TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 41
Previous part

Chapter: 6 
Paragraph: 1 
Verse: 1 
Sentence: a    bʰū́yāṃsi havī́ṃṣi bʰavanti
Sentence: b    
agnicityā́yāṃ yádu cā́nagnicityāyāmátīni ha kármāṇí santi yā́nyanyatkarmā́ti tānyátīni téṣāmagnicityā́ rājasū́yo vājapeyī 'śvamedʰastadyattā́nyanyā́ni kármāṇyáti tásmāttānyátīni

Verse: 2 
Sentence: a    
āgnāvaiṣṇava ékādaśakapālaḥ
Sentence: b    
tádadʰvarásya dīkṣaṇī́yaṃ vaiśvānaro dvā́daśakapāla ādityáśca carusté agnéḥ

Verse: 3 
Sentence: a    
sa yádāgnāvaiṣṇavámevá nirvápet
Sentence: b    
nétare havíṣī adʰvarásyaivá dīkṣaṇī́yaṃ kr̥taṃ syānnā̀gnerátʰa yadítare evá havíṣī nirvápennā̀gnāvaiṣṇavámagnérevá dīkṣaṇī́yaṃ kr̥taṃ syānnā̀dʰvarásya

Verse: 4 
Sentence: a    
ubʰáyāni nírvapati
Sentence: b    
adʰvarásya cāgnéścobʰáyaṃ hyètatkármādʰvarakarmá cāgnikarmá cādʰvarásya pū́rvamátʰāgnérupāyi hyètatkárma yádagnikarmá

Verse: 5 
Sentence: a    
sa eṣá āgnāvaiṣṇaváḥ
Sentence: b    
tásya tádeva brā́hmaṇaṃ yatpuraścáraṇe vaiśvānaro dvā́daśakapālo vaiśvānaro vai sárve 'gnáyaḥ sárveṣāmagnīnāmúpāptyai dvā́daśakapālo dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsaró vaiśvānaráḥ

Verse: 6 
Sentence: a    
yádvevaìtáṃ vaiśvānaráṃ nirvápati
Sentence: b    
vaiśvānaraṃ vā́ etámagníṃ janayiṣyánbʰavati támetátpurástāddīkṣaṇī́yāyāṃ réto bʰūtáṃ siñcati yādr̥gvai yónau rétaḥ sicyáte tādŕ̥gjāyate tadyádetamátra vaiśvānaraṃ réto bʰūtáṃ siñcáti tásmādeṣò 'mútra vaiśvānaró jāyate

Verse: 7 
Sentence: a    
yádvevaìté havíṣī nirvápati
Sentence: b    
kṣatraṃ vaí vaiśvānaro víḍeṣá ādityáścarúḥ kṣatráṃ ca tadvíśaṃ ca karoti vaiśvānaram pū́rvaṃ nírvapati kṣatraṃ tátkr̥tvā víśe karoti

Verse: 8 
Sentence: a    
éka eṣá bʰavati
Sentence: b    
ekadevátya ekastʰaṃ tátkṣatrámekastʰāṃ śríyaṃ karoti carurítaro bahudevátyo bʰūmā vā́ eṣá taṇḍulā́nāṃ yáccarúrbʰūmò eṣá devā́nāṃ yádādityā́ viśi tádbʰūmā́naṃ dadʰātī́tyadʰidevatám

Verse: 9 
Sentence: a    
átʰādʰyātmám
Sentence: b    
śíra evá vaiśvānará ātmaìṣá ādityáścaruḥ śíraśca tádātmā́naṃ ca karoti vaiśvānaram pū́rvaṃ nírvapati śírastátkr̥tvā̀tmā́naṃ karoti

Verse: 10 
Sentence: a    
éka eṣá bʰavati
Sentence: b    
ékamiva hi śíraścarurítaro bahudevátyo bʰūmā vā́ eṣá taṇḍulā́nāṃ yáccarúrbʰūmò eṣó 'ṅgānāṃ yádātmā̀tmaṃstadáṅgānām bʰūmā́naṃ dadʰāti

