TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 38
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
etadvaí
devā́
abruvan
Sentence: b
cetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃstéṣāṃ
cetáyamānānāṃ
savitaìtā́ni
sāvitrā́ṇyamapaśyadyátsavitā́paśyattásmātsāvitrā́ṇi
sá
etā́maṣṭāgr̥hītāmā́hutimajuhottāṃ
hutvèmā́maṣṭʰadʰāvihitāmáṣāḍʰāmapaśyatpuraìvá
sr̥ṣṭā́ṃ
satī́m
Verse: 2
Sentence: a
te
yadábruvan
cetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvanyáccetáyamā́nā
ápaśyaṃstásmāccítirā́hutirvaí
yajño
yádiṣṭvā́paśyattásmādíṣṭakā
Verse: 3
Sentence: a
tāṃ
vā́
etā́m
Sentence: b
ékaṃ
satī́maṣṭāgr̥hītā́maṣṭābʰiryájurbʰirjuhoti
tásmādiyamékā
satyáṣṭadʰāvihitā́
Verse: 4
Sentence: a
tā́mūrdʰvā́mudgr̥hṇánjuhoti
Sentence: b
imāṃ
tádūrdʰvā́ṃ
rūpairúdgr̥hṇāti
tásmādiyámūrdʰvā́
rūpaíḥ
Verse: 5
Sentence: a
tāṃ
sáṃtatāṃ
juhoti
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
na
iha
rákṣāṃsi
nāṣṭrā
nā̀nvaveyuríti
tá
etáṃ
saṃtatahomámapaśyanrákṣasāṃ
nāṣṭrā́ṇāmánanvavāyanāya
tásmātsáṃtatāṃ
juhoti
Verse: 6
Sentence: a
yádvevaìtāmā́hutiṃ
juhóti
Sentence: b
savitaìṣò
'gnistámetayā́hutyā
purástātprīṇāti
támiṣṭvā́
prītvā́tʰainaṃ
sámbʰarati
tadyádetáyā
savitā́ram
prīṇā́ti
tásmāsāvitrā́ṇi
tásmādvā́
etāmā́hutiṃ
juhoti
Verse: 7
Sentence: a
yádvevaìtāmā́hutiṃ
juhóti
Sentence: b
savitaìṣò
'gnistámetayā́hutyā
purástādréto
bʰūtáṃ
siñcati
yādr̥guai
yónau
rétaḥ
sicyáte
tādr̥gjāyate
tadyádetáyā
savitā́raṃ
réto
bʰūtáṃ
siñcáti
tasmātsāvitrā́ṇi
tásmādvā́
etāmā́hutiṃ
juhoti
Verse: 8
Sentence: a
sruvaścā́tra
srúkca
prájujyete
Sentence: b
vāgvai
srúkprāṇáḥ
sruvó
vācā́
ca
vaí
prāṇéna
caitadágre
devāḥ
karmā́nvaicʰaṃstásmātsruváśca
srúkca
Verse: 9
Sentence: a
yádvevá
sruváścá
srúkca
Sentence: b
yo
vai
sá
prajā́patirā́sīdeṣa
sá
sruváḥ
prāṇo
vaí
sruváḥ
prāṇáḥ
prajā́patirátʰa
yā
sā
vāgā́sīdeṣā
sā
srugyóṣā
vai
vāgyóṣā
srugátʰa
yāstā
ā́pa
ā́yanvācó
lokā́detāstā
yā́metāmā́hutiṃ
juhóti
Verse: 10
Sentence: a
tāṃ
sáṃtatāṃ
juhoti
Sentence: b
sáṃtatā
hi
tā
ā́pa
ā́yannátʰa
yaḥ
sá
prajā́patistrayyā́
vidyáyā
sahā̀paḥ
prā́viśadeṣa
sa
yaíretadyájurbʰirjuhoti
Verse: 11
Sentence: a
tadyā́ni
trī́ṇi
pratʰamā́ni
Sentence: b
ime
té
lokā
átʰa
yáccuturtʰaṃ
yájustrayī
sā́
vidyā
jágatī
sā́
bʰavati
jágatī
sárvāṇi
cʰándāṃsi
sárvāṇi
cʰándāṃsi
trayī́
vidyā́tʰa
yā́ni
catvā́ryuttamā́ni
díśastā́nīmé
ca
vaí
lokā
díśaśca
prajā́patirátʰaiṣā́
trayī́
vidyā́
Verse: 12
Sentence: a
sá
juhoti
Sentence: b
yañjānáḥ
pratʰamam
mána
íti
prajā́patirvaí
yuñjānaḥ
sa
mána
etásmai
kármaṇe
yuṅkta
tadyanmána
etásmai
kármaṇé
'yuṅkta
tásmātprajā́patiryuñjānáḥ
Verse: 13
Sentence: a
tatvā́ya
savitā
dʰíya
íti
Sentence: b
máno
vaí
savitā́
prāṇā
dʰíyo
'gnerjyótirnicāyyétyagnerjyótirdr̥ṣṭvétyetátpr̥tʰivyā
adʰyā́bʰaradíti
pr̥tʰivyai
hyènadádʰyābʰárati
Verse: 14
Sentence: a
yukténa
mánasā
vayamíti
Sentence: b
mána
