TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 37
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    prajā́patiragnirūpā́ṇyabʰyádʰyāyat
Sentence: b    
sa 'yáṃ kumāró rūpā́ṇyanupráviṣṭa ā́sīttamánvaicʰatsò 'gníravedánu vaí pitā́ prajā́patiricʰati hánta tádrūpamásāni yánma eṣa na vedéti

Verse: 2 
Sentence: a    
etānpáñca paśū́napaśyat
Sentence: b    
puruṣamáśvaṃ gāmávimajaṃ yadápaśyattásmādeté paśávaḥ

Verse: 3 
Sentence: a    
etānpáñca paśūnprā́viśat
Sentence: b    
ete páñca paśávo 'bʰavattámu vaí prajā́patiránvevaìcʰat

Verse: 4 
Sentence: a    
etānpáñca paśū́napaśyat
Sentence: b    
yadápaśyattásmādeté paśávastéṣvetámapaśyattásmādvevaìté paśávaḥ

Verse: 5 
Sentence: a    
aikṣata
Sentence: b    
ime vā́ agnírimā́nevā̀tmā́namabʰisáṃskaravai yátʰā vā́ agniḥ sámiddʰo dī́pyata evámeṣāṃ cákṣurdīpyate yátʰāgnérdʰūmá udáyata evámeṣāmūṣmódayate yátʰāgnirabʰyáhitaṃ dáhatyevám bapsati yátʰāgnerbʰásma sī́datyevámeṣām púrīṣaṃ sīdatīme vā́ agnírimā́nevā̀tmā́namabʰisáṃskaravā íti tānnā́nā devátābʰya ā́lipsata vaiśvakarmaṇam púruṣaṃ vāruṇamáśvamaindrámr̥ṣabʰáṃ tvāṣṭramávimāgneyámajám

Verse: 6 
Sentence: a    
aikṣata
Sentence: b    
nā́nā vā́ idáṃ devátābʰya ā́lipse 'gnérvaháṃ rūpā́ṇi kāmaye hántainānagníbʰyaḥ kā́māyālábʰā íti tā́nagníbʰyaḥ kā́māyā́labʰata tadyádagníbʰya íti bahū́ni hyágnirūpā́ṇyabʰyádʰyāyadátʰa yatkā́māyéti kā́mena hyā́labʰata tānā́prītānpáryagnikr̥tānúdāco nītvā sámajñapayat

Verse: 7 
Sentence: a    
aikṣata
Sentence: b    
vai śrī́rabʰyádʰāsiṣamimāstā́ḥ śīrṣásu hánta śīrṣā́ṇyevòpadádʰā íti śīrṣā́ṇyevòtkr̥tyópādʰattātʰétarāṇi kúsindʰānyapsu prā́plāvayadajéna yajñaṃ sámastʰāpayannénme yajño víkr̥ṣṭó 'sadítyātmā vaí yajño nénme 'yámātmā víkr̥ṣṭó 'sadítyeténa paśúneṣṭvā tátprajā́patirapaśyadyátʰaitásyāgnerántaṃ na paryaít

Verse: 8 
Sentence: a    
aikṣata
Sentence: b    
yámimámātmā́namapsu prā́piplavaṃ tamánvicʰānī́ti tamánvaicʰattadyádeṣāmapsu práviddʰānām pratyatiṣṭʰattā́ apaḥ sámabʰaradátʰa yádasyāṃ tām mŕ̥daṃ tádubʰáyaṃ sambʰŕ̥tya mŕ̥daṃ cāpaścéṣṭakāmakarokṣásmādetádubʰáyamíṣṭakā bʰavati mr̥ccā́paśca

Verse: 9 
Sentence: a    
aikṣata
Sentence: b    
yádi vā́ idámittʰámeva sádātmā́namabʰisaṃskaris pácānī́ti tádagnínāpacattádenadamŕ̥tamakarodetadvaí havíramr̥\ye mártya kuṇapó 'napahatapāpmā bʰaviṣyāmi hántaitádagnínā́tam bʰavati yádagnínā pácanti tásmādagninéṣṭakāḥ pacantyamŕ̥tā evaìnāstátkurvanti

Verse: 10 
Sentence: a    
tadyádiṣṭvā́ paśunā́paśyat
Sentence: b    
tásmādíṣṭakāstásmādiṣṭvaìvá paśunéṣṭakāḥ kuryādániṣṭakā ha tā́ bʰavanti yā́ḥ purā́ paśóḥ kurvantyátʰo ha tádanyádevá

Verse: 11 
Sentence: a    
tadyāstāḥ śríyaḥ
Sentence: b    
etā́ni tā́ni paśuśīrṣāṇyátʰa yā́ni tā́ni kúsindʰānyetāstāḥ páñca cítayastadyátpaśuśīrṣā́ṇyupadʰā́ya cítīścinótyetaíreva tácʰīrṣábʰiretā́ni kúsindʰāni sáṃdadʰāti

Verse: 12 
Sentence: a    
ete sárve paśávo yádagniḥ
Sentence: b    
tásmādagnaú paśávo ramante p!sminnagnirā́dʰīyate 'gnirhyèṣa yátpaśávastáto vaí prajā́pataśúbʰireva tátpaśávo ramante tásmādyásya paśávo bʰávanti tairagnírabʰavat etairátra sárvaiḥ prajā́patiráyakṣyata tádevā̀gnerántam pár

