TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 36
Book: 6
Book
6
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: a
ásadvā́
idamágra
āsīt
Sentence: b
tádāhuḥ
kiṃ
tadásadāsīdityŕ̥ṣayo
vāva
te
gré
sadāsī́ttádāhuḥ
ke
ta
ŕ̥ṣaya
íti
prāṇā
vā
ŕ̥ṣayaste
yátpurā̀smātsárvasmādidámicʰántaḥ
śrámeṇa
tápasā́riṣaṃstásmādŕ̥ṣayaḥ
dʰyatá
indriyéṇainddʰa
yadaínddʰa
tásmādíndʰa
índʰo
ha
vai
tam
Verse: 2
Sentence: a
sa
yò
yam
mádʰye
prāṇáḥ
Sentence: b
eṣá
evéndrastā́neṣá
prāṇā́nmaíndra
ityā́cakṣate
paró
'kṣam
paró
'kṣakāmā
hí
devāstá
iddʰā́ḥ
sapta
nā́nā
púruṣānasr̥jantá
Verse: 3
Sentence: a
te
'bruvan
Sentence: b
na
vā́
ittʰaṃ
sántaḥ
śakṣyāmaḥ
prájanayitumimā́ntsapta
púruṣānékam
púruṣaṃ
karavāméti
tá
etā́ntsapta
púruṣānékam
púruṣamakurvanyádūrdʰvaṃ
nā́bʰestau
dvaú
samaúbjanyadávāṅnā́bʰestau
dvaú
pakṣaḥ
púruṣaḥ
pakṣaḥ
púruṣaḥ
pratiṣṭʰaíka
āsīt
Verse: 4
Sentence: a
átʰa
yaìtéṣāṃ
saptā́nām
púruṣāṇāṃ
śrī́ḥ
Sentence: b
yo
rása
ā́sīttámūrdʰváṃ
samúdauhastádasya
śíro
'bʰavadyacʰríyaṃ
samudaúhaṃstásmācʰírastásminnetásminprāṇā́
aśrayanta
tásmādvevaìtacʰiró
'tʰa
yátprāṇā
áśrayanta
tásmādu
prāṇāḥ
śriyaú
'tʰa
yatsárvasminnáśrayanta
tásmādu
śárīram
Verse: 5
Sentence: a
sá
eva
púruṣaḥ
prajā́patirabʰavat
Sentence: b
sa
yaḥ
sa
púruṣaḥ
prajā́patirábʰavadayámeva
sa
yò
'yámagníścīyáte
Verse: 6
Sentence: a
sa
vaí
saptapuruṣó
bʰavati
Sentence: b
saptapuruṣo
hyáyam
púruṣo
yácctvā́ra
ātmā
tráyaḥ
pakṣapucʰā́ni
catvā́ro
hi
tásya
púruṣasyātmā
tráyaḥ
pakṣapucʰānyátʰa
yadékena
púruṣeṇātmā́naṃ
vardʰáyati
téna
vīryèṇāyámātmā́
pakṣapucʰānyúdyacʰati
Verse: 7
Sentence: a
átʰa
yáścitè
'gnírnidʰīyáte
Sentence: b
yaìvaìtéṣāṃ
saptānām
púruṣāṇāṃ
śrīryo
rásastámetádūrdʰváṃ
samúdūhanti
tádasyaitacʰírastásmintsárve
devā́ḥ
śritā
átra
hi
sárvebʰyo
devébʰyo
júhvati
tásmādvevaìtacʰíraḥ
Verse: 8
Sentence: a
so
'yam
púruṣaḥ
prajā́patirakāmayata
bʰūyāntsyām
prajāyeyéti
so
'śrāmyatsa
tápo
'tapyata
sá
śrāntástepāno
bráhmaivá
pratʰamámasr̥jata
trayómevá
vidyāṃ
saìvā̀smai
pratiṣṭʰābʰavattásmādāhurbráhmāsya
sárvasya
pratiṣṭʰéti
tásmādanū́cya
prátitiṣṭʰati
pratiṣṭʰā
hyèṣā
yadbráhma
tásyām
pratiṣṭʰā́yām
prátiṣṭʰito
'tapyata
Verse: 9
Sentence: a
so
'pò
'sr̥jata
Sentence: b
