TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 37
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
prajā́patiragnirūpā́ṇyabʰyádʰyāyat
Sentence: b
sa
yò
'yáṃ
kumāró
rūpā́ṇyanupráviṣṭa
ā́sīttamánvaicʰatsò
'gníravedánu
vaí
mā
pitā́
prajā́patiricʰati
hánta
tádrūpamásāni
yánma
eṣa
na
vedéti
Verse: 2
Sentence: a
sá
etānpáñca
paśū́napaśyat
Sentence: b
puruṣamáśvaṃ
gāmávimajaṃ
yadápaśyattásmādeté
paśávaḥ
Verse: 3
Sentence: a
sá
etānpáñca
paśūnprā́viśat
Sentence: b
sá
ete
páñca
paśávo
'bʰavattámu
vaí
prajā́patiránvevaìcʰat
Verse: 4
Sentence: a
sá
etānpáñca
paśū́napaśyat
Sentence: b
yadápaśyattásmādeté
paśávastéṣvetámapaśyattásmādvevaìté
paśávaḥ
Verse: 5
Sentence: a
sá
aikṣata
Sentence: b
ime
vā́
agnírimā́nevā̀tmā́namabʰisáṃskaravai
yátʰā
vā́
agniḥ
sámiddʰo
dī́pyata
evámeṣāṃ
cákṣurdīpyate
yátʰāgnérdʰūmá
udáyata
evámeṣāmūṣmódayate
yátʰāgnirabʰyáhitaṃ
dáhatyevám
bapsati
yátʰāgnerbʰásma
sī́datyevámeṣām
púrīṣaṃ
sīdatīme
vā́
agnírimā́nevā̀tmā́namabʰisáṃskaravā
íti
tānnā́nā
devátābʰya
ā́lipsata
vaiśvakarmaṇam
púruṣaṃ
vāruṇamáśvamaindrámr̥ṣabʰáṃ
tvāṣṭramávimāgneyámajám
Verse: 6
Sentence: a
sá
aikṣata
Sentence: b
nā́nā
vā́
idáṃ
devátābʰya
ā́lipse
'gnérvaháṃ
rūpā́ṇi
kāmaye
hántainānagníbʰyaḥ
kā́māyālábʰā
íti
tā́nagníbʰyaḥ
kā́māyā́labʰata
tadyádagníbʰya
íti
bahū́ni
hyágnirūpā́ṇyabʰyádʰyāyadátʰa
yatkā́māyéti
kā́mena
hyā́labʰata
tānā́prītānpáryagnikr̥tānúdāco
nītvā
sámajñapayat
Verse: 7
Sentence: a
sá
aikṣata
Sentence: b
yā
vai
śrī́rabʰyádʰāsiṣamimāstā́ḥ
śīrṣásu
hánta
śīrṣā́ṇyevòpadádʰā
íti
sá
śīrṣā́ṇyevòtkr̥tyópādʰattātʰétarāṇi
kúsindʰānyapsu
prā́plāvayadajéna
yajñaṃ
sámastʰāpayannénme
yajño
víkr̥ṣṭó
'sadítyātmā
vaí
yajño
nénme
'yámātmā
víkr̥ṣṭó
'sadítyeténa
paśúneṣṭvā
tátprajā́patirapaśyadyátʰaitásyāgnerántaṃ
na
paryaít
Verse: 8
Sentence: a
sá
aikṣata
Sentence: b
yámimámātmā́namapsu
prā́piplavaṃ
tamánvicʰānī́ti
tamánvaicʰattadyádeṣāmapsu
práviddʰānām
pratyatiṣṭʰattā́
apaḥ
sámabʰaradátʰa
yádasyāṃ
tām
mŕ̥daṃ
tádubʰáyaṃ
sambʰŕ̥tya
mŕ̥daṃ
cāpaścéṣṭakāmakarokṣásmādetádubʰáyamíṣṭakā
bʰavati
mr̥ccā́paśca
Verse: 9
Sentence: a
sá
aikṣata
Sentence: b
yádi
vā́
idámittʰámeva
sádātmā́namabʰisaṃskaris
pácānī́ti
tádagnínāpacattádenadamŕ̥tamakarodetadvaí
havíramr̥\ye
mártya
kuṇapó
'napahatapāpmā
bʰaviṣyāmi
hántaitádagnínā́tam
bʰavati
yádagnínā
pácanti
tásmādagninéṣṭakāḥ
pacantyamŕ̥tā
evaìnāstátkurvanti
Verse: 10
Sentence: a
tadyádiṣṭvā́
paśunā́paśyat
Sentence: b
tásmādíṣṭakāstásmādiṣṭvaìvá
paśunéṣṭakāḥ
kuryādániṣṭakā
ha
tā́
bʰavanti
yā́ḥ
purā́
paśóḥ
kurvantyátʰo
ha
tádanyádevá
Verse: 11
Sentence: a
tadyāstāḥ
śríyaḥ
Sentence: b
etā́ni
tā́ni
paśuśīrṣāṇyátʰa
yā́ni
tā́ni
kúsindʰānyetāstāḥ
páñca
cítayastadyátpaśuśīrṣā́ṇyupadʰā́ya
cítīścinótyetaíreva
tácʰīrṣábʰiretā́ni
kúsindʰāni
sáṃdadʰāti
Verse: 12
Sentence: a
tá
ete
sárve
paśávo
yádagniḥ
Sentence: b
tásmādagnaú
paśávo
ramante
p
!sminnagnirā́dʰīyate
'gnirhyèṣa
yátpaśávastáto
vaí
prajā́pataśúbʰireva
tátpaśávo
ramante
tásmādyásya
paśávo
