TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 40
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: a
parṇakaṣāyániṣpakvā
etā
ā́po
bʰavanti
Sentence: b
stʰemne
nvèva
yádvevá
parṇakaṣāyéṇa
sómo
vaí
parṇáścandrámā
u
vai
sóma
etádu
vā
ékamagnirūpámetásyaivā̀gnirūpasyópāptyai
Verse: 2
Sentence: a
tā
úpasr̥jati
Sentence: b
ā́po
hi
ṣṭʰā́
mayobʰuva
íti
yāṃ
vaí
devátāmŕ̥gabʰyánūktā
yāṃ
yájuḥ
saìvá
devátā
sa
'rksò
devátā
tadyájustā́
haitā
ā́pa
evaìṣá
tricastadyā́
amūrā́pa
ékaṃ
rūpáṃ
samádr̥śyanta
tā́
etāstádevaìtádrūpáṃ
karoti
Verse: 3
Sentence: a
átʰa
pʰénaṃ
janayitvānvávadadʰāti
Sentence: b
yádeva
tatpʰéno
dvitī́yaṃ
rūpamásr̥jyata
tádevaìtádrūpáṃ
karotyátʰa
yā́meva
tátra
mŕ̥daṃ
saṃyaúti
saìva
mr̥dyattáttatī́yaṃ
rūpamásr̥jyataitébʰyo
vā́
eṣá
rūpebʰyó
'gre
'sr̥jyata
tébʰya
evaìnametájjanayati
Verse: 4
Sentence: a
átʰājalomaiḥ
sáṃsr̥jati
Sentence: b
stʰemne
nvèva
yádvevā̀jalomaíretadvā́
enaṃ
devā́ḥ
paśubʰyó
'dʰi
samabʰaraṃstátʰaivaìnamayámetátpaśubʰyó
'dʰi
sámbʰarati
tadyádajalomaírevā̀je
hi
sárveṣām
paśūnā́ṃ
rūpamátʰa
yallóma
lóma
hí
rūpám
Verse: 5
Sentence: a
mitráḥ
saṃsŕ̥jya
Sentence: b
pr̥tʰivīm
bʰū́miṃ
ca
jyótiṣā
sahéti
prāṇo
vaí
mitráḥ
prāṇo
vā́
etadágre
kármākarotsújātaṃ
jātávedasamayakṣmā́ya
tvā
sáṃsr̥jāmi
prajā́bʰya
íti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 6
Sentence: a
átʰaitáttrayám
piṣṭám
bʰavati
Sentence: b
śárkarā́śmāyorasasténa
sáṃsr̥jati
stʰemne
nvèva
yádveva
ténaitā́vatī
vā́
iyamágre
'sr̥jyata
tadyā́vatīyamagré
'sr̥jyata
tā́vatīmevaìnāmetátkaroti
Verse: 7
Sentence: a
rudrā́ḥ
saṃsŕ̥jya
Sentence: b
pr̥tʰivī́m
br̥hajjyótiḥ
sámīdʰira
ítyasau
vā́
ādityá
eṣò
'gníretadvai
tádrudrā́ḥ
saṃsŕ̥jya
pr̥tʰivī́m
br̥hajjyótiḥ
sámīdʰire
téṣām
bʰānurájasra
ícʰukró
devéṣu
rocata
ítyeṣa
vā́
eṣām
bʰānurájasraḥ
śukró
devéṣu
rocate
Verse: 8
Sentence: a
dvā́bʰyāṃ
sáṃsr̥jati
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatsáṃsr̥jati
Verse: 9
Sentence: a
átʰa
práyauti
Sentence: b
sáṃsr̥ṣṭāṃ
vásubʰi
rudrairíti
sáṃsr̥ṣṭā
hyèṣā
vásubʰiśca
bʰávati
yánmitréṇa
tadvásubʰiryádrudraistádrudrairdʰī́raiḥ
karmaṇyā̀m
mŕ̥damíti
dʰī́rā
hi
té
karmaṇyò
iyam
mr̥ddʰástābʰyām
mr̥dvī́ṃ
kr̥tvā́
sinīvālī́
kr̥ṇotu