vācá
evá
lokādvā́gevā̀sya
sā̀sr̥jyata
sèdaṃ
sárvamāpnodyádidaṃ
kíṃ
ca
yadā́pnottásmādā́po
yadávr̥ṇottásmādvāḥ
Verse: 10
Sentence: a
so
'kāmayata
Sentence: b
ābʰyò
'dbʰyó
'dʰi
prájāyeyéti
sò
'náyā
trayyā́
vidyáyā
sahā̀paḥ
prā́viśattáta
āṇḍaṃ
sámavartata
tádabʰyámr̥śadastvityástu
bʰū́yo
'stvítyeva
tádabravīttáto
bráhmaivá
pratʰamámasr̥jyata
trayyèvá
vidyā
tásmādāhurbráhmāsya
sárvasya
pratʰamajamityápi
hi
tásmātpúruṣādbráhmaiva
pū́rvamásr̥jyata
tádasya
tanmúkʰamevā̀sr̥jyata
tásmādanūcānámāhuragníkalpa
íti
múkʰaṃ
hyètádagneryadbráhma
Verse: 11
Sentence: a
átʰa
yo
gárbʰo
'ntarāsīt
Sentence: b
so
'grírasr̥jyata
sa
yádasya
sárvasyā́gramásr̥jyata
tásmādagríragrírha
vai
támagnirityā́cacʰate
paró
'kṣam
paró
'kṣakāmā
hí
devā
átʰa
yadáśru
sáṃkṣaritamā́sītsó
'śrurabʰavadáśrurha
vai
tamáśva
ityā́cakṣate
paró
'kṣam
paró
'kṣakāmā
hí
devā
átʰa
yadárasadiva
sa
rā́sabʰo
'bʰavadátʰa
yáḥ
kapā́le
ráso
lipta
ā́sītsò
'jò
'bʰavadátʰa
yátkapā́lamā́sītsā́
pr̥tʰivyábʰavat
Verse: 12
Sentence: a
so
'kāmayata
Sentence: b
ābʰyo
'dyó
'dʰīmām
prájanayeyamíti
tā́ṃ
saṃkŀ̥śyāpsu
prā́vidʰyattásyai
yaḥ
párāṅ
ráso
'tyákṣaratsá
kūrmò
'bʰavadátʰa
yádūrdʰvámudaúkṣyatedaṃ
tadyádidámūrdʰvámadbʰyó
'dʰi
jā́yate
sèyaṃ
sárvāpá
evā̀nuvyaìttádidamékamevá
rūpaṃ
sámadr̥śyatā́pa
eva
Verse: 13
Sentence: a
so
'kāmayata
Sentence: b
bʰū́ya
evá
syātprájāyetéti
sò
'śrāmyatsa
tápo
'tapyata
sá
śrāntástepānaḥ
pʰénamasr̥jata
sò
'vedanyadvā́
etádrūpam
bʰū́yo
vaí
bʰavati
śrā́myāṇyevéti
sá
śrāntástepāno
mŕ̥daṃ
śúṣkāpamūṣasikataṃ
śárkarāmáśmānamáyo
híraṇyamoṣadʰivanaspatyásr̥jata
ténemā́m
pr̥tʰivīm
prā́cʰādayat
Verse: 14
Sentence: a
tā
vā́
etā
náva
sŕ̥ṣṭayaḥ
Sentence: b
iyámasr̥jyata
tásmādāhustrivŕ̥dagnirítīyaṃ
hyágnírasyai
hi
sárvo
'gníścīyáte
Verse: 15
Sentence: a
ábʰūdvā́
iyám
pratiṣṭʰéti
Sentence: b
tadbʰū́mirabʰavattā́mapratʰayatsā́
pr̥tʰivyábʰavatsèyaṃ
sárvā
kr̥tsnā
mányamānāgāyadyadágāyattásmādiyáṃ
gāyatryátʰo
āhuragnírevā̀syai
pr̥ṣṭʰe
sárvaḥ
kr̥tsno
mányamāno
'gāyadyadágāyattásmādagnírgāyatra
íti
tásmādu
haitadyaḥ
sárvaḥ
kr̥tsno
mányate
gā́yati
vaivá
gīté
vā
ramate
Paragraph: 2
Verse: 1
Sentence: a
so
'kāmayata
prajā́patiḥ
Sentence: b
bʰū́ya
evá
syātprájāyetéti