evaìtádetásmai
kármaṇe
yuṅkte
na
hyúyuktena
mánasā
kíṃ
caná
sampratí
śaknā́ti
kártuṃ
devásya
savitúḥ
sava
íti
devéna
savitrā
prásūtā
ítyetátsvargyā̀ya
śaktyéti
yátʰaiténa
kármaṇā
svargáṃ
lokámiyā́devámetádāha
śaktyéti
śáktyā
hí
svargáṃ
lokaméti
Verse: 15
Sentence: a
yuktvā́ya
savitā́
devāníti
Sentence: b
máno
vaí
savitā́
prāṇā́
devāḥ
sváryató
dʰiyā
dívamíti
svargáṃ
haināṃlokáṃ
yató
dʰiyaìtásmai
kármaṇe
yuyuje
br̥hajjyótiḥ
kariṣyata
ítyasau
vā́
ādityó
br̥hajjyótireṣá
u
eṣò
'gníretámveté
saṃskariṣyánto
bʰavanti
savitā
prásuvāti
tāníti
savitŕ̥prasūtā
etatkárma
karavannítyetát
Verse: 16
Sentence: a
yuñjáte
mána
utá
yuñjate
dʰíya
íti
Sentence: b
mánaścaivaìtátprāṇā́ścaitásmai
kármaṇe
yuṅkte
víprā
víprasyéti
prajā́patirvai
vípro
devā
víprā
br̥ható
vipaścíta
íti
prajā́patirvaí
br̥hánvipaścidvi
hótrā
dadʰa
íti
yadvā́
eṣá
cīyáte
tádeṣa
hótrā
vídʰatte
cite
hyètásminhótrā
adʰividʰīyánte
vayunāvidítyeṣa
hī̀dáṃ
vayúnamávindadéka
idityéko
hyèṣá
idaṃ
sárvaṃ
vayúnamávindanmahī́
devásya
savituḥ
páriṣṭutiríti
mahatī́
devásya
savituḥ
páriṣṭutirítyetát
Verse: 17
Sentence: a
yujé
vām
bráhma
pūrvyaṃ
námobʰiríti
Sentence: b
prāṇo
vai
bráhma
pūrvyamánnaṃ
námastattádeṣaìvā́hutiránnametáyaiva
tadā́hutyaiten
sūreríti
yátʰobʰáyeṣu
devamanuṣyéṣu
kīrtiślóko
yájamānasā́nnena
prāṇā́netásmai
kármaṇe
yuṅkte
vi
ślóka
etu
patʰyèvaya
syā́devámetádāha
śr̥ṇvántu
víśve
amŕ̥tasya
putrā
íti
prajā́patirvā́
amŕ̥tastásya
víśve
devā́ḥ
putrā
ā
ye
dʰā́māni
divyā́ni
tastʰuritīme
vai
lokā́
divyā́ni
dʰā́māni
tadyá
eṣú
lokéṣu
devāstā́netádāha
Verse: 18
Sentence: a
yásya
prayā́ṇamánvanya
ídyayuríti
Sentence: b
prajā́patirvā́
etadágre
kármākarottattáto
devā́
akurvandevā́
devásya
mahimā́namójaséti
yajño
vaí
mahimā́
devā́
devásya
yajñáṃ
vīryámójasétyetadyaḥ
pā́rtʰivāni
vimame
sa
étaśa
íti
yadvai
kíṃ
cāsyāṃ
tatpā́rtʰivaṃ
tádeṣa
sárva
vímimīte
raśmíbʰirhyènadabʰyavatanóti
rájāṃsi
deváḥ
savitā́
mahitvanétīme
vaí
lokā
rájāṃsyasā́vādityó
deváḥ
savitā
tā́neṣá
mahimnā
vímimīte
Verse: 19
Sentence: a
déva
savitaḥ
prásuva
yajñam
prásuva
yajñápatim
bʰágāyéti
Sentence: b
asau
vā́
ādityó
deváḥ
savitā́
yajño
bʰágastámetádāha
prásuva
yajñam
prásuva
yajñápatim
bʰagāyéti
divyó
gandʰarváḥ
ketapūḥ
kétaṃ
naḥ
punātvítyasau
vā́
ādityó
divyó
gandʰarvó
'nnaṃ
kéto
'nnapūránnaṃ
naḥ
punātvítyetádvācaspátirvā́caṃ
naḥ
svadatvíti
vāgvā́
idaṃ
kárma
prāṇó
vācaspátiḥ
prāṇó
na
idaṃ
kárma
svadatvítyetát
Verse: 20
Sentence: a
imáṃ
no
deva
savitaryajñam
práṇayéti
Sentence: b
asau
vā́
ādityó
deváḥ
savitā
yádu
vā́
eṣá
yajñíyaṃ
kárma
praṇáyati
tadánārtaṃ
svastyùdr̥cámaśnute
devāvyámíti
yó
devānávadítyetátsakʰivídaṃ
satrājítaṃ
dʰanajítaṃ
svarjitamiti
yá
etatsárvaṃ
vindādítyetádr̥cétyr̥cā
stómaṃ
sámardʰaya
gāyatréṇa
ratʰantarám
br̥hádgāyatrávartanī́ti
sā́māni
svāhéti
yájūṃṣi
saìṣā́
trayī́
vidyā́
pratʰamáṃ
jāyate
yátʰaivā̀dò
'mutrā́jāyataivamátʰa