bʰávanti
tairagnírabʰavat
etairátra
sárvaiḥ
prajā́patiráyakṣyata
tádevā̀gnerántam
pár
Verse: 13
Sentence: a
taddʰaíke
āhuḥ
Sentence: b
átraivaìtaiḥ
sárvaiḥ
paśúbʰiryajeta
yadvā́yaiṣyattadyádetairátra
sárvairyájeta
tádevā̀gnerántam
párīyādíti
na
tátʰā
kuryāddevā́nāṃ
táditā́diyādátʰo
patʰastádiyādátʰo
kiṃ
tátaḥ
sámbʰaredetā́ni
vā́
etatkúsindʰānyetāścítīḥ
sámbʰarati
tásmāttátʰā
ná
kuryāt
Verse: 14
Sentence: a
yádvevaìtā́npaśū́nālábʰate
Sentence: b
āyátanamevaìtádagnáye
karoti
ná
hyanāyatane
káścana
rámaté
'nnaṃ
vā́
āyátanaṃ
tádetátpurástānnídadʰāti
tádenam
páśyannagnírupā́vartate
Verse: 15
Sentence: a
púruṣó
'śvo
gaurávirajó
bʰavanti
Sentence: b
etā́vanto
vai
sárve
paśavó
'nnam
paśávastadyā́vadánnaṃ
tádetátpurástānnídadʰāti
tádenam
páśyannagnírupā́vartate
Verse: 16
Sentence: a
páñca
bʰavanti
Sentence: b
páñca
hyète
'gnáyā
yádetāścítayastébʰya
etatpáñcāyátanāni
nídadʰāti
tádenam
páśyannagnírupā́vartate
Verse: 17
Sentence: a
tadyádagníbʰya
íti
Sentence: b
bahávo
hyètè
'gnáyo
yádetāścítayó
'tʰa
yatkā́māyéti
yátʰā
taṃ
kā́mamāpnuyādyájamāno
yátkāma
etatkárma
kurute
Verse: 18
Sentence: a
púruṣam
pratʰamamā́labʰate
Sentence: b
púruṣo
hí
pratʰamáḥ
paśūnāmatʰā́śvam
púruṣaṃ
hyanvaśvó
'tʰa
gāmáśvaṃ
hyánu
gauratʰā́viṃ
gāṃ
hyanvávirátʰājamáviṃ
hyánvajastádenānyatʰāpūrváṃ
yatʰāśreṣṭʰamā́labʰate
Verse: 19
Sentence: a
téṣāṃ
víṣamā
raśanā́ḥ
syuḥ
Sentence: b
púruṣasya
várṣiṣṭʰā́tʰa
hrásīyasyátʰa
hrásīyasī
tádyatʰārūpám
paśūnā́ṃ
raśanā́ḥ
karotyápapavasyasāya
sárvāstvèvá
samā́ḥ
syuḥ
sárvāḥ
sadŕ̥śyaḥ
sárve
hyèté
samāḥ
sárve
sadŕ̥śā
agnáyo
hyùcyanté
'nnaṃ
hyùcyánte
téna
samāsténa
sadŕ̥śāḥ
Verse: 20
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaiṣò
'gniḥ
páñceṣṭakaḥ
sarvaḥ
paśuṣvā́rabdʰā
bʰavatī́ti
puroḍāśakapā́leṣu
nvèvā́pyata
iyam
pratʰamā́
mr̥nmayī́ṣṭakā́tʰa
yátpaśúmālábʰate
téna
paśviṣṭakā̀pyaté
'tʰa
yádvapā́mabʰíto
hiraṇyaśakalau
bʰávatasténa
hiraṇyeṣṭakā̀pyaté
'tʰa
yádidʰmo
yū́paḥ
paridʰáyasténa
vānaspatyéṣṭakāpyaté
'tʰa
yadā́jyam
prókṣaṇyaḥ
puroḍāśastenā́nnam
pañcamī́ṣṭakāpyata
evámu
hāsyaiṣò
'gniḥ
páñceṣṭakaḥ
sárvaḥ
paśuśvā́rabdʰo
bʰavati
Verse: 21
Sentence: a
téṣāṃ
cáturviṃśatiḥ
sāmidʰényaḥ
Sentence: b
cáturviṃśatyardʰamāso
vai
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatsáminddʰe
Verse: 22
Sentence: a
yádveva
cáturviṃśatiḥ
Sentence: b
cáturviṃśatyakṣarā
vaí
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatsáminddʰe
Verse: 23
Sentence: a
yádveva
cáturviṃśatiḥ
Sentence: b
caturviṃśo
vai
púruśo
dáśa
hástyā
aṅgúlayo
dáśa
pā́dyāścatvāryáṅgāni
púruṣaḥ
prajā́patiḥ
prajā́patiragniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatsáminddʰe
Verse: 24
Sentence: a
ubʰáyīrgāyatrī́śca
triṣṭubʰaścā́nvāha
Sentence: b
prāṇó
gāyatryā̀tmā́
triśṭúpprāṇámévāsya
gāyatrī́bʰiḥ
sáminddʰa
ātmā́naṃ
triṣṭúbbʰirmádʰye
triṣṭúbʰo
bʰávantyabʰíto
gāyatryò
mádʰye
hyáyámātmā̀bʰítaḥ
prāṇā
bʰū́yasīḥ
purástādgāyatrī́ranvā́ha
kánīyasīrupáriṣṭādbʰū́yāṃso
hī̀mé
purástātprāṇāḥ
