TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 39
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: a
átʰainamátaḥ
kʰánatyevá
Sentence: b
etadvā́
enaṃ
devā́
anuvídyākʰanastátʰaivaìnamayámetádanuvídya
kʰanati
devásya
tvā
savitúḥ
prasavè
'śvínorbāhúbʰyām
pūṣṇo
hástābʰyām
pr̥tʰivyā́ḥ
sadʰastʰādagním
purīṣyámaṅgirasvátkʰanāmī́ti
savitŕ̥prasūta
evaìnametádetā́bʰirdevátābʰiḥ
pr̥tʰivyā́
upástʰādagním
paśavyámagnivátkʰanati
Verse: 2
Sentence: a
jyótiṣmantaṃ
tvāgne
suprátīkamíti
Sentence: b
jyótiṣmānvā́
ayámagníḥ
suprátīkó
'jasreṇa
bʰānúnā
dī́dyatamityájasreṇārcíṣā
dī́pyamānamítyetácʰivám
prajābʰyó
'hiṃsantam
pr̥tʰivyā́ḥ
sadʰástʰādagním
purīṣyámaṅgirasvátkʰanāma
íti
śivám
prajābʰyó
'hiṃsanta
pr̥tʰivyā́
upástʰādagním
paśavyámagnivátkʰanāma
ítyetát
Verse: 3
Sentence: a
dvā́bʰyāṃ
kʰanati
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametátkʰanatyátʰo
dvayaṃ
hyèvaìtádrūpam
mr̥ccā́paśca
Verse: 4
Sentence: a
sa
vaí
kʰanāmi
kʰanāma
íti
kʰanati
Sentence: b
kʰanāmī́ti
vā́
etá
prajā́patirákʰanatkʰanāma
íti
devāstásmātkʰanāmi
kʰanāma
iti
Verse: 5
Sentence: a
sa
vā
ábʰryā
kʰánan
Sentence: b
vācā́
kʰanāmi
kʰanāma
ítyāha
vāgvā
ábʰrirārambʰā́yaivèyáṃ
vaiṇavī́
kriyate
vācā
vā́
etamábʰryā
devā́
akʰanaṃstátʰaivaìnamayámetádvācaìvā́bʰryā
kʰanati
Verse: 6
Sentence: a
átʰainaṃ
kr̥ṣṇājine
sámbʰarati
Sentence: b
yajñā
vaí
kr̥ṣṇājináṃ
yajñáevaìnametatsámbʰarati
lomataścʰándāṃsi
vai
lómāni
cʰándaḥsvevaìnametatsámbʰarati
táttūṣṇīmúpastr̥ṇāti
yajño
vaí
kr̥ṣṇājinám
prajā́patirvaí
yajñó
'nirukto
vaí
prajā́patiruttaratastásyopári
bándʰuḥ
prācī́nagrīve
taddʰí
devatrā́
Verse: 7
Sentence: a
átʰaina
puṣkaraparṇe
sámbʰarati
Sentence: b
yónirvaí
puṣkaraparṇaṃ
yónau
tadrétaḥ
siñcati
yadvai
yónau
rétaḥ
sicyáte
tátprajaniṣṇú
bʰavati
tanmántreṇópastr̥ṇāti
vāgvai
mántro
vā́kpuṣkaraparṇám
Verse: 8
Sentence: a
apā́m
pr̥ṣṭʰámasi
yóniragneríti
Sentence: b
apāṃ
hyètátpr̥ṣṭʰaṃ
yónirhyètádagnéḥ
samudrámabʰítaḥ
pínvamānamíti
samudro
hyètádabʰítaḥ
pínvate
várdʰamāno
mahāṃ
ā́
ca
púṣkara
íti
várdʰamāno
mahīyasva
púṣkara
ítyetáddivo
mā́trayā
varimṇā́
patʰasvétyanuvímārṣṭyasau
vā́
ādityá
eṣò
'gnirnò