sò
'gnínā
pr̥tʰivī́m
mitʰunaṃ
sámabʰavattáta
āṇḍaṃ
sámavartata
tádabʰyámr̥śatpúṣyatvíti
púṣyatu
bʰū́yo
'stvítyeva
tádabravīt
Verse: 2
Sentence: a
sa
yo
gárbʰo
'ntarā́sīt
Sentence: b
sá
vāyúrasr̥jyatā́tʰa
yadáśru
sáṃkṣaritamā́sīttā́ni
váyāṃsyabʰavannátʰa
yáḥ
kapā́le
ráso
lipta
ā́sīttā
márīcayo
'bʰavannátʰa
yátkapā́lamā́sīttádantárikṣamabʰavat
Verse: 3
Sentence: a
so
'kāmayata
Sentence: b
bʰū́ya
evá
syātprájāyetéti
sá
vāyúnāntárikṣam
mitʰunaṃ
sámabʰavattáta
ā́ṇḍaṃ
sámavartata
tádabʰyámr̥śadyáśo
bibʰr̥hī́ti
táto
'sā́vādityò
'sr̥jyataiṣa
vai
yaśó
'tʰa
yadáśru
sáṃkṣaritamā́sītsó
'śmā
pŕ̥śnirabʰavadáśrurha
vai
tamaśmetyā́cakṣate
paró
'kṣam
paró
'kṣakāmā
hí
devā
átʰa
yáḥ
kapā́le
ráso
lipta
ā́sītté
raśmáyo
'bʰavannátʰa
yátkapā́lamā́sītsā
dyaúrabʰavat
Verse: 4
Sentence: a
so
'kāmayata
Sentence: b
bʰū́ya
evá
syātprájāyetéti
sá
ādityéna
dívam
mitʰunaṃ
sámabʰavattáta
ā́ṇḍaṃ
sámavartata
tádabʰyámr̥śadréto
bibʰr̥hī́ti
tátaścandrámā
asr̥jyataiṣa
vai
retó
'tʰa
yádaśru
sáṃkṣaritamā́sīttā́ni
nákṣatrāṇyabʰavannátʰa
yáḥ
kapā́le
ráso
lipta
ā́sīttā́
avāntaradíśo
'bʰavannátʰa
yátkapā́lamā́sīttā
díśo
'bʰavan
Verse: 5
Sentence: a
sá
imā́ṃlokā́ntsr̥ṣṭvā̀kāmayata
Sentence: b
tā́ḥ
prajā́ḥ
sr̥jeya
yā́
ma
eṣu
lokéṣu
syuríti
Verse: 6
Sentence: a
sa
mánasā
vā́cam
mitʰunaṃ
sámabʰavat
Sentence: b
so
'ṣṭaú
drapsā́ngarbʰyábʰavattè
'ṣṭau
vásavo
'sr̥jyanta
tā́nasyāmupādadʰāt
Verse: 7
Sentence: a
sa
mánasaivá
Sentence: b
vā́cam
mitʰunaṃ
sámabʰavatsa
ékādaśa
drapsā́ngarbʰyábʰavatta
ékādaśa
rudrā́
asr̥jyanta
tā́nantárikṣa
úpādadʰāt
Verse: 8
Sentence: a
sa
mánasaivá
Sentence: b
vā́cam
mitʰunaṃ
sámabʰavatsa
dvā́daśa
drapsā́ngarbʰyábʰavatte
dvā́daśādityā́
asr̥jyanta
tā́ndivyúpādadʰāt
Verse: 9
Sentence: a
sa
manasaivá
Sentence: b
vā́cam
mitʰunaṃ
sámabʰavatsá
garbʰyábʰavatsa
víśvāndevā́nasr̥jata
tā́ndikṣū́pādadʰāt
Verse: 10
Sentence: a
átʰo
āhuḥ
Sentence: b
agnímevá
sr̥ṣṭaṃ
vásavó
'nvasr̥jyanta
tā́nasyāmúpādadʰādvāyúṃ
rudrāstā́nantárikṣa
ādityámādityāstā́ndivi
víśve
devā́ścandrámasaṃ
tā́ndikṣū́pādadʰādíti
Verse: 11
Sentence: a
átʰo
āhuḥ
Sentence: b
prajā́patirevèmā́ṃlokā́ntsr̥ṣṭvā́
pr̥tʰivyām
prátyatiṣṭʰattásmā
imā
óṣadʰayó
'nnamapacyanta
tádāśnātsá