tāmíti
vāgvaí
sinīvālī
saìnāṃ
hástābʰyām
mr̥dvī́ṃ
kr̥tvā́
karotvítyetát
Verse: 10
Sentence: a
sinīvālī́
sukapardā́
sukurīrā́
svaupaśéti
Sentence: b
yóṣā
vaí
sinīvālyètádu
vai
yóṣāyai
sámr̥ddʰaṃ
rūpaṃ
yátsukapardā́
sukurīrā́
svaupaśā
sámardʰayatyevaìnāmetátsā
túbʰyamadite
mahyòkʰā́ṃ
dadʰātu
hástayorítīyaṃ
vā
áditirmahyásyai
tádāha
Verse: 11
Sentence: a
ukʰā́ṃ
kr̥ṇotu
Sentence: b
śáktyā
bāhúbʰyāmáditirdʰiyéti
śáktyā
ca
hí
karóti
bāhúbʰyāṃ
ca
dʰiyā́
ca
mātā́
putraṃ
yátʰopástʰe
sā̀gním
bibʰartu
gárbʰa
éti
yátʰā
mātā́
putrámupástʰe
bibʰr̥yā́devámagniṃ
gárbʰe
bibʰartvítyetát
Verse: 12
Sentence: a
tribʰiḥ
práyauti
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametatpráyauti
dvā́bʰyāṃ
sáṃsr̥jati
tatpáñca
páñcacitiko
'gniḥ
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
tríbʰirapa
úpasr̥jati
tádaṣṭā́vaṣṭā́kṣarā
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavatyátʰo
aṣṭā́kṣarā
vā́
iyamágre
'sr̥jyata
tadyā́vatīyamagré
'sr̥jyata
tā́vatīmevaìnāmetátkaroti
Paragraph: 2
Verse: 1
Sentence: a
átʰa
mr̥tpiṇḍámapā́datte
Sentence: b
yā́vantaṃ
nidʰayé
'lam
makʰásya
śíro
'sī́ti
yajño
vai
makʰastásyaitacʰíra
āhavanī́yo
vaí
yajñásya
śíra
āhavanī́yamu
vā́
etáṃ
ceṣyánbʰavati
tásmādāha
makʰásya
śíro
'sī́ti
Verse: 2
Sentence: a
yádvevā́ha
makʰásya
śíro
'sī́ti
Sentence: b
jā́yata
eṣá
etadyáccīyáte
śīrṣato
vaí
mukʰato
jā́yamāno
jāyate
śīṣató
mukʰato
jā́yamāno
jāyātā
íti
Verse: 3
Sentence: a
tám
pratʰayati
Sentence: b
vásavastvā
kr̥ṇvantu
gāyatréṇa
cʰándasāṅgirasvadítyayáṃ
haiṣá
lokó
nidʰistámetádvásavo
gāyatréṇa
cʰándasākurvaṃstátʰaivaìnamayámetádgāyatréṇa
cʰándasā
karotyaṅgirasvadíti
prāṇo
vā
áṅgirā
dʰruvā̀sī́ti
stʰirā̀sī́tyetadátʰo
prátiṣṭʰitāsī́ti
pr̥tʰivyásī́ti
pr̥tʰivī
hyèṣá
nidʰírdʰāráyā
máyi
prajā́ṃ
rāyaspóṣaṃ
gaupatyáṃ
suvī́ryaṃ
sajātānyájamānāyétyetadvai
vásava
imáṃ
lokáṃ
kr̥tvā
tásminnetā́māśíṣamā́śāsata
tátʰaivaìtadyájamāna
imáṃ
lokáṃ
kr̥tvā
tásminnetā́māśíṣamā́śāste
tā́m
prādeśamātrī́ṃ
kr̥tvā́tʰāsyai
sarvátastī́ramúnnayati
Verse: 4
Sentence: a
átʰa
pū́rvamuddʰimā́dadʰāti
Sentence: b
rudrā́stvā
kr̥ṇvantu
traíṣṭubʰena
cʰándasāṅgirasvadítyantárikṣaṃ
haiṣá
uddʰistámetádrudrāstraíṣṭubʰena
cʰándasākurvaṃstátʰaivaìnamayámetattraíṣṭubʰena