Verse: 11 
Sentence: a    
gʰr̥tá eṣá bʰavati
Sentence: b    
gʰr̥tábʰājanā hyā̀dityāḥ svenaivaìnānetádbʰāgéna svéna rásena prīṇātyupāṃśvètā́ni havī́ṃṣi bʰavanti réto átra yajñá upāṃśu vai rétaḥ sicyate

Verse: 12 
Sentence: a    
átʰaudgrabʰaṇā́ni juhoti
Sentence: b    
audgrabʰaṇairvaí devā́ ātmā́namasmā́llokā́tsvargáṃ lokámabʰyúdagr̥hṇata yádudágr̥hṇata tásmādaudgrabʰaṇā́ni tátʰaivaìtadyájamāna audgrabʰaṇaírevā̀tmā́namasmā́llokā́tsvargáṃ lokámabʰyúdgr̥hṇīte

Verse: 13 
Sentence: a    
tā́ni vai bʰū́yāṃsi bʰavanti
Sentence: b    
agnicityā́yāṃ yádu cā́nagnicityāyāṃ tásyākto bándʰurubʰáyāni bʰavanti tásyoktò 'dʰvarásya pū́rvāṇyátʰāgnestásyo evòktáḥ

Verse: 14 
Sentence: a    
páñcādvarásya juhoti
Sentence: b    
pā́ṅkto yajño yā́vānyajño yā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcati saptā̀gnéḥ saptácitiko 'gníḥ saptá 'rtávaḥ saṃvatsaráḥ saṃvatsaro 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadréto bʰūtáṃ siñcati tā́nyubʰáyāni dvā́daśa sámpadyante dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 15 
Sentence: a    
juhoti
Sentence: b    
ā́kūtimagníṃ prayújaṃ svāhetyā́kūtādvā́ etadágre kárma sámabʰavattádevaìtádetásmai kármaṇe práyuṅkte

Verse: 16 
Sentence: a    
máno megʰā́magním prayújaṃ svāhéti
Sentence: b    
mánaso vā́ etadágre kárma sámabʰavattádevaìtádetásmai kármaṇe práyuṅkte

Verse: 17 
Sentence: a    
cittaṃ víjñātamagním prayújaṃ svāhéti
Sentence: b    
cittādvā́ etadágre kárma sámabʰavattádevaìtádetásmai kármaṇe práyuṅkte

Verse: 18 
Sentence: a    
vāco vídʰr̥timagním prayújaṃ svāhéti
Sentence: b    
vāco etadágre kárma sámabʰavattā́mevaìtádetásmai kármaṇe práyuṅkte

Verse: 19 
Sentence: a    
prajā́pataye mánave svāhéti
Sentence: b    
prajā́patirvai mánuḥ sa hī̀daṃ sárvamámanuta prajā́patirvā́ etadágre kármākarottámevaìtádetásmai kármaṇe práyuṅkte

Verse: 20 
Sentence: a    
agnáye vaiśvānarā́ya svāhéti
Sentence: b    
saṃvatsaro vā́ agnírvaiśvānaráḥ saṃvatsaro vā́ etadágre kármākarottámevaìtádetásmai kármaṇe práyuṅkte

Verse: 21 
Sentence: a    
átʰa sāvitrī́ṃ juhoti
Sentence: b    
savitā vā́ etadágre kármākarottámevaìtádetásmai kármaṇe práyuṅkte víśvo devásya neturmárto vurīta sakʰyám víśvo rāyá iṣudʰyati dyumnáṃ vr̥ṇīta puṣyáse svāhéti devásya savitúḥ sakʰyáṃ vr̥ṇīte dyumnáṃ ca púṣṭiṃ ca vr̥ṇīta eṣa asya sakʰyáṃ vr̥ṇīte etatkárma karóti

Verse: 22 
Sentence: a    
tā́nyu haíke
Sentence: b    
ukʰā́yāmevaìtānyaudgrabʰaṇā́ni juhvati kāmebʰyo vā́ etā́ni hūyanta ātmò eṣa yájamānasya yádukʰātmanyájamānasya sárvānkā́mānprátiṣṭʰāpayāma íti na tátʰā kuryādetásya vaí yajñásya sáṃstʰitasyaitā́sāmā́hutīnāṃ yo rásastádetádarciryaddī́pyate tadyatsáṃstʰite yajñé hutéṣvaudgrabʰaṇéṣūkʰā́m pravr̥ṇákti tádenāmeṣá yajña ā́rohati táṃ yajñám bibʰarti tásmātsáṃstʰita evá yajñé hutéṣvaudgrabʰaṇéṣūkʰām právr̥ñjyāt

