TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 40
Previous part

Chapter: 5 
Paragraph: 1 
Verse: 1 
Sentence: a    parṇakaṣāyániṣpakvā etā ā́po bʰavanti
Sentence: b    
stʰemne nvèva yádvevá parṇakaṣāyéṇa sómo vaí parṇáścandrámā u vai sóma etádu ékamagnirūpámetásyaivā̀gnirūpasyópāptyai

Verse: 2 
Sentence: a    
úpasr̥jati
Sentence: b    
ā́po hi ṣṭʰā́ mayobʰuva íti yāṃ vaí devátāmŕ̥gabʰyánūktā yāṃ yájuḥ saìvá devátā sa 'rksò devátā tadyájustā́ haitā ā́pa evaìṣá tricastadyā́ amūrā́pa ékaṃ rūpáṃ samádr̥śyanta tā́ etāstádevaìtádrūpáṃ karoti

Verse: 3 
Sentence: a    
átʰa pʰénaṃ janayitvānvávadadʰāti
Sentence: b    
yádeva tatpʰéno dvitī́yaṃ rūpamásr̥jyata tádevaìtádrūpáṃ karotyátʰa yā́meva tátra mŕ̥daṃ saṃyaúti saìva mr̥dyattáttatī́yaṃ rūpamásr̥jyataitébʰyo vā́ eṣá rūpebʰyó 'gre 'sr̥jyata tébʰya evaìnametájjanayati

Verse: 4 
Sentence: a    
átʰājalomaiḥ sáṃsr̥jati
Sentence: b    
stʰemne nvèva yádvevā̀jalomaíretadvā́ enaṃ devā́ḥ paśubʰyó 'dʰi samabʰaraṃstátʰaivaìnamayámetátpaśubʰyó 'dʰi sámbʰarati tadyádajalomaírevā̀je hi sárveṣām paśūnā́ṃ rūpamátʰa yallóma lóma rūpám

Verse: 5 
Sentence: a    
mitráḥ saṃsŕ̥jya
Sentence: b    
pr̥tʰivīm bʰū́miṃ ca jyótiṣā sahéti prāṇo vaí mitráḥ prāṇo vā́ etadágre kármākarotsújātaṃ jātávedasamayakṣmā́ya tvā sáṃsr̥jāmi prajā́bʰya íti yátʰaiva yájustátʰā bándʰuḥ

Verse: 6 
Sentence: a    
átʰaitáttrayám piṣṭám bʰavati
Sentence: b    
śárkarā́śmāyorasasténa sáṃsr̥jati stʰemne nvèva yádveva ténaitā́vatī vā́ iyamágre 'sr̥jyata tadyā́vatīyamagré 'sr̥jyata tā́vatīmevaìnāmetátkaroti

Verse: 7 
Sentence: a    
rudrā́ḥ saṃsŕ̥jya
Sentence: b    
pr̥tʰivī́m br̥hajjyótiḥ sámīdʰira ítyasau vā́ ādityá eṣò 'gníretadvai tádrudrā́ḥ saṃsŕ̥jya pr̥tʰivī́m br̥hajjyótiḥ sámīdʰire téṣām bʰānurájasra ícʰukró devéṣu rocata ítyeṣa vā́ eṣām bʰānurájasraḥ śukró devéṣu rocate

Verse: 8 
Sentence: a    
dvā́bʰyāṃ sáṃsr̥jati
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatsáṃsr̥jati

Verse: 9 
Sentence: a    
átʰa práyauti
Sentence: b    
sáṃsr̥ṣṭāṃ vásubʰi rudrairíti sáṃsr̥ṣṭā hyèṣā vásubʰiśca bʰávati yánmitréṇa tadvásubʰiryádrudraistádrudrairdʰī́raiḥ karmaṇyā̀m mŕ̥damíti dʰī́rā hi karmaṇyò iyam mr̥ddʰástābʰyām mr̥dvī́ṃ kr̥tvā́ sinīvālī́ kr̥ṇotu tāmíti vāgvaí sinīvālī saìnāṃ hástābʰyām mr̥dvī́ṃ kr̥tvā́ karotvítyetát