garbʰyábʰavatsa
ūrdʰvébʰya
evá
prāṇébʰyo
devānásr̥jata
yé
vāñcaḥ
prāṇāstébʰyo
mártyāḥ
prajā
ityáto
yatamatʰā́sr̥jata
tátʰāsr̥jata
prajā́patistvèvèdaṃ
sárvamasr̥jata
yádidaṃ
kíṃ
ca
Verse: 12
Sentence: a
sá
prajā́ḥ
sr̥ṣṭvā́
Sentence: b
sárvamājímitvā
vyásraṃsata
tásmādu
haitadyaḥ
sárvamājiméti
vyèvá
sraṃsate
tásmādvísrastātprāṇó
madʰyata
údakrāmattásminnenamutkrānte
devā́
ajahuḥ
Verse: 13
Sentence: a
so
'gnímabravīt
Sentence: b
tvám
mā
sáṃdʰehī́ti
kí
me
táto
bʰaviṣyatī́ti
tváyā
mā́cakṣāntai
yo
vaí
putrā́ṇāṃ
rā́dʰyate
téna
pitáram
pitāmahám
putram
paútramā́cakṣate
tváyā
mā́cakṣāntā
átʰa
mā
sáṃdʰehī́ti
tatʰéti
támagniḥ
sámadadʰāttásmādetám
prajā́patiṃ
sántamagnirityā́cakṣata
ā́
ha
vā́
enena
pitáram
pitāmahám
putram
paútraṃ
cakṣate
yá
evaṃ
véda
Verse: 14
Sentence: a
támabravīt
Sentence: b
kasmistvópadʰāsyāmī́ti
hitá
evétyabravītprāṇo
vaí
hitám
prāṇo
hi
sárvebʰyo
bʰūtébʰyo
hitastadyádenaṃ
hitá
upā́dadʰāttásmādāhópadʰāsyāmyúpadadʰāmíti
Verse: 15
Sentence: a
tádāhuḥ
Sentence: b
kíṃ
hitaṃ
kimupáhitamíti
prāṇá
evá
hitaṃ
vāgúpahitam
prāṇe
hī̀yaṃ
vāgúpeva
hitā́
prāṇastvèvá
hitamáṅgānyúpahitam
prāṇe
hī̀mānyáṅgānyúpeva
hitā́ni
Verse: 16
Sentence: a
so
'syaiṣa
cítya
āsīt
Sentence: b
cetávyo
hyásyā́sīttásmāccítyaścítya
u
evā̀yaṃ
yájamānasya
bʰavati
cetávyo
hyásya
bʰávati
tásmādveva
cítyaḥ
Verse: 17
Sentence: a
tádetā
vā́
asya
tā́ḥ
Sentence: b
páñca
tanvò
vyásraṃsanta
lóma
tváṅnāṃsamástʰi
majjā
tā́
evaìtāḥ
páñca
cítayastadyatpáñca
cítīścinótyetā́bʰirèvainaṃ
táttanū́bʰiścinoti
yáccinóti
tásmāccítayaḥ
Verse: 18
Sentence: a
sa
yaḥ
sá
prajā́patirvyásraṃsata
Sentence: b
saṃvatsaraḥ
só
'tʰa
yā́
asyaitāḥ
páñca
tánvo
vyáśraṃsanta
'rtávaste
páñca
vā́
r̥távaḥ
páñcaitāścítayastadyatpáñca
cítīścinótyr̥túbʰirevainaṃ
táccinoti
yáccinóti
tásmāccítayaḥ
Verse: 19
Sentence: a
sa
yaḥ
sá
saṃvatsaráḥ
prajā́patirvyásraṃsata
Sentence: b
ayámeva
sá
vāyuryò
'yam
pávaté
'tʰa
yā́
asya
tā́
r̥távaḥ
páñca
tanvò
vyásraṃsanta
díśastr̥̄ḥ
páñca
vai
díśaḥ
páñcaitāścítayastadyatpáñca
cítīścinóti
digbʰírevaìnaṃ
táccinoti
yáccinóti
tásmāccítayaḥ
Verse: 20
Sentence: a
átʰa
yáścitè
'gnírnidʰīyáte
Sentence: b
asau
sá
ādityaḥ
sá
eṣá
evaìṣò
'gniścíta
etā́vannu
tadyádenamagníḥ
