TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 39
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    átʰainamátaḥ kʰánatyevá
Sentence: b    
etadvā́ enaṃ devā́ anuvídyākʰanastátʰaivaìnamayámetádanuvídya kʰanati devásya tvā savitúḥ prasavè 'śvínorbāhúbʰyām pūṣṇo hástābʰyām pr̥tʰivyā́ḥ sadʰastʰādagním purīṣyámaṅgirasvátkʰanāmī́ti savitŕ̥prasūta evaìnametádetā́bʰirdevátābʰiḥ pr̥tʰivyā́ upástʰādagním paśavyámagnivátkʰanati

Verse: 2 
Sentence: a    
jyótiṣmantaṃ tvāgne suprátīkamíti
Sentence: b    
jyótiṣmānvā́ ayámagníḥ suprátīkó 'jasreṇa bʰānúnā dī́dyatamityájasreṇārcíṣā dī́pyamānamítyetácʰivám prajābʰyó 'hiṃsantam pr̥tʰivyā́ḥ sadʰástʰādagním purīṣyámaṅgirasvátkʰanāma íti śivám prajābʰyó 'hiṃsanta pr̥tʰivyā́ upástʰādagním paśavyámagnivátkʰanāma ítyetát

Verse: 3 
Sentence: a    
dvā́bʰyāṃ kʰanati
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametátkʰanatyátʰo dvayaṃ hyèvaìtádrūpam mr̥ccā́paśca

Verse: 4 
Sentence: a    
sa vaí kʰanāmi kʰanāma íti kʰanati
Sentence: b    
kʰanāmī́ti vā́ etá prajā́patirákʰanatkʰanāma íti devāstásmātkʰanāmi kʰanāma iti

Verse: 5 
Sentence: a    
sa ábʰryā kʰánan
Sentence: b    
vācā́ kʰanāmi kʰanāma ítyāha vāgvā ábʰrirārambʰā́yaivèyáṃ vaiṇavī́ kriyate vācā vā́ etamábʰryā devā́ akʰanaṃstátʰaivaìnamayámetádvācaìvā́bʰryā kʰanati

Verse: 6 
Sentence: a    
átʰainaṃ kr̥ṣṇājine sámbʰarati
Sentence: b    
yajñā vaí kr̥ṣṇājináṃ yajñáevaìnametatsámbʰarati lomataścʰándāṃsi vai lómāni cʰándaḥsvevaìnametatsámbʰarati táttūṣṇīmúpastr̥ṇāti yajño vaí kr̥ṣṇājinám prajā́patirvaí yajñó 'nirukto vaí prajā́patiruttaratastásyopári bándʰuḥ prācī́nagrīve taddʰí devatrā́

Verse: 7 
Sentence: a    
átʰaina puṣkaraparṇe sámbʰarati
Sentence: b    
yónirvaí puṣkaraparṇaṃ yónau tadrétaḥ siñcati yadvai yónau rétaḥ sicyáte tátprajaniṣṇú bʰavati tanmántreṇópastr̥ṇāti vāgvai mántro vā́kpuṣkaraparṇám

Verse: 8 
Sentence: a    
apā́m pr̥ṣṭʰámasi yóniragneríti
Sentence: b    
apāṃ hyètátpr̥ṣṭʰaṃ yónirhyètádagnéḥ samudrámabʰítaḥ pínvamānamíti samudro hyètádabʰítaḥ pínvate várdʰamāno mahāṃ ā́ ca púṣkara íti várdʰamāno mahīyasva púṣkara ítyetáddivo mā́trayā varimṇā́ patʰasvétyanuvímārṣṭyasau vā́ ādityá eṣò 'gnirnò haitámanyó divó varimā yántumarhati dyaúrbʰūtvánaṃ yacʰétyevaìtádāha

Verse: 9 
Sentence: a    
tadúttaraṃ kr̥ṣṇājinādúpastr̥ṇāti
Sentence: b    
yajño vaí kr̥ṣṇājinámiyaṃ vaí kr̥ṣṇājinámiyámu vaí yajñò 'syāṃ yajñástāyáte dyaúṣpuṣkaraparṇamā́po vai dyaurā́paḥ puṣkaraparṇamúttaro asā́vasyai

Verse: 10 
Sentence: a    
átʰaine abʰímr̥śati
Sentence: b    
saṃjñā́mevā̀bʰyāmetátkaroti śárma ca stʰo várma ca stʰa íti śárma ca hyásyaite várma cā́cʰidre bahulé ubʰe ityácʰidre hyèté bahulé ubʰe vyácasvatī sáṃvasātʰāmítyavakāśávatī saṃvasātʰāmítyetádbʰr̥támagním purīṣyámíti bibʰr̥támagním paśavyámítyetát