yaḥ
sò
'gnirásr̥jyataiṣa
sa
yó
'ta
ūrdʰvámagníścīyáte
Verse: 21
Sentence: a
tā́nyetā́nyaṣṭaú
sāvitrā́ṇi
Sentence: b
aṣṭā́kṣarā
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadréto
bʰūtáṃ
siñcati
tā́ni
náva
bʰavanti
svāhākāró
navamo
náva
díśo
díśo
'gnirnáva
prāṇā́ḥ
prāṇā́
agniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadréto
bʰūtáṃ
siñcati
tā́ni
dáśa
bʰavantyā́hutirdaśamī
dáśākṣarā
virā́ḍvirā́ḍagnirdáśa
díśo
díśo
'gnirdáśa
prāṇā́ḥ
prāṇā́
agniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 22
Sentence: a
etásyāmā́hutyāṃ
hutā́yām
Sentence: b
agnírdevébʰya
údakrāmatté
devā́
abruvanpaśurvā́
agníḥ
paśúbʰirimamánvicʰāma
sa
svā́ya
rūpā́yāvírbʰaviṣyatī́ti
tám
paśúbʰiránvaicʰantsa
svā́ya
rūpā́yāvírabʰavattásmādu
haitátpaśuḥ
svā́ya
rūpā́yāvírbʰavati
gaúr
vā
gavé
'śvò
vā́śvāya
púruṣo
vā
púruṣāya
Verse: 23
Sentence: a
tè
'bruvan
Sentence: b
yadyáha
sárvairanveṣiṣyā́mo
yātayāmā
anupajīvanúrvā
gavé
'śvo
vā́śvāya
púruṣo
vā
púruṣāya
īyā́
bʰaviṣyanti
yádyu
ásarvairásarvamánuvetsyāma
íti
tá
etamékam
paśuṃ
dvā́bʰyām
paśúbʰyām
pratyápaśyanrā́sabʰaṃ
goścā́veśca
tadyádetamékam
paśuṃ
dvā́bʰyām
paśúbʰyām
pratyápaśyaṃstásmādeṣa
ékaḥ
sandvíretāḥ
Verse: 24
Sentence: a
anaddʰāpuruṣam
púruṣāt
Sentence: b
eṣá
ha
vā́
anaddʰāpuruṣo
yo
ná
devānávati
ná
pitr
́
̥̄nná
manuṣyā̀ṃstatsárvairáha
paśúbʰiranvaícʰannò
yātáyāmā
anupajīvanīyā́
abʰavan
Verse: 25
Sentence: a
tribʰiránvicʰati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadánvicʰati
páñca
sampádā
bʰavanti
páñcacitiko
'gniḥ
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 26
Sentence: a
té
mauñjī́bʰirabʰidʰā́nībʰirabʰíhitā
bʰavanti
Sentence: b
agnírdevébʰya
údakrāmatsa
múñjam
prā́viśattásmātsá
suṣirastásmādvevā̀ntarató
dʰūmárakta
iva
saìṣā
yóniragneryanmúñco
'gnírimé
paśávo
na
vai
yónirgárbʰaṃ
hinastyā́hiṃsāyai
yónirvai
jā́yamāno
jāyate
yónerjā́yamānó
jāyātā
íti
Verse: 27
Sentence: a
trivŕ̥to
bʰavanti
Sentence: b
trivŕ̥ddʰyagníraśvābʰidʰānī́kr̥tā
bʰavanti
sarváto
vā́
aśvābʰidʰā́nī
múkʰam
páriśete
sarváto
yónirgárbʰam
páriśete
yonirūpámetátkriyate
Verse: 28
Sentence: a
te
prā́ñcastiṣṭʰanti
Sentence: b
áśvaḥ
pratʰamó
'tʰa
rā́sabʰó
'tʰājá
evaṃ
hyètè
'nupūrvaṃ
yadvai
tadáśru
sákṣaritamā́sīdeṣa
so
'śvó
'tʰa
yattadárasadivaiṣa
rā́sabʰó
'tʰa
yaḥ
sá
kapā́le
ráso
lipta
ā́sīdeṣa
sò
'jó
'tʰa
yattátkapā́lamā́sīdeṣā
sā
mr̥dyā́metádāhariṣyánto
bʰávantyetébʰyo
vā́
eṣá
rūpebʰyó
'gre
'sr̥jyata
tébʰya
evaìnametájjanayati
Verse: 29
Sentence: a
té
dakṣiṇatástiṣṭʰanti
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
no
yajñáṃ
dakṣiṇato
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tá
etaṃ
vájramapaśyannamúmevā̀dityámasau
vā́
ādityá
eṣó
'śvastá
eténa
vájreṇa
dakṣiṇato
rákṣāṃsi
nāṣṭrā́
apahatyā́bʰaye
'nāṣṭrā́
etáṃ
yajñámatanvata
tátʰaivaìtadyájamāna
eténa
vájreṇa
dakṣiṇato
rákṣāṃsi
nāṣṭrā́
