TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 38
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    etadvaí devā́ abruvan
Sentence: b    
cetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstéṣāṃ cetáyamānānāṃ savitaìtā́ni sāvitrā́ṇyamapaśyadyátsavitā́paśyattásmātsāvitrā́ṇi etā́maṣṭāgr̥hītāmā́hutimajuhottāṃ hutvèmā́maṣṭʰadʰāvihitāmáṣāḍʰāmapaśyatpuraìvá sr̥ṣṭā́ṃ satī́m

Verse: 2 
Sentence: a    
te yadábruvan cetáyadʰvamíti cítimicʰatéti vāva tádabruvanyáccetáyamā́nā ápaśyaṃstásmāccítirā́hutirvaí yajño yádiṣṭvā́paśyattásmādíṣṭakā

Verse: 3 
Sentence: a    
tāṃ vā́ etā́m
Sentence: b    
ékaṃ satī́maṣṭāgr̥hītā́maṣṭābʰiryájurbʰirjuhoti tásmādiyamékā satyáṣṭadʰāvihitā́

Verse: 4 
Sentence: a    
tā́mūrdʰvā́mudgr̥hṇánjuhoti
Sentence: b    
imāṃ tádūrdʰvā́ṃ rūpairúdgr̥hṇāti tásmādiyámūrdʰvā́ rūpaíḥ

Verse: 5 
Sentence: a    
tāṃ sáṃtatāṃ juhoti
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na iha rákṣāṃsi nāṣṭrā nā̀nvaveyuríti etáṃ saṃtatahomámapaśyanrákṣasāṃ nāṣṭrā́ṇāmánanvavāyanāya tásmātsáṃtatāṃ juhoti

Verse: 6 
Sentence: a    
yádvevaìtāmā́hutiṃ juhóti
Sentence: b    
savitaìṣò 'gnistámetayā́hutyā purástātprīṇāti támiṣṭvā́ prītvā́tʰainaṃ sámbʰarati tadyádetáyā savitā́ram prīṇā́ti tásmāsāvitrā́ṇi tásmādvā́ etāmā́hutiṃ juhoti

Verse: 7 
Sentence: a    
yádvevaìtāmā́hutiṃ juhóti
Sentence: b    
savitaìṣò 'gnistámetayā́hutyā purástādréto bʰūtáṃ siñcati yādr̥guai yónau rétaḥ sicyáte tādr̥gjāyate tadyádetáyā savitā́raṃ réto bʰūtáṃ siñcáti tasmātsāvitrā́ṇi tásmādvā́ etāmā́hutiṃ juhoti

Verse: 8 
Sentence: a    
sruvaścā́tra srúkca prájujyete
Sentence: b    
vāgvai srúkprāṇáḥ sruvó vācā́ ca vaí prāṇéna caitadágre devāḥ karmā́nvaicʰaṃstásmātsruváśca srúkca

Verse: 9 
Sentence: a    
yádvevá sruváścá srúkca
Sentence: b    
yo vai prajā́patirā́sīdeṣa sruváḥ prāṇo vaí sruváḥ prāṇáḥ prajā́patirátʰa vāgā́sīdeṣā srugyóṣā vai vāgyóṣā srugátʰa yāstā ā́pa ā́yanvācó lokā́detāstā yā́metāmā́hutiṃ juhóti

Verse: 10 
Sentence: a    
tāṃ sáṃtatāṃ juhoti
Sentence: b    
sáṃtatā hi ā́pa ā́yannátʰa yaḥ prajā́patistrayyā́ vidyáyā sahā̀paḥ prā́viśadeṣa sa yaíretadyájurbʰirjuhoti

Verse: 11 
Sentence: a    
tadyā́ni trī́ṇi pratʰamā́ni
Sentence: b    
ime lokā átʰa yáccuturtʰaṃ yájustrayī sā́ vidyā jágatī sā́ bʰavati jágatī sárvāṇi cʰándāṃsi sárvāṇi cʰándāṃsi trayī́ vidyā́tʰa yā́ni catvā́ryuttamā́ni díśastā́nīmé ca vaí lokā díśaśca prajā́patirátʰaiṣā́ trayī́ vidyā́

Verse: 12 
Sentence: a    
juhoti
Sentence: b    
yañjānáḥ pratʰamam mána íti prajā́patirvaí yuñjānaḥ sa mána etásmai kármaṇe yuṅkta tadyanmána etásmai kármaṇé 'yuṅkta tásmātprajā́patiryuñjānáḥ

Verse: 13 
Sentence: a    
tatvā́ya savitā dʰíya íti
Sentence: b    
máno vaí savitā́ prāṇā dʰíyo 'gnerjyótirnicāyyétyagnerjyótirdr̥ṣṭvétyetátpr̥tʰivyā adʰyā́bʰaradíti pr̥tʰivyai hyènadádʰyābʰárati

