥śadyáśo bibʰr̥hī́ti táto 'sā́vādityò 'sr̥jyataiṣa vai yaśó 'tʰa yadáśru sáṃkṣaritamā́sītsó 'śmā pŕ̥śnirabʰavadáśrurha vai tamaśmetyā́cakṣate paró 'kṣam paró 'kṣakāmā devā átʰa yáḥ kapā́le ráso lipta ā́sītté raśmáyo 'bʰavannátʰa yátkapā́lamā́sītsā dyaúrabʰavat

Verse: 4 
Sentence: a    
so 'kāmayata
Sentence: b    
bʰū́ya evá syātprájāyetéti ādityéna dívam mitʰunaṃ sámabʰavattáta ā́ṇḍaṃ sámavartata tádabʰyámr̥śadréto bibʰr̥hī́ti tátaścandrámā asr̥jyataiṣa vai retó 'tʰa yádaśru sáṃkṣaritamā́sīttā́ni nákṣatrāṇyabʰavannátʰa yáḥ kapā́le ráso lipta ā́sīttā́ avāntaradíśo 'bʰavannátʰa yátkapā́lamā́sīttā díśo 'bʰavan

Verse: 5 
Sentence: a    
imā́ṃlokā́ntsr̥ṣṭvā̀kāmayata
Sentence: b    
tā́ḥ prajā́ḥ sr̥jeya yā́ ma eṣu lokéṣu syuríti

Verse: 6 
Sentence: a    
sa mánasā vā́cam mitʰunaṃ sámabʰavat
Sentence: b    
so 'ṣṭaú drapsā́ngarbʰyábʰavattè 'ṣṭau vásavo 'sr̥jyanta tā́nasyāmupādadʰāt

Verse: 7 
Sentence: a    
sa mánasaivá
Sentence: b    
vā́cam mitʰunaṃ sámabʰavatsa ékādaśa drapsā́ngarbʰyábʰavatta ékādaśa rudrā́ asr̥jyanta tā́nantárikṣa úpādadʰāt

Verse: 8 
Sentence: a    
sa mánasaivá
Sentence: b    
vā́cam mitʰunaṃ sámabʰavatsa dvā́daśa drapsā́ngarbʰyábʰavatte dvā́daśādityā́ asr̥jyanta tā́ndivyúpādadʰāt

Verse: 9 
Sentence: a    
sa manasaivá
Sentence: b    
vā́cam mitʰunaṃ sámabʰavatsá garbʰyábʰavatsa víśvāndevā́nasr̥jata tā́ndikṣū́pādadʰāt

Verse: 10 
Sentence: a    
átʰo āhuḥ
Sentence: b    
agnímevá sr̥ṣṭaṃ vásavó 'nvasr̥jyanta tā́nasyāmúpādadʰādvāyúṃ rudrāstā́nantárikṣa ādityámādityāstā́ndivi víśve devā́ścandrámasaṃ tā́ndikṣū́pādadʰādíti

Verse: 11 
Sentence: a    
átʰo āhuḥ
Sentence: b    
prajā́patirevèmā́ṃlokā́ntsr̥ṣṭvā́ pr̥tʰivyām prátyatiṣṭʰattásmā imā óṣadʰayó 'nnamapacyanta tádāśnātsá garbʰyábʰavatsa ūrdʰvébʰya evá prāṇébʰyo devānásr̥jata vāñcaḥ prāṇāstébʰyo mártyāḥ prajā ityáto yatamatʰā́sr̥jata tátʰāsr̥jata prajā́patistvèvèdaṃ sárvamasr̥jata yádidaṃ kíṃ ca

Verse: 12 
Sentence: a    
prajā́ḥ sr̥ṣṭvā́
Sentence: b    
sárvamājímitvā vyásraṃsata tásmādu haitadyaḥ sárvamājiméti vyèvá sraṃsate tásmādvísrastātprāṇó madʰyata údakrāmattásminnenamutkrānte devā́ ajahuḥ

Verse: 13 
Sentence: a    
so 'gnímabravīt
Sentence: b    
tvám sáṃdʰehī́ti me táto bʰaviṣyatī́ti tváyā mā́cakṣāntai yo vaí putrā́ṇāṃ rā́dʰyate téna pitáram pitāmahám putram paútramā́cakṣate tváyā mā́cakṣāntā átʰa sáṃdʰehī́ti tatʰéti támagniḥ sámadadʰāttásmādetám prajā́patiṃ sántamagnirityā́cakṣata ā́ ha vā́ enena pitáram pitāmahám putram paútraṃ cakṣate evaṃ véda