Verse: 11 
Sentence: a    
sáṃvasātʰāṃ svarvídā
Sentence: b    
samī́cī úrasā tmanéti sáṃvasātʰāmenaṃ svarvídā samī́cī úrasā cātmánā cétyetádagnímantárbʰariṣyántī jyótiṣmantamájasramidítyasau vā́ ādityá eṣò 'gniḥ eṣa jyótiṣmānájasrastámeté antarā́ bibʰr̥tastásmādāha jyótiṣmantamájasramidíti

Verse: 12 
Sentence: a    
dvā́bʰyāmabʰímr̥śati
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mātrā tā́vataivā̀bʰyāmetátsaṃjñā́ṃ karotyátʰo dvayaṃ hyèvaìtádrūpáṃ kr̥ṣṇājináṃ ca puṣkaraparṇá ca

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa mr̥tpiṇḍámabʰímr̥śati
Sentence: b    
purīṣyò 'sī́ti paśavyò 'sī́tyetádviśvábʰarā ítyeṣa hī̀daṃ sárvam bibʰartyátʰarvā tvā pratʰamo níramantʰadagna íti prāṇo átʰarvā prāṇo vā́ etamágre níramantʰattadyò 'sāvágre 'gnirásr̥jyata 'sī́ti tádāha támevainametátkaroti

Verse: 2 
Sentence: a    
átʰainam párigr̥hṇāti
Sentence: b    
ábʰryā ca dakṣiṇato hástena ca hástenaivòttaratastvā́magne púṣkarādadʰyátʰarvā níramantʰatetyā́po vai púṣkaram prāṇó 'tʰarvā prāṇo vā́ etamágre 'dbʰyo níramantʰanmūrdʰno víśvasya vāgʰáta ítyasya sárvasya mūrdʰna ítyetat

Verse: 3 
Sentence: a    
támu tvā dadʰyaṅṅŕ̥ṣiḥ
Sentence: b    
putrá īdʰe átʰarvaṇa íti vāgvaí dadʰyáṅṅātʰarvaṇaḥ enaṃ táta ainddʰa vr̥traháṇam puraṃdaramíti pāpmā vaí vr̥tráḥ pāpmahánam puraṃdaramítyetát

Verse: 4 
Sentence: a    
támu tvā pātʰyo vŕ̥ṣā
Sentence: b    
sámīdʰe dasyuhántamamíti máno vaí pātʰyo vŕ̥ṣā enaṃ táta ainddʰa dʰanaṃjayaṃ ráṇe-raṇa íti yátʰaiva yájustátʰā bándʰuḥ

Verse: 5 
Sentence: a    
gāyatrī́bʰiḥ
Sentence: b    
prāṇo gāyatrī́ prāṇámevā̀sminnetáddadʰāti nnetáddadʰāti tā́sāṃ náva padā́ni náva vaí prāṇā́ḥ saptátisŕ̥bʰistráyo vaí prāṇā́ḥ prāṇá udānó vyānastā́nevā̀smi śīrṣannávāñco dvau tā́nevā̀sminnetáddadʰāti

Verse: 6 
Sentence: a    
átʰaité triṣṭúbʰā úttare bʰavataḥ
Sentence: b    
ātmā vai triṣṭúbātmā́namevāsyaitā́bʰyāṃ sáṃskaroti sī́da hota svá u loké cikitvānítyagnirvai hótā tásyaiṣa svó loko yátkr̥ṣṇājináṃ cikitvāníti vidvānítyetátsādáyā yajñáṃ sukr̥tásya yónāvíti kr̥ṣṇājinaṃ vaí kukr̥tásya yónirdevāvī́rdevā́nhavíṣā yajāsī́ti devaḥ sándevānávanhavíṣā yajāsī́tyetadágne br̥hadyájamāne váyo dʰā íti yájamānāyāśíṣamā́śāste