Verse: 23 
Sentence: a    
muñjakulāyenā́vastīrṇā bʰavati
Sentence: b    
ā́dīpyādíti nvèva yádvevá muñjakulāyéna yónireṣā̀gneryanmúñjo na vai yónirgárbʰaṃ hinastyáhiṃsāyai yónirvai jā́yamāno jāyate yónerjā́yamāno jāyātā íti

Verse: 24 
Sentence: a    
śaṇakulāyamántaram bʰavati
Sentence: b    
ā́dipyādíti nvèva yádvevá śaṇakulāyám prajā́patiryásyai yónerásr̥jyata tásyā úmā úlbamā́sañcʰaṇā́ jarā́yu tásmātte pū́tayo jarā́yu hi te na vaí jarā́yu gárbʰaṃ hinastyáhiṃsāyai jarā́yuṇo vai jā́yamāno jāyate jarā́yuṇo jā́yamāno jāyātā íti

Paragraph: 2 
Verse: 1 
Sentence: a    
tāṃ tíṣṭʰanprávr̥ṇakti ime vaí lokā́ ukʰā tíṣṭʰantīva vā́ imé lokā átʰo tíṣṭʰanvaí vīryávattamaḥ

Verse: 2 
Sentence: a    
údaṅ prāṅ tíṣṭʰan
Sentence: b    
údaṅvai prāṅ tíṣṭʰanprajā́patiḥ prájā asr̥jat

Verse: 3 
Sentence: a    
yádvevódaṅ prāṅ tíṣṭʰan
Sentence: b    
eṣā́ hobʰáyeṣāṃ devamanuṣyā́ṇāṃ digyadúdīcī prā́cī

Verse: 4 
Sentence: a    
yádvevódaṅ prāṅ tíṣṭʰan
Sentence: b    
etásyāṃ ha diśí svargásya lokásya dvā́raṃ tásmādúdaṅ prāṅ tíṣṭʰannā́hutīrjuhotyúdaṅ prāṅ tíṣṭʰandákṣiṇā nayati dvāraìva tátsvargásya lokásya vittam prápādayati

Verse: 5 
Sentence: a    
bʰittʰā riṣa íti
Sentence: b    
yátʰaiva yájustátʰā bándʰurámba dʰr̥ṣṇú vīráyasva svíti yóṣā vā́ ukʰā̀mbéti vai yóṣāyā āmántraṇaṃ svìva vīrayasvāgníścedáṃ kariṣyatʰa ítyagníśca hyètátkariṣyántau bʰávataḥ

Verse: 6 
Sentence: a    
dŕ̥ṃhasva devī pr̥tʰivī svastáya íti
Sentence: b    
yátʰaiva yájustátʰā bándʰurāsurī́ māyā́ svadʰáyā kr̥tāsī́ti prāṇo ásustásyaiṣā́ māyā́ svadʰáyā katā júṣṭaṃ devébʰya idámastu havyāméti yā́ evaìtásminnagnāvā́hutīrhoṣyanbʰávati tā́ etádāhā́tʰo evaìvá havyamáriṣṭā tvamúdihi yajñé asminníti yátʰaivā́riṣṭā́nārtaitásminyajñá udiyā́devámetádāha

Verse: 7 
Sentence: a    
dvā́bʰyām právr̥ṇakti
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnāmetatprávr̥ṇakti gāyatryā́ ca triṣṭúbʰā ca prāṇo gāyatryā̀tmā́ triṣṭúbetā́vānvaí paśuryā́vānprāṇáścātmā́ ca tadyā́vānpaśustā́vataivaìnāmetatprávr̥ṇaktyátʰo agnirvaí gāyatrī́ndrastriṣṭúbaindrāgnò 'gniryā̀vānagniryā́vatyasya mā́trā tā́vataivaìnāmetatprávr̥ṇaktīndrāgnī vai sárve devā́ḥ sarvadevátyo 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnāmetatprávr̥ṇakti táyoḥ saptá padā́ni saptácitiko gníḥ saptá 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 8 
Sentence: a    
tā́ṃ yadā̀gníḥ saṃtápati
Sentence: b    
átʰaināmarcirā́rohati yóṣā vā́ ukʰā vŕ̥ṣāgnistásmādyadā vŕ̥ṣā yóṣāṃ saṃtápatyátʰāsyāṃ réto dadʰāti