apahatyā́bʰaye
'nāṣṭrā́
etáṃ
yajñáṃ
tanute
Verse: 30
Sentence: a
dakṣiṇatá
āhavanī́yo
bʰávati
Sentence: b
uttaratá
eṣā́bʰrirúpaśete
vŕ̥ṣā
vā́
āhavanī́yo
yoṣā́bʰrirdakṣiṇato
vai
vŕ̥ṣā
yóṣāmúpaśete
'ratnimātrè
'ratnimātrāddʰi
vŕ̥ṣā
yóṣāmupaśeté
Verse: 31
Sentence: a
sā́
vaiṇavī́
syāt
Sentence: b
agnírdevébʰya
údakrāmatsá
veṇum
prā́viśattásmātsá
suṣiraḥ
sa
etā́ni
vármāṇyabʰíto
'kuruta
párvāṇyánanuprajñānāya
yátra-yatra
nidadā́ha
tā́ni
kalmā́ṣāṇyabʰavan
Verse: 32
Sentence: a
sā́
kalmāṣī́
syāt
Sentence: b
sā
hyā̀gneyī
yádi
kalmāṣīṃ
ná
vindedapyákalmāṣī
syātsuṣirā
tú
syātsaìvā̀gneyī
saìṣā
yóniragneryádveṇúragníriyam
mr̥nna
vai
yónirgárbʰaṃ
hinastyáhiṃsāyai
yónervai
jā́yamāno
jāyate
yónerjā́yamāno
jāyātā
íti
Verse: 33
Sentence: a
prādaśamātrī́
syāt
Sentence: b
prādeśamātraṃ
hī̀dámabʰi
vāgvadatyaratnimātrī
tvèvá
bʰavati
bāhurvā́
aratnírbāhúno
vaí
vīryáṃ
kriyate
vīryásammitaiva
tádbʰavati
Verse: 34
Sentence: a
anyataḥkṣṇútsyāt
Sentence: b
anyataráro
hīdáṃ
vācáḥ
kṣṇutámubʰayataḥkṣṇuttvèvá
bʰavatyubʰayáto
hī̀dáṃ
vācáḥ
kṣṇutaṃ
yádenayā
daívaṃ
ca
vádati
mānuṣaṃ
cā́tʰo
yátsatyaṃ
cā́nr̥taṃ
ca
tásmādubʰayataḥkṣṇút
Verse: 35
Sentence: a
yádvevòbʰayataḥkṣṇút
Sentence: b
áto
vā
ábʰrervīryáṃ
yáto
'syai
kṣṇutámubʰayáta
evā̀syāmetádvīryáṃ
dadʰāti
Verse: 36
Sentence: a
yádvevòbʰayataḥkṣṇút
Sentence: b
etadvā́
enaṃ
devā́
anuvídyaibʰyó
lokébʰyo
'kʰanastátʰaivaìnamayámetádanuvídyaibʰyó
lokébʰyaḥ
kʰanati
Verse: 37
Sentence: a
sa
yadíti
kʰánati
Sentence: b
tádenamasmā́llokā́tkʰanatyátʰa
yádūrdʰvòccárati
tádamúṣmāllokādátʰa
yadántareṇa
saṃcárati
tádantarikṣalokātsárvebʰya
evaìnametádebʰyā́
lokébʰyaḥ
kʰanati
Verse: 38
Sentence: a
tāmā́datte
Sentence: b
devásya
tvā
savitúḥ
prasavè
'śvínorbāhúbʰyām
vitŕ̥prasūta
evaìnāmetádetā́bʰirdevátābʰirā́datte
gāyatréṇapūṣṇo
hástābʰyāmā́dade
gāyatréṇa
cʰándasāṅgirasvadíti
sa
cʰándasā́tʰo
asyāṃ
gāyatraṃ
cʰándo
dadʰāti
pr̥tʰivyā́ḥ
sadʰástʰādagním
purīṣyámaṅgirasvadā́bʰaréti
paśávo
vai
púrīṣam
pr̥tʰivyā́
upástʰādagním
paśavyámagnivadā́bʰarétyetattraíṣṭubʰena
cʰándasāṅgirasvadíti
tádenāṃ
traíṣṭubʰena
cʰándasā́datté
'tʰo
asyāṃ
traíṣṭubʰaṃ
cʰándo
dadʰāti
Verse: 39
Sentence: a
ábʰrirasī́ti
Sentence: b
ábʰrirhyèṣā
tádenaṃ
satyenā́datte
nā́ryasī́ti
vájro
vā
ábʰriryóṣā
nā́rī
na
vai
yóṣā
káṃ
caná
hinasti
śamáyatyevaìnāmetadáhiṃsāyai
tváyā
vayámagníṃ
śakema
kʰánituṃ
sadʰástʰa
étīdaṃ
vaí
sadʰástʰaṃ
tváyā
vayámagníṃ
śakema
kʰánitumasmíntsadʰástʰa
ítyetajjā́gatena
cʰándasāṅgirasvadíti
tádenāṃ
jā́gatena
cʰándasā́datté
'tʰo
asyāṃ
jā́gataṃ
cʰándo
dadʰāti
Verse: 40
Sentence: a
tribʰirā́datte
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnāmetadā́datte
tribʰírādāyā́tʰaināṃ
caturtʰénābʰímantrayata
etadvā́
enāṃ
devā́stribʰírādāyā́tʰāsyāṃ
caturtʰéna
vīryámadadʰustátʰaivaìnāmayámetáttribʰírādāyā́tʰāsyāṃ
caturtʰéna
vīryáṃ
dadʰāti
Verse: 41
Sentence: a
hásta