Verse: 13 
Sentence: a    
taddʰaíke āhuḥ
Sentence: b    
átraivaìtaiḥ sárvaiḥ paśúbʰiryajeta yadvā́yaiṣyattadyádetairátra sárvairyájeta tádevā̀gnerántam párīyādíti na tátʰā kuryāddevā́nāṃ táditā́diyādátʰo patʰastádiyādátʰo kiṃ tátaḥ sámbʰaredetā́ni vā́ etatkúsindʰānyetāścítīḥ sámbʰarati tásmāttátʰā kuryāt

Verse: 14 
Sentence: a    
yádvevaìtā́npaśū́nālábʰate
Sentence: b    
āyátanamevaìtádagnáye karoti hyanāyatane káścana rámaté 'nnaṃ vā́ āyátanaṃ tádetátpurástānnídadʰāti tádenam páśyannagnírupā́vartate

Verse: 15 
Sentence: a    
púruṣó 'śvo gaurávirajó bʰavanti
Sentence: b    
etā́vanto vai sárve paśavó 'nnam paśávastadyā́vadánnaṃ tádetátpurástānnídadʰāti tádenam páśyannagnírupā́vartate

Verse: 16 
Sentence: a    
páñca bʰavanti
Sentence: b    
páñca hyète 'gnáyā yádetāścítayastébʰya etatpáñcāyátanāni nídadʰāti tádenam páśyannagnírupā́vartate

Verse: 17 
Sentence: a    
tadyádagníbʰya íti
Sentence: b    
bahávo hyètè 'gnáyo yádetāścítayó 'tʰa yatkā́māyéti yátʰā taṃ kā́mamāpnuyādyájamāno yátkāma etatkárma kurute

Verse: 18 
Sentence: a    
púruṣam pratʰamamā́labʰate
Sentence: b    
púruṣo pratʰamáḥ paśūnāmatʰā́śvam púruṣaṃ hyanvaśvó 'tʰa gāmáśvaṃ hyánu gauratʰā́viṃ gāṃ hyanvávirátʰājamáviṃ hyánvajastádenānyatʰāpūrváṃ yatʰāśreṣṭʰamā́labʰate

Verse: 19 
Sentence: a    
téṣāṃ víṣamā raśanā́ḥ syuḥ
Sentence: b    
púruṣasya várṣiṣṭʰā́tʰa hrásīyasyátʰa hrásīyasī tádyatʰārūpám paśūnā́ṃ raśanā́ḥ karotyápapavasyasāya sárvāstvèvá samā́ḥ syuḥ sárvāḥ sadŕ̥śyaḥ sárve hyèté samāḥ sárve sadŕ̥śā agnáyo hyùcyanté 'nnaṃ hyùcyánte téna samāsténa sadŕ̥śāḥ

Verse: 20 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaiṣò 'gniḥ páñceṣṭakaḥ sarvaḥ paśuṣvā́rabdʰā bʰavatī́ti puroḍāśakapā́leṣu nvèvā́pyata iyam pratʰamā́ mr̥nmayī́ṣṭakā́tʰa yátpaśúmālábʰate téna paśviṣṭakā̀pyaté 'tʰa yádvapā́mabʰíto hiraṇyaśakalau bʰávatasténa hiraṇyeṣṭakā̀pyaté 'tʰa yádidʰmo yū́paḥ paridʰáyasténa vānaspatyéṣṭakāpyaté 'tʰa yadā́jyam prókṣaṇyaḥ puroḍāśastenā́nnam pañcamī́ṣṭakāpyata evámu hāsyaiṣò 'gniḥ páñceṣṭakaḥ sárvaḥ paśuśvā́rabdʰo bʰavati

Verse: 21 
Sentence: a    
téṣāṃ cáturviṃśatiḥ sāmidʰényaḥ
Sentence: b    
cáturviṃśatyardʰamāso vai saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatsáminddʰe

Verse: 22 
Sentence: a    
yádveva cáturviṃśatiḥ
Sentence: b    
cáturviṃśatyakṣarā vaí gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatsáminddʰe

Verse: 23 
Sentence: a    
yádveva cáturviṃśatiḥ
Sentence: b    
caturviṃśo vai púruśo dáśa hástyā aṅgúlayo dáśa pā́dyāścatvāryáṅgāni púruṣaḥ prajā́patiḥ prajā́patiragniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatsáminddʰe

Verse: 24 
Sentence: a    
ubʰáyīrgāyatrī́śca triṣṭubʰaścā́nvāha
Sentence: b    
prāṇó gāyatryā̀tmā́ triśṭúpprāṇámévāsya gāyatrī́bʰiḥ sáminddʰa ātmā́naṃ triṣṭúbbʰirmádʰye triṣṭúbʰo bʰávantyabʰíto gāyatryò mádʰye hyáyámātmā̀bʰítaḥ prāṇā bʰū́yasīḥ purástādgāyatrī́ranvā́ha kánīyasīrupáriṣṭādbʰū́yāṃso hī̀mé purástātprāṇāḥ kánīyāṃsa upáriṣṭāt