Verse: 7 
Sentence: a    
ni hótā hotr̥ṣádane vídāna íti
Sentence: b    
agnirvai hótā kr̥ṣṇājináṃ hotr̥ṣádanaṃ vidāna íti vidvānítyetáttveṣó dīdivā́ṃ asadatsudákṣa íti tveṣo dī́pyamāno 'sadatsúdakṣa ítyetadádabdʰavratapramatirvásiṣṭʰa ityádabdʰavratapramatirhyèṣa vásiṣṭʰaḥ sahasrambʰaraḥ śúcijtʰvo agniríti sarvaṃ vaí sahásraṃ sarvambʰaraḥ śúcijihvo 'gnirítyetaddvā́bʰyāmāgneyī́bʰyāṃ triṣṭúbbʰyāṃ tásyokto bándʰuḥ

Verse: 8 
Sentence: a    
átʰaiṣā́ br̥hátyuttamā́ bʰavati
Sentence: b    
br̥hatīṃ vā́ eṣa sáṃcito 'bʰisámpadyate yādr̥gvai yónau rétaḥ sicyáte tādŕ̥gjāyate tadyádetāmátra br̥hatī́ṃ karóti tásmādeṣa sáṃcito br̥hatī́mabʰisámpadyate

Verse: 9 
Sentence: a    
sáṃsīdasva mahā́ṃ asī́ti
Sentence: b    
idámevaìtadrétaḥ siktaṃ sáṃsādayati tásmādyónau rétaḥ siktaṃ sáṃsīdati śócasva devavī́tama íti dī́pyasva devavī́tama ítyetadví dʰūmámagne aruṣám miyedʰya sr̥ja praśasta darśatamíti yadā vā́ eṣá samidʰyaté 'tʰaiṣá dʰūmámaruṣaṃ vísr̥jate darśatamíti dadr̥śá iva hyèṣáḥ

Verse: 10 
Sentence: a    
tāḥ ṣaṭ sámpadyante
Sentence: b    
ṣádr̥távaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mātrā tā́vattádbʰavati yádvevá saṃvatsarámabʰisampádyate tádbr̥hatī́mabʰisámpadyate br̥hatī saṃvatsaro dvā́daśa paurṇamāsyo dvā́daśā́ṣṭakā dvā́daśāmāvāsyāstatṣáṭtriṃśatṣáṭtriṃśadakṣarā br̥hatī táṃ dakṣiṇata údañcamā́harati dakṣiṇato údagyónau rétaḥ sicyata éṣo asyaitárhi yónirávicʰedamā́harati rétasó 'vicʰedāya

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa tátrāpá upanínayati
Sentence: b    
yadvā́ asyaí kṣataṃ yadvíliṣṭamadbʰirvai tatsáṃdʰīyate 'dbʰírevā̀syā etátkṣataṃ víliṣṭaṃ sáṃtanoti sáṃdadʰāti

Verse: 2 
Sentence: a    
apó devīrúpasr̥ja
Sentence: b    
mádʰumatīrayakṣmā́ya prajā́bʰya íti ráso vai mádʰu rásavatīrayakṣmatvā́ya prajā́bʰya ítyetattā́sāmāstʰā́nādújjihatāmóṣadʰayaḥ supippalā ítyapāṃ vā́ āstʰā́nādújjihata óṣadʰayaḥ supippalā́ḥ

Verse: 3 
Sentence: a    
átʰaināṃ vāyúnā sáṃdadʰāti
Sentence: b    
yadvā́ asyaí kṣataṃ yadvíliṣṭaṃ vāyúnā vai tatsáṃdʰīyate vāyúnaivā̀syā etátkṣataṃ víliṣṭaṃ sáṃtanoti sáṃdadʰāti

Verse: 4 
Sentence: a    
sáṃ te vāyúrmātaríśvā dadʰātvíti
Sentence: b    
ayaṃ vaí vāyúrmātaríśvā 'yam pávata uttānā́yā hŕ̥dayaṃ yadvíkastamítyuttānā́yā hyásyā etaddʰŕ̥dayaṃ víkastaṃ devā́nāṃ cárasi prāṇátʰenétyeṣa hi sárveṣāṃ devā́nāṃ cárati prāṇátʰena kásmai deva váṣaḍastu túbʰyamíti prajā́patirvai kastásmā evaìtádimāṃ váṣaṭkaroti haitā́vatyanyā́hutirasti yátʰaiṣā́

Verse: 5 
Sentence: a    
átʰaināṃ digbʰiḥ sáṃdadʰāti
Sentence: b    
yadvā́ asyaí kṣataṃ yadvíliṣṭaṃ digbʰirvai tatsáṃdʰīyate digbʰírevā̀syā etátkṣataṃ víliṣṭaṃ sáṃtanoti sáṃdadʰāti imā́ṃ cemā́ṃ ca díśau sáṃdadʰāti tásmādete díśau sáṃhite átʰemā́ṃ cemā́ṃ ca tásmādvevaìte sáṃhite ityagre 'tʰéti atʰetyatʰéti táddakṣiṇāvr̥ttaddʰí devatrā̀náyānáyā vaí bʰeṣajáṃ kriyate 'náyaivaìnāmetádbʰiṣajyati