kánīyāṃsa
upáriṣṭāt
Verse: 25
Sentence: a
só
'nvāha
Sentence: b
sámāstvāgna
r̥távo
vardʰayantvíti
prajā́patiṃ
vísrastaṃ
yátrāgníḥ
samádadʰāttámabravīdyā
mátsaṃmitāḥ
sāmidʰenyástā́bʰirmā
sámintsvéti
Verse: 26
Sentence: a
sá
etā́
apaśyat
Sentence: b
sámāstvāgna
r̥távo
vardʰayantvíti
sámāśca
tvāgna
r̥távaśca
vardʰayantvítyetatsaṃvatsarā
ŕ̥ṣayo
yā́ni
satyéti
saṃvatsarā́śca
tuá
'rṣayaśca
satyā́ni
ca
vardʰayantvítyetatsáṃ
divyéna
dīdihi
rocanenétyasau
vā́
ādityó
divyáṃ
rocanaṃ
téna
sáṃdīdihī́tyetadvíśvā
ā́bʰāhi
pradíśaścátasra
íti
sárvā
ā́bʰāhi
pradíśaścátasra
ítyetát
Verse: 27
Sentence: a
tā́
etā
ékavyākʰyānāḥ
Sentence: b
etámevā̀bʰi
yátʰaitámevá
saṃskuryā́detáṃ
saṃdadʰyā́detáṃ
janáyettā́
āgneyyáḥ
prājāpatyā
yádagnirápaśyatténāgneyyò
yátprajā́patiṃ
sataínddʰa
téna
prājāpatyā́ḥ
Verse: 28
Sentence: a
dvā́daśā́priyaḥ
Sentence: b
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadā́prīṇāti
Verse: 29
Sentence: a
yádveva
dvā́daśa
Sentence: b
dvā́daśākṣarā
vai
jágatīyaṃ
vai
jágatyasyāṃ
hī̀daṃ
sárvaṃ
jágadiyámu
vā́
agnírasyai
hi
sárvo
'gníścīyáte
yā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadā́prīṇāti
Verse: 30
Sentence: a
yádveva
dvā́daśa
Sentence: b
dvā́daśākṣarā
vai
jágatī
jágatī
sárvāṇi
cʰándāṃsi
sárvāṇi
cʰándāṃsi
prajā́patiḥ
prajā́patiragniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadā́prīṇāti
Verse: 31
Sentence: a
tā́
etā́
ūrdʰvā́
asya
samídʰo
bʰavantī́ti
Sentence: b
prajāpatiṃ
vísrastaṃ
yátrāgnáḥ
samádadʰāttámabravīdyā
mátsammitā
ā́priyastā́bʰirmā́prīṇīhī́ti
Verse: 32
Sentence: a
sá
etā́
aṣaśyat
Sentence: b
ūrdʰvā́
asya
samídʰo
bʰavantī́tyūrdʰvā
hyètásya
sámiddʰasya
samídʰo
bʰávantyūrdʰvā́
śukrā́
śocī́ṃṣyagnerítyūrdʰvā́ni
hyètásya
śukrā́ṇi
śocī́ṃṣyarcī́ṃṣi
bʰávanti
dyumáttaméti
vīryávattamétyetátsuprátīkasyéti
sarváto
vā́
agníḥ
suprátīkaḥ
sūnoríti
yádenaṃ
janáyati
ténāsyaiṣá
sūnúḥ
Verse: 33
Sentence: a
tā́
etā
ékavyākʰyānāḥ
Sentence: b
etámevā̀bʰi
yátʰaitámevá
saṃskuryā́detáṃ
saṃdadʰyā́detáṃ
janáyettā́
āgneyyáḥ
prājāpatyā
yádagnirápaśyatténāgneyyò
yátprajā́patimā́prīṇātténa
prājāpatyā́ḥ
Verse: 34
Sentence: a
tā
víṣamā
víṣamapadāḥ
Sentence: b
víṣamākṣarā
víṣamāṇi
hi
cʰándāṃsyátʰo
yā́nyasyādʰyātmamáṅgāni
víṣamāṇi
tā́nyasyaitā́bʰirā́prīṇāti
Verse: 35
Sentence: a
vaiśvānaráḥ
paśupuroḍāśáḥ
Sentence: b
vaiśvānaro
vai
sárve
'gnáyaḥ
sárveṣāmagnī́nāmúpāptyai
Verse: 36
Sentence: a
yádvevá
vaiśvānaráḥ
Sentence: b
r̥távo
haite
yádetāścítayo
'gnáyo
vā́
r̥táva
r̥távaḥ
saṃvatsaráḥ
saṃvatsaró
vaiśvānaro
yádagnáya
íti
syādáti
tadrecayeddvā́daśakapālo
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsaró
vaiśvānará
āgneyyò
yājyānuvākyā̀
agnirūpā́ṇāmúpātyai
kā́mavatyaḥ
kā́mānāmupātyai
Verse: 37
Sentence: a
taddʰaíke
Sentence: b
ítyevaìtā́ni
paśuṣīrṣā́ṇi
vittvópadadʰatyubʰáyenaité
paśáva
íti
té
ha
te
mártyāḥ
kuṇápāḥ
sámbʰavantyánāprītāni
hi
tā́ni
táddʰa
tatʰā́ṣāḍʰeḥ
sauśromateyasyópadadʰuḥ
sá
ha
kṣiprá
eva
táto
mamāra
Verse: 38
Sentence: a
hiraṇmáyānyu
haíke