Verse: 9 
Sentence: a    
taddʰaíke
Sentence: b    
yádi cirámarcírāróhatyáṅgārānevā́vapantyubʰáyenaiṣò 'gniríti na tátʰā kuryādastʰanvānvāvá paśúrjāyaté 'tʰa taṃ nā́gra evā̀stʰanvántamiva nyr̥̀ṣanti réta ivaivá dadʰati réta u etádnástʰikaṃ yádarcistásmādenāmarcírevā́rohet

Verse: 10 
Sentence: a    
tā́ṃ yadā̀rcírāróhati
Sentence: b    
átʰāsmintsamídʰamā́dadʰāti réto vā́ enāmetadā́padyata eṣò 'gnistásminnetāṃ rétasi sámbʰūtiṃ dadʰāti

Verse: 11 
Sentence: a    
sā́ kārmukī́ syāt
Sentence: b    
devāścā́surāścobʰáye prājāpatyā́ aspardʰanta devā́ agnimánīkaṃ kr̥tvā́surānabʰyā̀yaṃstásyārcíṣaḥ prágr̥hītasyā́surā ágram prā́vr̥ścaṃstádasyām prátyatiṣṭʰatsá kr̥múko 'bʰavattásmātsá svādū ráso hi tásmādu lóhito 'cirhi eṣò 'gníreva yátkr̥múko 'gnímevā̀sminnetatsámbʰūtiṃ dadʰāti

Verse: 12 
Sentence: a    
prādeśamātrī́ bʰavati
Sentence: b    
prādeśamātro vai gárbʰo víṣṇurātmásammitāmevā̀sminnetatsámbʰūtiṃ dadʰāti

Verse: 13 
Sentence: a    
gʰr̥te nyùttā bʰavati
Sentence: b    
agniryásyai yónerásr̥jyata tasyai gʰr̥tamúlbamāsīttásmāttátpratyúddīpyata ātmā hyásyaiṣa tásmāttásya na bʰásma bʰavatyātmaìva tádātmā́namápyeti na úlbaṃ gárbʰaṃ hinastyáhiṃsāyā úlbādvai jā́yamāno jāyata úlbājjā́yamāno jāyātā íti

Verse: 14 
Sentence: a    
tāmā́dadʰāti
Sentence: b    
drvannaḥ sarpírāsutiríti dā́rvannaḥ sarpíraśana ítyetátpratno hótā váreṇya íti sanātáno hótā váreṇya ítyetatsáhasasputro ádbʰuta íti bálaṃ vai sáho bálasya putró dbʰuta ítyetattíṣṭʰannā́dadʰāti svāhākāréṇa tásyopári bándʰuḥ

Verse: 15 
Sentence: a    
tadvā́ ātmaìvòkʰā́
Sentence: b    
yónirmúñjāḥ śaṇā́ jarāyū́lvaṃ gʰr̥taṃ gárbʰaḥ samít

Verse: 16 
Sentence: a    
bā́hyokʰā bʰávati
Sentence: b    
ántare múñjā bā́hyo hyā̀tmā́ntarā yónirvā́hye múñjā bʰávantyántare śaṇā bā́hyā hi yónirántaraṃ jarā́yu bā́hye śaṇā bʰávantyántaraṃ gʰr̥tam bā́hyaṃ jarāyvántaramúlbam bā́hyaṃ gʰr̥tam bʰávatyántarā samidvā́hyaṃ hyúlvamántaro gárbʰa etébʰyo vai jā́yamāno jāyate tébʰya evaìnametájjanayati