Verse: 6 
Sentence: a    
átʰa kr̥ṣṇājináṃ ca puṣkaraparṇáṃ ca samúdgr̥hṇāti
Sentence: b    
yónirvaí puṣkaraparṇaṃ yónyā tadrétaḥ siktáṃ samúdgr̥hṇāti tásmādyónyā rétaḥ siktáṃ samúdgr̥hyate sújāto jyótiṣā saha śárma várūtʰamā́sadatsváríti sújāto hyèṣa jyótiṣā saha śárma caitadvárūtʰaṃ ca sváścāsī́dati

Verse: 7 
Sentence: a    
átʰainamúpanahyati
Sentence: b    
yónau tadréto yunakti tásmādyónau reto yuktaṃ na níṣpadyate yóktreṇa yóktreṇa hi yógyaṃ yuñjánti mauñjéna trivŕ̥tā tásyokto bándʰuḥ

Verse: 8 
Sentence: a    
tatpáryasyati
Sentence: b    
vā́so agne viśvárūpaṃ sáṃvyayasva vibʰāvasavíti varuṇyā̀ vaí yajñe rájjuravaruṇyámevaìnadetátkr̥tvā yátʰā vā́saḥ paridʰāpáyedevam páridʰāpayati

Verse: 9 
Sentence: a    
átʰainamādāyóttiṣṭʰati
Sentence: b    
asau vā́ ādityá eṣò 'gníramu tádādityamúttʰāpayatyúdu tiṣṭʰa svadʰvarétyadʰvaro vaí yajña údu tiṣṭʰa suyajñiyétyetadávā no devyā́ dʰiyéti yā́ te daívī dʰīstáyā no 'vétyetáddūśé ca bʰāsā́ br̥hatā́ suśukvániríti dárśanāya ca bʰāsā́ br̥hatā́ suśukvánirítyetadā̀gne yāhi suśastíbʰiríti ye vóḍʰārasté suśastáya ā̀gne yāhi vóḍʰr̥bʰirítyetát

Verse: 10 
Sentence: a    
átʰainamitá ūrdʰvam prā́ñcam prágr̥hṇāti
Sentence: b    
asau vā́ ādityá eṣò 'gníramuṃ tádādityámitá ūrdʰvam prā́ñcaṃ dadʰāti tásmādasā́vādityá itá ūrdʰvaḥ prā́ṅ dʰīyata ūrdʰvá ū ṣú ṇa ūtáye tíṣṭʰā devo savitéti yátʰaiva yájustátʰā bándʰurūrdʰvo vā́jasya sánitétyūrdʰvo vā́ eṣa tíṣṭʰanvā́jamánnaṃ sanoti yádañjibʰirvāgʰádbʰirvihváyāmaha íti raśmáyo vā́ etásyāñjáyo vāgʰátastā́netádāha parobāhu prágr̥hṇāti parobāhu hyèṣá itó 'tʰainamupā́vaharati támupāvahŕ̥tyoparinābʰí dʰārayati tásyopári bándʰuḥ

Paragraph: 4 
Verse: 1 
Sentence: a    
hásta eṣa bʰávatyátʰa paśū́nabʰímantrayate
Sentence: b    
etadvā́ eṣu devā́ḥ sambʰariṣyántaḥ purástādvīryámadadʰustátʰaivaìṣvayámetátsambʰariṣyánpurástādvīryáṃ dadʰāti

Verse: 2 
Sentence: a    
'śvamabʰímantrayate
Sentence: b    
jāto gárbʰo asi ródasyorítīte vai dyā́vāpr̥tʰivī ródasī táyoreṣá jāto garbʰó 'gne cā́rurvíbʰr̥ta óṣadʰīṣvíti sárvāsu hyèṣa cā́rurvíbʰr̥ta óṣadʰiṣu citraḥ śíśuḥ pári támāṃsyaktūníti citro vā́ eṣa śíśuḥ páreṇa támāṃsyaktūnátirocate prá mātŕ̥bʰyo ádʰi kánikradadgā ityóṣadʰayo vā́ etásya mātárastā́bʰya eṣa kánikradatpraíti tadáśve vīryáṃ dadʰāti