Verse: 25 
Sentence: a    
'nvāha
Sentence: b    
sámāstvāgna r̥távo vardʰayantvíti prajā́patiṃ vísrastaṃ yátrāgníḥ samádadʰāttámabravīdyā mátsaṃmitāḥ sāmidʰenyástā́bʰirmā sámintsvéti

Verse: 26 
Sentence: a    
etā́ apaśyat
Sentence: b    
sámāstvāgna r̥távo vardʰayantvíti sámāśca tvāgna r̥távaśca vardʰayantvítyetatsaṃvatsarā ŕ̥ṣayo yā́ni satyéti saṃvatsarā́śca tuá 'rṣayaśca satyā́ni ca vardʰayantvítyetatsáṃ divyéna dīdihi rocanenétyasau vā́ ādityó divyáṃ rocanaṃ téna sáṃdīdihī́tyetadvíśvā ā́bʰāhi pradíśaścátasra íti sárvā ā́bʰāhi pradíśaścátasra ítyetát

Verse: 27 
Sentence: a    
tā́ etā ékavyākʰyānāḥ
Sentence: b    
etámevā̀bʰi yátʰaitámevá saṃskuryā́detáṃ saṃdadʰyā́detáṃ janáyettā́ āgneyyáḥ prājāpatyā yádagnirápaśyatténāgneyyò yátprajā́patiṃ sataínddʰa téna prājāpatyā́ḥ

Verse: 28 
Sentence: a    
dvā́daśā́priyaḥ
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadā́prīṇāti

Verse: 29 
Sentence: a    
yádveva dvā́daśa
Sentence: b    
dvā́daśākṣarā vai jágatīyaṃ vai jágatyasyāṃ hī̀daṃ sárvaṃ jágadiyámu vā́ agnírasyai hi sárvo 'gníścīyáte yā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadā́prīṇāti

Verse: 30 
Sentence: a    
yádveva dvā́daśa
Sentence: b    
dvā́daśākṣarā vai jágatī jágatī sárvāṇi cʰándāṃsi sárvāṇi cʰándāṃsi prajā́patiḥ prajā́patiragniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadā́prīṇāti

Verse: 31 
Sentence: a    
tā́ etā́ ūrdʰvā́ asya samídʰo bʰavantī́ti
Sentence: b    
prajāpatiṃ vísrastaṃ yátrāgnáḥ samádadʰāttámabravīdyā mátsammitā ā́priyastā́bʰirmā́prīṇīhī́ti

Verse: 32 
Sentence: a    
etā́ aṣaśyat
Sentence: b    
ūrdʰvā́ asya samídʰo bʰavantī́tyūrdʰvā hyètásya sámiddʰasya samídʰo bʰávantyūrdʰvā́ śukrā́ śocī́ṃṣyagnerítyūrdʰvā́ni hyètásya śukrā́ṇi śocī́ṃṣyarcī́ṃṣi bʰávanti dyumáttaméti vīryávattamétyetátsuprátīkasyéti sarváto vā́ agníḥ suprátīkaḥ sūnoríti yádenaṃ janáyati ténāsyaiṣá sūnúḥ

Verse: 33 
Sentence: a    
tā́ etā ékavyākʰyānāḥ
Sentence: b    
etámevā̀bʰi yátʰaitámevá saṃskuryā́detáṃ saṃdadʰyā́detáṃ janáyettā́ āgneyyáḥ prājāpatyā yádagnirápaśyatténāgneyyò yátprajā́patimā́prīṇātténa prājāpatyā́ḥ

Verse: 34 
Sentence: a    
víṣamā víṣamapadāḥ
Sentence: b    
víṣamākṣarā víṣamāṇi hi cʰándāṃsyátʰo yā́nyasyādʰyātmamáṅgāni víṣamāṇi tā́nyasyaitā́bʰirā́prīṇāti

Verse: 35 
Sentence: a    
vaiśvānaráḥ paśupuroḍāśáḥ
Sentence: b    
vaiśvānaro vai sárve 'gnáyaḥ sárveṣāmagnī́nāmúpāptyai

Verse: 36 
Sentence: a    
yádvevá vaiśvānaráḥ
Sentence: b    
r̥távo haite yádetāścítayo 'gnáyo vā́ r̥táva r̥távaḥ saṃvatsaráḥ saṃvatsaró vaiśvānaro yádagnáya íti syādáti tadrecayeddvā́daśakapālo dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsaró vaiśvānará āgneyyò yājyānuvākyā̀ agnirūpā́ṇāmúpātyai kā́mavatyaḥ kā́mānāmupātyai

Verse: 37 
Sentence: a    
taddʰaíke
Sentence: b    
ítyevaìtā́ni paśuṣīrṣā́ṇi vittvópadadʰatyubʰáyenaité paśáva íti ha te mártyāḥ kuṇápāḥ sámbʰavantyánāprītāni hi tā́ni táddʰa tatʰā́ṣāḍʰeḥ sauśromateyasyópadadʰuḥ ha kṣiprá eva táto mamāra

Verse: 38 
Sentence: a    
hiraṇmáyānyu haíke kurvanti
Sentence: b    
amr̥teṣṭakā íti vádantastā́ ha tā́ anr̥teṣṭakā na hi tā́ni paśuśīrṣā́ṇi