kurvanti
Sentence: b
amr̥teṣṭakā
íti
vádantastā́
ha
tā́
anr̥teṣṭakā
na
hi
tā́ni
paśuśīrṣā́ṇi
Verse: 39
Sentence: a
mr̥nmáyānyu
haíke
kurvanti
Sentence: b
útsannā
vā́
eté
paśávo
yadvai
kiṃcótsannamiyaṃ
tásya
sárvasya
pratiṣṭʰā
tadyatraité
paśávo
gatāstáta
enānádʰi
sámbʰarāma
íti
na
tátʰā
kuryādyo
vā́
etéṣāmāvŕ̥taṃ
ca
brā́hmaṇaṃ
ca
ná
vidyāttásyaita
útsannāḥ
syuḥ
sá
etā́neva
páñca
paśūnā́labʰeta
yā́vadasya
váśaḥ
syāttā́nhaitā́nprajā́patiḥ
pratʰamá
ālebʰe
śyā́parṇaḥ
sāyakāyanò
'ntamó
'tʰa
ha
smaitā́nevā́ntareṇā́labʰanté
'tʰaitárhīmau
dvā́vevā́labʰyete
prājāpatyáśca
vāyavyáśca
táyoráto
brā́hmaṇamudyate
Paragraph: 2
Verse: 1
Sentence: a
prājāpatyaṃ
cárakā
ā́labʰante
Sentence: b
prajā́patiragníṃ
citvā̀gnírabʰavattadyádetámālábʰate
tádevā̀gnerántam
paryétī́te
Verse: 2
Sentence: a
śyāmó
bʰavati
Sentence: b
dvayā́ni
vaí
śyāmásya
lómāni
śuklā́ni
ca
kr̥ṣṇā́ni
ca
dvandvám
mitʰunám
prajánanaṃ
tádasya
prājāpatyáṃ
rūpáṃ
tūfaró
bʰavati
tūparo
hí
prajā́patiḥ
Verse: 3
Sentence: a
tasyaíkaviṃśati
sāmidʰenyáḥ
Sentence: b
dvā́daśa
mā́sāḥ
páñca
'rtávastráya
imé
lokā́
asā́vādityá
ekaviṃśá
eṣá
prajā́patiḥ
prajā́patiragniryā́vānagniryā́vatyasya
mātrā
tā́vataivaìnametatsáminddʰe
Verse: 4
Sentence: a
yádvevaíkaviṃśatiḥ
Sentence: b
ekaviṃśo
vai
púruṣo
dáśa
hástyā
aṅgúlayo
dáśa
pā́dyā
ātmaìkaviṃśaḥ
púruṣaḥ
prajā́patiḥ
prajā́patiragniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatsáminddʰe
Verse: 5
Sentence: a
ubʰáyīrgāyatrī́śca
triṣṭúbʰaścā́nvāha
Sentence: b
tā́sāmukto
bándʰuruktámvevā̀nvr̥cáṃ
hiraṇyagarbʰávatyāgʰāramā́gʰārayati
prajā́patirvaí
hiraṇyagarbʰáḥ
prajā́patiragnirdvā́daśā́priyastā́sāmukto
bándʰuruktámvevā̀nvr̥cá
prājāpatyáḥ
paśupuroḍāśo
yá
evá
paśorbándʰuḥ
sá
puroḍā́śasya
dvā́daśakapālo
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsaráḥ
prajā́patiḥ
kádvatyo
yājyānuvākyā̀ḥ
ko
hí
prajā́patiḥ
Verse: 6
Sentence: a
átʰaitáṃ
vāyáve
niyútvate
Sentence: b
śukláṃ
tūparamālabʰate
prajā́patiḥ
prajā́ḥ
sr̥ṣṭvā̀nuvyaìkṣata
tasyā́tyānandena
rétaḥ
párāpatatsò
'jaḥ
śuklástūparó
lapsudyábʰavadráso
vai
réto
yā́vānu
vai
rásastā́vānātmā
tadyádetámālábʰate
tádevā̀gnerántam
páryeti
śukló
bʰavati
śuklaṃ
hi
rétastūparó
bʰavati
tūparaṃ
hi
réto
vāyáve
bʰavati
prāṇo
vaí
vāyúrniyútvate
bʰavatyudāno
vaí
niyútaḥ
prāṇodānā́vevā̀sminnetáddadʰāti
Verse: 7
Sentence: a
yádvevaìtáṃ
vāyáve
niyútvate
Sentence: b
śukláṃ
tūparámālábʰate
prajā́patiṃ
vístrastaṃ
yátra
devā́ḥ
samáskurvantsa
yò
'smātprāṇó
madʰyatá
udákrāmattámasminneténa
paśúnādadʰustátʰaivā̀sminnayámetáddadʰāti
vāyáve
bʰavati
prāṇo
vaí
vāyúrniyútvate
bʰavatyudāno
vaí
niyútaḥ
prāṇodānā́vevā̀sminnetáddadʰāti
śukló
bʰavati
śuklo
hí
vāyústūparó
bʰavati
tūparo
hí
vāyuḥ
Verse: 8
Sentence: a
tásya
saptádaśa
sāmidʰenyáḥ
Sentence: b
saptadaśo
vaí
saṃvatsaro
dvā́daśa
mā́sāḥ
páñca
'rtávaḥ
saṃvatsaráḥ
prajā́patiḥ
prajā́patiragniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatsáminddʰe
Verse: 9
Sentence: a
yádvevá
saptádaśa
Sentence: b
saptadaśo