haitámanyó
divó
varimā
yántumarhati
dyaúrbʰūtvánaṃ
yacʰétyevaìtádāha
Verse: 9
Sentence: a
tadúttaraṃ
kr̥ṣṇājinādúpastr̥ṇāti
Sentence: b
yajño
vaí
kr̥ṣṇājinámiyaṃ
vaí
kr̥ṣṇājinámiyámu
vaí
yajñò
'syāṃ
hí
yajñástāyáte
dyaúṣpuṣkaraparṇamā́po
vai
dyaurā́paḥ
puṣkaraparṇamúttaro
vā
asā́vasyai
Verse: 10
Sentence: a
átʰaine
abʰímr̥śati
Sentence: b
saṃjñā́mevā̀bʰyāmetátkaroti
śárma
ca
stʰo
várma
ca
stʰa
íti
śárma
ca
hyásyaite
várma
cā́cʰidre
bahulé
ubʰe
ityácʰidre
hyèté
bahulé
ubʰe
vyácasvatī
sáṃvasātʰāmítyavakāśávatī
saṃvasātʰāmítyetádbʰr̥támagním
purīṣyámíti
bibʰr̥támagním
paśavyámítyetát
Verse: 11
Sentence: a
sáṃvasātʰāṃ
svarvídā
Sentence: b
samī́cī
úrasā
tmanéti
sáṃvasātʰāmenaṃ
svarvídā
samī́cī
úrasā
cātmánā
cétyetádagnímantárbʰariṣyántī
jyótiṣmantamájasramidítyasau
vā́
ādityá
eṣò
'gniḥ
sá
eṣa
jyótiṣmānájasrastámeté
antarā́
bibʰr̥tastásmādāha
jyótiṣmantamájasramidíti
Verse: 12
Sentence: a
dvā́bʰyāmabʰímr̥śati
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mātrā
tā́vataivā̀bʰyāmetátsaṃjñā́ṃ
karotyátʰo
dvayaṃ
hyèvaìtádrūpáṃ
kr̥ṣṇājináṃ
ca
puṣkaraparṇá
ca
Paragraph: 2
Verse: 1
Sentence: a
átʰa
mr̥tpiṇḍámabʰímr̥śati
Sentence: b
purīṣyò
'sī́ti
paśavyò
'sī́tyetádviśvábʰarā
ítyeṣa
hī̀daṃ
sárvam
bibʰartyátʰarvā
tvā
pratʰamo
níramantʰadagna
íti
prāṇo
vā
átʰarvā
prāṇo
vā́
etamágre
níramantʰattadyò
'sāvágre
'gnirásr̥jyata
sò
'sī́ti
tádāha
támevainametátkaroti
Verse: 2
Sentence: a
átʰainam
párigr̥hṇāti
Sentence: b
ábʰryā
ca
dakṣiṇato
hástena
ca
hástenaivòttaratastvā́magne
púṣkarādadʰyátʰarvā
níramantʰatetyā́po
vai
púṣkaram
prāṇó
'tʰarvā
prāṇo
vā́
etamágre
'dbʰyo
níramantʰanmūrdʰno
víśvasya
vāgʰáta
ítyasya
sárvasya
mūrdʰna
ítyetat
Verse: 3
Sentence: a
támu
tvā
dadʰyaṅṅŕ̥ṣiḥ
Sentence: b
putrá
īdʰe
átʰarvaṇa
íti
vāgvaí
dadʰyáṅṅātʰarvaṇaḥ
sá
enaṃ
táta
ainddʰa
vr̥traháṇam
puraṃdaramíti
pāpmā
vaí
vr̥tráḥ
pāpmahánam
puraṃdaramítyetát
Verse: 4
Sentence: a
támu
tvā
pātʰyo
vŕ̥ṣā
Sentence: b
sámīdʰe
dasyuhántamamíti
máno
vaí
pātʰyo
vŕ̥ṣā
sá
enaṃ
táta
ainddʰa
dʰanaṃjayaṃ
ráṇe-raṇa
íti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 5
Sentence: a
gāyatrī́bʰiḥ
Sentence: b
prāṇo
gāyatrī́