Verse: 10 
Sentence: a    
sinīvālī́ sukapardā́ sukurīrā́ svaupaśéti
Sentence: b    
yóṣā vaí sinīvālyètádu vai yóṣāyai sámr̥ddʰaṃ rūpaṃ yátsukapardā́ sukurīrā́ svaupaśā sámardʰayatyevaìnāmetátsā túbʰyamadite mahyòkʰā́ṃ dadʰātu hástayorítīyaṃ áditirmahyásyai tádāha

Verse: 11 
Sentence: a    
ukʰā́ṃ kr̥ṇotu
Sentence: b    
śáktyā bāhúbʰyāmáditirdʰiyéti śáktyā ca karóti bāhúbʰyāṃ ca dʰiyā́ ca mātā́ putraṃ yátʰopástʰe sā̀gním bibʰartu gárbʰa éti yátʰā mātā́ putrámupástʰe bibʰr̥yā́devámagniṃ gárbʰe bibʰartvítyetát

Verse: 12 
Sentence: a    
tribʰiḥ práyauti
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametatpráyauti dvā́bʰyāṃ sáṃsr̥jati tatpáñca páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati tríbʰirapa úpasr̥jati tádaṣṭā́vaṣṭā́kṣarā gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavatyátʰo aṣṭā́kṣarā vā́ iyamágre 'sr̥jyata tadyā́vatīyamagré 'sr̥jyata tā́vatīmevaìnāmetátkaroti

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa mr̥tpiṇḍámapā́datte
Sentence: b    
yā́vantaṃ nidʰayé 'lam makʰásya śíro 'sī́ti yajño vai makʰastásyaitacʰíra āhavanī́yo vaí yajñásya śíra āhavanī́yamu vā́ etáṃ ceṣyánbʰavati tásmādāha makʰásya śíro 'sī́ti

Verse: 2 
Sentence: a    
yádvevā́ha makʰásya śíro 'sī́ti
Sentence: b    
jā́yata eṣá etadyáccīyáte śīrṣato vaí mukʰato jā́yamāno jāyate śīṣató mukʰato jā́yamāno jāyātā íti

Verse: 3 
Sentence: a    
tám pratʰayati
Sentence: b    
vásavastvā kr̥ṇvantu gāyatréṇa cʰándasāṅgirasvadítyayáṃ haiṣá lokó nidʰistámetádvásavo gāyatréṇa cʰándasākurvaṃstátʰaivaìnamayámetádgāyatréṇa cʰándasā karotyaṅgirasvadíti prāṇo áṅgirā dʰruvā̀sī́ti stʰirā̀sī́tyetadátʰo prátiṣṭʰitāsī́ti pr̥tʰivyásī́ti pr̥tʰivī hyèṣá nidʰírdʰāráyā máyi prajā́ṃ rāyaspóṣaṃ gaupatyáṃ suvī́ryaṃ sajātānyájamānāyétyetadvai vásava imáṃ lokáṃ kr̥tvā tásminnetā́māśíṣamā́śāsata tátʰaivaìtadyájamāna imáṃ lokáṃ kr̥tvā tásminnetā́māśíṣamā́śāste tā́m prādeśamātrī́ṃ kr̥tvā́tʰāsyai sarvátastī́ramúnnayati