Verse: 3 
Sentence: a    
átʰa rā́sabʰam
Sentence: b    
stʰiró bʰava vīḍváṅga āśúrbʰava vājyárvanniti stʰiráśca bʰáva vīḍváṅgaścāśúśca bʰava vājī́ cārvannítyétatpr̥tʰúrbʰava suṣádastvámagnéḥ purīṣavā́haṇa íti pr̥tʰúrbʰava suśī́mastvámagnéḥ paśavyavā́hana ítyetattadrā́sabʰe vīryáṃ dadʰāti

Verse: 4 
Sentence: a    
átʰājám
Sentence: b    
śikʰā́ bʰava prajā́bʰyo mā́nuṣībʰyastvámaṅgira ityáṅgirā vā́ agnírāgneyò 'jáḥ śamáyatyevaìnametadáhiṃsāyai dyā́vāpr̥tʰivī́ abʰíśocīrmā̀ntárikṣam vánaspátīnítyetatsárvam mā́ hiṃsīrítyetattádajé vīryáṃ dadʰāti

Verse: 5 
Sentence: a    
tribʰírabʰímantrayate
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìṣvetádvīryá dadʰāti

Verse: 6 
Sentence: a    
átʰainametéṣām paśūnā́mupáriṣṭātprágr̥hṇāti
Sentence: b    
tádenametaíḥ paśúbʰiḥ sámbʰarati nópaspr̥śati vájro vaí paśávo réta idaṃ nédidaṃ réto vájreṇa hinásānītyátʰo agnírayám paśáva ime nédayámagnírimā́npaśū́nhinásadíti

Verse: 7 
Sentence: a    
tamáśvasyopáriṣṭātprágr̥hṇāti
Sentence: b    
praítu vājī kánikradadíti praítu vājī́ kanikradyámāna ítyetannā́nadadrā́sabʰaḥ patvéti tadáśvasya yájuṣi rā́sabʰaṃ nírāha tadrā́sabʰe śúcaṃ dadʰāti bʰárannagním purīṣyám mā́ pādyā́yuṣaḥ puréti bʰárannagním paśavyá asmātkármaṇaḥ purā́ pādī́tyetattádenamáśvena sámbʰarati

Verse: 8 
Sentence: a    
átʰa rā́sabʰasya
Sentence: b    
vŕ̥ṣāgniṃ vŕ̥ṣaṇam bʰáranníti vŕ̥ṣā vā́ agnirvŕ̥ṣā rā́sabʰaḥ sa vŕ̥ṣā vŕ̥ṣāṇam bʰaratyapāṃ gárbʰaṃ samudríyamítyapāṃ hyèṣa gárbʰaḥ samudríyastádenaṃ rā́sabʰena sámbʰarati

Verse: 9 
Sentence: a    
átʰāpā́datte
Sentence: b    
ágna ā́yāhi vītáya ityávitava ítyetattádenam bráhmaṇā yájuṣaitásmācʰaúdrādvárṇādapā́datte

Verse: 10 
Sentence: a    
atʰājásya
Sentence: b    
r̥táṃ satyámr̥táṃ satyamítyayaṃ vā́ agnírr̥támasā́vādityáḥ satyaṃ yádi vāsā́vr̥támayáṃ satyámubʰáyamvetádayámagnistásmādāha 'rtáṃ satyámr̥táṃ satyamíti tádenamajéna sámbʰarati

Verse: 11 
Sentence: a    
tribʰiḥ sámbʰarati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatsámbʰarati tribʰíḥ purástādabʰímantrayate tatṣaṭ tásyokto bándʰuḥ

Verse: 12 
Sentence: a    
átʰaitā́npaśūnā́vartayanti
Sentence: b    
téṣāmajáḥ pratʰama etyátʰa rā́sabʰo 'tʰāśvó 'tʰetó yatāmáśvaḥ pratʰamá etyátʰa rā́sabʰó 'tʰajáḥ kṣatraṃ anváśvo vaíśyaṃ ca śūdraṃ cā́nu rā́sabʰo brāhmaṇámajáḥ