prāṇámevā̀sminnetáddadʰāti
nnetáddadʰāti
tā́sāṃ
náva
padā́ni
náva
vaí
prāṇā́ḥ
saptátisŕ̥bʰistráyo
vaí
prāṇā́ḥ
prāṇá
udānó
vyānastā́nevā̀smi
śīrṣannávāñco
dvau
tā́nevā̀sminnetáddadʰāti
Verse: 6
Sentence: a
átʰaité
triṣṭúbʰā
úttare
bʰavataḥ
Sentence: b
ātmā
vai
triṣṭúbātmā́namevāsyaitā́bʰyāṃ
sáṃskaroti
sī́da
hota
svá
u
loké
cikitvānítyagnirvai
hótā
tásyaiṣa
svó
loko
yátkr̥ṣṇājináṃ
cikitvāníti
vidvānítyetátsādáyā
yajñáṃ
sukr̥tásya
yónāvíti
kr̥ṣṇājinaṃ
vaí
kukr̥tásya
yónirdevāvī́rdevā́nhavíṣā
yajāsī́ti
devaḥ
sándevānávanhavíṣā
yajāsī́tyetadágne
br̥hadyájamāne
váyo
dʰā
íti
yájamānāyāśíṣamā́śāste
Verse: 7
Sentence: a
ni
hótā
hotr̥ṣádane
vídāna
íti
Sentence: b
agnirvai
hótā
kr̥ṣṇājináṃ
hotr̥ṣádanaṃ
vidāna
íti
vidvānítyetáttveṣó
dīdivā́ṃ
asadatsudákṣa
íti
tveṣo
dī́pyamāno
'sadatsúdakṣa
ítyetadádabdʰavratapramatirvásiṣṭʰa
ityádabdʰavratapramatirhyèṣa
vásiṣṭʰaḥ
sahasrambʰaraḥ
śúcijtʰvo
agniríti
sarvaṃ
vaí
sahásraṃ
sarvambʰaraḥ
śúcijihvo
'gnirítyetaddvā́bʰyāmāgneyī́bʰyāṃ
triṣṭúbbʰyāṃ
tásyokto
bándʰuḥ
Verse: 8
Sentence: a
átʰaiṣā́
br̥hátyuttamā́
bʰavati
Sentence: b
br̥hatīṃ
vā́
eṣa
sáṃcito
'bʰisámpadyate
yādr̥gvai
yónau
rétaḥ
sicyáte
tādŕ̥gjāyate
tadyádetāmátra
br̥hatī́ṃ
karóti
tásmādeṣa
sáṃcito
br̥hatī́mabʰisámpadyate
Verse: 9
Sentence: a
sáṃsīdasva
mahā́ṃ
asī́ti
Sentence: b
idámevaìtadrétaḥ
siktaṃ
sáṃsādayati
tásmādyónau
rétaḥ
siktaṃ
sáṃsīdati
śócasva
devavī́tama
íti
dī́pyasva
devavī́tama
ítyetadví
dʰūmámagne
aruṣám
miyedʰya
sr̥ja
praśasta
darśatamíti
yadā
vā́
eṣá
samidʰyaté
'tʰaiṣá
dʰūmámaruṣaṃ
vísr̥jate
darśatamíti
dadr̥śá
iva
hyèṣáḥ
Verse: 10
Sentence: a
tāḥ
ṣaṭ
sámpadyante
Sentence: b
ṣádr̥távaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mātrā
tā́vattádbʰavati
yádvevá
saṃvatsarámabʰisampádyate
tádbr̥hatī́mabʰisámpadyate
br̥hatī
hí
saṃvatsaro
dvā́daśa
paurṇamāsyo
dvā́daśā́ṣṭakā
dvā́daśāmāvāsyāstatṣáṭtriṃśatṣáṭtriṃśadakṣarā
br̥hatī
táṃ
dakṣiṇata
údañcamā́harati
dakṣiṇato
vā
údagyónau
rétaḥ
sicyata
éṣo
asyaitárhi
yónirávicʰedamā́harati
rétasó
'vicʰedāya
Paragraph: 3
Verse: 1
Sentence: a
átʰa
tátrāpá
upanínayati
Sentence: b
yadvā́
asyaí
kṣataṃ
yadvíliṣṭamadbʰirvai