Verse: 14 
Sentence: a    
yukténa mánasā vayamíti
Sentence: b    
mána evaìtádetásmai kármaṇe yuṅkte na hyúyuktena mánasā kíṃ caná sampratí śaknā́ti kártuṃ devásya savitúḥ sava íti devéna savitrā prásūtā ítyetátsvargyā̀ya śaktyéti yátʰaiténa kármaṇā svargáṃ lokámiyā́devámetádāha śaktyéti śáktyā svargáṃ lokaméti

Verse: 15 
Sentence: a    
yuktvā́ya savitā́ devāníti
Sentence: b    
máno vaí savitā́ prāṇā́ devāḥ sváryató dʰiyā dívamíti svargáṃ haināṃlokáṃ yató dʰiyaìtásmai kármaṇe yuyuje br̥hajjyótiḥ kariṣyata ítyasau vā́ ādityó br̥hajjyótireṣá u eṣò 'gníretámveté saṃskariṣyánto bʰavanti savitā prásuvāti tāníti savitŕ̥prasūtā etatkárma karavannítyetát

Verse: 16 
Sentence: a    
yuñjáte mána utá yuñjate dʰíya íti
Sentence: b    
mánaścaivaìtátprāṇā́ścaitásmai kármaṇe yuṅkte víprā víprasyéti prajā́patirvai vípro devā víprā br̥ható vipaścíta íti prajā́patirvaí br̥hánvipaścidvi hótrā dadʰa íti yadvā́ eṣá cīyáte tádeṣa hótrā vídʰatte cite hyètásminhótrā adʰividʰīyánte vayunāvidítyeṣa hī̀dáṃ vayúnamávindadéka idityéko hyèṣá idaṃ sárvaṃ vayúnamávindanmahī́ devásya savituḥ páriṣṭutiríti mahatī́ devásya savituḥ páriṣṭutirítyetát

Verse: 17 
Sentence: a    
yujé vām bráhma pūrvyaṃ námobʰiríti
Sentence: b    
prāṇo vai bráhma pūrvyamánnaṃ námastattádeṣaìvā́hutiránnametáyaiva tadā́hutyaiten sūreríti yátʰobʰáyeṣu devamanuṣyéṣu kīrtiślóko yájamānasā́nnena prāṇā́netásmai kármaṇe yuṅkte vi ślóka etu patʰyèvaya syā́devámetádāha śr̥ṇvántu víśve amŕ̥tasya putrā íti prajā́patirvā́ amŕ̥tastásya víśve devā́ḥ putrā ā ye dʰā́māni divyā́ni tastʰuritīme vai lokā́ divyā́ni dʰā́māni tadyá eṣú lokéṣu devāstā́netádāha

Verse: 18 
Sentence: a    
yásya prayā́ṇamánvanya ídyayuríti
Sentence: b    
prajā́patirvā́ etadágre kármākarottattáto devā́ akurvandevā́ devásya mahimā́namójaséti yajño vaí mahimā́ devā́ devásya yajñáṃ vīryámójasétyetadyaḥ pā́rtʰivāni vimame sa étaśa íti yadvai kíṃ cāsyāṃ tatpā́rtʰivaṃ tádeṣa sárva vímimīte raśmíbʰirhyènadabʰyavatanóti rájāṃsi deváḥ savitā́ mahitvanétīme vaí lokā rájāṃsyasā́vādityó deváḥ savitā tā́neṣá mahimnā vímimīte

Verse: 19 
Sentence: a    
déva savitaḥ prásuva yajñam prásuva yajñápatim bʰágāyéti
Sentence: b    
asau vā́ ādityó deváḥ savitā́ yajño bʰágastámetádāha prásuva yajñam prásuva yajñápatim bʰagāyéti divyó gandʰarváḥ ketapūḥ kétaṃ naḥ punātvítyasau vā́ ādityó divyó gandʰarvó 'nnaṃ kéto 'nnapūránnaṃ naḥ punātvítyetádvācaspátirvā́caṃ naḥ svadatvíti vāgvā́ idaṃ kárma prāṇó vācaspátiḥ prāṇó na idaṃ kárma svadatvítyetát

Verse: 20 
Sentence: a    
imáṃ no deva savitaryajñam práṇayéti
Sentence: b    
asau vā́ ādityó deváḥ savitā yádu vā́ eṣá yajñíyaṃ kárma praṇáyati tadánārtaṃ svastyùdr̥cámaśnute devāvyámíti devānávadítyetátsakʰivídaṃ satrājítaṃ dʰanajítaṃ svarjitamiti etatsárvaṃ vindādítyetádr̥cétyr̥cā stómaṃ sámardʰaya gāyatréṇa ratʰantarám br̥hádgāyatrávartanī́ti sā́māni svāhéti yájūṃṣi saìṣā́ trayī́ vidyā́ pratʰamáṃ jāyate yátʰaivā̀dò 'mutrā́jāyataivamátʰa yaḥ 'gnirásr̥jyataiṣa sa 'ta ūrdʰvámagníścīyáte