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa vaíkaṅkatīmā́dadʰāti
Sentence: b    
prajā́patiryā́m pratʰāmā́hutimájuhotsá hutvā yátra nyámr̥ṣṭʰa táto víkaṅkataḥ sámabʰavatsaìṣā́ pratʰamā́hutiryadvíkaṅkatastā́masminnetájjuhoti tayainametátprīṇāti párasyā ádʰi saṃvató 'varāṃ abʰyā́tara yátrāhamásmi tā́ṃ avéti yátʰaiva yájustátʰā bándʰuḥ

Verse: 2 
Sentence: a    
atʰaúdumbarīmā́dadʰāti
Sentence: b    
devāścā́surāścobʰáye prājāpatyā́ aspardʰanta ha sárva eva vánaspátayó 'surānabʰyúpeyurudumváro haivá devānná jahau devā ásurānjitvā téṣāṃ vánaspátīnavr̥ñjata

Verse: 3 
Sentence: a    
hocuḥ
Sentence: b    
hánta yaìṣu vánaspátiṣūrgyo rása udumbáre taṃ dádʰāma te yádyapakrā́meyuryātáyāmā ápakrāmeyuryátʰā dʰenúrdugdʰā yátʰānaḍvā́nūhivāníti tadyaìṣu vanaspátiṣūrgyo rása ā́sīdudumbáre támadadʰustáyaitádūrjā sárvānvánaspátīnpráti pacyate tásmātsá sarvadā̀rdráḥ sarvadā́ kṣīrī tádetatsárvamánnaṃ yádudumbáraḥ sárve vánaspátayaḥ sárveṇaivaìnametadánnena prīṇāti sárvairvánaspátibʰiḥ sáminddʰe

Verse: 4 
Sentence: a    
paramásyāḥ parāváta íti
Sentence: b    
yā́ paramā́ parāvadítyetádrohídaśva ihā́gahī́ti róhito hāgneráśvaḥ purīṣyáḥ purupriya íti paśavyò bahupriya ítyetadágne tváṃ tarā mŕ̥dʰa ityágne tváṃ tara sárvānpāpmána ítyetát

Verse: 5 
Sentence: a    
atʰā́paraśuvr̥kṇamā́dadʰāti
Sentence: b    
jā́yata eṣá etadyáccīyáte eṣa sárvāsmā ánnāya jāyata etadvékamánnaṃ yadáparaśuvr̥kaṇaṃ ténainametátprīṇāti yádagne kā́ni kā́ni cidā́ te dā́rūṇi dadʰmási sárvaṃ tádastu te gʰr̥taṃ tájjuṣasva yaviṣṭʰyéti yátʰaiva yájustátʰā bándʰustadyatkiṃ cā́paraśuvr̥kṇaṃ tádasmā etátsvadáyati tádasmā ánnaṃ kr̥tvā́pidadʰāti

Verse: 6 
Sentence: a    
átʰādʰaḥśayamā́dadʰāti
Sentence: b    
jā́yata eṣá etadyáccīyáte eṣa sárvasmā ánnāya jāyata etadvékamánnaṃ yádadʰaḥśayaṃ ténainametátprīṇāti yadáttyupajíhvikā yádvamró atisárpatī́tyupajíhvikā hi tadátti vamro vā́tisarpati sárvaṃ tádastu te gʰr̥taṃ tájjuṣasva yaviṣṭʰyéti yátʰaiva yájustátʰā bándʰustadyatkíṃ cādʰaḥśayaṃ tádasmā́ etátsvadáyati tádasmā ánnaṃ kr̥tvā́pidadʰāti

Verse: 7 
Sentence: a    
átʰaitā úttarāḥ pā́lāśyo bʰavanti
Sentence: b    
bráhma vaí palāśo bráhmaṇaivaìnametatsáminddʰe yádveva pā́lāśyaḥ sómo vaí palāśá eṣò ha paramā́hutiryátsomāhutistā́masminnetájjuhīti táyainametátprīṇāti