tatsáṃdʰīyate
'dbʰírevā̀syā
etátkṣataṃ
víliṣṭaṃ
sáṃtanoti
sáṃdadʰāti
Verse: 2
Sentence: a
apó
devīrúpasr̥ja
Sentence: b
mádʰumatīrayakṣmā́ya
prajā́bʰya
íti
ráso
vai
mádʰu
rásavatīrayakṣmatvā́ya
prajā́bʰya
ítyetattā́sāmāstʰā́nādújjihatāmóṣadʰayaḥ
supippalā
ítyapāṃ
vā́
āstʰā́nādújjihata
óṣadʰayaḥ
supippalā́ḥ
Verse: 3
Sentence: a
átʰaināṃ
vāyúnā
sáṃdadʰāti
Sentence: b
yadvā́
asyaí
kṣataṃ
yadvíliṣṭaṃ
vāyúnā
vai
tatsáṃdʰīyate
vāyúnaivā̀syā
etátkṣataṃ
víliṣṭaṃ
sáṃtanoti
sáṃdadʰāti
Verse: 4
Sentence: a
sáṃ
te
vāyúrmātaríśvā
dadʰātvíti
Sentence: b
ayaṃ
vaí
vāyúrmātaríśvā
yò
'yam
pávata
uttānā́yā
hŕ̥dayaṃ
yadvíkastamítyuttānā́yā
hyásyā
etaddʰŕ̥dayaṃ
víkastaṃ
yó
devā́nāṃ
cárasi
prāṇátʰenétyeṣa
hi
sárveṣāṃ
devā́nāṃ
cárati
prāṇátʰena
kásmai
deva
váṣaḍastu
túbʰyamíti
prajā́patirvai
kastásmā
evaìtádimāṃ
váṣaṭkaroti
nò
haitā́vatyanyā́hutirasti
yátʰaiṣā́
Verse: 5
Sentence: a
átʰaināṃ
digbʰiḥ
sáṃdadʰāti
Sentence: b
yadvā́
asyaí
kṣataṃ
yadvíliṣṭaṃ
digbʰirvai
tatsáṃdʰīyate
digbʰírevā̀syā
etátkṣataṃ
víliṣṭaṃ
sáṃtanoti
sáṃdadʰāti
sá
imā́ṃ
cemā́ṃ
ca
díśau
sáṃdadʰāti
tásmādete
díśau
sáṃhite
átʰemā́ṃ
cemā́ṃ
ca
tásmādvevaìte
sáṃhite
ityagre
'tʰéti
atʰetyatʰéti
táddakṣiṇāvr̥ttaddʰí
devatrā̀náyānáyā
vaí
bʰeṣajáṃ
kriyate
'náyaivaìnāmetádbʰiṣajyati
Verse: 6
Sentence: a
átʰa
kr̥ṣṇājináṃ
ca
puṣkaraparṇáṃ
ca
samúdgr̥hṇāti
Sentence: b
yónirvaí
puṣkaraparṇaṃ
yónyā
tadrétaḥ
siktáṃ
samúdgr̥hṇāti
tásmādyónyā
rétaḥ
siktáṃ
samúdgr̥hyate
sújāto
jyótiṣā
saha
śárma
várūtʰamā́sadatsváríti
sújāto
hyèṣa
jyótiṣā
saha
śárma
caitadvárūtʰaṃ
ca
sváścāsī́dati
Verse: 7
Sentence: a
átʰainamúpanahyati
Sentence: b
yónau
tadréto
yunakti
tásmādyónau
reto
yuktaṃ
na
níṣpadyate
yóktreṇa
yóktreṇa
hi
yógyaṃ
yuñjánti
mauñjéna
trivŕ̥tā
tásyokto
bándʰuḥ
Verse: 8
Sentence: a
tatpáryasyati
Sentence: b
vā́so
agne
viśvárūpaṃ
sáṃvyayasva
vibʰāvasavíti
varuṇyā̀
vaí
yajñe
rájjuravaruṇyámevaìnadetátkr̥tvā
yátʰā
vā́saḥ
paridʰāpáyedevam
páridʰāpayati
Verse: 9
Sentence: a
átʰainamādāyóttiṣṭʰati
Sentence: b
asau
vā́
ādityá
eṣò
'gníramu
tádādityamúttʰāpayatyúdu
tiṣṭʰa
svadʰvarétyadʰvaro
vaí
yajña
údu
tiṣṭʰa
suyajñiyétyetadávā
no
devyā́