Verse: 21 
Sentence: a    
tā́nyetā́nyaṣṭaú sāvitrā́ṇi
Sentence: b    
aṣṭā́kṣarā gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcati tā́ni náva bʰavanti svāhākāró navamo náva díśo díśo 'gnirnáva prāṇā́ḥ prāṇā́ agniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcati tā́ni dáśa bʰavantyā́hutirdaśamī dáśākṣarā virā́ḍvirā́ḍagnirdáśa díśo díśo 'gnirdáśa prāṇā́ḥ prāṇā́ agniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 22 
Sentence: a    
etásyāmā́hutyāṃ hutā́yām
Sentence: b    
agnírdevébʰya údakrāmatté devā́ abruvanpaśurvā́ agníḥ paśúbʰirimamánvicʰāma sa svā́ya rūpā́yāvírbʰaviṣyatī́ti tám paśúbʰiránvaicʰantsa svā́ya rūpā́yāvírabʰavattásmādu haitátpaśuḥ svā́ya rūpā́yāvírbʰavati gaúr gavé 'śvò vā́śvāya púruṣo púruṣāya

Verse: 23 
Sentence: a    
'bruvan
Sentence: b    
yadyáha sárvairanveṣiṣyā́mo yātayāmā anupajīvanúrvā gavé 'śvo vā́śvāya púruṣo púruṣāya īyā́ bʰaviṣyanti yádyu ásarvairásarvamánuvetsyāma íti etamékam paśuṃ dvā́bʰyām paśúbʰyām pratyápaśyanrā́sabʰaṃ goścā́veśca tadyádetamékam paśuṃ dvā́bʰyām paśúbʰyām pratyápaśyaṃstásmādeṣa ékaḥ sandvíretāḥ

Verse: 24 
Sentence: a    
anaddʰāpuruṣam púruṣāt
Sentence: b    
eṣá ha vā́ anaddʰāpuruṣo yo devānávati pitŕ̥̄nná manuṣyā̀ṃstatsárvairáha paśúbʰiranvaícʰannò yātáyāmā anupajīvanīyā́ abʰavan

Verse: 25 
Sentence: a    
tribʰiránvicʰati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánvicʰati páñca sampádā bʰavanti páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 26 
Sentence: a    
mauñjī́bʰirabʰidʰā́nībʰirabʰíhitā bʰavanti
Sentence: b    
agnírdevébʰya údakrāmatsa múñjam prā́viśattásmātsá suṣirastásmādvevā̀ntarató dʰūmárakta iva saìṣā yóniragneryanmúñco 'gnírimé paśávo na vai yónirgárbʰaṃ hinastyā́hiṃsāyai yónirvai jā́yamāno jāyate yónerjā́yamānó jāyātā íti

Verse: 27 
Sentence: a    
trivŕ̥to bʰavanti
Sentence: b    
trivŕ̥ddʰyagníraśvābʰidʰānī́kr̥tā bʰavanti sarváto vā́ aśvābʰidʰā́nī múkʰam páriśete sarváto yónirgárbʰam páriśete yonirūpámetátkriyate

Verse: 28 
Sentence: a    
te prā́ñcastiṣṭʰanti
Sentence: b    
áśvaḥ pratʰamó 'tʰa rā́sabʰó 'tʰājá evaṃ hyètè 'nupūrvaṃ yadvai tadáśru sákṣaritamā́sīdeṣa so 'śvó 'tʰa yattadárasadivaiṣa rā́sabʰó 'tʰa yaḥ kapā́le ráso lipta ā́sīdeṣa 'jó 'tʰa yattátkapā́lamā́sīdeṣā mr̥dyā́metádāhariṣyánto bʰávantyetébʰyo vā́ eṣá rūpebʰyó 'gre 'sr̥jyata tébʰya evaìnametájjanayati

Verse: 29 
Sentence: a    
dakṣiṇatástiṣṭʰanti
Sentence: b    
etadvaí devā́ abibʰayuryadvaí no yajñáṃ dakṣiṇato rákṣāṃsi nāṣṭrā hanyuríti etaṃ vájramapaśyannamúmevā̀dityámasau vā́ ādityá eṣó 'śvastá eténa vájreṇa dakṣiṇato rákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭrā́ etáṃ yajñámatanvata tátʰaivaìtadyájamāna eténa vájreṇa dakṣiṇato rákṣāṃsi nāṣṭrā́ apahatyā́bʰaye 'nāṣṭrā́ etáṃ yajñáṃ tanute

Verse: 30 
Sentence: a    
dakṣiṇatá āhavanī́yo bʰávati
Sentence: b    
uttaratá eṣā́bʰrirúpaśete vŕ̥ṣā vā́ āhavanī́yo yoṣā́bʰrirdakṣiṇato vai vŕ̥ṣā yóṣāmúpaśete 'ratnimātrè 'ratnimātrāddʰi vŕ̥ṣā yóṣāmupaśeté