cʰándasā
karotyaṅgirasvadíti
prāṇo
vā
áṅgirā
dʰruvā̀sī́ti
stʰirā̀sī́tyetadátʰo
prátiṣṭʰitāsī́tyantárikṣamasī́tyantárikṣaṃ
hyèṣá
uddʰírdʰāráyā
máyi
prajā́ṃ
rāyaspóṣaṃ
gaupatyáṃ
suvī́ryaṃ
sajātānyájamānāyétyetadvaí
rudrā́
antárikṣaṃ
kr̥tvā
tásminnetā́māśíṣamā́śāsata
tátʰaivaìtadyájamāno
'ntárikṣaṃ
kr̥tvā
tásminnetā́māśíṣamā́śāste
tā́ṃ
saṃlípya
saṃślákṣṇya
Verse: 5
Sentence: a
atʰóttaramuddʰimā́dadʰāti
Sentence: b
ādityā́stvā
kr̥ṇvantu
jā́gatena
cʰándasāṅgirasvadíti
dyaúrhaiṣá
uddʰistámetádādityā
jā́gatena
cʰándasākurvaṃstátʰaivaìnamayámetajjā́gatena
cʰándasā
karotyaṅgirasvadíti
prāṇo
vā
áṅgirā
dʰruvā̀sī́ti
stʰirā̀sī́tyetadátʰo
prátiṣṭʰitāsī́ti
dyaurasī́ti
dyaurhyèṣá
uddʰírdʰāráyā
máyi
prajā́ṃ
rāyaspóṣaṃ
gaupatyáṃ
suvī́ryaṃ
sajātānyájamānāyétyetadvā́
ādityā
divaṃ
kr̥tvā
tásyāmetā́māśíṣamā́śāsata
tátʰaivaìtadyájamāno
dívaṃ
kr̥tvā
tásyāmetā́māśíṣamā́śāste
Verse: 6
Sentence: a
átʰaiténa
caturtʰéna
yájuṣā
karoti
Sentence: b
víśve
tvā
devā́
vaiśvānarā́ḥ
kr̥ṇvantvā́nuṣṭubʰena
cʰándasāṅgirasvadíti
díśo
haitadyájuretadvai
víśve
devā́
vaiśvānarā́
eṣú
lokéṣūkʰā́yāmeténa
caturtʰéna
yájuṣā
díśo
'dadʰustátʰaivaìtadyájamāna
eṣú
lokéṣūkʰā́yāmeténa
caturtʰéna
yájuṣā
díśo
dadʰātyaṅgirasvadíti
prāṇo
vā
áṅgirā
dʰruvā̀sī́ti
stʰirā̀sī́tyetadátʰo
prátiṣṭʰitāsī́ti
díśo
'sī́ti
díśo
hyètadyájurdʰāráya
:
máyi
prajā́ṃ
rāyaspóṣaṃ
gaupatyáṃ
suvī́ryaṃ
sajātānyájamānāyétyetadvai
víśve
devā́
vaiśvānarā
díśaḥ
kr̥tvā
tā́svetā́māśíṣamā́śāsata
tátʰaivaìtadyájamāno
díśaḥ
kr̥tvā
tā́svetā́māśíṣamā́śāste
Verse: 7
Sentence: a
ténaiténāntaratáśca
bāhyatáśca
karoti
Sentence: b
tásmādeṣā́ṃ
lokā́nāmantaratáśca
bāhyatáśca
diśā́
'parimitameténa
karotyáparimitā
hi
díśaḥ
Verse: 8
Sentence: a
tā́m
prādeśamātrī́mevòrdʰvā́ṃ
karóti
Sentence: b
prādeśamātrī́ṃ
tiráścīm
prādeśamātro
vai
gárbʰo
víṣṇuryónireṣā
gárbʰasammitāṃ
tadyóniṃ
karoti
Verse: 9
Sentence: a
sā
yádi
várṣīyasī
prādeśātsyā́t
Sentence: b
eténa
yájuṣā
hrásīyasīṃ
kuryādyádi
hrásīyasyeténa
várṣīyasīm
Verse: 10
Sentence: a
sa
yadyékaḥ
paśuḥ
syā́t
Sentence: b
ékaprādeśāṃ
kuryādátʰa
yádi
páñca
paśávaḥ
syuḥ
páñcaprādeśāṃ
kuryādiṣumātrī́ṃ
vā
vīryáṃ
vā
íṣuvīryáṃsammitaiva
tádbʰavati
páñcaprādeśā