Verse: 39 
Sentence: a    
mr̥nmáyānyu haíke kurvanti
Sentence: b    
útsannā vā́ eté paśávo yadvai kiṃcótsannamiyaṃ tásya sárvasya pratiṣṭʰā tadyatraité paśávo gatāstáta enānádʰi sámbʰarāma íti na tátʰā kuryādyo vā́ etéṣāmāvŕ̥taṃ ca brā́hmaṇaṃ ca vidyāttásyaita útsannāḥ syuḥ etā́neva páñca paśūnā́labʰeta yā́vadasya váśaḥ syāttā́nhaitā́nprajā́patiḥ pratʰamá ālebʰe śyā́parṇaḥ sāyakāyanò 'ntamó 'tʰa ha smaitā́nevā́ntareṇā́labʰanté 'tʰaitárhīmau dvā́vevā́labʰyete prājāpatyáśca vāyavyáśca táyoráto brā́hmaṇamudyate

Paragraph: 2 
Verse: 1 
Sentence: a    
prājāpatyaṃ cárakā ā́labʰante
Sentence: b    
prajā́patiragníṃ citvā̀gnírabʰavattadyádetámālábʰate tádevā̀gnerántam paryétī́te

Verse: 2 
Sentence: a    
śyāmó bʰavati
Sentence: b    
dvayā́ni vaí śyāmásya lómāni śuklā́ni ca kr̥ṣṇā́ni ca dvandvám mitʰunám prajánanaṃ tádasya prājāpatyáṃ rūpáṃ tūfaró bʰavati tūparo prajā́patiḥ

Verse: 3 
Sentence: a    
tasyaíkaviṃśati sāmidʰenyáḥ
Sentence: b    
dvā́daśa mā́sāḥ páñca 'rtávastráya imé lokā́ asā́vādityá ekaviṃśá eṣá prajā́patiḥ prajā́patiragniryā́vānagniryā́vatyasya mātrā tā́vataivaìnametatsáminddʰe

Verse: 4 
Sentence: a    
yádvevaíkaviṃśatiḥ
Sentence: b    
ekaviṃśo vai púruṣo dáśa hástyā aṅgúlayo dáśa pā́dyā ātmaìkaviṃśaḥ púruṣaḥ prajā́patiḥ prajā́patiragniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatsáminddʰe

Verse: 5 
Sentence: a    
ubʰáyīrgāyatrī́śca triṣṭúbʰaścā́nvāha
Sentence: b    
tā́sāmukto bándʰuruktámvevā̀nvr̥cáṃ hiraṇyagarbʰávatyāgʰāramā́gʰārayati prajā́patirvaí hiraṇyagarbʰáḥ prajā́patiragnirdvā́daśā́priyastā́sāmukto bándʰuruktámvevā̀nvr̥cá prājāpatyáḥ paśupuroḍāśo evá paśorbándʰuḥ puroḍā́śasya dvā́daśakapālo dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsaráḥ prajā́patiḥ kádvatyo yājyānuvākyā̀ḥ ko prajā́patiḥ

Verse: 6 
Sentence: a    
átʰaitáṃ vāyáve niyútvate
Sentence: b    
śukláṃ tūparamālabʰate prajā́patiḥ prajā́ḥ sr̥ṣṭvā̀nuvyaìkṣata tasyā́tyānandena rétaḥ párāpatatsò 'jaḥ śuklástūparó lapsudyábʰavadráso vai réto yā́vānu vai rásastā́vānātmā tadyádetámālábʰate tádevā̀gnerántam páryeti śukló bʰavati śuklaṃ hi rétastūparó bʰavati tūparaṃ hi réto vāyáve bʰavati prāṇo vaí vāyúrniyútvate bʰavatyudāno vaí niyútaḥ prāṇodānā́vevā̀sminnetáddadʰāti

Verse: 7 
Sentence: a    
yádvevaìtáṃ vāyáve niyútvate
Sentence: b    
śukláṃ tūparámālábʰate prajā́patiṃ vístrastaṃ yátra devā́ḥ samáskurvantsa 'smātprāṇó madʰyatá udákrāmattámasminneténa paśúnādadʰustátʰaivā̀sminnayámetáddadʰāti vāyáve bʰavati prāṇo vaí vāyúrniyútvate bʰavatyudāno vaí niyútaḥ prāṇodānā́vevā̀sminnetáddadʰāti śukló bʰavati śuklo vāyústūparó bʰavati tūparo vāyuḥ

Verse: 8 
Sentence: a    
tásya saptádaśa sāmidʰenyáḥ
Sentence: b    
saptadaśo vaí saṃvatsaro dvā́daśa mā́sāḥ páñca 'rtávaḥ saṃvatsaráḥ prajā́patiḥ prajā́patiragniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatsáminddʰe

Verse: 9 
Sentence: a    
yádvevá saptádaśa
Sentence: b    
saptadaśo vai púruṣo dáśa prāṇā́ścatvāryáṅgānyātmā́ pañcadaśó grīvā́ḥ ṣoḍaśyáḥ śíraḥ saptadaśam púruṣaḥ prajā́patiḥ prajā́patiragniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatsáminddʰe

Verse: 10 
Sentence: a    
ubʰáyīrgāyatrī́śca triṣṭúbʰaścā́nvāha
Sentence: b    
tā́sāmukto bándʰuruktámvevānvr̥caṃ dvā́daśā́priyastā́sāmukto bándʰuruktámvevā̀nvr̥cám prājāpatyáḥ paśupuroḍāśó 'tro sa kā́ma úpāpta íti ha smāha mā́hittʰiryaṃ cárakāḥ prājāpatyé paśā́vāhuríti

Verse: 11 
Sentence: a    
yádvevá vāyavyáḥ paśurbʰávati
Sentence: b    
prājāpatyáḥ paśupuroḍāśò 'rdʰáṃ ha prajā́patervāyúrardʰám prajā́patistadyádubʰaú vāyavyaù syā́tāmubʰaú prājāpatyā́vardʰáṃ haivā̀sya kr̥taṃ syānnā̀rdʰamátʰa yádvāyavyáḥ paśurbʰávati prājāpatyáḥ paśupuroḍāśasténa haivaitaṃ sárvaṃ kr̥tsnám prajā́patiṃ sáskaroti

Verse: 12 
Sentence: a    
yádvevá vāyavyáḥ paśurbʰávati
Sentence: b    
prājāpatyáḥ paśupuroḍāśáḥ prajā́patiṃ vístrastaṃ yátra devā́ḥ samáskurvantsa 'smātprāṇó madʰyatá udákrāmattámasminnetena paśúnādadʰurátʰāsyaiténa púroḍā́śenātmā́naṃ sámaskurvantsa yátprājāpatyo bʰávati prajā́patirhyā̀tmā dvā́daśakapālo dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsaráḥ prajā́patiḥ kádvatyau yājyānuvākyè ko prajā́patiḥ

Verse: 13 
Sentence: a    
tadyádvapā́m purástājjuhóti
Sentence: b    
evā̀yám purástātprāṇastámasminnetáddadʰātyátʰa yádeténa madʰyataścáranti madʰyato hyáyámātmā́tʰa yaddʰáviṣopáriṣṭāccáranti evā̀yámupáriṣṭātprāṇastámasminnetáddadʰāti śuklávatyo yājyānuvākyā̀ḥ syuḥ śuklarūpā́ṇāmúpāptyai niyútvatyo yádevá niyútvadrūpaṃ tasyópāptyai

Verse: 14 
Sentence: a    
tádu vā́ āhuḥ
Sentence: b    
vapā́yā evá śuklávatyau syātāmetā́vadvaí paśaú śuklaṃ yádvapā́śuklavatyau niyutvátyau háviṣo yádevá niyútvadrūpaṃ tasyópāptyā íti

Verse: 15 
Sentence: a    
yádvevaìtám paśúmālábʰate
Sentence: b    
etásminha paśau sárveṣām paśūnā́ṃ rūpaṃ yáttūparó lapsudī tatpúruṣasya rūpáṃ tūparo lapsudī púruṣo yáttūparaḥ késaravāṃstadáśvasya rūpáṃ tūparo hi késaravānáśvo yádaṣṭā́śapʰastadgó rūpámaṣṭā́śapʰo hi gaurátʰa yádasyā́veriva śapʰāstadáve rūpaṃ yádajastádajásya tadyádetámālábʰate téna haivā̀syaite sárve paśáva ā́labdʰā bʰavantyato yatamádasya kármopakálpetaité páñca paśáva eṣá prājāpatyá eṣá niyutvatī́yaḥ

Verse: 16 
Sentence: a    
tám paurṇamāsyāmā́labʰeta
Sentence: b    
amāvā́syāyāmā́labʰetétyu haíka āhurasau vaí candráḥ prajā́patiṃ etāṃ rā́trimihá vasati tadyátʰopatíṣṭʰantamālábʰetaivaṃ tadíti

Verse: 17 
Sentence: a    
tadvaí paurṇamāsyā́mevá
Sentence: b    
asau vaí candráḥ paśustáṃ devā́ḥ paurṇamāsyāmā́labʰante yátrainaṃ devā́ ālábʰante tádenamālabʰā íti tásmātpaurṇamāsyāṃ yádvevá paurṇamāsyā́m paurṇamāsī́ ha vāvá pratʰamā vyùvāsa tásmādvevá paurṇamāsyā́m

Verse: 18 
Sentence: a    
tadvaí pʰālgunyā́mevá
Sentence: b    
eṣā́ ha saṃvatsarásya pratʰamā rā́triryátpʰālgunī́ paurṇamāsī yóttaraiṣottamā pū́rvā mukʰatá eva tátsaṃvatsaramā́rabʰate

Verse: 19 
Sentence: a    
sa vā́ iṣṭvaìvá paurṇamāséna
Sentence: b    
átʰa paśumā́labʰeta paurṇamāséna índro vr̥trám pāpmā́naṃ hatvā́pahatapāpmaitatkarmā́rabʰata tátʰaivaìtadyájamānaḥ paurṇamāsénaivá vr̥trám pāpmā́naṃ hatvā́pahatapāpmaitatkarmā́rabʰate