Verse: 31 
Sentence: a    
sā́ vaiṇavī́ syāt
Sentence: b    
agnírdevébʰya údakrāmatsá veṇum prā́viśattásmātsá suṣiraḥ sa etā́ni vármāṇyabʰíto 'kuruta párvāṇyánanuprajñānāya yátra-yatra nidadā́ha tā́ni kalmā́ṣāṇyabʰavan

Verse: 32 
Sentence: a    
sā́ kalmāṣī́ syāt
Sentence: b    
hyā̀gneyī yádi kalmāṣīṃ vindedapyákalmāṣī syātsuṣirā syātsaìvā̀gneyī saìṣā yóniragneryádveṇúragníriyam mr̥nna vai yónirgárbʰaṃ hinastyáhiṃsāyai yónervai jā́yamāno jāyate yónerjā́yamāno jāyātā íti

Verse: 33 
Sentence: a    
prādaśamātrī́ syāt
Sentence: b    
prādeśamātraṃ hī̀dámabʰi vāgvadatyaratnimātrī tvèvá bʰavati bāhurvā́ aratnírbāhúno vaí vīryáṃ kriyate vīryásammitaiva tádbʰavati

Verse: 34 
Sentence: a    
anyataḥkṣṇútsyāt
Sentence: b    
anyataráro hīdáṃ vācáḥ kṣṇutámubʰayataḥkṣṇuttvèvá bʰavatyubʰayáto hī̀dáṃ vācáḥ kṣṇutaṃ yádenayā daívaṃ ca vádati mānuṣaṃ cā́tʰo yátsatyaṃ cā́nr̥taṃ ca tásmādubʰayataḥkṣṇút

Verse: 35 
Sentence: a    
yádvevòbʰayataḥkṣṇút
Sentence: b    
áto ábʰrervīryáṃ yáto 'syai kṣṇutámubʰayáta evā̀syāmetádvīryáṃ dadʰāti

Verse: 36 
Sentence: a    
yádvevòbʰayataḥkṣṇút
Sentence: b    
etadvā́ enaṃ devā́ anuvídyaibʰyó lokébʰyo 'kʰanastátʰaivaìnamayámetádanuvídyaibʰyó lokébʰyaḥ kʰanati

Verse: 37 
Sentence: a    
sa yadíti kʰánati
Sentence: b    
tádenamasmā́llokā́tkʰanatyátʰa yádūrdʰvòccárati tádamúṣmāllokādátʰa yadántareṇa saṃcárati tádantarikṣalokātsárvebʰya evaìnametádebʰyā́ lokébʰyaḥ kʰanati

Verse: 38 
Sentence: a    
tāmā́datte
Sentence: b    
devásya tvā savitúḥ prasavè 'śvínorbāhúbʰyām vitŕ̥prasūta evaìnāmetádetā́bʰirdevátābʰirā́datte gāyatréṇapūṣṇo hástābʰyāmā́dade gāyatréṇa cʰándasāṅgirasvadíti sa cʰándasā́tʰo asyāṃ gāyatraṃ cʰándo dadʰāti pr̥tʰivyā́ḥ sadʰástʰādagním purīṣyámaṅgirasvadā́bʰaréti paśávo vai púrīṣam pr̥tʰivyā́ upástʰādagním paśavyámagnivadā́bʰarétyetattraíṣṭubʰena cʰándasāṅgirasvadíti tádenāṃ traíṣṭubʰena cʰándasā́datté 'tʰo asyāṃ traíṣṭubʰaṃ cʰándo dadʰāti

Verse: 39 
Sentence: a    
ábʰrirasī́ti
Sentence: b    
ábʰrirhyèṣā tádenaṃ satyenā́datte nā́ryasī́ti vájro ábʰriryóṣā nā́rī na vai yóṣā káṃ caná hinasti śamáyatyevaìnāmetadáhiṃsāyai tváyā vayámagníṃ śakema kʰánituṃ sadʰástʰa étīdaṃ vaí sadʰástʰaṃ tváyā vayámagníṃ śakema kʰánitumasmíntsadʰástʰa ítyetajjā́gatena cʰándasāṅgirasvadíti tádenāṃ jā́gatena cʰándasā́datté 'tʰo asyāṃ jā́gataṃ cʰándo dadʰāti

Verse: 40 
Sentence: a    
tribʰirā́datte
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnāmetadā́datte tribʰírādāyā́tʰaināṃ caturtʰénābʰímantrayata etadvā́ enāṃ devā́stribʰírādāyā́tʰāsyāṃ caturtʰéna vīryámadadʰustátʰaivaìnāmayámetáttribʰírādāyā́tʰāsyāṃ caturtʰéna vīryáṃ dadʰāti