Verse: 8 
Sentence: a    
áharaharáprayāvam bʰáranta íti
Sentence: b    
áharaharámattā āháranta ítyetadáśvāyeva tíṣṭʰate gʰāsámasmā íti yatʰā́śvāya tíṣṭʰate gʰāsamítyetádrāyaspóṣeṇa sámiṣā mádanta íti rayyā́ ca póṣeṇa ca sámiṣā mádanta ítyetadágne mā́ te prátiveśā riṣāméti yátʰaivā̀sya prátiveśo na ríṣyedevámetádāha

Verse: 9 
Sentence: a    
nā́bʰā pr̥tʰivyā́ḥ samidʰāné agnāvíti
Sentence: b    
eṣā́ ha nā́bʰiḥ pr̥tʰivyai yátraiṣá etátsamidʰyáte rāyaspóṣāya br̥haté havāmaha íti rayyaí ca póṣāya ca br̥haté havāmaha ítyetádirammadamitī́rayā hyèṣá mattó br̥háduktʰamíti br̥háduktʰo hyèṣa yájatramí ti yajñíyamítyetajjétāramagnim pŕ̥tanāsu sāsahimíti jétā hyágniḥ pŕ̥tanā u sāsahíḥ

Verse: 10 
Sentence: a    
yāḥ sénā abʰī́tvarīḥ
Sentence: b    
dáṃṣṭrābʰyām malímlūnye jáneṣu malímlavo asmábʰyamarātīyādyáśca no dvéṣate jánaḥ níndādyó asmāndʰípsācca sárvaṃ tám masmasā́ kurvíti

Verse: 11 
Sentence: a    
etadvaí devā́ḥ
Sentence: b    
yáścainānádveḍyaṃ cā́dviṣustámasmā ánnaṃ kr̥tvā́pyadadʰusténainamaprīṇannánnamáhaitasyā́bʰavadádahadu devā́nām pāpmā́naṃ tátʰaivaìtadyájamāno yáścainaṃ dvéṣṭi yáṃ ca dvéṣṭi támasmā ánnaṃ kr̥tvā́pidadʰāti ténainam prīṇātyánnamáhaitásya bʰávati dáhatyu yájamānasya pāpmā́nam

Verse: 12 
Sentence: a    
tā́ etā ékādaśā́dadʰāti
Sentence: b    
ákṣatriyasya vā́purohitasya vā́sarvaṃ vai tadyadékādaśā́sarvaṃ tadyadákṣatriyo vā́purohito

Verse: 13 
Sentence: a    
dvā́daśa kṣatríyasya puróhitasya
Sentence: b    
sárvaṃ vai tadyaddvā́daśa sárvaṃ tadyátkṣatríyo puróhito

Verse: 14 
Sentence: a    
puróhitasyā́dadʰāti
Sentence: b    
sáṃśitam me bráhma sáṃśitaṃ vīryám bálam sáṃśitaṃ kṣatráṃ jiṣṇu yásyāhamásmi puróhita íti tádasya bráhma ca kṣatráṃ ca sáṃśyati

Verse: 15 
Sentence: a    
átʰa kṣatríyasya
Sentence: b    
údeṣām bāhū́ atiramudvárco átʰo bálam kṣiṇómi bráhmaṇāmítrānúnnayāmi svā́ṃ ahamíti yátʰaivá kṣiṇuyā́damítrānunnáyetsvā́nevámetádāhobʰetvèvaìte ā́dadʰyādayaṃ vā́ agnirbráhma ca kṣatráṃ cemámevaìtádagnímetā́bʰyāmubʰā́bʰyāṃ sáminddʰe bráhmaṇā ca kṣatréṇa ca

Verse: 16 
Sentence: a    
tāstráyodaśa sámpadyante
Sentence: b    
tráyodaśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 17 
Sentence: a    
prādeśamātryò bʰavanti
Sentence: b    
prādeśamātro vai gárbʰo víṣṇuránnametádātmásammitenaivaìnametadánnena prīṇāti yádu vā́ ātmásammitamánnaṃ tádavati tanná hinasti yadbʰū́yo hinásti tadyatkánīyo na tádavati tiṣṭʰannā́dadʰāti tásyopári bándʰuḥ svāhākāréṇa réto vā́ idáṃ siktámayámagnistásminyátkāṣṭʰānyásvāhākr̥tānyabʰyādadʰyā́ddʰiṃsyā́ddʰainaṃ yátsamídʰasténa nā́hutayo yádu svāhākāréṇa tenā́nnamánnaṃ svāhākārastátʰo hainaṃ hinasti