ādʰā́ya
savitéti
Sentence: b
háste
hyásyā́hitā
bʰávati
bíbʰradábʰrimíti
bibʰárti
hyènāṃ
hiraṇyáyīmíti
hiraṇmáyī
hyèṣā
yā́
cʰandomáyyagnerjyótirnicāyyétyagnerjyótirdr̥ṣṭvétyetátpr̥tʰivyā
adʰyā́bʰaradíti
pr̥tʰivyai
hyènadádʰyābʰáratyā́nuṣṭubʰena
cʰándasāṅgirasvadíti
tádenāmā́nuṣṭubʰena
cʰándasā́datté
'tʰo
asyāmā́nuṣṭubʰaṃ
cʰándo
dadʰāti
tā́nyetā́nyeva
cʰándāṃsyeṣā́bʰrirārambʰā́yaivèyáṃ
vaiṇavī́
kriyate
Verse: 42
Sentence: a
tāṃ
haike
hiraṇmáyīṃ
kurvánti
Sentence: b
hiraṇyayī́ti
vā́
abʰyùktéti
na
tátʰā
kuryādyadvā́
eṣā
cʰándāṃsi
ténaiṣā
híraṇyamamŕ̥taṃ
híraṇyamamŕ̥tāni
cʰándāṃsi
Verse: 43
Sentence: a
tā́ṃ
catúrbʰirā́datte
Sentence: b
cáturakṣarā
vai
sárvā
vāgvāgityékamakṣáramakṣáramíti
tryákṣaraṃ
tadyattadvāgityékamakṣáraṃ
yaìvaìṣānuṣṭúbuttamā
sā
sā́tʰa
yádakṣáramíti
tryákṣarametā́ni
tā́ni
pū́rvāṇi
yájūṃṣi
sárvayaivaìtádvācā̀gniṃ
kʰánati
sárvayā
vācā
sámbʰarati
tásmāccatúrbʰiḥ
Verse: 44
Sentence: a
yádvevá
catúrbʰiḥ
Sentence: b
cátasro
vai
díśaścatasŕ̥ṣu
táddikṣu
vā́caṃ
dadʰāti
tásmāccatasŕ̥ṣu
dikṣu
vā́gvadati
cʰándobʰiśca
yájurbʰiścā́datte
tádaṣṭau
cátasro
díśaścátasro
'vāntaradíśaḥ
sárvāsu
táddikṣu
vā́caṃ
dadʰāti
tásmātsárvāsu
dikṣu
vā́gvadati
Paragraph: 2
Verse: 1
Sentence: a
hásta
eṣā́bʰrirbʰavatyátʰa
paśū́nabʰímantrayate
Sentence: b
etadvā́
eṣu
devā́
anveṣiṣyántaḥ
purastādvīryámadadʰustátʰaivaìṣvayámetádanveṣiṣyánpurástādvīryáṃ
dadʰāti
Verse: 2
Sentence: a
só
'śvamabʰímantrayate
Sentence: b
práturtaṃ
vājinnā́dravéti
yadvaí
kṣipraṃ
táttūrtamátʰa
yátkṣiprātkṣépīyastatprátūrta
váriṣṭʰāmánu
saṃvátamítīyaṃ
vai
váriṣṭʰā
saṃvádimāmánu
saṃvátamítyetáddiví
te
janma
paramámantárikṣe
táva
nā́bʰiḥ
pr̥tʰivyāmádʰi
yóniridíti
tádenametā́
devátāḥ
karotyagníṃ
vāyúmādityaṃ
tadáśve
vīryáṃ
dadʰāti
Verse: 3
Sentence: a
átʰa
rā́sabʰam
Sentence: b
yuñjā́tʰāṃ
rā́sabʰaṃ
yuvamítyadʰvaryúṃ
caitadyájamānaṃ
cāhāsminyā́me
vr̥ṣaṇvasū
ítyasminkármaṇi
vr̥ṣaṇvasū
ítyetádagnim
bʰárantamasmayumítyagnim
bʰárantamasmátpreṣitamítyetattadrā́sabʰe
vīryáṃ
dadʰāti
Verse: 4
Sentence: a
átʰājám
Sentence: b
yóge-yoge
tavástaraṃ
vā́je-vāje
havāmaha
ityánnaṃ
vai
vā́jaḥ
kármaṇi-karmaṇi
tavástaramánne
'nne
havāmaha
ítyetatsákʰāya
índramūtáya
ítīndriyávantamūtáya
ítyetattádajé
vīryáṃ
dadʰāti
Verse: 5
Sentence: a
tribʰírabʰímantrayate
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìṣvetádvīryáṃ
dadʰāti
Verse: 6
Sentence: a
átʰainānprā́ca
útkramayati
Sentence: b
tádenametaíḥ
paśúbʰiránvicʰati
nópaspr̥śatyagníreṣa
yátpaśávo
nénmāyámagnírhinásadíti
Verse: 7
Sentence: a
só
'śvamútkramayati
Sentence: b
pratū́rvannéhyavakrā́mannáśastīréti
pāpmā
vā
áśastistváramāṇa
éhyavakrā́manpāpmā́namítyetádrudrásya
gā́ṇapatyam
mayobʰūrehī́ti
raúdrā
vaí
paśávo
yā́
te
devátā
tásyai
gā́ṇapatyam
mayobʰūrehī́tyetattádenamáśvenā́nvicʰati
Verse: 8
Sentence: a
átʰa
rā́sabʰam
Sentence: b
urvántárikṣaṃ
vī̀hi