Verse: 41 
Sentence: a    
hásta ādʰā́ya savitéti
Sentence: b    
háste hyásyā́hitā bʰávati bíbʰradábʰrimíti bibʰárti hyènāṃ hiraṇyáyīmíti hiraṇmáyī hyèṣā yā́ cʰandomáyyagnerjyótirnicāyyétyagnerjyótirdr̥ṣṭvétyetátpr̥tʰivyā adʰyā́bʰaradíti pr̥tʰivyai hyènadádʰyābʰáratyā́nuṣṭubʰena cʰándasāṅgirasvadíti tádenāmā́nuṣṭubʰena cʰándasā́datté 'tʰo asyāmā́nuṣṭubʰaṃ cʰándo dadʰāti tā́nyetā́nyeva cʰándāṃsyeṣā́bʰrirārambʰā́yaivèyáṃ vaiṇavī́ kriyate

Verse: 42 
Sentence: a    
tāṃ haike hiraṇmáyīṃ kurvánti
Sentence: b    
hiraṇyayī́ti vā́ abʰyùktéti na tátʰā kuryādyadvā́ eṣā cʰándāṃsi ténaiṣā híraṇyamamŕ̥taṃ híraṇyamamŕ̥tāni cʰándāṃsi

Verse: 43 
Sentence: a    
tā́ṃ catúrbʰirā́datte
Sentence: b    
cáturakṣarā vai sárvā vāgvāgityékamakṣáramakṣáramíti tryákṣaraṃ tadyattadvāgityékamakṣáraṃ yaìvaìṣānuṣṭúbuttamā sā́tʰa yádakṣáramíti tryákṣarametā́ni tā́ni pū́rvāṇi yájūṃṣi sárvayaivaìtádvācā̀gniṃ kʰánati sárvayā vācā sámbʰarati tásmāccatúrbʰiḥ

Verse: 44 
Sentence: a    
yádvevá catúrbʰiḥ
Sentence: b    
cátasro vai díśaścatasŕ̥ṣu táddikṣu vā́caṃ dadʰāti tásmāccatasŕ̥ṣu dikṣu vā́gvadati cʰándobʰiśca yájurbʰiścā́datte tádaṣṭau cátasro díśaścátasro 'vāntaradíśaḥ sárvāsu táddikṣu vā́caṃ dadʰāti tásmātsárvāsu dikṣu vā́gvadati

Paragraph: 2 
Verse: 1 
Sentence: a    
hásta eṣā́bʰrirbʰavatyátʰa paśū́nabʰímantrayate
Sentence: b    
etadvā́ eṣu devā́ anveṣiṣyántaḥ purastādvīryámadadʰustátʰaivaìṣvayámetádanveṣiṣyánpurástādvīryáṃ dadʰāti

Verse: 2 
Sentence: a    
'śvamabʰímantrayate
Sentence: b    
práturtaṃ vājinnā́dravéti yadvaí kṣipraṃ táttūrtamátʰa yátkṣiprātkṣépīyastatprátūrta váriṣṭʰāmánu saṃvátamítīyaṃ vai váriṣṭʰā saṃvádimāmánu saṃvátamítyetáddiví te janma paramámantárikṣe táva nā́bʰiḥ pr̥tʰivyāmádʰi yóniridíti tádenametā́ devátāḥ karotyagníṃ vāyúmādityaṃ tadáśve vīryáṃ dadʰāti

Verse: 3 
Sentence: a    
átʰa rā́sabʰam
Sentence: b    
yuñjā́tʰāṃ rā́sabʰaṃ yuvamítyadʰvaryúṃ caitadyájamānaṃ cāhāsminyā́me vr̥ṣaṇvasū ítyasminkármaṇi vr̥ṣaṇvasū ítyetádagnim bʰárantamasmayumítyagnim bʰárantamasmátpreṣitamítyetattadrā́sabʰe vīryáṃ dadʰāti

Verse: 4 
Sentence: a    
átʰājám
Sentence: b    
yóge-yoge tavástaraṃ vā́je-vāje havāmaha ityánnaṃ vai vā́jaḥ kármaṇi-karmaṇi tavástaramánne 'nne havāmaha ítyetatsákʰāya índramūtáya ítīndriyávantamūtáya ítyetattádajé vīryáṃ dadʰāti

Verse: 5 
Sentence: a    
tribʰírabʰímantrayate
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìṣvetádvīryáṃ dadʰāti

Verse: 6 
Sentence: a    
átʰainānprā́ca útkramayati
Sentence: b    
tádenametaíḥ paśúbʰiránvicʰati nópaspr̥śatyagníreṣa yátpaśávo nénmāyámagnírhinásadíti

Verse: 7 
Sentence: a    
'śvamútkramayati
Sentence: b    
pratū́rvannéhyavakrā́mannáśastīréti pāpmā áśastistváramāṇa éhyavakrā́manpāpmā́namítyetádrudrásya gā́ṇapatyam mayobʰūrehī́ti raúdrā vaí paśávo yā́ te devátā tásyai gā́ṇapatyam mayobʰūrehī́tyetattádenamáśvenā́nvicʰati