vai
púruṣo
dáśa
prāṇā́ścatvāryáṅgānyātmā́
pañcadaśó
grīvā́ḥ
ṣoḍaśyáḥ
śíraḥ
saptadaśam
púruṣaḥ
prajā́patiḥ
prajā́patiragniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatsáminddʰe
Verse: 10
Sentence: a
ubʰáyīrgāyatrī́śca
triṣṭúbʰaścā́nvāha
Sentence: b
tā́sāmukto
bándʰuruktámvevānvr̥caṃ
dvā́daśā́priyastā́sāmukto
bándʰuruktámvevā̀nvr̥cám
prājāpatyáḥ
paśupuroḍāśó
'tro
sa
kā́ma
úpāpta
íti
ha
smāha
mā́hittʰiryaṃ
cárakāḥ
prājāpatyé
paśā́vāhuríti
Verse: 11
Sentence: a
yádvevá
vāyavyáḥ
paśurbʰávati
Sentence: b
prājāpatyáḥ
paśupuroḍāśò
'rdʰáṃ
ha
prajā́patervāyúrardʰám
prajā́patistadyádubʰaú
vāyavyaù
syā́tāmubʰaú
vā
prājāpatyā́vardʰáṃ
haivā̀sya
kr̥taṃ
syānnā̀rdʰamátʰa
yádvāyavyáḥ
paśurbʰávati
prājāpatyáḥ
paśupuroḍāśasténa
haivaitaṃ
sárvaṃ
kr̥tsnám
prajā́patiṃ
sáskaroti
Verse: 12
Sentence: a
yádvevá
vāyavyáḥ
paśurbʰávati
Sentence: b
prājāpatyáḥ
paśupuroḍāśáḥ
prajā́patiṃ
vístrastaṃ
yátra
devā́ḥ
samáskurvantsa
yò
'smātprāṇó
madʰyatá
udákrāmattámasminnetena
paśúnādadʰurátʰāsyaiténa
púroḍā́śenātmā́naṃ
sámaskurvantsa
yátprājāpatyo
bʰávati
prajā́patirhyā̀tmā
dvā́daśakapālo
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsaráḥ
prajā́patiḥ
kádvatyau
yājyānuvākyè
ko
hí
prajā́patiḥ
Verse: 13
Sentence: a
tadyádvapā́m
purástājjuhóti
Sentence: b
yá
evā̀yám
purástātprāṇastámasminnetáddadʰātyátʰa
yádeténa
madʰyataścáranti
madʰyato
hyáyámātmā́tʰa
yaddʰáviṣopáriṣṭāccáranti
yá
evā̀yámupáriṣṭātprāṇastámasminnetáddadʰāti
śuklávatyo
yājyānuvākyā̀ḥ
syuḥ
śuklarūpā́ṇāmúpāptyai
niyútvatyo
yádevá
niyútvadrūpaṃ
tasyópāptyai
Verse: 14
Sentence: a
tádu
vā́
āhuḥ
Sentence: b
vapā́yā
evá
śuklávatyau
syātāmetā́vadvaí
paśaú
śuklaṃ
yádvapā́śuklavatyau
niyutvátyau
háviṣo
yádevá
niyútvadrūpaṃ
tasyópāptyā
íti
Verse: 15
Sentence: a
yádvevaìtám
paśúmālábʰate
Sentence: b
etásminha
paśau
sárveṣām
paśūnā́ṃ
rūpaṃ
yáttūparó
lapsudī
tatpúruṣasya
rūpáṃ
tūparo
hí
lapsudī
púruṣo
yáttūparaḥ
késaravāṃstadáśvasya
rūpáṃ
tūparo
hi
késaravānáśvo
yádaṣṭā́śapʰastadgó
rūpámaṣṭā́śapʰo
hi
gaurátʰa
yádasyā́veriva
śapʰāstadáve
rūpaṃ
yádajastádajásya
tadyádetámālábʰate
téna
haivā̀syaite
sárve
paśáva
ā́labdʰā
bʰavantyato
yatamádasya
kármopakálpetaité
vā
páñca
paśáva
eṣá
vā
prājāpatyá
eṣá
vā
niyutvatī́yaḥ
Verse: 16
Sentence: a
tám
paurṇamāsyāmā́labʰeta
Sentence: b
amāvā́syāyāmā́labʰetétyu
haíka
āhurasau
vaí
candráḥ
prajā́patiṃ
sá
etāṃ
rā́trimihá
vasati
tadyátʰopatíṣṭʰantamālábʰetaivaṃ
tadíti
Verse: 17
Sentence: a
tadvaí
paurṇamāsyā́mevá
Sentence: b
asau
vaí
candráḥ
paśustáṃ
devā́ḥ
paurṇamāsyāmā́labʰante
yátrainaṃ
devā́
ālábʰante
tádenamālabʰā
íti
tásmātpaurṇamāsyāṃ
yádvevá
paurṇamāsyā́m
paurṇamāsī́
ha
vāvá
pratʰamā
vyùvāsa
tásmādvevá
paurṇamāsyā́m
Verse: 18
Sentence: a
tadvaí
pʰālgunyā́mevá
Sentence: b
eṣā́
ha
saṃvatsarásya
pratʰamā
rā́triryátpʰālgunī́
paurṇamāsī
yóttaraiṣottamā
yā
pū́rvā
mukʰatá
eva
tátsaṃvatsaramā́rabʰate
Verse: 19
Sentence: a
sa
vā́
iṣṭvaìvá
paurṇamāséna
Sentence: b
átʰa
paśumā́labʰeta
paurṇamāséna