Verse: 14 
Sentence: a    
támabravīt
Sentence: b    
kasmistvópadʰāsyāmī́ti hitá evétyabravītprāṇo vaí hitám prāṇo hi sárvebʰyo bʰūtébʰyo hitastadyádenaṃ hitá upā́dadʰāttásmādāhópadʰāsyāmyúpadadʰāmíti

Verse: 15 
Sentence: a    
tádāhuḥ
Sentence: b    
kíṃ hitaṃ kimupáhitamíti prāṇá evá hitaṃ vāgúpahitam prāṇe hī̀yaṃ vāgúpeva hitā́ prāṇastvèvá hitamáṅgānyúpahitam prāṇe hī̀mānyáṅgānyúpeva hitā́ni

Verse: 16 
Sentence: a    
so 'syaiṣa cítya āsīt
Sentence: b    
cetávyo hyásyā́sīttásmāccítyaścítya u evā̀yaṃ yájamānasya bʰavati cetávyo hyásya bʰávati tásmādveva cítyaḥ

Verse: 17 
Sentence: a    
tádetā vā́ asya tā́ḥ
Sentence: b    
páñca tanvò vyásraṃsanta lóma tváṅnāṃsamástʰi majjā tā́ evaìtāḥ páñca cítayastadyatpáñca cítīścinótyetā́bʰirèvainaṃ táttanū́bʰiścinoti yáccinóti tásmāccítayaḥ

Verse: 18 
Sentence: a    
sa yaḥ prajā́patirvyásraṃsata
Sentence: b    
saṃvatsaraḥ 'tʰa yā́ asyaitāḥ páñca tánvo vyáśraṃsanta 'rtávaste páñca vā́ r̥távaḥ páñcaitāścítayastadyatpáñca cítīścinótyr̥túbʰirevainaṃ táccinoti yáccinóti tásmāccítayaḥ

Verse: 19 
Sentence: a    
sa yaḥ saṃvatsaráḥ prajā́patirvyásraṃsata
Sentence: b    
ayámeva vāyuryò 'yam pávaté 'tʰa yā́ asya tā́ r̥távaḥ páñca tanvò vyásraṃsanta díśastr̥̄ḥ páñca vai díśaḥ páñcaitāścítayastadyatpáñca cítīścinóti digbʰírevaìnaṃ táccinoti yáccinóti tásmāccítayaḥ

Verse: 20 
Sentence: a    
átʰa yáścitè 'gnírnidʰīyáte
Sentence: b    
asau ādityaḥ eṣá evaìṣò 'gniścíta etā́vannu tadyádenamagníḥ samádadʰāt

Verse: 21 
Sentence: a    
átʰo āhuḥ
Sentence: b    
prajā́patireva vísrasto devā́nabravītsám dʰattéti devā́ agnímabruvaṃstváyīmám pitáram prajā́patim bʰiṣajyāméti sa vā́ ahámetásmintsárvasminnevá viśānī́ti tatʰéti tásmādetám prajā́patiṃ sántamagnirityā́cakṣate

Verse: 22 
Sentence: a    
taṃ devā́ agnāvā́hutibʰirabʰiṣajyan
Sentence: b    
te yā́ṃ yāmā́hutimájuhavuḥ sā́-sainam pakvéṣṭakā bʰūtvāpyapadyata tadyádiṣṭā́tsamábʰavaṃstásmādíṣṭakāstásmādagninéṣṭakāḥ pacantyā́hutīrevaìnāstátkurvanti

Verse: 23 
Sentence: a    
so 'bravīt
Sentence: b    
yā́vadyāvadvaí juhutʰa tā́vattāvanma kám bʰavatī́ti tadyádasmā iṣṭe kamábʰavattásmādvevéṣṭakāḥ

Verse: 24 
Sentence: a    
táddʰa smāhā́ktākṣyaḥ
Sentence: b    
eva yájuṣmatīrbʰū́vasīríṣṭakā vidyātsò 'gníṃ cinuyādbʰū́ya eva tátpitáram prajā́patim bʰiṣajyatī́ti

Verse: 25 
Sentence: a    
átʰa ha smāha tā́ṇḍyaḥ
Sentence: b    
kṣatraṃ vai yájuṣmatya íṣṭakā víśo lokampr̥ṇā́ attā vaí kṣatriyó 'nnaṃ viḍyátra vā́ atturánna bʰū́yo bʰávati tádrāṣṭraṃ sámr̥ddʰam bʰavati tádedʰate tásmāllokampr̥ṇā́ eva bʰū́yasīrúpadadʰyādítyetadáha táyorváco 'nyā tvèvā́ta stʰítiḥ