Verse: 8 
Sentence: a    
átʰa rā́sabʰam
Sentence: b    
urvántárikṣaṃ vī̀hi svastígavyūtirábʰayāni kr̥ṇvanníti yátʰaiva yájustátʰā bándʰuḥ pūṣṇā́ sayújā sahétīyaṃ vaí pūṣā̀náyā sayújā sahétyetattádenaṃ rā́sabʰenā́nvicʰati

Verse: 9 
Sentence: a    
átʰājám
Sentence: b    
pr̥tʰivyā́ḥ sadʰástʰādagním purīṣyámaṅgirasvadā́bʰaréti pr̥tʰivyā́ upástʰādagním paśavyámagnivadā́bʰarétyetattádenamajenā́nvicʰati

Verse: 10 
Sentence: a    
tribʰiránvicʰati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tāvataivaìnametadánvicʰati tribʰíḥ purástādabʰímantrayate tatṣaṭ ṣáḍr̥távaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Paragraph: 3 
Verse: 1 
Sentence: a    
prádīptā etè 'gnáyo bʰavanti
Sentence: b    
átʰa mŕ̥damácʰayantīme vaí lokā́ etè 'gnáyasté yadā prádīptā átʰaitá imé lokā́ḥ puro vā́ etádebʰyo lokebʰyó 'gre devāḥ karmā́nvaicʰaṃstadyádetā́nagnī́natī́tya mŕ̥damāhárati tádenam puraìbʰyó lokebʰyó 'nvicʰati

Verse: 2 
Sentence: a    
prā́ñco yanti
Sentence: b    
prācī hi dígagneḥ svā́yāmevaìnametáddiśyánvicʰáti svā́yāṃ diśí vindati

Verse: 3 
Sentence: a    
te práyanti
Sentence: b    
agním purīṣyámaṅgirasvadácʰema ítyagním paśavyámagnivadácʰema ítyetát

Verse: 4 
Sentence: a    
átʰānaddʰāpuruṣámīkṣate
Sentence: b    
agním purīṣyámaṅgirasvádbʰariṣyāma ítyagním paśavyámagnivádbʰariṣyāma ítyetattádenamanaddʰāpuruṣeṇā́nvicʰati

Verse: 5 
Sentence: a    
átʰa valmīkavapā́ suṣirā vyádʰve níhitā bʰavati
Sentence: b    
tāmánvīkṣata iyaṃ vaí valmīkuvapèyámu vā́ imé lokā́ etadvā́ enaṃ devā́ eṣú lokéṣu vigrā́hamaicʰaṃstátʰaivaìnamayámetádeṣú lokéṣu vigrā́hamicʰati

Verse: 6 
Sentence: a    
ánvagníruṣásāmágramakʰyadíti
Sentence: b    
tádenamúṣaḥsvaicʰannanváhāni pratʰamó jātávedā íti tádenamahaḥsvaicʰannánu sū́ryasya rurutrā́ ca raśmīníti tádenaṃ sū́ryasya raśmíṣvaicʰannánu dyā́vāpr̥tʰivī ā́tatantʰéti tádenaṃ dyā́vāpr̥tʰivyóraicʰaṃstámavindaṃstátʰaivaìnamayámetádvindati táṃ yadā́ parāpáśyatyátʰa tāmávāsyatyā́gacʰanti mŕ̥dam

Verse: 7 
Sentence: a    
atʰā́śvamabʰímantrayate
Sentence: b    
etadvaí devā́ abruvanpāpmā́namasyā́pahanāméti śramo vaí pāpmā śrámamasya pāpmā́namápahanāméti tásya śrámam pāpmā́namápāgʰnaṃstátʰaivā̀syāyámetacʰrámam pāpmā́namápahanti

Verse: 8 
Sentence: a    
āgátya vājyádʰvānamíti
Sentence: b    
ā́gato hyásyā̀dʰvā bʰávati sárvā mŕ̥dʰo vídʰūnuta íti pāpmā vai mŕ̥dʰaḥ sárvānpāpmáno vídʰūnuta ítyetattásmādu haitadáśvaḥ syanttvā vídʰūnute 'gníṃ sadʰástʰe mahati cákṣuṣā nícikīṣa ítīdaṃ vaí mahátsadʰástʰamagnímasminmahatí sadʰástʰe cákṣuṣā didr̥kṣata ítyetát

Verse: 9 
Sentence: a    
átʰainamā́kramayati
Sentence: b    
etadvā́ eṣá etáṃ devébʰyo 'nuvídya prā́bavīdyátʰāyámihèvétyevám

Verse: 10 
Sentence: a    
yádvevā̀kramáyati
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na imámiha rákṣāṃ si nāṣṭrā hanyuríti tásmā etaṃ vájramupáriṣṭadabʰigoptā́ramakurvannamúmevā̀dityámasau vā́ ādityá eṣó 'śvastátʰaivā̀smā ayámetaṃ vájramupáriṣṭādabʰigoptā́raṃ karoti