Verse: 4 
Sentence: a    
átʰa pū́rvamuddʰimā́dadʰāti
Sentence: b    
rudrā́stvā kr̥ṇvantu traíṣṭubʰena cʰándasāṅgirasvadítyantárikṣaṃ haiṣá uddʰistámetádrudrāstraíṣṭubʰena cʰándasākurvaṃstátʰaivaìnamayámetattraíṣṭubʰena cʰándasā karotyaṅgirasvadíti prāṇo áṅgirā dʰruvā̀sī́ti stʰirā̀sī́tyetadátʰo prátiṣṭʰitāsī́tyantárikṣamasī́tyantárikṣaṃ hyèṣá uddʰírdʰāráyā máyi prajā́ṃ rāyaspóṣaṃ gaupatyáṃ suvī́ryaṃ sajātānyájamānāyétyetadvaí rudrā́ antárikṣaṃ kr̥tvā tásminnetā́māśíṣamā́śāsata tátʰaivaìtadyájamāno 'ntárikṣaṃ kr̥tvā tásminnetā́māśíṣamā́śāste tā́ṃ saṃlípya saṃślákṣṇya

Verse: 5 
Sentence: a    
atʰóttaramuddʰimā́dadʰāti
Sentence: b    
ādityā́stvā kr̥ṇvantu jā́gatena cʰándasāṅgirasvadíti dyaúrhaiṣá uddʰistámetádādityā jā́gatena cʰándasākurvaṃstátʰaivaìnamayámetajjā́gatena cʰándasā karotyaṅgirasvadíti prāṇo áṅgirā dʰruvā̀sī́ti stʰirā̀sī́tyetadátʰo prátiṣṭʰitāsī́ti dyaurasī́ti dyaurhyèṣá uddʰírdʰāráyā máyi prajā́ṃ rāyaspóṣaṃ gaupatyáṃ suvī́ryaṃ sajātānyájamānāyétyetadvā́ ādityā divaṃ kr̥tvā tásyāmetā́māśíṣamā́śāsata tátʰaivaìtadyájamāno dívaṃ kr̥tvā tásyāmetā́māśíṣamā́śāste

Verse: 6 
Sentence: a    
átʰaiténa caturtʰéna yájuṣā karoti
Sentence: b    
víśve tvā devā́ vaiśvānarā́ḥ kr̥ṇvantvā́nuṣṭubʰena cʰándasāṅgirasvadíti díśo haitadyájuretadvai víśve devā́ vaiśvānarā́ eṣú lokéṣūkʰā́yāmeténa caturtʰéna yájuṣā díśo 'dadʰustátʰaivaìtadyájamāna eṣú lokéṣūkʰā́yāmeténa caturtʰéna yájuṣā díśo dadʰātyaṅgirasvadíti prāṇo áṅgirā dʰruvā̀sī́ti stʰirā̀sī́tyetadátʰo prátiṣṭʰitāsī́ti díśo 'sī́ti díśo hyètadyájurdʰāráya: máyi prajā́ṃ rāyaspóṣaṃ gaupatyáṃ suvī́ryaṃ sajātānyájamānāyétyetadvai víśve devā́ vaiśvānarā díśaḥ kr̥tvā tā́svetā́māśíṣamā́śāsata tátʰaivaìtadyájamāno díśaḥ kr̥tvā tā́svetā́māśíṣamā́śāste

Verse: 7 
Sentence: a    
ténaiténāntaratáśca bāhyatáśca karoti
Sentence: b    
tásmādeṣā́ṃ lokā́nāmantaratáśca bāhyatáśca diśā́ 'parimitameténa karotyáparimitā hi díśaḥ

Verse: 8 
Sentence: a    
tā́m prādeśamātrī́mevòrdʰvā́ṃ karóti
Sentence: b    
prādeśamātrī́ṃ tiráścīm prādeśamātro vai gárbʰo víṣṇuryónireṣā gárbʰasammitāṃ tadyóniṃ karoti

Verse: 9 
Sentence: a    
yádi várṣīyasī prādeśātsyā́t
Sentence: b    
eténa yájuṣā hrásīyasīṃ kuryādyádi hrásīyasyeténa várṣīyasīm

Verse: 10 
Sentence: a    
sa yadyékaḥ paśuḥ syā́t
Sentence: b    
ékaprādeśāṃ kuryādátʰa yádi páñca paśávaḥ syuḥ páñcaprādeśāṃ kuryādiṣumātrī́ṃ vīryáṃ íṣuvīryáṃsammitaiva tádbʰavati páñcaprādeśā ha sma tvèvá puréṣurbʰavati