ha
sma
tvèvá
puréṣurbʰavati
Verse: 11
Sentence: a
átʰa
tiráścīṃ
rā́snām
páryasyati
Sentence: b
díśo
haiva
saìtadvaí
devā́
imā́ṃlokā́nukʰā́ṃ
kr̥tvā́
digbʰirádr̥ṃhandigbʰiḥ
páryatanvaṃstátʰaivaìtadyájamāna
imā́ṃlokā́nukʰā́ṃ
kr̥tvā́
digbʰidŕ̥ṃhati
digbʰiḥ
páritanoti
Verse: 12
Sentence: a
tāmúttare
vitr̥tīye
páryasyati
Sentence: b
átra
haiṣā́ṃ
lokā́nāmántāḥ
samā́yanti
tádevaìnāṃstáddūṃhati
Verse: 13
Sentence: a
ádityai
rā́snāsī́ti
Sentence: b
varuṇyā̀
vaí
yajñe
rájjuravaruṇyā́mevaìnāmetadrā́snāṃ
kr̥tvā
páryasyati
Verse: 14
Sentence: a
átʰa
cátasra
ūrdʰvā́ḥ
karoti
Sentence: b
tūṣṇī́meva
díśo
haiva
tā́
etadvaí
devā́
imā́ṃlokā́nukʰā́ṃ
kr̥tvā́
digbʰíḥ
sarváto
'dr̥ṃhaṃstátʰaivaìtadyájamāna
imā́ṃlokā́nukʰā́ṃ
kr̥tvā́
digbʰiḥ
sarváto
dr̥ṃhati
Verse: 15
Sentence: a
tā́
etā
aìtásyai
bʰavanti
Sentence: b
etadvā́
etā́
etā́mastabʰnuvastátʰaivaìnāmetátstabʰnuvanti
tadyadáta
ūrdʰvaṃ
tádetáyā
tiráścyā
dr̥ḍʰamátʰa
yadáto
'rvāktádetā́bʰiḥ
Verse: 16
Sentence: a
tā́sāmágreṣu
stánānúnnayanti
Sentence: b
etadvaí
devā́
imā́ṃlokā́nukʰā́ṃ
kr̥tvaìtai
stánaiḥ
sárvānkā́mānaduhata
tátʰaivaìtadyájamāna
imā́ṃlokā́nukʰā́ṃ
kr̥tvaìtai
stánaiḥ
sárvānkā́mānduhai
Verse: 17
Sentence: a
saiṣā
gaúrevá
Sentence: b
ime
vaí
lokā́
ukʰèmé
lokā
gaustásyā
etadū́dʰo
yaìṣā́
tiráścī
rā́snā
sā́
vitr̥tīyé
bʰavati
vitr̥tīye
hi
gorū́dʰaḥ
Verse: 18
Sentence: a
tásyai
stánānúnnayati
Sentence: b
ū́dʰasastatstánānúnnayati
sā
cátustanā
bʰavati
cátustanā
hi
gaúḥ
Verse: 19
Sentence: a
tāṃ
haíke
dvístanāṃ
kurvanti
Sentence: b
átʰo
aṣṭástanāṃ
na
tátʰā
kuryādye
vai
goḥ
kánīyastanāḥ
paśávo
ye
bʰū́yastanā
anupajīvanīyátarā
vā
asyaitè
'nupajīvanīyatarāṃ
haināṃ
té
kurvaté
'tʰo
ha
te
na
gā́ṃ
kurvate
śunīṃ
vā́viṃ
vā
váḍabāṃ
vā
tásmāttátʰā
ná
kuryāt
Verse: 20
Sentence: a
átʰāsyai
bílamabʰípadyate
Sentence: b
áditiṣṭe
bílaṃ
gr̥bʰṇātvíti
vāgvā
áditiretadvā́
enāṃ
devā́ḥ
kr̥tvā́
vācā́dityā
níraṣṭʰāpayaṃstátʰaivaìnāmayámetátkr̥tvā́
vācā́dityā
níṣṭʰāpayati
Verse: 21
Sentence: a
tā́m
parigŕ̥hya
nídadʰāti
Sentence: b
kr̥tvā́ya
sā́
mahī́mukʰāmíti
kr̥tvā́ya
sā́
mahatī́mukʰāmítyetánmr̥nmáyīṃ
yónimagnáya
íti
mr̥nmáyī
hyèṣā
yóniragnéḥ
putrébʰyaḥ
prāyacʰadáditiḥ
śrapáyānítyetadvā́
enāmáditiḥ