Verse: 11 
Sentence: a    
ākrámya vājin
Sentence: b    
pr̥tʰivī́magnímicʰa rucā tvamíti cákṣurvai rúgākrámya tváṃ vājinpr̥tʰivī́magnímicʰa cákṣuṣétyetadbʰū́myā vr̥ttvāya no brūhi yátaḥ kʰánema táṃ vayamíti bʰū́mestátspāśayitvā́ya no brūhi yáta enaṃ kʰánemétyetát

Verse: 12 
Sentence: a    
átʰainamúnmr̥śati
Sentence: b    
etadvā́ enaṃ devā́ḥ procivā́ṃsaṃ vīryèṇa sámārdʰayaṃstatʰaivaìnamayámetatprocivā́ṃsaṃ vīryèṇa sámardʰayati dyaúste pr̥ṣṭʰám pr̥tʰivī́ sadʰástʰamātmā̀ntárikṣaṃ samudro yónirítīttʰámasīttʰámasī́tyevaìtádāha vikʰyā́ya cakṣuṣā tvámabʰítiṣṭʰa pr̥tanyata íti vikʰyā́ya cákṣuṣā tvámabʰítiṣṭʰa sárvānpāpmána ítyetannópaspr̥śati vájro áśvo nénmāyaṃ vájro hinásadíti

Verse: 13 
Sentence: a    
átʰainamútkramayati
Sentence: b    
etadvai devā́ abruvankímimámabʰyútkramiṣyāma íti mahatsaúbʰagamíti tám mahatsaúbʰagamabʰyúdakramayaṃstátʰaivaìnamayámetánmahatsaúbʰagamabʰyútkramayatyútkrāma mahate saúbʰagāyetyútkrāma mahátte saúbʰagamítyetattásmādu haitadáśvaḥ paśūnā́m bʰagítamo 'smā́dāstʰā́nādíti yátraitattíṣṭʰasī́tyetáddraviṇodā íti dráviṇaṃ hyèbʰyo dádāti vājinníti vājī hyèṣá vayáṃ syāma sumataú pr̥tʰivyā́ agniṃ kʰánanta upástʰe asyā íti vayámasmaí pr̥tʰivyaí sumataú syāmāgnímasyā upástʰe kʰánanta ítyetát

Verse: 14 
Sentence: a    
átʰainamútkrāntamabʰímantrayate
Sentence: b    
etadvā́ enaṃ devā́ḥ procivā́ṃsaṃ yátʰā dadivā́ṃsaṃ vándetaivamúpāstuvannúpāmahayaṃstátʰaivaìnamayámetadúpastautyúpamahayatyúdakramīdityuddʰyákramīddraviṇodā íti dráviṇaṃ hyèbʰyo dádāti vājyarvéti vājī́ ca hyèṣó 'rvā cā́kaḥ súlokaṃ súkr̥tam pr̥tʰivyāmityákaraḥ súlokaṃ súkr̥tam pr̥tʰivyāmítyetattátaḥ kʰanema suprátīkamagnimíti táta enaṃ kʰanemétyetátsuprátīkamíti sarváto vā́ agníḥ suprátīkaḥ svò rúhāṇā ádʰi nā́kamuttamamíti svargo vaí loko nā́kaḥ svargáṃ lokaṃ róhantó 'dʰi nā́kamuttamamítyetattáṃ dakṣiṇòpasáṃkramayati yatrétarau paśū bʰávatasté dakṣiṇataḥ prā́ñcastiṣṭʰanti sa evā̀mútra dakṣiṇatá stʰānásya bándʰuḥ 'tra

Verse: 15 
Sentence: a    
átʰopavíśya mŕ̥damabʰíjuhoti
Sentence: b    
etadvaí devā́ abruvaṃścetáyadʰvamíti cítimicʰratéti vāva tádabruvaṃsté cetáyamānā etāmā́hutimapaśyaṃstā́majuhavustā́ṃ hutvèmā́ṃlokā́nukʰā́mapaśyan

Verse: 16 
Sentence: a    
te 'bruvan
Sentence: b    
cetáyadʰvamevéti cítimicʰatéti vāva tádabruvaṃsté cetáyamānā etā́ṃ dvitī́yāmā́hutimapaśyaṃstā́majuhavustā́ṃ hutvā́ viśvájyotiṣo 'paśyannetā́ devátā agníṃ vāyúmādityámetā hyèvá devátā víśvaṃ jyótistátʰaivaìtadyájamāna ete ā́hutī hutvèmā́ṃśca lokā́nukʰām páśyatyetā́śca devátā viśvájyotiṣo vyátiṣaktābʰyāṃ juhotīmā́ṃśca tállokā́netā́śca devátā vyátiṣajati

Verse: 17 
Sentence: a    
yádvevaìte ā́hutī juhóti
Sentence: b    
mr̥dáṃ ca tádapáśca prīṇāti iṣṭvā́ prītvā́tʰaine sámbʰarati vyátiṣaktābʰyāṃ juhoti mr̥dáṃ ca tádapáśca vyátiṣajati