Verse: 11 
Sentence: a    
átʰa tiráścīṃ rā́snām páryasyati
Sentence: b    
díśo haiva saìtadvaí devā́ imā́ṃlokā́nukʰā́ṃ kr̥tvā́ digbʰirádr̥ṃhandigbʰiḥ páryatanvaṃstátʰaivaìtadyájamāna imā́ṃlokā́nukʰā́ṃ kr̥tvā́ digbʰidŕ̥ṃhati digbʰiḥ páritanoti

Verse: 12 
Sentence: a    
tāmúttare vitr̥tīye páryasyati
Sentence: b    
átra haiṣā́ṃ lokā́nāmántāḥ samā́yanti tádevaìnāṃstáddūṃhati

Verse: 13 
Sentence: a    
ádityai rā́snāsī́ti
Sentence: b    
varuṇyā̀ vaí yajñe rájjuravaruṇyā́mevaìnāmetadrā́snāṃ kr̥tvā páryasyati

Verse: 14 
Sentence: a    
átʰa cátasra ūrdʰvā́ḥ karoti
Sentence: b    
tūṣṇī́meva díśo haiva tā́ etadvaí devā́ imā́ṃlokā́nukʰā́ṃ kr̥tvā́ digbʰíḥ sarváto 'dr̥ṃhaṃstátʰaivaìtadyájamāna imā́ṃlokā́nukʰā́ṃ kr̥tvā́ digbʰiḥ sarváto dr̥ṃhati

Verse: 15 
Sentence: a    
tā́ etā aìtásyai bʰavanti
Sentence: b    
etadvā́ etā́ etā́mastabʰnuvastátʰaivaìnāmetátstabʰnuvanti tadyadáta ūrdʰvaṃ tádetáyā tiráścyā dr̥ḍʰamátʰa yadáto 'rvāktádetā́bʰiḥ

Verse: 16 
Sentence: a    
tā́sāmágreṣu stánānúnnayanti
Sentence: b    
etadvaí devā́ imā́ṃlokā́nukʰā́ṃ kr̥tvaìtai stánaiḥ sárvānkā́mānaduhata tátʰaivaìtadyájamāna imā́ṃlokā́nukʰā́ṃ kr̥tvaìtai stánaiḥ sárvānkā́mānduhai

Verse: 17 
Sentence: a    
saiṣā gaúrevá
Sentence: b    
ime vaí lokā́ ukʰèmé lokā gaustásyā etadū́dʰo yaìṣā́ tiráścī rā́snā sā́ vitr̥tīyé bʰavati vitr̥tīye hi gorū́dʰaḥ

Verse: 18 
Sentence: a    
tásyai stánānúnnayati
Sentence: b    
ū́dʰasastatstánānúnnayati cátustanā bʰavati cátustanā hi gaúḥ

Verse: 19 
Sentence: a    
tāṃ haíke dvístanāṃ kurvanti
Sentence: b    
átʰo aṣṭástanāṃ na tátʰā kuryādye vai goḥ kánīyastanāḥ paśávo ye bʰū́yastanā anupajīvanīyátarā asyaitè 'nupajīvanīyatarāṃ haināṃ kurvaté 'tʰo ha te na gā́ṃ kurvate śunīṃ vā́viṃ váḍabāṃ tásmāttátʰā kuryāt

Verse: 20 
Sentence: a    
átʰāsyai bílamabʰípadyate
Sentence: b    
áditiṣṭe bílaṃ gr̥bʰṇātvíti vāgvā áditiretadvā́ enāṃ devā́ḥ kr̥tvā́ vācā́dityā níraṣṭʰāpayaṃstátʰaivaìnāmayámetátkr̥tvā́ vācā́dityā níṣṭʰāpayati