Verse: 26 
Sentence: a    
eṣá pitā́ putráḥ
Sentence: b    
yádeṣò 'gnimásr̥jata ténaiṣò 'gnéḥ pitā yádetámagníḥ samádadʰātténaitásyāgníḥ pitā yádeṣá devānásr̥jata ténaiṣá devā́nām pitā yadetaṃ devā́ḥ samádadʰusténaitásya devā́ḥ pitáraḥ

Verse: 27 
Sentence: a    
ubʰáyaṃ haitádbʰavati
Sentence: b    
pitā́ ca putráśca prajā́patiścāgníścāgníśca prajā́patiśca prajā́patiśca devā́śca prajā́patiśca evaṃ véda

Verse: 28 
Sentence: a    
sa úpadadʰāti
Sentence: b    
táyā devátayéti vāgvai sā́ devátāṅgirasvadíti prāṇo áṅgirā dʰruvā́ sīdéti stʰirā́ sīdétyetadátʰo prátiṣṭʰitā sīdéti vācā́ caivaìnametátprāṇéna ca cinoti vāgvā́ agníḥ prāṇa índra aindrāgnò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametáccinotīndrāgnī vai sárve devā́ḥ sarvadevátyo 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametáccinoti

Verse: 29 
Sentence: a    
tádāhuḥ
Sentence: b    
kásmādasyā́ agníścīyata íti yátra vai sā́ devátā vyásraṃsata tádimā́meva rásenā́nu vyákṣarattaṃ yátra devā́ḥ samáskurvaṃstádenamasyā́ evā́dʰi sámabʰarantsaìṣaíkaivéṣṭakeyámevèyaṃ hyágnírasyai hi sárvo 'gníścīyáte sèyaṃ cátuḥsraktirdíśo hyásyaí sraktáyastásmāccátuḥkraktaya íṣṭakā bʰavantīmāṃ hyánu sárvā íṣṭakāḥ

Verse: 30 
Sentence: a    
tádāhuḥ
Sentence: b    
yádevamékeṣṭakó 'tʰa katʰam páñceṣṭaka ítīyaṃ nvèvá pratʰamā́ mr̥nmayī́ṣṭakā tadyatkiṃ cā́tra mr̥nmáyamupadádʰātyékaiva séṣṭakā́tʰa yátpaśuśīrṣā́ṇyupadádʰāti sā́ paśviṣṭakā́tʰa yádrukbʰapuruṣā́ upadádʰāti yáddʰiraṇyaśakalaíḥ prokṣáti sā́ hiraṇyeṣṭakā́tʰa yatsrúcā upadádʰāti yádulūkʰalamusale yā́ḥ samídʰa ādádʰāti sā́ vānaspatyéṣṭakā́tʰa yátpuṣkaraparṇámupadádʰāti yátkūrmaṃ yaddádʰi mádʰu gʰr̥taṃ yatkiṃ cātrā́nnamupadádʰāti saivā́nnaṃ pañcamī́ṣṭakaivámu páñceṣṭakaḥ

Verse: 31 
Sentence: a    
tádāhuḥ
Sentence: b    
kataráta íṣṭakāyāḥ śíra íti yáta upaspŕ̥śya yájurvádatī́tyu haíka āhuḥ svayamātr̥ṇā́yā evā́rdʰādupaspŕ̥śya yajurvadettátʰo hāsyaitāḥ sárvāḥ svayamātr̥ṇā́mabʰyā́vr̥ttā bʰavantī́ti na tátʰā kuryādáṅgāni vā́ asyaitā́ni párūṃṣi yadíṣṭakā yátʰā áṅge 'ṅge párvanparvañcʰíraḥ kuryā́ttādr̥tkadyo vāvá citè 'gnírnidʰīyáte tádevaìtā́sāṃ sárvāsāṃ śíraḥ

Verse: 32 
Sentence: a    
tádāhuḥ
Sentence: b    
káti paśávo 'gnā úpadʰīyanta íti pañcéti nvèvá brūyātpáñca hyètā́npaśū́nupadádʰāti

Verse: 33 
Sentence: a    
átʰo éka íti brūyāt
Sentence: b    
ávirítīyaṃ áviriyaṃ hī̀māḥ sárvāḥ prajā ávatīyámu vā́ agnírasyai hi sárvo 'gníścīyáte tásmādéka íti brūyāt

Verse: 34 
Sentence: a    
átʰo dvāvíti brūyāt
Sentence: b    
ávī ítīyáṃ cāsaú ceme hī̀māḥ sárvāḥ prajā ávato yanmŕ̥diyaṃ tadyadā́po 'sau tanmr̥ccā́paśceṣṭakā bʰavanti tásmāddāvíti brūyāt