svastígavyūtirábʰayāni
kr̥ṇvanníti
yátʰaiva
yájustátʰā
bándʰuḥ
pūṣṇā́
sayújā
sahétīyaṃ
vaí
pūṣā̀náyā
sayújā
sahétyetattádenaṃ
rā́sabʰenā́nvicʰati
Verse: 9
Sentence: a
átʰājám
Sentence: b
pr̥tʰivyā́ḥ
sadʰástʰādagním
purīṣyámaṅgirasvadā́bʰaréti
pr̥tʰivyā́
upástʰādagním
paśavyámagnivadā́bʰarétyetattádenamajenā́nvicʰati
Verse: 10
Sentence: a
tribʰiránvicʰati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tāvataivaìnametadánvicʰati
tribʰíḥ
purástādabʰímantrayate
tatṣaṭ
ṣáḍr̥távaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Paragraph: 3
Verse: 1
Sentence: a
prádīptā
etè
'gnáyo
bʰavanti
Sentence: b
átʰa
mŕ̥damácʰayantīme
vaí
lokā́
etè
'gnáyasté
yadā
prádīptā
átʰaitá
imé
lokā́ḥ
puro
vā́
etádebʰyo
lokebʰyó
'gre
devāḥ
karmā́nvaicʰaṃstadyádetā́nagnī́natī́tya
mŕ̥damāhárati
tádenam
puraìbʰyó
lokebʰyó
'nvicʰati
Verse: 2
Sentence: a
prā́ñco
yanti
Sentence: b
prācī
hi
dígagneḥ
svā́yāmevaìnametáddiśyánvicʰáti
svā́yāṃ
diśí
vindati
Verse: 3
Sentence: a
te
práyanti
Sentence: b
agním
purīṣyámaṅgirasvadácʰema
ítyagním
paśavyámagnivadácʰema
ítyetát
Verse: 4
Sentence: a
átʰānaddʰāpuruṣámīkṣate
Sentence: b
agním
purīṣyámaṅgirasvádbʰariṣyāma
ítyagním
paśavyámagnivádbʰariṣyāma
ítyetattádenamanaddʰāpuruṣeṇā́nvicʰati
Verse: 5
Sentence: a
átʰa
valmīkavapā́
suṣirā
vyádʰve
níhitā
bʰavati
Sentence: b
tāmánvīkṣata
iyaṃ
vaí
valmīkuvapèyámu
vā́
imé
lokā́
etadvā́
enaṃ
devā́
eṣú
lokéṣu
vigrā́hamaicʰaṃstátʰaivaìnamayámetádeṣú
lokéṣu
vigrā́hamicʰati
Verse: 6
Sentence: a
ánvagníruṣásāmágramakʰyadíti
Sentence: b
tádenamúṣaḥsvaicʰannanváhāni
pratʰamó
jātávedā
íti
tádenamahaḥsvaicʰannánu
sū́ryasya
rurutrā́
ca
raśmīníti
tádenaṃ
sū́ryasya
raśmíṣvaicʰannánu
dyā́vāpr̥tʰivī
ā́tatantʰéti
tádenaṃ
dyā́vāpr̥tʰivyóraicʰaṃstámavindaṃstátʰaivaìnamayámetádvindati
táṃ
yadā́
parāpáśyatyátʰa
tāmávāsyatyā́gacʰanti
mŕ̥dam
Verse: 7
Sentence: a
atʰā́śvamabʰímantrayate
Sentence: b
etadvaí
devā́
abruvanpāpmā́namasyā́pahanāméti
śramo
vaí
pāpmā
śrámamasya
pāpmā́namápahanāméti
tásya
śrámam
pāpmā́namápāgʰnaṃstátʰaivā̀syāyámetacʰrámam
pāpmā́namápahanti
Verse: 8
Sentence: a
āgátya
vājyádʰvānamíti
Sentence: b
ā́gato
hyásyā̀dʰvā
bʰávati
sárvā
mŕ̥dʰo
vídʰūnuta
íti
pāpmā
vai
mŕ̥dʰaḥ
sárvānpāpmáno
vídʰūnuta
ítyetattásmādu
haitadáśvaḥ
syanttvā
vídʰūnute
'gníṃ
sadʰástʰe
mahati
cákṣuṣā
nícikīṣa
ítīdaṃ
vaí
mahátsadʰástʰamagnímasminmahatí
sadʰástʰe
cákṣuṣā
didr̥kṣata
ítyetát
Verse: 9
Sentence: a
átʰainamā́kramayati
Sentence: b
etadvā́
eṣá
etáṃ
devébʰyo
'nuvídya
prā́bavīdyátʰāyámihèvétyevám
Verse: 10
Sentence: a
yádvevā̀kramáyati
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
na
imámiha
rákṣāṃ
si
nāṣṭrā
ná
hanyuríti
tásmā
etaṃ
vájramupáriṣṭadabʰigoptā́ramakurvannamúmevā̀dityámasau
vā́
ādityá
eṣó
'śvastátʰaivā̀smā
ayámetaṃ
vájramupáriṣṭādabʰigoptā́raṃ
karoti
Verse: 11
Sentence: a
ākrámya
vājin
Sentence: b