Verse: 21 
Sentence: a    
tā́m parigŕ̥hya nídadʰāti
Sentence: b    
kr̥tvā́ya sā́ mahī́mukʰāmíti kr̥tvā́ya sā́ mahatī́mukʰāmítyetánmr̥nmáyīṃ yónimagnáya íti mr̥nmáyī hyèṣā yóniragnéḥ putrébʰyaḥ prāyacʰadáditiḥ śrapáyānítyetadvā́ enāmáditiḥ kr̥tvā́ devébʰyaḥ putrébʰyaḥ śrápaṇāya prā́yacʰattátʰaivaìnāmayámetátkr̥tvā́ devébʰyaḥ śrápaṇāya práyacʰati

Verse: 22 
Sentence: a    
haíke tisráḥ kurvanti
Sentence: b    
tráyo vā́ imé lokā́ imé lokā́ ukʰā íti vádantó 'tʰo anyò 'nyásyai prā́yaścityai yadī́tarā bʰetsyate 'tʰétarasyām bʰariṣyāmo yadī́tarātʰétarasyāmíti na tátʰā kuryādyo vā́ eṣá nidʰíḥ pratʰamò 'yaṃ loko yaḥ pū́rva uddʰírantárikṣaṃ tadya úttaro dyauḥ sā́tʰa yádetáccaturtʰaṃ yájurdíśo haiva tádetā́vadvā́ idaṃ sárva yā́vadimé ca lokā́ díśaśca sa yadátropāháredáti tádrecayedyádu vaí yajñé'tiriktaṃ kriyate yájamānasya táddviṣántam bʰrā́tr̥vyamabʰyátiricyate yádu bʰinnā́yai prā́yaścittirúttarasmiṃstádanvākʰyā́ne

Paragraph: 3 
Verse: 1 
Sentence: a    
tásyā etásyā áṣāḍʰām pū́rvāṃ karoti
Sentence: b    
iyaṃ áṣāḍʰeyámu vā́ eṣā́ṃ lokā́nām pratʰamā̀sr̥jyata tā́metásyā evá mr̥dáḥ karotyeṣāṃ hyèvá lokā́nāmiyam máhiṣī karoti máhiṣī hī̀yaṃ tadyaìvá pratʰamā́ vittā máhiṣī

Verse: 2 
Sentence: a    
pādamātrī́ bʰavati
Sentence: b    
pratiṣṭʰā vai pā́da iyámu vaí pratiṣṭʰā́ tryālikʰitā́ bʰavati trivr̥ddʰī̀yám

Verse: 3 
Sentence: a    
átʰokʰā́ṃ karoti
Sentence: b    
imāṃstállokā́nkarotyátʰa viśvájyotiṣaḥ karotyetā́ devátā agníṃ vāyúmādítyametā hyèvá devátā víśvaṃ jyótistā́ etásyā evá mr̥dáḥ karotyebʰyastállokébʰya etā́ndevānnírmimīte yájamānaḥ karoti tryalikʰitā́ bʰavanti trivŕ̥to hyèté devā ítyadʰidevatám

Verse: 4 
Sentence: a    
atʰā̀dʰyātmám
Sentence: b    
ātmaìvòkʰā vāgáṣāḍʰā tām pū́rvā karoti purástāddʰī̀yámātmáno vāktā́metásyā evá mr̥dáḥ karotyātmáno hyèvèyaṃ vāṅnáhiṣi karoti máhiṣī hi vā́ktryālikʰitā́ bʰavati tredʰāvihitā hi vāgŕ̥co yájūṃṣi sā́mānyátʰo yádidáṃ trayáṃ vācó rūpámupāṃśú vyantarā́muccaíḥ