samádadʰāt
Verse: 21
Sentence: a
átʰo
āhuḥ
Sentence: b
prajā́patireva
vísrasto
devā́nabravītsám
mā
dʰattéti
té
devā́
agnímabruvaṃstváyīmám
pitáram
prajā́patim
bʰiṣajyāméti
sa
vā́
ahámetásmintsárvasminnevá
viśānī́ti
tatʰéti
tásmādetám
prajā́patiṃ
sántamagnirityā́cakṣate
Verse: 22
Sentence: a
taṃ
devā́
agnāvā́hutibʰirabʰiṣajyan
Sentence: b
te
yā́ṃ
yāmā́hutimájuhavuḥ
sā́-sainam
pakvéṣṭakā
bʰūtvāpyapadyata
tadyádiṣṭā́tsamábʰavaṃstásmādíṣṭakāstásmādagninéṣṭakāḥ
pacantyā́hutīrevaìnāstátkurvanti
Verse: 23
Sentence: a
so
'bravīt
Sentence: b
yā́vadyāvadvaí
juhutʰa
tā́vattāvanma
kám
bʰavatī́ti
tadyádasmā
iṣṭe
kamábʰavattásmādvevéṣṭakāḥ
Verse: 24
Sentence: a
táddʰa
smāhā́ktākṣyaḥ
Sentence: b
yá
eva
yájuṣmatīrbʰū́vasīríṣṭakā
vidyātsò
'gníṃ
cinuyādbʰū́ya
eva
tátpitáram
prajā́patim
bʰiṣajyatī́ti
Verse: 25
Sentence: a
átʰa
ha
smāha
tā́ṇḍyaḥ
Sentence: b
kṣatraṃ
vai
yájuṣmatya
íṣṭakā
víśo
lokampr̥ṇā́
attā
vaí
kṣatriyó
'nnaṃ
viḍyátra
vā́
atturánna
bʰū́yo
bʰávati
tádrāṣṭraṃ
sámr̥ddʰam
bʰavati
tádedʰate
tásmāllokampr̥ṇā́
eva
bʰū́yasīrúpadadʰyādítyetadáha
táyorváco
'nyā
tvèvā́ta
stʰítiḥ
Verse: 26
Sentence: a
sá
eṣá
pitā́
putráḥ
Sentence: b
yádeṣò
'gnimásr̥jata
ténaiṣò
'gnéḥ
pitā
yádetámagníḥ
samádadʰātténaitásyāgníḥ
pitā
yádeṣá
devānásr̥jata
ténaiṣá
devā́nām
pitā
yadetaṃ
devā́ḥ
samádadʰusténaitásya
devā́ḥ
pitáraḥ
Verse: 27
Sentence: a
ubʰáyaṃ
haitádbʰavati
Sentence: b
pitā́
ca
putráśca
prajā́patiścāgníścāgníśca
prajā́patiśca
prajā́patiśca
devā́śca
prajā́patiśca
yá
evaṃ
véda
Verse: 28
Sentence: a
sa
úpadadʰāti
Sentence: b
táyā
devátayéti
vāgvai
sā́
devátāṅgirasvadíti
prāṇo
vā
áṅgirā
dʰruvā́
sīdéti
stʰirā́
sīdétyetadátʰo
prátiṣṭʰitā
sīdéti
vācā́
caivaìnametátprāṇéna
ca
cinoti
vāgvā́
agníḥ
prāṇa
índra
aindrāgnò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametáccinotīndrāgnī
vai
sárve
devā́ḥ
sarvadevátyo
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametáccinoti
Verse: 29
Sentence: a
tádāhuḥ
Sentence: b
kásmādasyā́
agníścīyata
íti
yátra
vai
sā́
devátā
vyásraṃsata
tádimā́meva
rásenā́nu
vyákṣarattaṃ
yátra
devā́ḥ
samáskurvaṃstádenamasyā́
evā́dʰi
sámabʰarantsaìṣaíkaivéṣṭakeyámevèyaṃ
hyágnírasyai
hi
sárvo
'gníścīyáte