vā
índro
vr̥trám
pāpmā́naṃ
hatvā́pahatapāpmaitatkarmā́rabʰata
tátʰaivaìtadyájamānaḥ
paurṇamāsénaivá
vr̥trám
pāpmā́naṃ
hatvā́pahatapāpmaitatkarmā́rabʰate
Verse: 20
Sentence: a
tadvā́
upāṃśú
bʰavati
Sentence: b
etáddʰaitaíḥ
prajā́patiḥ
paśúbʰiḥ
kármeyeṣa
taddʰātrā́naddʰevaivāsā́niruktamiva
tásmādupāṃśu
Verse: 21
Sentence: a
yádvevòpāṃśú
Sentence: b
prājāpatyaṃ
vā́
etatkárma
prajā́patiṃ
hyèténa
kármaṇārábʰaté
'nirukto
vaí
prajā́patiḥ
Verse: 22
Sentence: a
yádvevòpāṃśú
Sentence: b
réto
vā
átra
yajñá
upāṃśu
vai
rétaḥ
sicyate
vapā́
paśupuroḍāśó
havíretā́vānhí
paśúḥ
Verse: 23
Sentence: a
áṣṭakāyāmukʰāṃ
sámbʰarati
Sentence: b
prājāpatyámetadáharyadáṣṭakā
prājāpatyámetatkárma
yádukʰā́
prājāpatyá
eva
tadáhanprājāpatyaṃ
kárma
karoti
Verse: 24
Sentence: a
yádvevā́ṣṭakāyām
Sentence: b
párvaitátsavatsarásya
yadáṣṭakā
párvaitádagneryádukʰā
párvaṇyeva
tatpárva
karoti
Verse: 25
Sentence: a
yádvevā́ṣṭakāyām
Sentence: b
áṣṭakā
vā́
ukʰā́
nidʰirdvā́
uddʰī́
tiráścī
rā́snā
táccatuścítasra
ūrdʰvāstádaṣṭāváṣṭakāyāmeva
tadáṣṭakāṃ
karoti
Verse: 26
Sentence: a
amāvā́syāyāṃ
dīkṣate
Sentence: b
amāvā́syāyai
vā
ádʰi
yajñástāyate
yáto
yajñástāyáte
táto
yajñáṃ
janayānī́ti
Verse: 27
Sentence: a
yádvevā̀māvā́syāyām
Sentence: b
réto
vā́
etádbʰūtámātmā́naṃ
siñcatyukʰā́yāṃ
yónau
yaddī́kṣate
tásmā
etám
purástāllokáṃ
karoti
yáddīkṣito
bʰávati
táṃ
kr̥táṃ
lokámabʰí
jāyate
tásmādāhuḥ
kr̥tá
lokam
púruṣo
'bʰí
jāyata
íti
Verse: 28
Sentence: a
sa
yatkánīyaḥ
saṃvatsarā́ddīkṣitaḥ
syā́t
Sentence: b
alokā
íṣṭakā
úpadadʰyādéṣṭakā
lokānátiricyerannátʰa
yadbʰū́yaso
lokā́nkr̥tvéṣṭakā
nā̀nūpadadʰyā́llokā
íṣṭakā
átiricyerannátʰa
yádamāvā́syāyāṃ
dīkṣitvā̀māvā́syāyāṃ
krīṇā́ti
tadyā́vantamevá
lokáṃ
karóti
tā́vatīríṣṭakā
úpadadʰātyátʰāsyāpūryamāṇapakṣe
sárvo
'gníścīyate
Verse: 29
Sentence: a
tádāhuḥ
Sentence: b
yadyā́vatya
etásyāgneríṣṭakāstā́vanti
krayè
'horātrā́ṇi
sampádyanté
'tʰa
yā́nyūrdʰvā́ni
krayādáhāni
katʰámasya
té
lokā́
anū́pahitā
bʰavantī́ti
yadvā́
amāvā́syāyāṃ
dīkṣitvā̀māvā́syāyāṃ
krīṇā́ti
tadyā́vantamevá
lokáṃ
karóti
tā́vatīríṣṭakā
úpadadʰātyátʰa
yā́nyūrdʰvā́ni
krayādáhāni
tásminnavakāśè
'dʰvaryúragníṃ
cinoti
kvò
hí
cinuyānná
ca
sò
'vakāśaḥ
syādyā́vanti
vaí
saṃvatsarásyāhorātrā́ṇi
tā́vatya
etásyāgneríṣṭakā
úpa
ca
trayodaśo
mā́sastrayodaśo
vā́
eṣa
mā́so
yā́nyūrdʰvā́ni
krayādáhāni
tadyā́
amū́strayodaśásya
māsa
íṣṭakāstā́bʰirasya
té
lokā́
anū́pahitā
bʰavanti
tátsamā́
lokāścéṣṭakāśca
bʰavanti
Verse: 30
Sentence: a
etadvai
yaìvá
pratʰamā́
paurṇamāsī́
Sentence: b
tásyām
paśumā́labʰate
yā́
pratʰamā́ṣṭakā
tásyāmukʰāṃ
sámbʰarati
yā́
pratʰamā̀māvā́syā
tásyāṃ
dīkṣata
etadvai
yā́nyevá
saṃvatsarásya
pratʰamānyáhāni
tā́nyasya
tadā́rabʰate
tā́ni
ca
tádāpnotyatʰā́taḥ
sampádevá
Verse: 31
Sentence: a
tádāhuḥ
Sentence: b
katʰámasyaitatkárma
saṃvatsarámagnímāpnoti
katʰáṃ
saṃvatsaréṇāgnínā
sámpadyata
ítyetéṣāṃ
vaí
pañcānā́m
paśūnāṃ
cáturviṃśatiḥ
sāmidʰenyò
dvā́daśā́priyastatṣáṭtriṃśadékādaśānuyājā
ékādaśopayájastádaṣṭā́
