TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 41
Chapter: 6
Paragraph: 1
Verse: 1
Sentence: a
bʰū́yāṃsi
havī́ṃṣi
bʰavanti
Sentence: b
agnicityā́yāṃ
yádu
cā́nagnicityāyāmátīni
ha
kármāṇí
santi
yā́nyanyatkarmā́ti
tānyátīni
téṣāmagnicityā́
rājasū́yo
vājapeyī
'śvamedʰastadyattā́nyanyā́ni
kármāṇyáti
tásmāttānyátīni
Verse: 2
Sentence: a
āgnāvaiṣṇava
ékādaśakapālaḥ
Sentence: b
tádadʰvarásya
dīkṣaṇī́yaṃ
vaiśvānaro
dvā́daśakapāla
ādityáśca
carusté
agnéḥ
Verse: 3
Sentence: a
sa
yádāgnāvaiṣṇavámevá
nirvápet
Sentence: b
nétare
havíṣī
adʰvarásyaivá
dīkṣaṇī́yaṃ
kr̥taṃ
syānnā̀gnerátʰa
yadítare
evá
havíṣī
nirvápennā̀gnāvaiṣṇavámagnérevá
dīkṣaṇī́yaṃ
kr̥taṃ
syānnā̀dʰvarásya
Verse: 4
Sentence: a
ubʰáyāni
nírvapati
Sentence: b
adʰvarásya
cāgnéścobʰáyaṃ
hyètatkármādʰvarakarmá
cāgnikarmá
cādʰvarásya
pū́rvamátʰāgnérupāyi
hyètatkárma
yádagnikarmá
Verse: 5
Sentence: a
sa
yá
eṣá
āgnāvaiṣṇaváḥ
Sentence: b
tásya
tádeva
brā́hmaṇaṃ
yatpuraścáraṇe
vaiśvānaro
dvā́daśakapālo
vaiśvānaro
vai
sárve
'gnáyaḥ
sárveṣāmagnīnāmúpāptyai
dvā́daśakapālo
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsaró
vaiśvānaráḥ
Verse: 6
Sentence: a
yádvevaìtáṃ
vaiśvānaráṃ
nirvápati
Sentence: b
vaiśvānaraṃ
vā́
etámagníṃ
janayiṣyánbʰavati
támetátpurástāddīkṣaṇī́yāyāṃ
réto
bʰūtáṃ
siñcati
yādr̥gvai
yónau
rétaḥ
sicyáte
tādŕ̥gjāyate
tadyádetamátra
vaiśvānaraṃ
réto
bʰūtáṃ
siñcáti
tásmādeṣò
'mútra
vaiśvānaró
jāyate
Verse: 7
Sentence: a
yádvevaìté
havíṣī
nirvápati
Sentence: b
kṣatraṃ
vaí
vaiśvānaro
víḍeṣá
ādityáścarúḥ
kṣatráṃ
ca
tadvíśaṃ
ca
karoti
vaiśvānaram
pū́rvaṃ
nírvapati
kṣatraṃ
tátkr̥tvā
víśe
karoti
Verse: 8
Sentence: a
éka
eṣá
bʰavati
Sentence: b
ekadevátya
ekastʰaṃ
tátkṣatrámekastʰāṃ
śríyaṃ
karoti
carurítaro
bahudevátyo
bʰūmā
vā́
eṣá
taṇḍulā́nāṃ
yáccarúrbʰūmò
eṣá
devā́nāṃ
yádādityā́
viśi
tádbʰūmā́naṃ
dadʰātī́tyadʰidevatám
Verse: 9
Sentence: a
átʰādʰyātmám
Sentence: b
śíra
evá
vaiśvānará
ātmaìṣá
ādityáścaruḥ
śíraśca
tádātmā́naṃ
ca
karoti
vaiśvānaram
pū́rvaṃ
nírvapati
śírastátkr̥tvā̀tmā́naṃ
karoti
Verse: 10
Sentence: a
éka
eṣá
bʰavati
Sentence: b
ékamiva
hi
śíraścarurítaro
bahudevátyo
bʰūmā
vā́
eṣá
taṇḍulā́nāṃ
yáccarúrbʰūmò
eṣó
'ṅgānāṃ