sèyaṃ
cátuḥsraktirdíśo
hyásyaí
sraktáyastásmāccátuḥkraktaya
íṣṭakā
bʰavantīmāṃ
hyánu
sárvā
íṣṭakāḥ
Verse: 30
Sentence: a
tádāhuḥ
Sentence: b
yádevamékeṣṭakó
'tʰa
katʰam
páñceṣṭaka
ítīyaṃ
nvèvá
pratʰamā́
mr̥nmayī́ṣṭakā
tadyatkiṃ
cā́tra
mr̥nmáyamupadádʰātyékaiva
séṣṭakā́tʰa
yátpaśuśīrṣā́ṇyupadádʰāti
sā́
paśviṣṭakā́tʰa
yádrukbʰapuruṣā́
upadádʰāti
yáddʰiraṇyaśakalaíḥ
prokṣáti
sā́
hiraṇyeṣṭakā́tʰa
yatsrúcā
upadádʰāti
yádulūkʰalamusale
yā́ḥ
samídʰa
ādádʰāti
sā́
vānaspatyéṣṭakā́tʰa
yátpuṣkaraparṇámupadádʰāti
yátkūrmaṃ
yaddádʰi
mádʰu
gʰr̥taṃ
yatkiṃ
cātrā́nnamupadádʰāti
saivā́nnaṃ
pañcamī́ṣṭakaivámu
páñceṣṭakaḥ
Verse: 31
Sentence: a
tádāhuḥ
Sentence: b
kataráta
íṣṭakāyāḥ
śíra
íti
yáta
upaspŕ̥śya
yájurvádatī́tyu
haíka
āhuḥ
sá
svayamātr̥ṇā́yā
evā́rdʰādupaspŕ̥śya
yajurvadettátʰo
hāsyaitāḥ
sárvāḥ
svayamātr̥ṇā́mabʰyā́vr̥ttā
bʰavantī́ti
na
tátʰā
kuryādáṅgāni
vā́
asyaitā́ni
párūṃṣi
yadíṣṭakā
yátʰā
vā
áṅge
'ṅge
párvanparvañcʰíraḥ
kuryā́ttādr̥tkadyo
vāvá
citè
'gnírnidʰīyáte
tádevaìtā́sāṃ
sárvāsāṃ
śíraḥ
Verse: 32
Sentence: a
tádāhuḥ
Sentence: b
káti
paśávo
'gnā
úpadʰīyanta
íti
pañcéti
nvèvá
brūyātpáñca
hyètā́npaśū́nupadádʰāti
Verse: 33
Sentence: a
átʰo
éka
íti
brūyāt
Sentence: b
ávirítīyaṃ
vā
áviriyaṃ
hī̀māḥ
sárvāḥ
prajā
ávatīyámu
vā́
agnírasyai
hi
sárvo
'gníścīyáte
tásmādéka
íti
brūyāt
Verse: 34
Sentence: a
átʰo
dvāvíti
brūyāt
Sentence: b
ávī
ítīyáṃ
cāsaú
ceme
hī̀māḥ
sárvāḥ
prajā
ávato
yanmŕ̥diyaṃ
tadyadā́po
'sau
tanmr̥ccā́paśceṣṭakā
bʰavanti
tásmāddāvíti
brūyāt
Verse: 35
Sentence: a
átʰo
gauríti
brūyāt
Sentence: b
ime
vaí
lokā
gauryaddʰi
kíṃ
ca
gácʰatīmāṃstállokā́ngacʰatīmá
u
lokā́
eṣò
'gníścitastásmādgauríti
brūyāt
Verse: 36
Sentence: a
tádāhuḥ
Sentence: b
kásmai
kā́māyāgníścīyata
íti
suparṇó
mā
bʰūtvā
dívaṃ
vahādítyu
haíka
āhurna
tátʰā
vidyādetadvaí
rūpáṃ
kr̥tvā́
prāṇā́ḥ
prajā́patirabʰavannetádrūpáṃ
kr̥tvā́
prajā́patirdevā́nasr̥jataitádrūpáṃ
kr̥tvā́
devā́
amŕ̥tā
abʰavaṃstadyádevaìténa
prāṇā
ábʰavanyátprajā́patiryáddevāstádevaìténa
bʰavati
Paragraph: 3
Verse: 1
Sentence: a
prajā́patirvā́
idamágra
āsīt
Sentence: b
éka
eva
sò
'kāmayata
syām
prájāyeyéti
sò
'śrāmyatsa
tápo
'tapyata
tásmācʰrāntā́ttepānādā́po
'sr̥jyanta