Verse: 20 
Sentence: a    
tadvā́ upāṃśú bʰavati
Sentence: b    
etáddʰaitaíḥ prajā́patiḥ paśúbʰiḥ kármeyeṣa taddʰātrā́naddʰevaivāsā́niruktamiva tásmādupāṃśu

Verse: 21 
Sentence: a    
yádvevòpāṃśú
Sentence: b    
prājāpatyaṃ vā́ etatkárma prajā́patiṃ hyèténa kármaṇārábʰaté 'nirukto vaí prajā́patiḥ

Verse: 22 
Sentence: a    
yádvevòpāṃśú
Sentence: b    
réto átra yajñá upāṃśu vai rétaḥ sicyate vapā́ paśupuroḍāśó havíretā́vānhí paśúḥ

Verse: 23 
Sentence: a    
áṣṭakāyāmukʰāṃ sámbʰarati
Sentence: b    
prājāpatyámetadáharyadáṣṭakā prājāpatyámetatkárma yádukʰā́ prājāpatyá eva tadáhanprājāpatyaṃ kárma karoti

Verse: 24 
Sentence: a    
yádvevā́ṣṭakāyām
Sentence: b    
párvaitátsavatsarásya yadáṣṭakā párvaitádagneryádukʰā párvaṇyeva tatpárva karoti

Verse: 25 
Sentence: a    
yádvevā́ṣṭakāyām
Sentence: b    
áṣṭakā vā́ ukʰā́ nidʰirdvā́ uddʰī́ tiráścī rā́snā táccatuścítasra ūrdʰvāstádaṣṭāváṣṭakāyāmeva tadáṣṭakāṃ karoti

Verse: 26 
Sentence: a    
amāvā́syāyāṃ dīkṣate
Sentence: b    
amāvā́syāyai ádʰi yajñástāyate yáto yajñástāyáte táto yajñáṃ janayānī́ti

Verse: 27 
Sentence: a    
yádvevā̀māvā́syāyām
Sentence: b    
réto vā́ etádbʰūtámātmā́naṃ siñcatyukʰā́yāṃ yónau yaddī́kṣate tásmā etám purástāllokáṃ karoti yáddīkṣito bʰávati táṃ kr̥táṃ lokámabʰí jāyate tásmādāhuḥ kr̥tá lokam púruṣo 'bʰí jāyata íti

Verse: 28 
Sentence: a    
sa yatkánīyaḥ saṃvatsarā́ddīkṣitaḥ syā́t
Sentence: b    
alokā íṣṭakā úpadadʰyādéṣṭakā lokānátiricyerannátʰa yadbʰū́yaso lokā́nkr̥tvéṣṭakā nā̀nūpadadʰyā́llokā íṣṭakā átiricyerannátʰa yádamāvā́syāyāṃ dīkṣitvā̀māvā́syāyāṃ krīṇā́ti tadyā́vantamevá lokáṃ karóti tā́vatīríṣṭakā úpadadʰātyátʰāsyāpūryamāṇapakṣe sárvo 'gníścīyate

Verse: 29 
Sentence: a    
tádāhuḥ
Sentence: b    
yadyā́vatya etásyāgneríṣṭakāstā́vanti krayè 'horātrā́ṇi sampádyanté 'tʰa yā́nyūrdʰvā́ni krayādáhāni katʰámasya lokā́ anū́pahitā bʰavantī́ti yadvā́ amāvā́syāyāṃ dīkṣitvā̀māvā́syāyāṃ krīṇā́ti tadyā́vantamevá lokáṃ karóti tā́vatīríṣṭakā úpadadʰātyátʰa yā́nyūrdʰvā́ni krayādáhāni tásminnavakāśè 'dʰvaryúragníṃ cinoti kvò cinuyānná ca 'vakāśaḥ syādyā́vanti vaí saṃvatsarásyāhorātrā́ṇi tā́vatya etásyāgneríṣṭakā úpa ca trayodaśo mā́sastrayodaśo vā́ eṣa mā́so yā́nyūrdʰvā́ni krayādáhāni tadyā́ amū́strayodaśásya māsa íṣṭakāstā́bʰirasya lokā́ anū́pahitā bʰavanti tátsamā́ lokāścéṣṭakāśca bʰavanti

Verse: 30 
Sentence: a    
etadvai yaìvá pratʰamā́ paurṇamāsī́
Sentence: b    
tásyām paśumā́labʰate yā́ pratʰamā́ṣṭakā tásyāmukʰāṃ sámbʰarati yā́ pratʰamā̀māvā́syā tásyāṃ dīkṣata etadvai yā́nyevá saṃvatsarásya pratʰamānyáhāni tā́nyasya tadā́rabʰate tā́ni ca tádāpnotyatʰā́taḥ sampádevá

Verse: 31 
Sentence: a    
tádāhuḥ
Sentence: b    
katʰámasyaitatkárma saṃvatsarámagnímāpnoti katʰáṃ saṃvatsaréṇāgnínā sámpadyata ítyetéṣāṃ vaí pañcānā́m paśūnāṃ cáturviṃśatiḥ sāmidʰenyò dvā́daśā́priyastatṣáṭtriṃśadékādaśānuyājā ékādaśopayájastádaṣṭā́ pañcāśat