yádātmā̀tmaṃstadáṅgānām
bʰūmā́naṃ
dadʰāti
Verse: 11
Sentence: a
gʰr̥tá
eṣá
bʰavati
Sentence: b
gʰr̥tábʰājanā
hyā̀dityāḥ
svenaivaìnānetádbʰāgéna
svéna
rásena
prīṇātyupāṃśvètā́ni
havī́ṃṣi
bʰavanti
réto
vā
átra
yajñá
upāṃśu
vai
rétaḥ
sicyate
Verse: 12
Sentence: a
átʰaudgrabʰaṇā́ni
juhoti
Sentence: b
audgrabʰaṇairvaí
devā́
ātmā́namasmā́llokā́tsvargáṃ
lokámabʰyúdagr̥hṇata
yádudágr̥hṇata
tásmādaudgrabʰaṇā́ni
tátʰaivaìtadyájamāna
audgrabʰaṇaírevā̀tmā́namasmā́llokā́tsvargáṃ
lokámabʰyúdgr̥hṇīte
Verse: 13
Sentence: a
tā́ni
vai
bʰū́yāṃsi
bʰavanti
Sentence: b
agnicityā́yāṃ
yádu
cā́nagnicityāyāṃ
tásyākto
bándʰurubʰáyāni
bʰavanti
tásyoktò
'dʰvarásya
pū́rvāṇyátʰāgnestásyo
evòktáḥ
Verse: 14
Sentence: a
páñcādvarásya
juhoti
Sentence: b
pā́ṅkto
yajño
yā́vānyajño
yā́vatyasya
mā́trā
tā́vataivaìnametadréto
bʰūtáṃ
siñcati
saptā̀gnéḥ
saptácitiko
'gníḥ
saptá
'rtávaḥ
saṃvatsaráḥ
saṃvatsaro
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadréto
bʰūtáṃ
siñcati
tā́nyubʰáyāni
dvā́daśa
sámpadyante
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 15
Sentence: a
sá
juhoti
Sentence: b
ā́kūtimagníṃ
prayújaṃ
svāhetyā́kūtādvā́
etadágre
kárma
sámabʰavattádevaìtádetásmai
kármaṇe
práyuṅkte
Verse: 16
Sentence: a
máno
megʰā́magním
prayújaṃ
svāhéti
Sentence: b
mánaso
vā́
etadágre
kárma
sámabʰavattádevaìtádetásmai
kármaṇe
práyuṅkte
Verse: 17
Sentence: a
cittaṃ
víjñātamagním
prayújaṃ
svāhéti
Sentence: b
cittādvā́
etadágre
kárma
sámabʰavattádevaìtádetásmai
kármaṇe
práyuṅkte
Verse: 18
Sentence: a
vāco
vídʰr̥timagním
prayújaṃ
svāhéti
Sentence: b
vāco
vā
etadágre
kárma
sámabʰavattā́mevaìtádetásmai
kármaṇe
práyuṅkte
Verse: 19
Sentence: a
prajā́pataye
mánave
svāhéti
Sentence: b
prajā́patirvai
mánuḥ
sa
hī̀daṃ
sárvamámanuta
prajā́patirvā́
etadágre
kármākarottámevaìtádetásmai
kármaṇe
práyuṅkte
Verse: 20
Sentence: a
agnáye
vaiśvānarā́ya
svāhéti
Sentence: b
saṃvatsaro
vā́
agnírvaiśvānaráḥ
saṃvatsaro
vā́
etadágre
kármākarottámevaìtádetásmai
kármaṇe
práyuṅkte
Verse: 21
Sentence: a
átʰa
sāvitrī́ṃ
juhoti
Sentence: b
savitā
vā́
etadágre
kármākarottámevaìtádetásmai
kármaṇe
práyuṅkte
víśvo
devásya
neturmárto
vurīta
sakʰyám
víśvo
rāyá
iṣudʰyati
dyumnáṃ