kr̥tvā́
devébʰyaḥ
putrébʰyaḥ
śrápaṇāya
prā́yacʰattátʰaivaìnāmayámetátkr̥tvā́
devébʰyaḥ
śrápaṇāya
práyacʰati
Verse: 22
Sentence: a
tā
haíke
tisráḥ
kurvanti
Sentence: b
tráyo
vā́
imé
lokā́
imé
lokā́
ukʰā
íti
vádantó
'tʰo
anyò
'nyásyai
prā́yaścityai
yadī́tarā
bʰetsyate
'tʰétarasyām
bʰariṣyāmo
yadī́tarātʰétarasyāmíti
na
tátʰā
kuryādyo
vā́
eṣá
nidʰíḥ
pratʰamò
'yaṃ
sá
loko
yaḥ
pū́rva
uddʰírantárikṣaṃ
tadya
úttaro
dyauḥ
sā́tʰa
yádetáccaturtʰaṃ
yájurdíśo
haiva
tádetā́vadvā́
idaṃ
sárva
yā́vadimé
ca
lokā́
díśaśca
sa
yadátropāháredáti
tádrecayedyádu
vaí
yajñé'tiriktaṃ
kriyate
yájamānasya
táddviṣántam
bʰrā́tr̥vyamabʰyátiricyate
yádu
bʰinnā́yai
prā́yaścittirúttarasmiṃstádanvākʰyā́ne
Paragraph: 3
Verse: 1
Sentence: a
tásyā
etásyā
áṣāḍʰām
pū́rvāṃ
karoti
Sentence: b
iyaṃ
vā
áṣāḍʰeyámu
vā́
eṣā́ṃ
lokā́nām
pratʰamā̀sr̥jyata
tā́metásyā
evá
mr̥dáḥ
karotyeṣāṃ
hyèvá
lokā́nāmiyam
máhiṣī
karoti
máhiṣī
hī̀yaṃ
tadyaìvá
pratʰamā́
vittā
sā
máhiṣī
Verse: 2
Sentence: a
pādamātrī́
bʰavati
Sentence: b
pratiṣṭʰā
vai
pā́da
iyámu
vaí
pratiṣṭʰā́
tryālikʰitā́
bʰavati
trivr̥ddʰī̀yám
Verse: 3
Sentence: a
átʰokʰā́ṃ
karoti
Sentence: b
imāṃstállokā́nkarotyátʰa
viśvájyotiṣaḥ
karotyetā́
devátā
agníṃ
vāyúmādítyametā
hyèvá
devátā
víśvaṃ
jyótistā́
etásyā
evá
mr̥dáḥ
karotyebʰyastállokébʰya
etā́ndevānnírmimīte
yájamānaḥ
karoti
tryalikʰitā́
bʰavanti
trivŕ̥to
hyèté
devā
ítyadʰidevatám
Verse: 4
Sentence: a
atʰā̀dʰyātmám
Sentence: b
ātmaìvòkʰā
vāgáṣāḍʰā
tām
pū́rvā
karoti
purástāddʰī̀yámātmáno
vāktā́metásyā
evá
mr̥dáḥ
karotyātmáno
hyèvèyaṃ
vāṅnáhiṣi
karoti
máhiṣī
hi
vā́ktryālikʰitā́
bʰavati
tredʰāvihitā
hi
vāgŕ̥co
yájūṃṣi
sā́mānyátʰo
yádidáṃ
trayáṃ
vācó
rūpámupāṃśú
vyantarā́muccaíḥ
Verse: 5
Sentence: a
átʰokʰā́ṃ
karoti
Sentence: b
ātmā́naṃ
tátkarotyátʰa
viśvájyotiṣaḥ
karoti
prajā
vaí
viśvájyotiḥ
prajā
hyèva
víśvaṃ
jyótiḥ
prajánanamevaìtátkaroti
tā́
etásyā
evá
mr̥dáḥ
karotyātmánastátprajāṃ
nírmimīte
yájamānaḥ
karoti
yájamānastádātmánaḥ
prajā́ṃ
karotyánantarhitāḥ
karotyá
nantarhitāṃ
tádātmánaḥ
prajā́ṃ
karotyúttarāḥ
karotyúttarāṃ
tádātmánaḥ
prajā́ṃ
karoti
tryālikʰitā́
bʰavanti
trivr̥ddʰi
prájātiḥ
pitā́
mātā́
putró
'tʰo
gárbʰa
úlbaṃ
jarā́yu
Verse: 6
Sentence: a
tā́
etā