tásmātpúruṣāttaptādā́po
jāyante
Verse: 2
Sentence: a
ā́po
'bruván
Sentence: b
kva
vayám
bʰavāméti
tápyadʰvamítyabravīttā́
atapyanta
tāḥ
pʰénamasr̥janta
tásmādapā́ṃ
taptā́nām
pʰéno
jāyate
Verse: 3
Sentence: a
pʰéno
'bravīt
Sentence: b
kvāhám
bʰavānī́ti
tápyasvétyabravītsò
'tapyata
sa
mŕ̥damasr̥jataitadvai
pʰénastapyate
yádapsvā̀véṣṭamānaḥ
plávate
sá
yadòpahanyáte
mŕ̥devá
bʰavati
Verse: 4
Sentence: a
mŕ̥dabravīt
Sentence: b
kvāhám
bʰavānī́ti
tápyasvétyabravītsā̀tapyata
sā
síkatā
asr̥jataitadvai
mŕ̥ttapyate
yádenāṃ
vikr̥ṣánti
tásmādyadyápi
súmārtsnaṃ
vikr̥ṣánti
saikatámivaivá
bʰavatyetā́vannu
tadyatkvā̀hám
bʰavāni
kvā̀há
bʰavānī́ti
Verse: 5
Sentence: a
síkatābʰyaḥ
śárkarāmasr̥jata
Sentence: b
tásmātsíkatāḥ
śárkaraivā̀ntató
bʰavati
śárkarāyā
áśmānaṃ
tásmācʰárkarā́śmaivā̀ntató
bʰavatyáśmanó
'yastásmādáśmanó
'yo
dʰamantyáyaso
híraṇyaṃ
tásmādáyo
bahudʰmātaṃ
híraṇyasaṃkāśamivaivá
bʰavati
Verse: 6
Sentence: a
tadyádasr̥jyatā́kṣarat
tadyadákṣarattásmādakṣáraṃ
yádaṣṭau
kr̥tvó
'kṣaratsaìvā̀ṣṭā́kṣarā
gāyatryá
bʰavat
Verse: 7
Sentence: a
ábʰūdvā́
iyám
pratiṣṭʰéti
Sentence: b
tadbʰŕ̥mirabʰavattā́mapratʰayatsā́
pr̥tʰivyábʰavattásyāmasyā́m
pratiṣṭʰā́yām
bʰūtā́ni
ca
bʰūtā́nāṃ
ca
prátiḥ
saṃvatsarā́yādīkṣanta
bʰūtā́nām
prátirgr̥hápatirā́sīduṣāḥ
pátnī
Verse: 8
Sentence: a
tadyā́ni
tā́ni
bʰūtā́ni
Sentence: b
r̥távasté
'tʰa
yaḥ
sá
bʰūtā́nām
pátiḥ
saṃvatsaraḥ
só
'tʰa
yā
sòṣāḥ
pátnyauṣasī
sā
tā́nīmā́ni
bʰūtā́ni
ca
bʰūtā́nāṃ
ca
pátiḥ
saṃvatsará
uṣási
réto
'siñcantsá
saṃvatsaré
kumārò
'jāyata
sò
'rodīt
Verse: 9
Sentence: a
tám
prajā́patirabravīt
Sentence: b
kúmāra
kíṃ
rodiṣi
yacʰrámāttápasó
'dʰi
jāto
'sī́ti
sò
'bravīdánapahatapāpmā
vā́
asmyáhitanāmā
nāma
ma
dʰehī́ti
tásmātputrásya
jātásya
nā́ma
kuryātpāpmā́namevā̀sya
tadápahantyápi
dvitī́yamápi
tr̥tī́yamabʰipūrvámevā̀sya
tátpāpmā́namápahanti
Verse: 10
Sentence: a
támabravīdrudrò
'sī́ti
Sentence: b
tadyádasya
tannāmā́karodagnistádrūpamabʰavadagnivá
rudro
yadárodīttásmādrudraḥ
sò
'bravījjyā́yānvā
áto
'smi
dʰehyèvá
me
nāméti
Verse: 11
Sentence: a
támabravītsarvò
'sī́ti
Sentence: b
tadyádasya
tannāmā́karodā́pastádrūpamabʰavannā́po
vaí
sarvò
'dbʰyo
hī̀daṃ
sárvaṃ
jā́yate
sò
'bravījjyā́yānvā
áto
'smi