vr̥ṇīta
puṣyáse
svāhéti
yó
devásya
savitúḥ
sakʰyáṃ
vr̥ṇīte
sá
dyumnáṃ
ca
púṣṭiṃ
ca
vr̥ṇīta
eṣa
asya
sakʰyáṃ
vr̥ṇīte
yá
etatkárma
karóti
Verse: 22
Sentence: a
tā́nyu
haíke
Sentence: b
ukʰā́yāmevaìtānyaudgrabʰaṇā́ni
juhvati
kāmebʰyo
vā́
etā́ni
hūyanta
ātmò
eṣa
yájamānasya
yádukʰātmanyájamānasya
sárvānkā́mānprátiṣṭʰāpayāma
íti
na
tátʰā
kuryādetásya
vaí
yajñásya
sáṃstʰitasyaitā́sāmā́hutīnāṃ
yo
rásastádetádarciryaddī́pyate
tadyatsáṃstʰite
yajñé
hutéṣvaudgrabʰaṇéṣūkʰā́m
pravr̥ṇákti
tádenāmeṣá
yajña
ā́rohati
táṃ
yajñám
bibʰarti
tásmātsáṃstʰita
evá
yajñé
hutéṣvaudgrabʰaṇéṣūkʰām
právr̥ñjyāt
Verse: 23
Sentence: a
muñjakulāyenā́vastīrṇā
bʰavati
Sentence: b
ā́dīpyādíti
nvèva
yádvevá
muñjakulāyéna
yónireṣā̀gneryanmúñjo
na
vai
yónirgárbʰaṃ
hinastyáhiṃsāyai
yónirvai
jā́yamāno
jāyate
yónerjā́yamāno
jāyātā
íti
Verse: 24
Sentence: a
śaṇakulāyamántaram
bʰavati
Sentence: b
ā́dipyādíti
nvèva
yádvevá
śaṇakulāyám
prajā́patiryásyai
yónerásr̥jyata
tásyā
úmā
úlbamā́sañcʰaṇā́
jarā́yu
tásmātte
pū́tayo
jarā́yu
hi
te
na
vaí
jarā́yu
gárbʰaṃ
hinastyáhiṃsāyai
jarā́yuṇo
vai
jā́yamāno
jāyate
jarā́yuṇo
jā́yamāno
jāyātā
íti
Paragraph: 2
Verse: 1
Sentence: a
tāṃ
tíṣṭʰanprávr̥ṇakti
ime
vaí
lokā́
ukʰā
tíṣṭʰantīva
vā́
imé
lokā
átʰo
tíṣṭʰanvaí
vīryávattamaḥ
Verse: 2
Sentence: a
údaṅ
prāṅ
tíṣṭʰan
Sentence: b
údaṅvai
prāṅ
tíṣṭʰanprajā́patiḥ
prájā
asr̥jat
Verse: 3
Sentence: a
yádvevódaṅ
prāṅ
tíṣṭʰan
Sentence: b
eṣā́
hobʰáyeṣāṃ
devamanuṣyā́ṇāṃ
digyadúdīcī
prā́cī
Verse: 4
Sentence: a
yádvevódaṅ
prāṅ
tíṣṭʰan
Sentence: b
etásyāṃ
ha
diśí
svargásya
lokásya
dvā́raṃ
tásmādúdaṅ
prāṅ
tíṣṭʰannā́hutīrjuhotyúdaṅ
prāṅ
tíṣṭʰandákṣiṇā
nayati
dvāraìva
tátsvargásya
lokásya
vittam
prápādayati
Verse: 5
Sentence: a
mā
sú
bʰittʰā
mā
sú
riṣa
íti
Sentence: b
yátʰaiva
yájustátʰā
bándʰurámba
dʰr̥ṣṇú
vīráyasva
svíti
yóṣā
vā́
ukʰā̀mbéti
vai
yóṣāyā
āmántraṇaṃ
svìva
vīrayasvāgníścedáṃ
kariṣyatʰa
ítyagníśca
hyètátkariṣyántau
bʰávataḥ
Verse: 6
Sentence: a
dŕ̥ṃhasva
devī
pr̥tʰivī
svastáya
íti
Sentence: b
yátʰaiva
yájustátʰā
bándʰurāsurī́
māyā́
svadʰáyā
kr̥tāsī́ti
prāṇo
vā
ásustásyaiṣā́
māyā́
svadʰáyā
katā
júṣṭaṃ
devébʰya
idámastu
havyāméti
yā́
evaìtásminnagnāvā́hutīrhoṣyanbʰávati