pr̥tʰivī́magnímicʰa
rucā
tvamíti
cákṣurvai
rúgākrámya
tváṃ
vājinpr̥tʰivī́magnímicʰa
cákṣuṣétyetadbʰū́myā
vr̥ttvāya
no
brūhi
yátaḥ
kʰánema
táṃ
vayamíti
bʰū́mestátspāśayitvā́ya
no
brūhi
yáta
enaṃ
kʰánemétyetát
Verse: 12
Sentence: a
átʰainamúnmr̥śati
Sentence: b
etadvā́
enaṃ
devā́ḥ
procivā́ṃsaṃ
vīryèṇa
sámārdʰayaṃstatʰaivaìnamayámetatprocivā́ṃsaṃ
vīryèṇa
sámardʰayati
dyaúste
pr̥ṣṭʰám
pr̥tʰivī́
sadʰástʰamātmā̀ntárikṣaṃ
samudro
yónirítīttʰámasīttʰámasī́tyevaìtádāha
vikʰyā́ya
cakṣuṣā
tvámabʰítiṣṭʰa
pr̥tanyata
íti
vikʰyā́ya
cákṣuṣā
tvámabʰítiṣṭʰa
sárvānpāpmána
ítyetannópaspr̥śati
vájro
vā
áśvo
nénmāyaṃ
vájro
hinásadíti
Verse: 13
Sentence: a
átʰainamútkramayati
Sentence: b
etadvai
devā́
abruvankímimámabʰyútkramiṣyāma
íti
mahatsaúbʰagamíti
tám
mahatsaúbʰagamabʰyúdakramayaṃstátʰaivaìnamayámetánmahatsaúbʰagamabʰyútkramayatyútkrāma
mahate
saúbʰagāyetyútkrāma
mahátte
saúbʰagamítyetattásmādu
haitadáśvaḥ
paśūnā́m
bʰagítamo
'smā́dāstʰā́nādíti
yátraitattíṣṭʰasī́tyetáddraviṇodā
íti
dráviṇaṃ
hyèbʰyo
dádāti
vājinníti
vājī
hyèṣá
vayáṃ
syāma
sumataú
pr̥tʰivyā́
agniṃ
kʰánanta
upástʰe
asyā
íti
vayámasmaí
pr̥tʰivyaí
sumataú
syāmāgnímasyā
upástʰe
kʰánanta
ítyetát
Verse: 14
Sentence: a
átʰainamútkrāntamabʰímantrayate
Sentence: b
etadvā́
enaṃ
devā́ḥ
procivā́ṃsaṃ
yátʰā
dadivā́ṃsaṃ
vándetaivamúpāstuvannúpāmahayaṃstátʰaivaìnamayámetadúpastautyúpamahayatyúdakramīdityuddʰyákramīddraviṇodā
íti
dráviṇaṃ
hyèbʰyo
dádāti
vājyarvéti
vājī́
ca
hyèṣó
'rvā
cā́kaḥ
súlokaṃ
súkr̥tam
pr̥tʰivyāmityákaraḥ
súlokaṃ
súkr̥tam
pr̥tʰivyāmítyetattátaḥ
kʰanema
suprátīkamagnimíti
táta
enaṃ
kʰanemétyetátsuprátīkamíti
sarváto
vā́
agníḥ
suprátīkaḥ
svò
rúhāṇā
ádʰi
nā́kamuttamamíti
svargo
vaí
loko
nā́kaḥ
svargáṃ
lokaṃ
róhantó
'dʰi
nā́kamuttamamítyetattáṃ
dakṣiṇòpasáṃkramayati
yatrétarau
paśū
bʰávatasté
dakṣiṇataḥ
prā́ñcastiṣṭʰanti
sa
yá
evā̀mútra
dakṣiṇatá
stʰānásya
bándʰuḥ
só
'tra
Verse: 15
Sentence: a
átʰopavíśya
mŕ̥damabʰíjuhoti
Sentence: b
etadvaí
devā́
abruvaṃścetáyadʰvamíti
cítimicʰratéti
vāva
tádabruvaṃsté
cetáyamānā
etāmā́hutimapaśyaṃstā́majuhavustā́ṃ
hutvèmā́ṃlokā́nukʰā́mapaśyan
Verse: 16
Sentence: a
te
'bruvan
Sentence: b
cetáyadʰvamevéti
cítimicʰatéti
vāva
tádabruvaṃsté
cetáyamānā
etā́ṃ
dvitī́yāmā́hutimapaśyaṃstā́majuhavustā́ṃ
hutvā́
viśvájyotiṣo
'paśyannetā́
devátā
agníṃ
vāyúmādityámetā
hyèvá
devátā
víśvaṃ
jyótistátʰaivaìtadyájamāna
ete
ā́hutī
hutvèmā́ṃśca
lokā́nukʰām
páśyatyetā́śca
devátā
viśvájyotiṣo
vyátiṣaktābʰyāṃ
juhotīmā́ṃśca
tállokā́netā́śca
devátā
vyátiṣajati
Verse: 17
Sentence: a
yádvevaìte
ā́hutī
juhóti
Sentence: b
mr̥dáṃ
ca
tádapáśca
prīṇāti
té
iṣṭvā́
prītvā́tʰaine
sámbʰarati
vyátiṣaktābʰyāṃ
juhoti
mr̥dáṃ
ca
tádapáśca
vyátiṣajati
Verse: 18
Sentence: a
ā́jyena
juhoti
Sentence: b
vájro
vā
ā́jyaṃ
vájramevā̀smā
etádabʰigoptā́raṃ
karotyátʰo
réto
vā
ā́jyaṃ
réta
evaìtátsiñcati
sruvéṇa
vŕ̥ṣā
vaí