Verse: 5 
Sentence: a    
átʰokʰā́ṃ karoti
Sentence: b    
ātmā́naṃ tátkarotyátʰa viśvájyotiṣaḥ karoti prajā vaí viśvájyotiḥ prajā hyèva víśvaṃ jyótiḥ prajánanamevaìtátkaroti tā́ etásyā evá mr̥dáḥ karotyātmánastátprajāṃ nírmimīte yájamānaḥ karoti yájamānastádātmánaḥ prajā́ṃ karotyánantarhitāḥ karotyá nantarhitāṃ tádātmánaḥ prajā́ṃ karotyúttarāḥ karotyúttarāṃ tádātmánaḥ prajā́ṃ karoti tryālikʰitā́ bʰavanti trivr̥ddʰi prájātiḥ pitā́ mātā́ putró 'tʰo gárbʰa úlbaṃ jarā́yu

Verse: 6 
Sentence: a    
tā́ etā yájuṣkr̥tāyai karoti
Sentence: b    
áyajuṣkr̥tāyā ítarā níruktā bʰávantyániruktā ítarāḥ párimitā etā bʰávantyáparimitā ítarāḥ

Verse: 7 
Sentence: a    
prajā́patireṣò 'gníḥ
Sentence: b    
ubʰáyamvetátprajā́patirníruktaścā́niruktaśca párimitaścā́parimitaśca tadyā yájuṣkr̥tāyai karóti yádevā̀sya níruktam párimitaṃ rūpaṃ tádasya téna sáṃskarotyátʰa áyajuṣkr̥tāyai yádevā̀syā́niruktamaparimitaṃ rūpaṃ tádasya téna sáṃskaroti ha vā́ etaṃ sárvaṃ kr̥tsnám prajā́patiṃ sáṃskaroti eváṃ vidvā́netádeváṃ karotyátʰopaśayā́yai píṇḍam páriśinaṣṭi prā́yaścittibʰyaḥ

Verse: 8 
Sentence: a    
átʰaināṃ dʰūpayati
Sentence: b    
stʰemne nvèvā́tʰo kármaṇaḥ prakr̥tátāyai yádvevá dʰūpayati śíra etádyajñásya yádukʰā́ prāṇó dʰūmáḥ śīrṣaṃstátprāṇáṃ dadʰāti

Verse: 9 
Sentence: a    
aśvaśakaírdʰūpayati
Sentence: b    
prājāpatyo áśvaḥ prajā́patiragnirnò vā́ ātmā̀tmā́naṃ hinastyáhiṃsāyai tadvaí śaknaìva taddʰí jaggʰáṃ yātáyāma tátʰo ha naìvā́śvaṃ hinásti nétarānpaśū́n

Verse: 10 
Sentence: a    
vásavastvā dʰūpayantu
Sentence: b    
gāyatréṇa cʰándasāṅgirasvádrudrā́stvā dʰūpayantu traíṣṭubʰena cʰándasāṅgirasvádādityā́stvā dʰūpayantu jā́gatena cʰándasāṅgirasvadvíśve tvā devā́ vaiśvānarā́ dʰūpayantvā́nuṣṭubʰena cʰándasāṅgirasvadindrastvā dʰūpayatu váruṇastvā dʰūpayatu víṣṇustvā dʰūpayatvítyetā́bʰirevaìnāmetáddevátābʰirdʰūpayati

Verse: 11 
Sentence: a    
sáptāśvaśakā́ni bʰávanti
Sentence: b    
spta yájūṃṣi saptátayya etā́ devátāḥ saptá śīrṣánprāṇā yádu ápi bahukŕ̥tvaḥ saptá-sapta saptaìva tácʰīrṣáṇyeva tátsaptá prāṇā́ndadʰāti

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰainamasyā́ṃ kʰanati
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti tásmā imā́mevā̀tmā́namakurvangúptyā ātmā̀tmā́naṃ gopsyatī́ti

Verse: 2 
Sentence: a    
taṃ ádityā kʰanati
Sentence: b    
iyaṃ áditirnò vā́ ātmā̀tmā́naṃ hinastyáhiṃsāyai yádanyáyā devátayā kʰáneddʰiṃsyā́ddʰainam