tā́
etádāhā́tʰo
evaìvá
havyamáriṣṭā
tvamúdihi
yajñé
asminníti
yátʰaivā́riṣṭā́nārtaitásminyajñá
udiyā́devámetádāha
Verse: 7
Sentence: a
dvā́bʰyām
právr̥ṇakti
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnāmetatprávr̥ṇakti
gāyatryā́
ca
triṣṭúbʰā
ca
prāṇo
gāyatryā̀tmā́
triṣṭúbetā́vānvaí
paśuryā́vānprāṇáścātmā́
ca
tadyā́vānpaśustā́vataivaìnāmetatprávr̥ṇaktyátʰo
agnirvaí
gāyatrī́ndrastriṣṭúbaindrāgnò
'gniryā̀vānagniryā́vatyasya
mā́trā
tā́vataivaìnāmetatprávr̥ṇaktīndrāgnī
vai
sárve
devā́ḥ
sarvadevátyo
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnāmetatprávr̥ṇakti
táyoḥ
saptá
padā́ni
saptácitiko
gníḥ
saptá
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 8
Sentence: a
tā́ṃ
yadā̀gníḥ
saṃtápati
Sentence: b
átʰaināmarcirā́rohati
yóṣā
vā́
ukʰā
vŕ̥ṣāgnistásmādyadā
vŕ̥ṣā
yóṣāṃ
saṃtápatyátʰāsyāṃ
réto
dadʰāti
Verse: 9
Sentence: a
taddʰaíke
Sentence: b
yádi
cirámarcírāróhatyáṅgārānevā́vapantyubʰáyenaiṣò
'gniríti
na
tátʰā
kuryādastʰanvānvāvá
paśúrjāyaté
'tʰa
taṃ
nā́gra
evā̀stʰanvántamiva
nyr̥̀ṣanti
réta
ivaivá
dadʰati
réta
u
etádnástʰikaṃ
yádarcistásmādenāmarcírevā́rohet
Verse: 10
Sentence: a
tā́ṃ
yadā̀rcírāróhati
Sentence: b
átʰāsmintsamídʰamā́dadʰāti
réto
vā́
enāmetadā́padyata
eṣò
'gnistásminnetāṃ
rétasi
sámbʰūtiṃ
dadʰāti
Verse: 11
Sentence: a
sā́
kārmukī́
syāt
Sentence: b
devāścā́surāścobʰáye
prājāpatyā́
aspardʰanta
té
devā́
agnimánīkaṃ
kr̥tvā́surānabʰyā̀yaṃstásyārcíṣaḥ
prágr̥hītasyā́surā
ágram
prā́vr̥ścaṃstádasyām
prátyatiṣṭʰatsá
kr̥múko
'bʰavattásmātsá
svādū
ráso
hi
tásmādu
lóhito
'cirhi
sá
eṣò
'gníreva
yátkr̥múko
'gnímevā̀sminnetatsámbʰūtiṃ
dadʰāti
Verse: 12
Sentence: a
prādeśamātrī́
bʰavati
Sentence: b
prādeśamātro
vai
gárbʰo
víṣṇurātmásammitāmevā̀sminnetatsámbʰūtiṃ
dadʰāti
Verse: 13
Sentence: a
gʰr̥te
nyùttā
bʰavati
Sentence: b
agniryásyai
yónerásr̥jyata
tasyai
gʰr̥tamúlbamāsīttásmāttátpratyúddīpyata
ātmā
hyásyaiṣa
tásmāttásya
na
bʰásma
bʰavatyātmaìva
tádātmā́namápyeti
na
vā
úlbaṃ
gárbʰaṃ
hinastyáhiṃsāyā
úlbādvai
jā́yamāno
jāyata
úlbājjā́yamāno
jāyātā
íti
Verse: 14
Sentence: a
tāmā́dadʰāti
Sentence: b
drvannaḥ
sarpírāsutiríti
dā́rvannaḥ
sarpíraśana
ítyetátpratno
hótā
váreṇya