yájuṣkr̥tāyai
karoti
Sentence: b
áyajuṣkr̥tāyā
ítarā
níruktā
eā
bʰávantyániruktā
ítarāḥ
párimitā
etā
bʰávantyáparimitā
ítarāḥ
Verse: 7
Sentence: a
prajā́patireṣò
'gníḥ
Sentence: b
ubʰáyamvetátprajā́patirníruktaścā́niruktaśca
párimitaścā́parimitaśca
tadyā
yájuṣkr̥tāyai
karóti
yádevā̀sya
níruktam
párimitaṃ
rūpaṃ
tádasya
téna
sáṃskarotyátʰa
yā
áyajuṣkr̥tāyai
yádevā̀syā́niruktamaparimitaṃ
rūpaṃ
tádasya
téna
sáṃskaroti
sá
ha
vā́
etaṃ
sárvaṃ
kr̥tsnám
prajā́patiṃ
sáṃskaroti
yá
eváṃ
vidvā́netádeváṃ
karotyátʰopaśayā́yai
píṇḍam
páriśinaṣṭi
prā́yaścittibʰyaḥ
Verse: 8
Sentence: a
átʰaināṃ
dʰūpayati
Sentence: b
stʰemne
nvèvā́tʰo
kármaṇaḥ
prakr̥tátāyai
yádvevá
dʰūpayati
śíra
etádyajñásya
yádukʰā́
prāṇó
dʰūmáḥ
śīrṣaṃstátprāṇáṃ
dadʰāti
Verse: 9
Sentence: a
aśvaśakaírdʰūpayati
Sentence: b
prājāpatyo
vā
áśvaḥ
prajā́patiragnirnò
vā́
ātmā̀tmā́naṃ
hinastyáhiṃsāyai
tadvaí
śaknaìva
taddʰí
jaggʰáṃ
yātáyāma
tátʰo
ha
naìvā́śvaṃ
hinásti
nétarānpaśū́n
Verse: 10
Sentence: a
vásavastvā
dʰūpayantu
Sentence: b
gāyatréṇa
cʰándasāṅgirasvádrudrā́stvā
dʰūpayantu
traíṣṭubʰena
cʰándasāṅgirasvádādityā́stvā
dʰūpayantu
jā́gatena
cʰándasāṅgirasvadvíśve
tvā
devā́
vaiśvānarā́
dʰūpayantvā́nuṣṭubʰena
cʰándasāṅgirasvadindrastvā
dʰūpayatu
váruṇastvā
dʰūpayatu
víṣṇustvā
dʰūpayatvítyetā́bʰirevaìnāmetáddevátābʰirdʰūpayati
Verse: 11
Sentence: a
sáptāśvaśakā́ni
bʰávanti
Sentence: b
spta
yájūṃṣi
saptátayya
etā́
devátāḥ
saptá
śīrṣánprāṇā
yádu
vā
ápi
bahukŕ̥tvaḥ
saptá-sapta
saptaìva
tácʰīrṣáṇyeva
tátsaptá
prāṇā́ndadʰāti
Paragraph: 4
Verse: 1
Sentence: a
átʰainamasyā́ṃ
kʰanati
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tásmā
imā́mevā̀tmā́namakurvangúptyā
ātmā̀tmā́naṃ
gopsyatī́ti
Verse: 2
Sentence: a
taṃ
vā
ádityā
kʰanati
Sentence: b
iyaṃ
vā
áditirnò
vā́
ātmā̀tmā́naṃ
hinastyáhiṃsāyai
yádanyáyā
devátayā
kʰáneddʰiṃsyā́ddʰainam
Verse: 3
Sentence: a
áditiṣṭvā
devī́
viśvádevyāvatī
Sentence: b
pr̥tʰivyā́ḥ
sadʰástʰe
aṅgirasvátkʰanatvavaṭétyavaṭó
haiṣá
devatrā́tra
sā́
vaiṇavyábʰrirútsīdati
cátuḥsraktireṣa
kū́po
bʰavati
cátasro
vai
díśaḥ
sárvābʰya
évainametáddigbʰyáḥ
kʰanatyátʰa
pácanamavadʰāyā́ṣāḍʰāmávadadʰāti
tūṣṇī́meva
tāṃ
hi
pū́rvāṃ
karoti
Verse: 4
Sentence: a