Verse: 18 
Sentence: a    
ā́jyena juhoti
Sentence: b    
vájro ā́jyaṃ vájramevā̀smā etádabʰigoptā́raṃ karotyátʰo réto ā́jyaṃ réta evaìtátsiñcati sruvéṇa vŕ̥ṣā vaí sruvo vŕ̥ṣā vai rétaḥ siñcati svāhākāréṇa vŕ̥ṣā vaí svāhākāro vŕ̥ṣā vai rétaḥ siñcati

Verse: 19 
Sentence: a    
ā́ tvā jigʰarmi mánasā gʰr̥tenéti
Sentence: b    
ā́ tvā juhomi mánasā ca gʰr̥téna cétyetátpratikṣiyántam bʰúvanāni viśvéti pratyaṅ hyeṣa sárvāṇi bʰúvanāni kṣiyáti pr̥tʰúṃ tiraścā váyasā br̥hántamíti pr̥tʰurvā́ eṣá tiryaṅváyaso br̥hándʰūména vyáciṣṭʰamánne rabʰasaṃ dŕ̥śānamítyavakāśávantamánnairannādaṃ dī́pyamānamítyetát

Verse: 20 
Sentence: a    
ā́ viśvátaḥ pratyáñcaṃ jigʰarmī́ti
Sentence: b    
ā́ sarvátaḥ pratyáñcaṃ juhomī́tyetádarakṣásā mánasā tájjuṣetetyáhīḍamānena mánasā tájjoṣayetétyetanmáryaśrī spr̥hayádvarṇo agniríti máryaśrīrhyèṣá spr̥hayádvarṇo 'gnirnā̀bʰimŕ̥śe tanvā̀ járbʰurāṇa íti na hyèṣò 'bʰimŕ̥śe tanvā̀ dī́pyamāno bʰavati

Verse: 21 
Sentence: a    
dvā́bʰyāmabʰíjuhoti
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatadréto bʰūtáṃ siñcatyāgneyī́bʰyāmagnímevaìtadréto bʰūtáṃ siñcati te yádāgneyyò ténāgnirátʰa yáttriṣṭúbʰau tenéndra aindrāgnò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcatīndrāgnī vai sárve devā́ḥ sarvadevátyo 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcati

Verse: 22 
Sentence: a    
áśvasya padé juhoti
Sentence: b    
agníreṣa yadáśvastátʰo hāsyaité agnimátyevā́hutī huté bʰavataḥ

Verse: 23 
Sentence: a    
átʰainam párilikʰati
Sentence: b    
mā́trāmevā̀smā etátkaroti yátʰaitā́vānasī́tyevám

Verse: 24 
Sentence: a    
yádvevaìnam parilikʰáti
Sentence: b    
etadvaí devā abibʰayuryadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti tásmā etām púram páryaśrayaṃstátʰaivā̀smā ayámetām púram páriśrayatyábʰryā vájro ábʰrirvájramevā̀smā etádabʰigoptā́raṃ karoti sarvátaḥ párilikʰati sarváta evāsmā etaṃ vájramabʰigoptā́raṃ karoti triṣkŕ̥tvaḥ párilikʰati trivŕ̥tamevā̀smā etaṃ vájramabʰigoptā́raṃ karoti

Verse: 25 
Sentence: a    
pári vā́japatiḥ kavíḥ
Sentence: b    
pári tvāgne púraṃ vayaṃ tvámagne dyúbʰirítyagnímevā̀smā etádupastutya várma karoti párivatībʰiḥ párīva hi púra āgneyī́bʰiragnipurā́mevā̀smā etátkaroti sā́ haiṣā̀gnipurā dī́pyamānā tiṣṭʰati tisŕ̥bʰistripurámevā̀smā etátkaroti tásmādu haitátpurā́m paramáṃ rūpaṃ yáttripuraṃ savai várṣīyasā-varṣīyasā cʰándasā párām-parāṃ lékʰāṃ várīyasīṃ karoti tásmātpurām párā-parā várīyasī lékʰā bʰavanti lékʰā hi púraḥ

Verse: 26 
Sentence: a    
átʰainamasyā́ṃ kʰanati
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na imámahi rákṣāṃsi nāṣṭrā hanyuríti tásmā imā́mevā̀tmā́namakurvangúptyā ātmātmā́naṃ gopsyatī́ti sā́ samambilā́ syāttádasyeyámātmā́ bʰavati yádvevá samaṃbilā yónirvā́ iyaṃ réta idaṃ yadvai rétaso yónimatiricyáte 'muyā tádbʰavatyátʰa yannyū̀naṃ vyr̥̀ddʰaṃ tádetadvai rétasaḥ sámr̥ddʰaṃ yátsamambilaṃ cátuḥsraktireṣa bʰavati cátasro vai díśaḥ sárvābʰya évainametáddigbʰyáḥ kʰanati

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.