Verse: 35 
Sentence: a    
átʰo gauríti brūyāt
Sentence: b    
ime vaí lokā gauryaddʰi kíṃ ca gácʰatīmāṃstállokā́ngacʰatīmá u lokā́ eṣò 'gníścitastásmādgauríti brūyāt

Verse: 36 
Sentence: a    
tádāhuḥ
Sentence: b    
kásmai kā́māyāgníścīyata íti suparṇó bʰūtvā dívaṃ vahādítyu haíka āhurna tátʰā vidyādetadvaí rūpáṃ kr̥tvā́ prāṇā́ḥ prajā́patirabʰavannetádrūpáṃ kr̥tvā́ prajā́patirdevā́nasr̥jataitádrūpáṃ kr̥tvā́ devā́ amŕ̥tā abʰavaṃstadyádevaìténa prāṇā ábʰavanyátprajā́patiryáddevāstádevaìténa bʰavati

Paragraph: 3 
Verse: 1 
Sentence: a    
prajā́patirvā́ idamágra āsīt
Sentence: b    
éka eva 'kāmayata syām prájāyeyéti 'śrāmyatsa tápo 'tapyata tásmācʰrāntā́ttepānādā́po 'sr̥jyanta tásmātpúruṣāttaptādā́po jāyante

Verse: 2 
Sentence: a    
ā́po 'bruván
Sentence: b    
kva vayám bʰavāméti tápyadʰvamítyabravīttā́ atapyanta tāḥ pʰénamasr̥janta tásmādapā́ṃ taptā́nām pʰéno jāyate

Verse: 3 
Sentence: a    
pʰéno 'bravīt
Sentence: b    
kvāhám bʰavānī́ti tápyasvétyabravītsò 'tapyata sa mŕ̥damasr̥jataitadvai pʰénastapyate yádapsvā̀véṣṭamānaḥ plávate yadòpahanyáte mŕ̥devá bʰavati

Verse: 4 
Sentence: a    
mŕ̥dabravīt
Sentence: b    
kvāhám bʰavānī́ti tápyasvétyabravītsā̀tapyata síkatā asr̥jataitadvai mŕ̥ttapyate yádenāṃ vikr̥ṣánti tásmādyadyápi súmārtsnaṃ vikr̥ṣánti saikatámivaivá bʰavatyetā́vannu tadyatkvā̀hám bʰavāni kvā̀há bʰavānī́ti

Verse: 5 
Sentence: a    
síkatābʰyaḥ śárkarāmasr̥jata
Sentence: b    
tásmātsíkatāḥ śárkaraivā̀ntató bʰavati śárkarāyā áśmānaṃ tásmācʰárkarā́śmaivā̀ntató bʰavatyáśmanó 'yastásmādáśmanó 'yo dʰamantyáyaso híraṇyaṃ tásmādáyo bahudʰmātaṃ híraṇyasaṃkāśamivaivá bʰavati

Verse: 6 
Sentence: a    
tadyádasr̥jyatā́kṣarat tadyadákṣarattásmādakṣáraṃ yádaṣṭau kr̥tvó 'kṣaratsaìvā̀ṣṭā́kṣarā gāyatryá bʰavat

Verse: 7 
Sentence: a    
ábʰūdvā́ iyám pratiṣṭʰéti
Sentence: b    
tadbʰŕ̥mirabʰavattā́mapratʰayatsā́ pr̥tʰivyábʰavattásyāmasyā́m pratiṣṭʰā́yām bʰūtā́ni ca bʰūtā́nāṃ ca prátiḥ saṃvatsarā́yādīkṣanta bʰūtā́nām prátirgr̥hápatirā́sīduṣāḥ pátnī

Verse: 8 
Sentence: a    
tadyā́ni tā́ni bʰūtā́ni
Sentence: b    
r̥távasté 'tʰa yaḥ bʰūtā́nām pátiḥ saṃvatsaraḥ 'tʰa sòṣāḥ pátnyauṣasī tā́nīmā́ni bʰūtā́ni ca bʰūtā́nāṃ ca pátiḥ saṃvatsará uṣási réto 'siñcantsá saṃvatsaré kumārò 'jāyata 'rodīt

Verse: 9 
Sentence: a    
tám prajā́patirabravīt
Sentence: b    
kúmāra kíṃ rodiṣi yacʰrámāttápasó 'dʰi jāto 'sī́ti 'bravīdánapahatapāpmā vā́ asmyáhitanāmā nāma ma dʰehī́ti tásmātputrásya jātásya nā́ma kuryātpāpmā́namevā̀sya tadápahantyápi dvitī́yamápi tr̥tī́yamabʰipūrvámevā̀sya tátpāpmā́namápahanti