Verse: 32 
Sentence: a    
táto yā̀ṣṭā́catvāriṃśat
Sentence: b    
sāṣṭā́catvāriṃśadakṣarā jágatīyaṃ vai jágatyasyāṃ hī̀daṃ sárvaṃ jágadiyámu vā́ agnírasyai hi sárvo 'gníścīyáte yā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 33 
Sentence: a    
yádvevā̀ṣṭā́catvāriṃśat
Sentence: b    
aṣṭā́catvāriṃśadakṣarā vai jágatī jágatī sárvāṇi cʰándāṃsi sárvāṇi cʰándāṃsi prajā́patiḥ prajā́patiragniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 34 
Sentence: a    
átʰa yā́ni dáśa
Sentence: b    
dáśākṣarā virā́ḍvirā́ḍagnirdáśa díśo díśo 'gnirdáśa prāṇā́ḥ prāṇā́ agniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 35 
Sentence: a    
vapā́ paśupuroḍāśáḥ
Sentence: b    
tátṣaṣṭíḥ ṣaṣṭirmā́sasyāhorātrā́ṇi tanmā́samāpnoti mā́sa āptá r̥túmāpnotyr̥túḥ saṃvatsaraṃ tátsaṃvatsarámagnímāpnoti ca saṃvatsaré kā́mā átʰa yadáto 'nyadyádevá saṃvatsaré 'nnaṃ tattát

Verse: 36 
Sentence: a    
átʰaitásya prājāpatyásya
Sentence: b    
ékaviṃśatiḥ sāmidʰenyò dvādaśā́priyastattráyastriṃśadékādaśānuyājā ékādaśopayája tatpáñcapañcāśadvapā́ paśupuroḍāśó havistádaṣṭā́pañcāśatsa 'ṣṭā́pañcāśati kāmó 'traiva támāpnoti dvā́vāgʰārau tátṣaṣṭiḥ sa yáḥ ṣaṣṭyāṃ kāmó 'traivá támāpnotyátʰa yadáto 'nyadyádeváṃ saṃvatsaré 'nnaṃ tattát

Verse: 37 
Sentence: a    
átʰaitásya niyutvatī́yasya
Sentence: b    
saptádaśa sāmidʰenyò dvādaśā́priyastadékāṃ triṃśadékādaśānuyājā ékādaśopayájastadékapañcāśadvapā́ paśupuroḍāśó havistaccátuṣpañcāśaddvā́vāgʰārau dvaú sviṣṭakŕ̥tau tádaṣṭā́pañcāśatsa 'ṣṭā́pañcāśati kāmó 'traiva támāpnoti vánaspátiśca vasāhomáśca tátṣaṣṭiḥ sa yáḥ ṣaṣṭyāṃ kāmó 'traiva támāpnotyátʰa yadáto 'nyadyádevá saṃvatsaré 'nnaṃ tattádevámu hāsyaitatkárma saṃvatsarámagnímāpnotyeváṃ saṃvatsaréṇāgnínā sámpadyate

Verse: 38 
Sentence: a    
tádāhuḥ
Sentence: b    
naìtásya paśóḥ samiṣṭayajū́ṃṣi juhuyānná hr̥dayaśūlénāvabʰr̥tʰámabʰyáveyādārambʰo vā́ eṣò 'gnéḥ paśúrvyavasargó devátānāṃ samiṣṭayajū́ṃṣi saṃstʰā̀vabʰr̥tʰo nédārambʰé devátā vyavasr̥jā́ni nédyajñáṃ saṃstʰāpáyānī́ti sa vai sámevá stʰāpayedeténa paśúneṣṭvā tátprajā́patirapaśyadyátʰaitásyāgnerántaṃ paryaittásmātsáṃstʰāpayedyádvevá saṃstʰāpáyati prāṇá eṣá paśustásya yádantariyā́tprāṇásya tádantáriyādyádu vaí prāṇásyāntariyāttáta evám mriyeta tásmātsámevá stʰāpayedatʰā́to vratā́nāmevá

Verse: 39 
Sentence: a    
tádāhuḥ
Sentence: b    
naiténa paśúneṣṭvòpári śayīta māṃsámaśnīyānná mitʰunamúpeyātpūrvadīkṣā vā́ eṣá paśuránavakl̥ptaṃ vai tadyáddīkṣitá upári śáyīta yánmāṃsámaśnīyādyánmitʰunámepeyādíti netvèvaìṣā́ dīkṣā nèva hi mékʰalā́sti kr̥ṣṇājinamíṣṭakāṃ vā́ etā́ṃ kurute tásmādu kā́mamevòpári śayītaitádu sárvamánnaṃ yádaté paśávastádasyā́trāptamā́rabdʰam bʰavati tadyā́ni kā́ni cāmádʰunó 'śanāni téṣāmasya sárveṣāṃ kāmāśanaṃ yádi lábʰeta mitʰunaṃ tu nópeyātpurā́ maitrāvaruṇyá payasyā̀yai tásyopári bándʰuḥ