dʰiyéti
yā́
te
daívī
dʰīstáyā
no
'vétyetáddūśé
ca
bʰāsā́
br̥hatā́
suśukvániríti
dárśanāya
ca
bʰāsā́
br̥hatā́
suśukvánirítyetadā̀gne
yāhi
suśastíbʰiríti
ye
vóḍʰārasté
suśastáya
ā̀gne
yāhi
vóḍʰr̥bʰirítyetát
Verse: 10
Sentence: a
átʰainamitá
ūrdʰvam
prā́ñcam
prágr̥hṇāti
Sentence: b
asau
vā́
ādityá
eṣò
'gníramuṃ
tádādityámitá
ūrdʰvam
prā́ñcaṃ
dadʰāti
tásmādasā́vādityá
itá
ūrdʰvaḥ
prā́ṅ
dʰīyata
ūrdʰvá
ū
ṣú
ṇa
ūtáye
tíṣṭʰā
devo
ná
savitéti
yátʰaiva
yájustátʰā
bándʰurūrdʰvo
vā́jasya
sánitétyūrdʰvo
vā́
eṣa
tíṣṭʰanvā́jamánnaṃ
sanoti
yádañjibʰirvāgʰádbʰirvihváyāmaha
íti
raśmáyo
vā́
etásyāñjáyo
vāgʰátastā́netádāha
parobāhu
prágr̥hṇāti
parobāhu
hyèṣá
itó
'tʰainamupā́vaharati
támupāvahŕ̥tyoparinābʰí
dʰārayati
tásyopári
bándʰuḥ
Paragraph: 4
Verse: 1
Sentence: a
hásta
eṣa
bʰávatyátʰa
paśū́nabʰímantrayate
Sentence: b
etadvā́
eṣu
devā́ḥ
sambʰariṣyántaḥ
purástādvīryámadadʰustátʰaivaìṣvayámetátsambʰariṣyánpurástādvīryáṃ
dadʰāti
Verse: 2
Sentence: a
só
'śvamabʰímantrayate
Sentence: b
sá
jāto
gárbʰo
asi
ródasyorítīte
vai
dyā́vāpr̥tʰivī
ródasī
táyoreṣá
jāto
garbʰó
'gne
cā́rurvíbʰr̥ta
óṣadʰīṣvíti
sárvāsu
hyèṣa
cā́rurvíbʰr̥ta
óṣadʰiṣu
citraḥ
śíśuḥ
pári
támāṃsyaktūníti
citro
vā́
eṣa
śíśuḥ
páreṇa
támāṃsyaktūnátirocate
prá
mātŕ̥bʰyo
ádʰi
kánikradadgā
ityóṣadʰayo
vā́
etásya
mātárastā́bʰya
eṣa
kánikradatpraíti
tadáśve
vīryáṃ
dadʰāti
Verse: 3
Sentence: a
átʰa
rā́sabʰam
Sentence: b
stʰiró
bʰava
vīḍváṅga
āśúrbʰava
vājyárvanniti
stʰiráśca
bʰáva
vīḍváṅgaścāśúśca
bʰava
vājī́
cārvannítyétatpr̥tʰúrbʰava
suṣádastvámagnéḥ
purīṣavā́haṇa
íti
pr̥tʰúrbʰava
suśī́mastvámagnéḥ
paśavyavā́hana
ítyetattadrā́sabʰe
vīryáṃ
dadʰāti
Verse: 4
Sentence: a
átʰājám
Sentence: b
śikʰā́
bʰava
prajā́bʰyo
mā́nuṣībʰyastvámaṅgira
ityáṅgirā
vā́
agnírāgneyò
'jáḥ
śamáyatyevaìnametadáhiṃsāyai
mā
dyā́vāpr̥tʰivī́
abʰíśocīrmā̀ntárikṣam
mā
vánaspátīnítyetatsárvam
mā́
hiṃsīrítyetattádajé
vīryáṃ
dadʰāti
Verse: 5
Sentence: a
tribʰírabʰímantrayate
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìṣvetádvīryá
dadʰāti
Verse: 6
Sentence: a
átʰainametéṣām
paśūnā́mupáriṣṭātprágr̥hṇāti
Sentence: b
tádenametaíḥ
paśúbʰiḥ
sámbʰarati
nópaspr̥śati