Verse: 10 
Sentence: a    
támabravīdrudrò 'sī́ti
Sentence: b    
tadyádasya tannāmā́karodagnistádrūpamabʰavadagnivá rudro yadárodīttásmādrudraḥ 'bravījjyā́yānvā áto 'smi dʰehyèvá me nāméti

Verse: 11 
Sentence: a    
támabravītsarvò 'sī́ti
Sentence: b    
tadyádasya tannāmā́karodā́pastádrūpamabʰavannā́po vaí sarvò 'dbʰyo hī̀daṃ sárvaṃ jā́yate 'bravījjyā́yānvā áto 'smi dʰéhyevá me nāméti

Verse: 12 
Sentence: a    
támabravītpaśupátirasī́ti
Sentence: b    
tadyádasya tannāmā́karodóṣadʰayastádrūpámabʰavannóṣadʰayo vaí paśupátistásmādyadā́ paśáva óṣadʰīrlábʰante 'tʰá patīyanti 'bravījjyā́yānvā áto 'smi dʰehyèvá me nāméti

Verse: 13 
Sentence: a    
támabravīdugrò 'sī́ti
Sentence: b    
tadyádasya tannāmā́karodvāyustádrūpámbʰavadvāyurvā́ ugrastásmādyadā bálavadvā́yugró vātótyāhuḥ 'bravījjyā́yānvā áto 'smi dʰehyèvá me nāméti

Verse: 14 
Sentence: a    
támabravīdaśánirasī́ti
Sentence: b    
tadyádasya tannāmā́karodvidyuttádrūpámabʰavadvidyudvā́ aśánistásmādyáṃ vidyuddʰántyaśánirabadʰīdítyāhuḥ 'bravījjyā́yānvā áto 'smi dʰehyèvá me nāméti

Verse: 15 
Sentence: a    
támabravīdbʰavò 'sī́ti
Sentence: b    
tadyádasya tannāmā́karotparjányastádrūpámabʰavatparjányo vaí bʰaváḥ parjányāddʰī̀daṃ sárvam bʰávati 'bravījjyā́yānvā áto 'smi dʰehyèvá me nāméti

Verse: 16 
Sentence: a    
támabravīnmahā́ndevò 'sī́ti
Sentence: b    
tadyádasya tannāmā́karoccandrámāstádrūpámabʰavatprajā́patirvaí candrámāḥ prajā́patirvaí mahā́ndevaḥ 'bravījjyā́yānvā ato 'smi dʰehyèvá me nāméti

Verse: 17 
Sentence: a    
támabravīdī́śāno 'sī́ti
Sentence: b    
tadyádasya tannāmā́karodādityastádrūpámabʰavadādityo ī́śāna ādityo hyásya sárvasyéṣṭe 'bravīdetā́vānvā́ asmi métaḥ paro nā́ma dʰā íti

Verse: 18 
Sentence: a    
tā́nyetā́nyaṣṭā́vagnirūpā́ṇi
Sentence: b    
kumāró navamáḥ saivā̀gnístrivŕ̥ttā

Verse: 19 
Sentence: a    
yádvevā̀ṣṭā́vagnirūpā́ṇi
Sentence: b    
aṣṭā́kṣarā gāyatrī tásmādāhurgāyatrò 'gniríti 'yáṃ kumāró rūpā́ṇyanuprā́viśanna vā́ agníṃ kumārámiva paśyantyetā́nyevā̀sya rūpā́ṇi paśyantyetā́ni rūpā́ṇyanuprā́viśat

Verse: 20 
Sentence: a    
támetáṃ saṃvatsará evá cinuyā́t
Sentence: b    
saṃvatsaré 'nubrūyāddū́yorityu haíka āhuḥ saṃvatsare vai tadréto 'siñcantsá saṃvatsaré kumārò 'jāyata tásmāddū́yorevá cinuyādvū́yoránubrūyādíti saṃvatsare tvèvá cinuyā́tsaṃvatsaré 'nubrūyādyadvāva rétaḥ siktaṃ tádevá jāyate tattáto vikriyámāṇameva várdʰamānaṃ śete tásmātsaṃvatsará evá cinuyā́tsaṃvatsaré 'nubrūyāttásya citásya nā́ma karoti pāpmā́namèvāsya tadápahanti citránāmānaṃ karoti citrò 'sī́ti sárvāṇi citrā́ṇyagníḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.