Verse: 3 
Sentence: a    
áditiṣṭvā devī́ viśvádevyāvatī
Sentence: b    
pr̥tʰivyā́ḥ sadʰástʰe aṅgirasvátkʰanatvavaṭétyavaṭó haiṣá devatrā́tra sā́ vaiṇavyábʰrirútsīdati cátuḥsraktireṣa kū́po bʰavati cátasro vai díśaḥ sárvābʰya évainametáddigbʰyáḥ kʰanatyátʰa pácanamavadʰāyā́ṣāḍʰāmávadadʰāti tūṣṇī́meva tāṃ hi pū́rvāṃ karoti

Verse: 4 
Sentence: a    
átʰokʰāmávadadʰāti
Sentence: b    
devā́nāṃ tvā pátnīrdevī́rviśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰe aṅgirasváddadʰatūkʰa íti devā́nāṃ haitāmágre pátnīrdevī́rviśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰe 'ṅgirasváddadʰustā́bʰirevaìnāmetáddadʰāti tā́ ha óṣadʰaya evaúṣadʰayo vaí devā́nām pátnya óṣadʰibʰirhī̀daṃ sárvaṃ hitamóṣadʰibʰirevaìnāmetáddadʰātyátʰa viśvájyotiṣó 'vadadʰāti tūṣṇī́mevā́tʰa pácanamavadʰā́yābʰī̀nddʰe

Verse: 5 
Sentence: a    
dʰiṣáṇāstvā devī́ḥ
Sentence: b    
viśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰe aṅgirasvádabʰī̀ndʰatāmukʰa íti dʰiṣáṇā haitāmágre devī́rviśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰe 'ṅgirasvádabʰī̀dʰire tā́bʰirevaìnāmetádabʰī̀nddʰe sā́ ha vā́geva vāgvaí dʰiṣáṇā vācā hī̀daṃ sárvamiddʰáṃ vācaìvaìnāmetádabʰī̀nddʰé 'tʰaitā́ni trī́ṇi yájūṃṣī́kṣamāṇa evá japati

Verse: 6 
Sentence: a    
várūtrīṣṭvā devī́ḥ
Sentence: b    
viśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰa aṅgirasvácʰrapayantūkʰa íti várūtrīrhaitāmágre devī́rviśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰe 'ṅgirasvácʰrapayā́ṃ cakrustā́bʰirevaìnāmetácʰrapayati tā́ni ha tā́nyahorātrā́ṇyevā̀horātrā́ṇi vai várūtrayo 'horātrairhī̀daṃ sárvaṃ vr̥támahorātraírevaìnāmetácʰrapayati

Verse: 7 
Sentence: a    
gnā́stvā devī́ḥ
Sentence: b    
viśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰe aṅgirasvátpacantūkʰa íti gnā́ haitāmágre devī́rviśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰe 'ṅgirasvátpecustā́bʰiravaìnāmetátpacati tā́ni ha tā́ni cʰándāṃsyeva cʰándāṃsi vai gnāścʰándobʰirhí svargáṃ lokaṃ gácʰanti cʰándobʰirevaìnāmetátpacati

Verse: 8 
Sentence: a    
jánayastvā́cʰinnapatrā devī́ḥ
Sentence: b    
viśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰe aṅgirasvátpacantūkʰa íti jánayo haitāmagré 'cʰinnapatrā devī́rviśvádevyāvatīḥ pr̥tʰivyā́ḥ sadʰástʰe aṅgirasvátpecustā́bʰirevaìnāmetátpacati tā́ni ha tā́ni nákṣatrāṇyeva nákṣatrāṇi vai jánayo ye hi jánāḥ puṇyakŕ̥taḥ svargáṃ lokaṃ yánti téṣāmetā́ni jyótīṃṣi nákṣatrairevaìnāmetátpacati