vájro
vaí
paśávo
réta
idaṃ
nédidaṃ
réto
vájreṇa
hinásānītyátʰo
agnírayám
paśáva
ime
nédayámagnírimā́npaśū́nhinásadíti
Verse: 7
Sentence: a
tamáśvasyopáriṣṭātprágr̥hṇāti
Sentence: b
praítu
vājī
kánikradadíti
praítu
vājī́
kanikradyámāna
ítyetannā́nadadrā́sabʰaḥ
patvéti
tadáśvasya
yájuṣi
rā́sabʰaṃ
nírāha
tadrā́sabʰe
śúcaṃ
dadʰāti
bʰárannagním
purīṣyám
mā́
pādyā́yuṣaḥ
puréti
bʰárannagním
paśavyá
mò
asmātkármaṇaḥ
purā́
pādī́tyetattádenamáśvena
sámbʰarati
Verse: 8
Sentence: a
átʰa
rā́sabʰasya
Sentence: b
vŕ̥ṣāgniṃ
vŕ̥ṣaṇam
bʰáranníti
vŕ̥ṣā
vā́
agnirvŕ̥ṣā
rā́sabʰaḥ
sa
vŕ̥ṣā
vŕ̥ṣāṇam
bʰaratyapāṃ
gárbʰaṃ
samudríyamítyapāṃ
hyèṣa
gárbʰaḥ
samudríyastádenaṃ
rā́sabʰena
sámbʰarati
Verse: 9
Sentence: a
átʰāpā́datte
Sentence: b
ágna
ā́yāhi
vītáya
ityávitava
ítyetattádenam
bráhmaṇā
yájuṣaitásmācʰaúdrādvárṇādapā́datte
Verse: 10
Sentence: a
atʰājásya
Sentence: b
r̥táṃ
satyámr̥táṃ
satyamítyayaṃ
vā́
agnírr̥támasā́vādityáḥ
satyaṃ
yádi
vāsā́vr̥támayáṃ
satyámubʰáyamvetádayámagnistásmādāha
'rtáṃ
satyámr̥táṃ
satyamíti
tádenamajéna
sámbʰarati
Verse: 11
Sentence: a
tribʰiḥ
sámbʰarati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatsámbʰarati
tribʰíḥ
purástādabʰímantrayate
tatṣaṭ
tásyokto
bándʰuḥ
Verse: 12
Sentence: a
átʰaitā́npaśūnā́vartayanti
Sentence: b
téṣāmajáḥ
pratʰama
etyátʰa
rā́sabʰo
'tʰāśvó
'tʰetó
yatāmáśvaḥ
pratʰamá
etyátʰa
rā́sabʰó
'tʰajáḥ
kṣatraṃ
vā
anváśvo
vaíśyaṃ
ca
śūdraṃ
cā́nu
rā́sabʰo
brāhmaṇámajáḥ
Verse: 13
Sentence: a
tadyáditó
yatā́m
Sentence: b
áśvaḥ
pratʰama
éti
tásmākṣatríyam
pratʰamaṃ
yántamítare
tráyo
várṇāḥ
paścādánuyantyátʰa
yádamúta
āyatā́majáḥ
pratʰama
éti
tásmādbrāhmaṇám
pratʰamaṃ
yántamítare
tráyo
várṇāḥ
paścādánuyantyátʰa
yannaìvètó
yatāṃ
nā̀múto
rā́sabʰaḥ
pratʰama
éti
tásmānná
kadā́
caná
brāhmaṇáśca
kṣatríyā
vaiśyaṃ
ca
śūdráṃ
ca
paścādánvitastásmādevaṃ
yantyápāpavasyasāyā́tʰo
bráhmaṇā
caivaìtátkṣatréṇa
caitau
várṇāvabʰítaḥ
párigr̥hṇīté
'napagr̥hṇīte
kurute
Verse: 14
Sentence: a
átʰānaddʰāpuruṣámīkṣate
Sentence: b
agním
purīṣyámaṅgirasvádbʰarāma
ítyagním
paśavyámagnivadbʰarāma
ítyetattádenamanaddʰāpuruṣéṇa
sámbʰarati
Verse: 15
Sentence: a