sruvo
vŕ̥ṣā
vai
rétaḥ
siñcati
svāhākāréṇa
vŕ̥ṣā
vaí
svāhākāro
vŕ̥ṣā
vai
rétaḥ
siñcati
Verse: 19
Sentence: a
ā́
tvā
jigʰarmi
mánasā
gʰr̥tenéti
Sentence: b
ā́
tvā
juhomi
mánasā
ca
gʰr̥téna
cétyetátpratikṣiyántam
bʰúvanāni
viśvéti
pratyaṅ
hyeṣa
sárvāṇi
bʰúvanāni
kṣiyáti
pr̥tʰúṃ
tiraścā
váyasā
br̥hántamíti
pr̥tʰurvā́
eṣá
tiryaṅváyaso
br̥hándʰūména
vyáciṣṭʰamánne
rabʰasaṃ
dŕ̥śānamítyavakāśávantamánnairannādaṃ
dī́pyamānamítyetát
Verse: 20
Sentence: a
ā́
viśvátaḥ
pratyáñcaṃ
jigʰarmī́ti
Sentence: b
ā́
sarvátaḥ
pratyáñcaṃ
juhomī́tyetádarakṣásā
mánasā
tájjuṣetetyáhīḍamānena
mánasā
tájjoṣayetétyetanmáryaśrī
spr̥hayádvarṇo
agniríti
máryaśrīrhyèṣá
spr̥hayádvarṇo
'gnirnā̀bʰimŕ̥śe
tanvā̀
járbʰurāṇa
íti
na
hyèṣò
'bʰimŕ̥śe
tanvā̀
dī́pyamāno
bʰavati
Verse: 21
Sentence: a
dvā́bʰyāmabʰíjuhoti
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatadréto
bʰūtáṃ
siñcatyāgneyī́bʰyāmagnímevaìtadréto
bʰūtáṃ
siñcati
te
yádāgneyyò
ténāgnirátʰa
yáttriṣṭúbʰau
tenéndra
aindrāgnò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadréto
bʰūtáṃ
siñcatīndrāgnī
vai
sárve
devā́ḥ
sarvadevátyo
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadréto
bʰūtáṃ
siñcati
Verse: 22
Sentence: a
áśvasya
padé
juhoti
Sentence: b
agníreṣa
yadáśvastátʰo
hāsyaité
agnimátyevā́hutī
huté
bʰavataḥ
Verse: 23
Sentence: a
átʰainam
párilikʰati
Sentence: b
mā́trāmevā̀smā
etátkaroti
yátʰaitā́vānasī́tyevám
Verse: 24
Sentence: a
yádvevaìnam
parilikʰáti
Sentence: b
etadvaí
devā
abibʰayuryadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tásmā
etām
púram
páryaśrayaṃstátʰaivā̀smā
ayámetām
púram
páriśrayatyábʰryā
vájro
vā
ábʰrirvájramevā̀smā
etádabʰigoptā́raṃ
karoti
sarvátaḥ
párilikʰati
sarváta
evāsmā
etaṃ
vájramabʰigoptā́raṃ
karoti
triṣkŕ̥tvaḥ
párilikʰati
trivŕ̥tamevā̀smā
etaṃ
vájramabʰigoptā́raṃ
karoti
Verse: 25
Sentence: a
pári
vā́japatiḥ
kavíḥ
Sentence: b
pári
tvāgne
púraṃ
vayaṃ
tvámagne
dyúbʰirítyagnímevā̀smā
etádupastutya
várma
karoti
párivatībʰiḥ
párīva
hi
púra
āgneyī́bʰiragnipurā́mevā̀smā
etátkaroti
sā́
haiṣā̀gnipurā
dī́pyamānā
tiṣṭʰati
tisŕ̥bʰistripurámevā̀smā
etátkaroti
tásmādu
haitátpurā́m
paramáṃ
rūpaṃ
yáttripuraṃ
savai
várṣīyasā-varṣīyasā
cʰándasā
párām-parāṃ
lékʰāṃ
várīyasīṃ
karoti
tásmātpurām
párā-parā
várīyasī
lékʰā
bʰavanti
lékʰā
hi
púraḥ
Verse: 26
Sentence: a
átʰainamasyā́ṃ
kʰanati
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
na
imámahi
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tásmā
imā́mevā̀tmā́namakurvangúptyā
ātmātmā́naṃ
gopsyatī́ti
sā́
samambilā́
syāttádasyeyámātmā́
bʰavati
yádvevá
samaṃbilā
yónirvā́
iyaṃ
réta
idaṃ
yadvai
rétaso
yónimatiricyáte
'muyā
tádbʰavatyátʰa
yannyū̀naṃ
vyr̥̀ddʰaṃ
tádetadvai
rétasaḥ
sámr̥ddʰaṃ
yátsamambilaṃ
cátuḥsraktireṣa
bʰavati
cátasro
vai
díśaḥ
sárvābʰya
évainametáddigbʰyáḥ
kʰanati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.