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰa viṣṇukramā́nkrāntvā́
Sentence: b    
vātsapréṇopastʰāyā́stamita āditye bʰásmaivá pratʰamamúdvapatyetadvā́ enametenā́nnena prīṇātyetā́bʰiḥ samídbʰistasyā́nnasya jaggʰásyaiṣá pāpmā́ sīdati bʰásma ténainametadvyā́vartayati tásminnápahatapāpmanvā́caṃ vísr̥jate vā́caṃ visŕ̥jya samídʰamā́dadʰāti rā́tryā evaìnametadánnena prīṇāti rā́trīṃ-rātrīmáprayāvam bʰáranta íti tásyokto bándʰū rā́tryā evaìtāmáriṣṭiṃ svastimā́śāste tadyatkiṃ cā́tī rā́tryopasamādádʰātyā́hutikr̥taṃ haivā̀smai tádupasamā́dadʰāti

Verse: 2 
Sentence: a    
átʰa prātarúdita ādityé
Sentence: b    
bʰásmaivá pratʰamamúdvapatyetadvā́ enametenā́nnena prīṇātyetáyā samídʰā yácca rā́tryopasamādádʰāti tasyā́nnasya jaggʰásyaiṣá pāpmā́ sīdati bʰásma ténainametadvyā́vartayati tásminnápahatapāpmanvā́caṃ vísr̥jate vā́caṃ visŕ̥jya samídʰamā́dadʰātyáhna evaìnametadánnena prīṇātyáharaharáprayāvam bʰáranta íti tásyokto bándʰuráhna evaìtāmáriṣṭiṃ svastimā́śāste tadyatkiṃ cātó 'hnopasamādádʰātyā́hutikr̥taṃ haivā̀smai tádupasamā́dadʰāti

Verse: 3 
Sentence: a    
ahorātre vā́ abʰívartamāne saṃvatsarámāpnutaḥ saṃvatsará idaṃ sárvamāhnā́yaivaìtāmáriṣṭiṃ svastimā́śāste

Verse: 4 
Sentence: a    
átʰa yadā̀smai vratám prayácʰanti
Sentence: b    
átʰa vrate nyájya samídʰamā́dadʰāti vrate nyáñjyādítyu haíka āhurā́hutiṃ tájjuhuyādánavakl̥ptaṃ vai tadyáddīkṣita ā́hutiṃ juhuyādíti

Verse: 5 
Sentence: a    
sa vai nyáñjyādevá
Sentence: b    
dévo vā́ asyaiṣá ātmā́ mānuṣò 'yaṃ sa yanná nyañjyānná haitaṃ daívamātmā́nam prīṇīyādátʰa yánnyanákti tátʰo haitaṃ daívamātmā́nam prīṇāti yátsamitténa nā́hutiryádu vraté nyaktā tenā́nnamánnaṃ vratám

Verse: 6 
Sentence: a    
sa vaí samídʰamādʰāyā́tʰa vratayati
Sentence: b    
daívo vā́ asyaiṣá ātmā́ mānuṣò 'yáṃ devā́ u agré 'tʰa manuṣyā̀stásmātsamídʰamādʰāyā́tʰa vratayati

Verse: 7 
Sentence: a    
ánnapaté 'nnasya no dehī́ti
Sentence: b    
áśanapaté 'śanasya no dehī́tyetádanamīvásya śuṣmíṇa ítyanaśanāyásya śuṣmíṇa ítyetatprá-pra dātā́raṃ tāriṣa íti yájamāno vaí dātā pra yájamānaṃ tāriṣa ítyetadū́rjaṃ dʰehi dvipáde cátuṣpada ítyāśíṣamā́śāste yádu bʰinnā́yai prā́yaścittimāhóttarasmiṃstádanvākʰyā́na íti