átʰokʰāmávadadʰāti
Sentence: b
devā́nāṃ
tvā
pátnīrdevī́rviśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰe
aṅgirasváddadʰatūkʰa
íti
devā́nāṃ
haitāmágre
pátnīrdevī́rviśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰe
'ṅgirasváddadʰustā́bʰirevaìnāmetáddadʰāti
tā́
ha
tā
óṣadʰaya
evaúṣadʰayo
vaí
devā́nām
pátnya
óṣadʰibʰirhī̀daṃ
sárvaṃ
hitamóṣadʰibʰirevaìnāmetáddadʰātyátʰa
viśvájyotiṣó
'vadadʰāti
tūṣṇī́mevā́tʰa
pácanamavadʰā́yābʰī̀nddʰe
Verse: 5
Sentence: a
dʰiṣáṇāstvā
devī́ḥ
Sentence: b
viśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰe
aṅgirasvádabʰī̀ndʰatāmukʰa
íti
dʰiṣáṇā
haitāmágre
devī́rviśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰe
'ṅgirasvádabʰī̀dʰire
tā́bʰirevaìnāmetádabʰī̀nddʰe
sā́
ha
sā
vā́geva
vāgvaí
dʰiṣáṇā
vācā
hī̀daṃ
sárvamiddʰáṃ
vācaìvaìnāmetádabʰī̀nddʰé
'tʰaitā́ni
trī́ṇi
yájūṃṣī́kṣamāṇa
evá
japati
Verse: 6
Sentence: a
várūtrīṣṭvā
devī́ḥ
Sentence: b
viśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰa
aṅgirasvácʰrapayantūkʰa
íti
várūtrīrhaitāmágre
devī́rviśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰe
'ṅgirasvácʰrapayā́ṃ
cakrustā́bʰirevaìnāmetácʰrapayati
tā́ni
ha
tā́nyahorātrā́ṇyevā̀horātrā́ṇi
vai
várūtrayo
'horātrairhī̀daṃ
sárvaṃ
vr̥támahorātraírevaìnāmetácʰrapayati
Verse: 7
Sentence: a
gnā́stvā
devī́ḥ
Sentence: b
viśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰe
aṅgirasvátpacantūkʰa
íti
gnā́
haitāmágre
devī́rviśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰe
'ṅgirasvátpecustā́bʰiravaìnāmetátpacati
tā́ni
ha
tā́ni
cʰándāṃsyeva
cʰándāṃsi
vai
gnāścʰándobʰirhí
svargáṃ
lokaṃ
gácʰanti
cʰándobʰirevaìnāmetátpacati
Verse: 8
Sentence: a
jánayastvā́cʰinnapatrā
devī́ḥ
Sentence: b
viśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰe
aṅgirasvátpacantūkʰa
íti
jánayo
haitāmagré
'cʰinnapatrā
devī́rviśvádevyāvatīḥ
pr̥tʰivyā́ḥ
sadʰástʰe
aṅgirasvátpecustā́bʰirevaìnāmetátpacati
tā́ni
ha
tā́ni
nákṣatrāṇyeva
nákṣatrāṇi
vai
jánayo
ye
hi
jánāḥ
puṇyakŕ̥taḥ
svargáṃ
lokaṃ
yánti
téṣāmetā́ni
jyótīṃṣi
nákṣatrairevaìnāmetátpacati
Verse: 9
Sentence: a
sa
vai
kʰánatyékena
Sentence: b
ávadadʰātyékenābʰī̀nddʰa
ékena
śrapáyatyékena
dvā́bʰyām
pacati
tásmāddvíḥ