Verse: 13 
Sentence: a    
tadyáditó yatā́m
Sentence: b    
áśvaḥ pratʰama éti tásmākṣatríyam pratʰamaṃ yántamítare tráyo várṇāḥ paścādánuyantyátʰa yádamúta āyatā́majáḥ pratʰama éti tásmādbrāhmaṇám pratʰamaṃ yántamítare tráyo várṇāḥ paścādánuyantyátʰa yannaìvètó yatāṃ nā̀múto rā́sabʰaḥ pratʰama éti tásmānná kadā́ caná brāhmaṇáśca kṣatríyā vaiśyaṃ ca śūdráṃ ca paścādánvitastásmādevaṃ yantyápāpavasyasāyā́tʰo bráhmaṇā caivaìtátkṣatréṇa caitau várṇāvabʰítaḥ párigr̥hṇīté 'napagr̥hṇīte kurute

Verse: 14 
Sentence: a    
átʰānaddʰāpuruṣámīkṣate
Sentence: b    
agním purīṣyámaṅgirasvádbʰarāma ítyagním paśavyámagnivadbʰarāma ítyetattádenamanaddʰāpuruṣéṇa sámbʰarati

Verse: 15 
Sentence: a    
támajásyopáriṣṭātpragr̥hṇannaíti
Sentence: b    
āgneyo vā́ ajaḥ svénaivaìnametádātmánā sváyā devátayā sámbʰaratyátʰo bráhma vā́ ajo bráhmaṇaivaìnametatsámbʰarati

Verse: 16 
Sentence: a    
átʰainamupā́vaharati
Sentence: b    
óṣadʰayaḥ prátimodadʰvamagnímetáṃ śivámāyántamabʰyátra yuṣmā ítyetáddʰaitásmādāyata óṣadʰayo bibʰyati yadvaí no 'yaṃ hiṃsyādíti tā́bʰya évainametácʰamayati prátyenam modadʰvaṃ śivó vo 'bʰyaíti vo hiṃsiṣyatī́ti vyásyanvíśvā ánirā ámīvā niṣī́danno ápa durmatíṃ jahī́ti vyásyanvíśvā ánirāścā́mīvāśca niṣī́danno 'pa sárvam pāpmā́naṃ jahī́tyetát

Verse: 17 
Sentence: a    
óṣadʰayaḥ prátigr̥bʰṇīta
Sentence: b    
puṣpavatīḥ supippalā ítyetáddʰaitā́sāṃ sámr̥ddʰaṃ rūpaṃ yatpúṣpavatyaḥ supippalāḥ sámr̥ddʰā enam prátigr̥hṇītétyetádayáṃ vo gárbʰa r̥tvíyaḥ pratnáṃ sadʰástʰamā́sadadítyayáṃ vo gárbʰa r̥távyaḥ sanātánaṃ sadʰástʰamā́sadadítyetát

Verse: 18 
Sentence: a    
dvā́bʰyāmupā́vaharati
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametádupā́vaharati táṃ dakṣiṇata údañcamupā́vaharati tásyokto bándʰurúddʰatamávokṣitam bʰavati yátrainamupāvaháratyúddʰate ávokṣite 'gnimā́dadʰati síkatā úpakīrṇā bʰavanti tā́sāmupári bándʰuḥ

Verse: 19 
Sentence: a    
páriśritam bʰavati
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti tásmā etām púram páryaśrayaṃstatʰaivā̀smā ayámetām púram páriśrayatyátʰo yónirvā́ iyaṃ réta idáṃ tirá iva vai yónau rétaḥ sicyate yonirūpámetátkriyate tásmādápi sváyā jāyáyā tirá ivaivá cicariṣati

Verse: 20 
Sentence: a    
átʰainaṃ víṣyati
Sentence: b    
tadyádevā̀syātrópanaddʰasya saṃśúcyati tā́mevā̀smādetacʰúcam bahirdʰā́ dadʰātyátʰo etásyā evaìnametadyóneḥ prájanayati

Verse: 21 
Sentence: a    
vi pā́jasā pr̥tʰúnā śóśucāna íti
Sentence: b    
vi pā́jasā pr̥tʰúnā dī́pyamāna ítyetadbā́dʰasva dviṣó rakṣáso ámīvā íti bā́dʰasva sárvānpāpmána ítyetátsuśármaṇo br̥hátaḥ śármaṇi syāmagnéraháṃ sahávasya práṇītāvítyāśíṣamā́śāste

Verse: 22 
Sentence: a    
átʰājalomā́nyācʰídya
Sentence: b    
údīcaḥ prā́caḥ paśūnprásr̥jatyeṣā́ hobʰáyeṣāṃ devamanuṣyā́ṇāṃ digyadúdīcī prā́cyetásyāṃ táddiśí paśū́ndadʰāti tásmādubʰáye devamanuṣyā́ḥ paśūnúpajīvanti

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.