pañcāśat
Verse: 32
Sentence: a
táto
yā̀ṣṭā́catvāriṃśat
Sentence: b
sāṣṭā́catvāriṃśadakṣarā
jágatīyaṃ
vai
jágatyasyāṃ
hī̀daṃ
sárvaṃ
jágadiyámu
vā́
agnírasyai
hi
sárvo
'gníścīyáte
yā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 33
Sentence: a
yádvevā̀ṣṭā́catvāriṃśat
Sentence: b
aṣṭā́catvāriṃśadakṣarā
vai
jágatī
jágatī
sárvāṇi
cʰándāṃsi
sárvāṇi
cʰándāṃsi
prajā́patiḥ
prajā́patiragniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 34
Sentence: a
átʰa
yā́ni
dáśa
Sentence: b
sā
dáśākṣarā
virā́ḍvirā́ḍagnirdáśa
díśo
díśo
'gnirdáśa
prāṇā́ḥ
prāṇā́
agniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 35
Sentence: a
vapā́
paśupuroḍāśáḥ
Sentence: b
tátṣaṣṭíḥ
ṣaṣṭirmā́sasyāhorātrā́ṇi
tanmā́samāpnoti
mā́sa
āptá
r̥túmāpnotyr̥túḥ
saṃvatsaraṃ
tátsaṃvatsarámagnímāpnoti
yé
ca
saṃvatsaré
kā́mā
átʰa
yadáto
'nyadyádevá
saṃvatsaré
'nnaṃ
tattát
Verse: 36
Sentence: a
átʰaitásya
prājāpatyásya
Sentence: b
ékaviṃśatiḥ
sāmidʰenyò
dvādaśā́priyastattráyastriṃśadékādaśānuyājā
ékādaśopayája
tatpáñcapañcāśadvapā́
paśupuroḍāśó
havistádaṣṭā́pañcāśatsa
yò
'ṣṭā́pañcāśati
kāmó
'traiva
támāpnoti
dvā́vāgʰārau
tátṣaṣṭiḥ
sa
yáḥ
ṣaṣṭyāṃ
kāmó
'traivá
támāpnotyátʰa
yadáto
'nyadyádeváṃ
saṃvatsaré
'nnaṃ
tattát
Verse: 37
Sentence: a
átʰaitásya
niyutvatī́yasya
Sentence: b
saptádaśa
sāmidʰenyò
dvādaśā́priyastadékāṃ
ná
triṃśadékādaśānuyājā
ékādaśopayájastadékapañcāśadvapā́
paśupuroḍāśó
havistaccátuṣpañcāśaddvā́vāgʰārau
dvaú
sviṣṭakŕ̥tau
tádaṣṭā́pañcāśatsa
yò
'ṣṭā́pañcāśati
kāmó
'traiva
támāpnoti
vánaspátiśca
vasāhomáśca
tátṣaṣṭiḥ
sa
yáḥ
ṣaṣṭyāṃ
kāmó
'traiva
támāpnotyátʰa
yadáto
'nyadyádevá
saṃvatsaré
'nnaṃ
tattádevámu
hāsyaitatkárma
saṃvatsarámagnímāpnotyeváṃ
saṃvatsaréṇāgnínā
sámpadyate
Verse: 38
Sentence: a
tádāhuḥ
Sentence: b
naìtásya
paśóḥ
samiṣṭayajū́ṃṣi
juhuyānná
hr̥dayaśūlénāvabʰr̥tʰámabʰyáveyādārambʰo
vā́
eṣò
'gnéḥ
paśúrvyavasargó
devátānāṃ
samiṣṭayajū́ṃṣi
saṃstʰā̀vabʰr̥tʰo
nédārambʰé
devátā
vyavasr̥jā́ni
nédyajñáṃ
saṃstʰāpáyānī́ti
sa
vai
sámevá
stʰāpayedeténa
paśúneṣṭvā
tátprajā́patirapaśyadyátʰaitásyāgnerántaṃ
ná
paryaittásmātsáṃstʰāpayedyádvevá
saṃstʰāpáyati
prāṇá
eṣá
paśustásya
yádantariyā́tprāṇásya
tádantáriyādyádu
vaí
prāṇásyāntariyāttáta
evám
mriyeta
tásmātsámevá
stʰāpayedatʰā́to
vratā́nāmevá
Verse: 39
Sentence: a
tádāhuḥ
Sentence: b
naiténa
paśúneṣṭvòpári
śayīta
ná
māṃsámaśnīyānná
mitʰunamúpeyātpūrvadīkṣā
vā́
eṣá
paśuránavakl̥ptaṃ
vai
tadyáddīkṣitá
upári
śáyīta
yánmāṃsámaśnīyādyánmitʰunámepeyādíti
netvèvaìṣā́
dīkṣā
nèva
hi
mékʰalā́sti
ná
kr̥ṣṇājinamíṣṭakāṃ
vā́
etā́ṃ
kurute
tásmādu
kā́mamevòpári
śayītaitádu
sárvamánnaṃ
yádaté
paśávastádasyā́trāptamā́rabdʰam
bʰavati
tadyā́ni
kā́ni
cāmádʰunó
'śanāni
téṣāmasya
sárveṣāṃ
kāmāśanaṃ
yádi
lábʰeta
mitʰunaṃ
tu
nópeyātpurā́
maitrāvaruṇyá
payasyā̀yai
tásyopári
bándʰuḥ
Verse: 40
Sentence: a
tádāhuḥ
Sentence: b
dadyā́detásminyajñe
dákṣiṇāṃ
nénme
'yáṃ
yajñò
'dakṣiṇó
'sadbrahmáṇa
ādiṣṭadakṣiṇā́ṃ
dadyādbrahmā
vai
sárvo
yajñastádasya
sárvo
yajñó