támajásyopáriṣṭātpragr̥hṇannaíti
Sentence: b
āgneyo
vā́
ajaḥ
svénaivaìnametádātmánā
sváyā
devátayā
sámbʰaratyátʰo
bráhma
vā́
ajo
bráhmaṇaivaìnametatsámbʰarati
Verse: 16
Sentence: a
átʰainamupā́vaharati
Sentence: b
óṣadʰayaḥ
prátimodadʰvamagnímetáṃ
śivámāyántamabʰyátra
yuṣmā
ítyetáddʰaitásmādāyata
óṣadʰayo
bibʰyati
yadvaí
no
'yaṃ
ná
hiṃsyādíti
tā́bʰya
évainametácʰamayati
prátyenam
modadʰvaṃ
śivó
vo
'bʰyaíti
ná
vo
hiṃsiṣyatī́ti
vyásyanvíśvā
ánirā
ámīvā
niṣī́danno
ápa
durmatíṃ
jahī́ti
vyásyanvíśvā
ánirāścā́mīvāśca
niṣī́danno
'pa
sárvam
pāpmā́naṃ
jahī́tyetát
Verse: 17
Sentence: a
óṣadʰayaḥ
prátigr̥bʰṇīta
Sentence: b
puṣpavatīḥ
supippalā
ítyetáddʰaitā́sāṃ
sámr̥ddʰaṃ
rūpaṃ
yatpúṣpavatyaḥ
supippalāḥ
sámr̥ddʰā
enam
prátigr̥hṇītétyetádayáṃ
vo
gárbʰa
r̥tvíyaḥ
pratnáṃ
sadʰástʰamā́sadadítyayáṃ
vo
gárbʰa
r̥távyaḥ
sanātánaṃ
sadʰástʰamā́sadadítyetát
Verse: 18
Sentence: a
dvā́bʰyāmupā́vaharati
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametádupā́vaharati
táṃ
dakṣiṇata
údañcamupā́vaharati
tásyokto
bándʰurúddʰatamávokṣitam
bʰavati
yátrainamupāvaháratyúddʰate
vā
ávokṣite
'gnimā́dadʰati
síkatā
úpakīrṇā
bʰavanti
tā́sāmupári
bándʰuḥ
Verse: 19
Sentence: a
páriśritam
bʰavati
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tásmā
etām
púram
páryaśrayaṃstatʰaivā̀smā
ayámetām
púram
páriśrayatyátʰo
yónirvā́
iyaṃ
réta
idáṃ
tirá
iva
vai
yónau
rétaḥ
sicyate
yonirūpámetátkriyate
tásmādápi
sváyā
jāyáyā
tirá
ivaivá
cicariṣati
Verse: 20
Sentence: a
átʰainaṃ
víṣyati
Sentence: b
tadyádevā̀syātrópanaddʰasya
saṃśúcyati
tā́mevā̀smādetacʰúcam
bahirdʰā́
dadʰātyátʰo
etásyā
evaìnametadyóneḥ
prájanayati
Verse: 21
Sentence: a
vi
pā́jasā
pr̥tʰúnā
śóśucāna
íti
Sentence: b
vi
pā́jasā
pr̥tʰúnā
dī́pyamāna
ítyetadbā́dʰasva
dviṣó
rakṣáso
ámīvā
íti
bā́dʰasva
sárvānpāpmána
ítyetátsuśármaṇo
br̥hátaḥ
śármaṇi
syāmagnéraháṃ
sahávasya
práṇītāvítyāśíṣamā́śāste
Verse: 22
Sentence: a
átʰājalomā́nyācʰídya
Sentence: b
údīcaḥ
prā́caḥ
paśūnprásr̥jatyeṣā́
hobʰáyeṣāṃ
devamanuṣyā́ṇāṃ
digyadúdīcī
prā́cyetásyāṃ
táddiśí
paśū́ndadʰāti
tásmādubʰáye
devamanuṣyā́ḥ
paśūnúpajīvanti
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.