Verse: 9 
Sentence: a    
sa vai kʰánatyékena
Sentence: b    
ávadadʰātyékenābʰī̀nddʰa ékena śrapáyatyékena dvā́bʰyām pacati tásmāddvíḥ saṃvatsarasyā́nnam pacyate tā́ni ṣaṭ sámpadyante ṣádr̥távaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 10 
Sentence: a    
átʰa mitrásya carṣaṇīdʰŕ̥ta íti
Sentence: b    
maitréṇa yájuṣopanyā́carati yā́vatkíyaccopanyācárati na vaí mitraṃ káṃ caná hinasti mitraṃ káścaná hinasti tátʰo haiṣá etāṃ hinásti etámeṣā tāṃ dívaivòpavápeddivódvapedáharhyā̀gneyám

Verse: 11 
Sentence: a    
tā́ṃ sāvitréṇa yájuṣvódapati
Sentence: b    
savitā vaí prasavitā́ savitŕ̥prasūta evaìnāmetadúdvapati devástvā savitódvapatu supāṇíḥ svaṅguríḥ subāhúruta śaktyéti sárvamu hyètátsavitā́

Verse: 12 
Sentence: a    
átʰainām páryāvartayati
Sentence: b    
ávyatʰamānā pr̥tʰivyāmā́śā díśa ā́pr̥ṇetyávyatʰamānā tvám pr̥tʰivyāmā́śā díśo rásenā́pūrayétyetát

Verse: 13 
Sentence: a    
átʰaināmúdyacʰati
Sentence: b    
uttʰā́ya br̥hatī́ bʰavétyuttʰā́ya hī̀mé lokā́ br̥hánta údu tiṣṭʰa dʰruvā tvamityúdu tiṣṭʰa stʰirā tvam prátiṣṭʰitétyetát

Verse: 14 
Sentence: a    
tā́m parigŕ̥hya nídadʰāti
Sentence: b    
mítraitā́ṃ ta ukʰā páridadāmyábʰittyā eṣā mā́ bʰedítyayaṃ vaí vāyúrmitro 'yam pávate tásmā evaìnāmetatpáridadāti gúptyai hemé lokā mitráguptāstásmādeṣā́ṃ lokā́nāṃ na kíṃ caná mīyate

Verse: 15 
Sentence: a    
átʰaināmā́cʰr̥ṇatti
Sentence: b    
stʰemne nvèvā́tʰo kármaṇaḥ prakr̥tátāyai yádvevā̀cʰūṇátti śíra etádyajñásya yádukʰā́ prāṇaḥ páyaḥ śīrpastátprāṇáṃ dadʰātyátʰo yóṣā vā́ ukʰā yóṣāyāṃ tatpáyo dadʰāti tásmādyóṣāyām páyaḥ

Verse: 16 
Sentence: a    
ajā́yai páyasā́cʰr̥ṇatti
Sentence: b    
prajā́patervai śókādajā sámabʰavanprajā́patiragnirnò vā́ ātmā̀tmā́naṃ hinastyáhiṃsāyai yádvevā̀jā́yā ajā́ ha sárvā óṣadʰīratti sárvāsāmévaināmetadóṣadʰīnāṃ rásenā́cʰr̥ṇatti

Verse: 17 
Sentence: a    
vásavastvā́cʰūndantu
Sentence: b    
gāyatréṇa cʰándasāṅgirasvádrudrāstvā́cʰr̥ndantu traíṣṭubʰena cʰándasāṅgirasvádādityāstvā́cʰr̥ndantu jā́gatena cʰándasāṅgirasvadvíśve tvā devā́ vaiśvānarā ā́cʰr̥ndantvā́nuṣṭubʰena cʰándasāṅgirasvadítyetā́bʰirevaìnāmetáddevátābʰirā́cʰr̥ṇatti sa vai yā́bʰirevá devátābʰiḥ karóti tā́bʰirdʰūpayati tā́bʰirā́cʰr̥ṇatti yo vāva kárma karóti evaṃ tásyopacāráṃ veda tásmādyā́bʰirevá devátābʰiḥ karóti tā́bʰirdʰūpayati tā́bʰirā́cʰr̥ṇatti

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.