Verse: 40 
Sentence: a    
tádāhuḥ
Sentence: b    
dadyā́detásminyajñe dákṣiṇāṃ nénme 'yáṃ yajñò 'dakṣiṇó 'sadbrahmáṇa ādiṣṭadakṣiṇā́ṃ dadyādbrahmā vai sárvo yajñastádasya sárvo yajñó bʰiṣajjayitó bʰavatī́ti na tátʰā kuryādíṣṭakāṃ vā́ etā́ṃ kurute tadyatʰéṣṭakāyāmiṣṭakāyāṃ dadyā́ttādr̥ktádamúrhyevá dadyādyádasyopakálpeta

Paragraph: 3 
Verse: 1 
Sentence: a    
etadvaí devā́ abruvan
Sentence: b    
cetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstéṣāṃ cetáyamānānām prajā́patirimā́m pratʰamā́ṃ svayamātr̥ṇāṃ cítimapaśyattásmāttā́m prajā́patinópadadʰāti

Verse: 2 
Sentence: a    
támagnírabravīt
Sentence: b    
úpāhamā́yānī́ti kenéti paśúbʰiríti tatʰéti paśviṣṭakayā ha táduvācaiṣā vāvá paśviṣṭakā yáddūrveṣṭakā tásmātpratʰamā́yai svayamātr̥ṇā́yā ánantarhitā dūrveṣṭakópadʰīyate tásmādasyā ánantarhitā óṣadʰayó 'nantarhitāḥ paśavó 'nantarhito 'gniránantarhito hyèṣá etáyopait

Verse: 3 
Sentence: a    
te 'bruvan
Sentence: b    
cetáyadʰvamevéti cítimicʰatéti vāva tádabruvanníta ūrdʰvámicʰatéti téṣāṃ cetáyamānānāmindrāgnī́ ca viśvákarmā cāntárikṣaṃ dvitī́yāṃ svayamātr̥ṇāṃ cítimapaśyaṃstásmāttā́minprāgníbʰyāṃ ca viśvákarmaṇā cópadadʰāti

Verse: 4 
Sentence: a    
tā́nvāyúrabravīt
Sentence: b    
úpāhamā́yānī́ti kenéti digbʰiríti tatʰéti díśyābʰirha táduvāca tásmāddvitī́yāyai svayamātr̥ṇā́yā ánantarhitā díśyā úpadʰīyante tásmādantárikṣādánantarhitā diśó 'nantarhito vāyuránantarhito hyèṣá etā́bʰirupait

Verse: 5 
Sentence: a    
te 'bruvan
Sentence: b    
cetáyadʰvamevéti cítimicʰatéti vāva tádabruvannitá ūrdʰvámicʰatéti téṣāṃ cetáyamānānām parameṣṭʰī dívaṃ tr̥tī́yaṃ svayamātr̥ṇāṃ cítimapaśyattásmāttām parameṣṭʰinópadadʰāti

Verse: 6 
Sentence: a    
támasā́vādityò 'bravīt
Sentence: b    
úpāhamā́yānīti kenéti lokampr̥ṇayéti tatʰétyeṣa vāvá lokampr̥ṇā̀tmánā haiva táduvāca tásmāttr̥tī́yā svayamātr̥ṇā́nantarhitā lokampr̥ṇā́yā úpadʰīyate tásmādaśā́vādityó 'nantarhito divó 'nantarhito hyèṣá etáyopaít

Verse: 7 
Sentence: a    
tádetā vāva ṣáḍ devátāḥ
Sentence: b    
idaṃ sárvamabʰavanyádidaṃ kíṃ ca devāścá 'rṣayaścābruvannimā vāva ṣáḍ devátā idaṃ sárvamabʰūvannúpa tajjānīta yátʰā vayámihā̀pyasāméti 'bruvaṃścetágradʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰā vayámihā̀pyásāméti téṣāṃ cetáyamānānāṃ devā́ dvitī́yāṃ cítimapaśyannŕ̥ṣayaścaturtʰīm

Verse: 8 
Sentence: a    
te 'bruvan
Sentence: b    
úpa vayamā́yāméti kenéti yádeṣú lokeṣūpéti tatʰéti tadyádūrdʰvám pr̥tʰivyā́ arvācī́namantárikṣātténa devā úpāyaṃstádeṣā́ dvitī́yā cítirátʰa yádūrdʰvámantárikṣādarvācī́naṃ divastená 'rṣaya úpāyaṃstádeṣā́ caturtʰī cítiḥ

Verse: 9 
Sentence: a    
te yadábruvan
Sentence: b    
cetáyadʰvamíti cítimicʰatéti vāva tádabruvanyáccetáyamānā ápaśyaṃstásmāccítayaḥ

Verse: 10 
Sentence: a    
prajā́patiḥ pratʰamāṃ cítimapaśyat
Sentence: b    
prajā́patireva tásyā ārṣeyáṃ devā́ dvitī́yāṃ cítimapaśyandevā́ eva tásyā ārṣeyámindrāgnī́ ca viśvákarmā ca tr̥tī́yāṃ cítimapaśyaṃstá eva tásyā ārṣeyamŕ̥ṣayaścaturtʰīṃ cítimapaśyannŕ̥ṣaya eva tásyā ārṣeyám parameṣṭʰī́ pañcamīṃ cítimapaśyatparameṣṭʰyèva tásyā ārṣeyaṃ sa haitádevaṃ cítīnāmārṣeyaṃ védārṣeyávatyo hāsya bándʰumatyaścítayo bʰavanti

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.