Verse: 8 
Sentence: a    
yádyeṣòkʰā́ bʰidyéta
Sentence: b    
yā́bʰinnā návā stʰā́lyurubilo syāttásyāmenam paryā́vapedā́rcʰati vā́ eṣòkʰā yā́ bʰidyaté 'nārto iyáṃ devatā́nārtāyāmimamánārtam bibʰarāṇī́ti tátrokʰā́yai kapā́lam purástātprā́syati tátʰo haiṣá etásyai yónerná cyavate

Verse: 9 
Sentence: a    
átʰa mŕ̥damāhŕ̥tya
Sentence: b    
ukʰā́ṃ copaśayā́ṃ ca piṣṭvā́ saṃsŕ̥jyokʰā́ṃ karotyetáyaivā̀vr̥tā́nupaharanyájustūṣṇī́mevá paktvā́ paryā́vapati karmaṇíreva tátra prā́yaścittiḥ púnastátkapā́lamukʰā́yāmupasamásyokʰā́ṃ copaśayā́ṃ ca piṣṭvā́ saṃsŕ̥jya nídadʰāti prā́yaścittibʰyaḥ

Verse: 10 
Sentence: a    
átʰa yádyeṣa úkʰyo 'gníranugácʰet
Sentence: b    
gā́rhapatyaṃ vāva gacʰati gā́rhapatyāddʰi sa ā́hr̥to bʰávati gā́rhapatyādevaìnam prā́ñcamuddʰŕ̥tyopasamādʰā́yokʰām právr̥ñjyādetáyaivā̀vr̥tā́nupaharanyájustūṣṇī́meva tā́ṃ yadā̀gnírāróhati

Verse: 11 
Sentence: a    
átʰa prā́yaścittī karoti
Sentence: b    
sárvebʰyo vā́ eṣá etaṃ kā́mebʰyo ā́dʰatte tadyádevā̀syā́tra kā́mānāṃ vyavacʰidyáte 'gnāvánugate tádevaìtatsáṃtanoti sáṃdadʰātyubʰe prā́yaścittī karotyadʰvaraprāyaścittíṃ cāgniprāyaścittíṃ cādʰvarásya pū́rvāmátʰāgnestásyokto bándʰuḥ

Verse: 12 
Sentence: a    
samidʰā́jyasyopahátya
Sentence: b    
ā́sīna ā́hutiṃ juhoti viśvákarmaṇe svāhetyátʰopottʰā́ya samídʰamā́dadʰāti púnastvādityā́ rudrā vásavaḥ sámindʰatām púnarbrahmáṇo vasunītʰa yajñairítyetā́stvā devátāḥ púnaḥ sámindʰatāmítyetádgʰr̥téna tváṃ tanváṃ vardʰayasva stayā́ḥ santu yájamānasya kā́mā íti gʰr̥tenā́ha tváṃ vardʰáyasva yébʰya u tvāṃ kā́mebʰyo yájamāna ā́dʰatta te 'sya sárve satyā́ḥ santvítyetát

Verse: 13 
Sentence: a    
átʰa yádi gā́rhapatyo 'nugácʰet
Sentence: b    
aráṇī vāva gacʰatyaráṇibʰyāṃ hi sa ā́hr̥to bʰávatyaráṇibʰyāmevaìnam matʰitvòpasamādʰā́ya prā́yaścittī karoti

Verse: 14 
Sentence: a    
átʰa yádi prásuta āhavanī́yo 'nugácʰet
Sentence: b    
gā́rhapatyaṃ vāva gacʰati gā́rhapatyāddʰi sa ā́hr̥to bʰávati gā́rhapatyādevaìnam prā́ñcaṃ sāṃkāśinéna hr̥tvòpasamādʰā́ya prā́yaścittīṃ karoti yastásminkālè 'dʰvaraḥ syāttā́madʰvaraprāyaścittíṃ kuryā́tsamānyágniprāyaścittíḥ

Verse: 15 
Sentence: a    
átʰa yádyāgnīdʰrī́yo 'nugácʰet
Sentence: b    
gā́rhapatyaṃ vāva gacʰati gā́rhapatyāddʰi sa ā́hr̥to bʰávati gā́rhapatyādevaìnam prā́ñcamúttareṇa sádo hr̥tvòpasamādʰā́ya prā́yaścittī karotyátʰa yádi gā́rhapatyo 'nugácʰettásyokto bándʰuḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.