saṃvatsarasyā́nnam
pacyate
tā́ni
ṣaṭ
sámpadyante
ṣádr̥távaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 10
Sentence: a
átʰa
mitrásya
carṣaṇīdʰŕ̥ta
íti
Sentence: b
maitréṇa
yájuṣopanyā́carati
yā́vatkíyaccopanyācárati
na
vaí
mitraṃ
káṃ
caná
hinasti
ná
mitraṃ
káścaná
hinasti
tátʰo
haiṣá
etāṃ
ná
hinásti
nò
etámeṣā
tāṃ
dívaivòpavápeddivódvapedáharhyā̀gneyám
Verse: 11
Sentence: a
tā́ṃ
sāvitréṇa
yájuṣvódapati
Sentence: b
savitā
vaí
prasavitā́
savitŕ̥prasūta
evaìnāmetadúdvapati
devástvā
savitódvapatu
supāṇíḥ
svaṅguríḥ
subāhúruta
śaktyéti
sárvamu
hyètátsavitā́
Verse: 12
Sentence: a
átʰainām
páryāvartayati
Sentence: b
ávyatʰamānā
pr̥tʰivyāmā́śā
díśa
ā́pr̥ṇetyávyatʰamānā
tvám
pr̥tʰivyāmā́śā
díśo
rásenā́pūrayétyetát
Verse: 13
Sentence: a
átʰaināmúdyacʰati
Sentence: b
uttʰā́ya
br̥hatī́
bʰavétyuttʰā́ya
hī̀mé
lokā́
br̥hánta
údu
tiṣṭʰa
dʰruvā
tvamityúdu
tiṣṭʰa
stʰirā
tvam
prátiṣṭʰitétyetát
Verse: 14
Sentence: a
tā́m
parigŕ̥hya
nídadʰāti
Sentence: b
mítraitā́ṃ
ta
ukʰā
páridadāmyábʰittyā
eṣā
mā́
bʰedítyayaṃ
vaí
vāyúrmitro
yò
'yam
pávate
tásmā
evaìnāmetatpáridadāti
gúptyai
té
hemé
lokā
mitráguptāstásmādeṣā́ṃ
lokā́nāṃ
na
kíṃ
caná
mīyate
Verse: 15
Sentence: a
átʰaināmā́cʰr̥ṇatti
Sentence: b
stʰemne
nvèvā́tʰo
kármaṇaḥ
prakr̥tátāyai
yádvevā̀cʰūṇátti
śíra
etádyajñásya
yádukʰā́
prāṇaḥ
páyaḥ
śīrpastátprāṇáṃ
dadʰātyátʰo
yóṣā
vā́
ukʰā
yóṣāyāṃ
tatpáyo
dadʰāti
tásmādyóṣāyām
páyaḥ
Verse: 16
Sentence: a
ajā́yai
páyasā́cʰr̥ṇatti
Sentence: b
prajā́patervai
śókādajā
sámabʰavanprajā́patiragnirnò
vā́
ātmā̀tmā́naṃ
hinastyáhiṃsāyai
yádvevā̀jā́yā
ajā́
ha
sárvā
óṣadʰīratti
sárvāsāmévaināmetadóṣadʰīnāṃ
rásenā́cʰr̥ṇatti
Verse: 17
Sentence: a
vásavastvā́cʰūndantu
Sentence: b
gāyatréṇa
cʰándasāṅgirasvádrudrāstvā́cʰr̥ndantu
traíṣṭubʰena
cʰándasāṅgirasvádādityāstvā́cʰr̥ndantu
jā́gatena
cʰándasāṅgirasvadvíśve
tvā
devā́
vaiśvānarā
ā́cʰr̥ndantvā́nuṣṭubʰena
cʰándasāṅgirasvadítyetā́bʰirevaìnāmetáddevátābʰirā́cʰr̥ṇatti
sa
vai
yā́bʰirevá
devátābʰiḥ
karóti
tā́bʰirdʰūpayati
tā́bʰirā́cʰr̥ṇatti
yo
vāva
kárma
karóti
sá
evaṃ
tásyopacāráṃ
veda
tásmādyā́bʰirevá
devátābʰiḥ
karóti
tā́bʰirdʰūpayati
tā́bʰirā́cʰr̥ṇatti
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.