bʰiṣajjayitó
bʰavatī́ti
na
tátʰā
kuryādíṣṭakāṃ
vā́
etā́ṃ
kurute
tadyatʰéṣṭakāyāmiṣṭakāyāṃ
dadyā́ttādr̥ktádamúrhyevá
dadyādyádasyopakálpeta
Paragraph: 3
Verse: 1
Sentence: a
etadvaí
devā́
abruvan
Sentence: b
cetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃstéṣāṃ
cetáyamānānām
prajā́patirimā́m
pratʰamā́ṃ
svayamātr̥ṇāṃ
cítimapaśyattásmāttā́m
prajā́patinópadadʰāti
Verse: 2
Sentence: a
támagnírabravīt
Sentence: b
úpāhamā́yānī́ti
kenéti
paśúbʰiríti
tatʰéti
paśviṣṭakayā
ha
táduvācaiṣā
vāvá
paśviṣṭakā
yáddūrveṣṭakā
tásmātpratʰamā́yai
svayamātr̥ṇā́yā
ánantarhitā
dūrveṣṭakópadʰīyate
tásmādasyā
ánantarhitā
óṣadʰayó
'nantarhitāḥ
paśavó
'nantarhito
'gniránantarhito
hyèṣá
etáyopait
Verse: 3
Sentence: a
te
'bruvan
Sentence: b
cetáyadʰvamevéti
cítimicʰatéti
vāva
tádabruvanníta
ūrdʰvámicʰatéti
téṣāṃ
cetáyamānānāmindrāgnī́
ca
viśvákarmā
cāntárikṣaṃ
dvitī́yāṃ
svayamātr̥ṇāṃ
cítimapaśyaṃstásmāttā́minprāgníbʰyāṃ
ca
viśvákarmaṇā
cópadadʰāti
Verse: 4
Sentence: a
tā́nvāyúrabravīt
Sentence: b
úpāhamā́yānī́ti
kenéti
digbʰiríti
tatʰéti
díśyābʰirha
táduvāca
tásmāddvitī́yāyai
svayamātr̥ṇā́yā
ánantarhitā
díśyā
úpadʰīyante
tásmādantárikṣādánantarhitā
diśó
'nantarhito
vāyuránantarhito
hyèṣá
etā́bʰirupait
Verse: 5
Sentence: a
te
'bruvan
Sentence: b
cetáyadʰvamevéti
cítimicʰatéti
vāva
tádabruvannitá
ūrdʰvámicʰatéti
téṣāṃ
cetáyamānānām
parameṣṭʰī
dívaṃ
tr̥tī́yaṃ
svayamātr̥ṇāṃ
cítimapaśyattásmāttām
parameṣṭʰinópadadʰāti
Verse: 6
Sentence: a
támasā́vādityò
'bravīt
Sentence: b
úpāhamā́yānīti
kenéti
lokampr̥ṇayéti
tatʰétyeṣa
vāvá
lokampr̥ṇā̀tmánā
haiva
táduvāca
tásmāttr̥tī́yā
svayamātr̥ṇā́nantarhitā
lokampr̥ṇā́yā
úpadʰīyate
tásmādaśā́vādityó
'nantarhito
divó
'nantarhito
hyèṣá
etáyopaít
Verse: 7
Sentence: a
tádetā
vāva
ṣáḍ
devátāḥ
Sentence: b
idaṃ
sárvamabʰavanyádidaṃ
kíṃ
ca
té
devāścá
'rṣayaścābruvannimā
vāva
ṣáḍ
devátā
idaṃ
sárvamabʰūvannúpa
tajjānīta
yátʰā
vayámihā̀pyasāméti
tè
'bruvaṃścetágradʰvamíti
cítimicʰatéti
vāva
tádabruvaṃstádicʰata
yátʰā
vayámihā̀pyásāméti
téṣāṃ
cetáyamānānāṃ
devā́
dvitī́yāṃ
cítimapaśyannŕ̥ṣayaścaturtʰīm
Verse: 8
Sentence: a
te
'bruvan
Sentence: b
úpa
vayamā́yāméti
kenéti
yádeṣú
lokeṣūpéti
tatʰéti
tadyádūrdʰvám
pr̥tʰivyā́
arvācī́namantárikṣātténa
devā
úpāyaṃstádeṣā́
dvitī́yā
cítirátʰa
yádūrdʰvámantárikṣādarvācī́naṃ
divastená
'rṣaya
úpāyaṃstádeṣā́
caturtʰī
cítiḥ
Verse: 9
Sentence: a
te
yadábruvan
Sentence: b
cetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvanyáccetáyamānā
ápaśyaṃstásmāccítayaḥ
Verse: 10
Sentence: a
prajā́patiḥ
pratʰamāṃ
cítimapaśyat
Sentence: b
prajā́patireva
tásyā
ārṣeyáṃ
devā́
dvitī́yāṃ
cítimapaśyandevā́
eva
tásyā
ārṣeyámindrāgnī́
ca
viśvákarmā
ca
tr̥tī́yāṃ
cítimapaśyaṃstá
eva
tásyā
ārṣeyamŕ̥ṣayaścaturtʰīṃ
cítimapaśyannŕ̥ṣaya
eva
tásyā
ārṣeyám
parameṣṭʰī́
pañcamīṃ
cítimapaśyatparameṣṭʰyèva
tásyā
ārṣeyaṃ
sa
yó
haitádevaṃ
cítīnāmārṣeyaṃ
védārṣeyávatyo
hāsya
bándʰumatyaścítayo
bʰavanti
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.