dʰéhyevá
me
nāméti
Verse: 12
Sentence: a
támabravītpaśupátirasī́ti
Sentence: b
tadyádasya
tannāmā́karodóṣadʰayastádrūpámabʰavannóṣadʰayo
vaí
paśupátistásmādyadā́
paśáva
óṣadʰīrlábʰante
'tʰá
patīyanti
sò
'bravījjyā́yānvā
áto
'smi
dʰehyèvá
me
nāméti
Verse: 13
Sentence: a
támabravīdugrò
'sī́ti
Sentence: b
tadyádasya
tannāmā́karodvāyustádrūpámbʰavadvāyurvā́
ugrastásmādyadā
bálavadvā́yugró
vātótyāhuḥ
sò
'bravījjyā́yānvā
áto
'smi
dʰehyèvá
me
nāméti
Verse: 14
Sentence: a
támabravīdaśánirasī́ti
Sentence: b
tadyádasya
tannāmā́karodvidyuttádrūpámabʰavadvidyudvā́
aśánistásmādyáṃ
vidyuddʰántyaśánirabadʰīdítyāhuḥ
sò
'bravījjyā́yānvā
áto
'smi
dʰehyèvá
me
nāméti
Verse: 15
Sentence: a
támabravīdbʰavò
'sī́ti
Sentence: b
tadyádasya
tannāmā́karotparjányastádrūpámabʰavatparjányo
vaí
bʰaváḥ
parjányāddʰī̀daṃ
sárvam
bʰávati
sò
'bravījjyā́yānvā
áto
'smi
dʰehyèvá
me
nāméti
Verse: 16
Sentence: a
támabravīnmahā́ndevò
'sī́ti
Sentence: b
tadyádasya
tannāmā́karoccandrámāstádrūpámabʰavatprajā́patirvaí
candrámāḥ
prajā́patirvaí
mahā́ndevaḥ
sò
'bravījjyā́yānvā
ato
'smi
dʰehyèvá
me
nāméti
Verse: 17
Sentence: a
támabravīdī́śāno
'sī́ti
Sentence: b
tadyádasya
tannāmā́karodādityastádrūpámabʰavadādityo
vā
ī́śāna
ādityo
hyásya
sárvasyéṣṭe
sò
'bravīdetā́vānvā́
asmi
mā
métaḥ
paro
nā́ma
dʰā
íti
Verse: 18
Sentence: a
tā́nyetā́nyaṣṭā́vagnirūpā́ṇi
Sentence: b
kumāró
navamáḥ
saivā̀gnístrivŕ̥ttā
Verse: 19
Sentence: a
yádvevā̀ṣṭā́vagnirūpā́ṇi
Sentence: b
aṣṭā́kṣarā
gāyatrī
tásmādāhurgāyatrò
'gniríti
sò
'yáṃ
kumāró
rūpā́ṇyanuprā́viśanna
vā́
agníṃ
kumārámiva
paśyantyetā́nyevā̀sya
rūpā́ṇi
paśyantyetā́ni
hí
rūpā́ṇyanuprā́viśat
Verse: 20
Sentence: a
támetáṃ
saṃvatsará
evá
cinuyā́t
Sentence: b
saṃvatsaré
'nubrūyāddū́yorityu
haíka
āhuḥ
saṃvatsare
vai
tadréto
'siñcantsá
saṃvatsaré
kumārò
'jāyata
tásmāddū́yorevá
cinuyādvū́yoránubrūyādíti
saṃvatsare
tvèvá
cinuyā́tsaṃvatsaré
'nubrūyādyadvāva
rétaḥ
siktaṃ
tádevá
jāyate
tattáto
vikriyámāṇameva
várdʰamānaṃ
śete
tásmātsaṃvatsará
evá
cinuyā́tsaṃvatsaré
'nubrūyāttásya
citásya
nā́ma
karoti
pāpmā́namèvāsya
tadápahanti
citránāmānaṃ
karoti
citrò
'sī́ti
sárvāṇi
hí
citrā́ṇyagníḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.