íti
sanātáno
hótā
váreṇya
ítyetatsáhasasputro
ádbʰuta
íti
bálaṃ
vai
sáho
bálasya
putró
dbʰuta
ítyetattíṣṭʰannā́dadʰāti
svāhākāréṇa
tásyopári
bándʰuḥ
Verse: 15
Sentence: a
tadvā́
ātmaìvòkʰā́
Sentence: b
yónirmúñjāḥ
śaṇā́
jarāyū́lvaṃ
gʰr̥taṃ
gárbʰaḥ
samít
Verse: 16
Sentence: a
bā́hyokʰā
bʰávati
Sentence: b
ántare
múñjā
bā́hyo
hyā̀tmā́ntarā
yónirvā́hye
múñjā
bʰávantyántare
śaṇā
bā́hyā
hi
yónirántaraṃ
jarā́yu
bā́hye
śaṇā
bʰávantyántaraṃ
gʰr̥tam
bā́hyaṃ
hí
jarāyvántaramúlbam
bā́hyaṃ
gʰr̥tam
bʰávatyántarā
samidvā́hyaṃ
hyúlvamántaro
gárbʰa
etébʰyo
vai
jā́yamāno
jāyate
tébʰya
evaìnametájjanayati
Paragraph: 3
Verse: 1
Sentence: a
átʰa
vaíkaṅkatīmā́dadʰāti
Sentence: b
prajā́patiryā́m
pratʰāmā́hutimájuhotsá
hutvā
yátra
nyámr̥ṣṭʰa
táto
víkaṅkataḥ
sámabʰavatsaìṣā́
pratʰamā́hutiryadvíkaṅkatastā́masminnetájjuhoti
tayainametátprīṇāti
párasyā
ádʰi
saṃvató
'varāṃ
abʰyā́tara
yátrāhamásmi
tā́ṃ
avéti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 2
Sentence: a
atʰaúdumbarīmā́dadʰāti
Sentence: b
devāścā́surāścobʰáye
prājāpatyā́
aspardʰanta
té
ha
sárva
eva
vánaspátayó
'surānabʰyúpeyurudumváro
haivá
devānná
jahau
té
devā
ásurānjitvā
téṣāṃ
vánaspátīnavr̥ñjata
Verse: 3
Sentence: a
té
hocuḥ
Sentence: b
hánta
yaìṣu
vánaspátiṣūrgyo
rása
udumbáre
taṃ
dádʰāma
te
yádyapakrā́meyuryātáyāmā
ápakrāmeyuryátʰā
dʰenúrdugdʰā
yátʰānaḍvā́nūhivāníti
tadyaìṣu
vanaspátiṣūrgyo
rása
ā́sīdudumbáre
támadadʰustáyaitádūrjā
sárvānvánaspátīnpráti
pacyate
tásmātsá
sarvadā̀rdráḥ
sarvadā́
kṣīrī
tádetatsárvamánnaṃ
yádudumbáraḥ
sárve
vánaspátayaḥ
sárveṇaivaìnametadánnena
prīṇāti
sárvairvánaspátibʰiḥ
sáminddʰe
Verse: 4
Sentence: a
paramásyāḥ
parāváta
íti
Sentence: b
yā́
paramā́
parāvadítyetádrohídaśva
ihā́gahī́ti
róhito
hāgneráśvaḥ
purīṣyáḥ
purupriya
íti
paśavyò
bahupriya
ítyetadágne
tváṃ
tarā
mŕ̥dʰa
ityágne
tváṃ
tara
sárvānpāpmána
ítyetát
Verse: 5
Sentence: a
atʰā́paraśuvr̥kṇamā́dadʰāti
Sentence: b
jā́yata
eṣá
etadyáccīyáte
sá
eṣa
sárvāsmā
ánnāya
jāyata
etadvékamánnaṃ
yadáparaśuvr̥kaṇaṃ
ténainametátprīṇāti
yádagne
kā́ni
kā́ni
cidā́
te
dā́rūṇi
dadʰmási
sárvaṃ
tádastu
te
gʰr̥taṃ
tájjuṣasva
yaviṣṭʰyéti
yátʰaiva
yájustátʰā
bándʰustadyatkiṃ
cā́paraśuvr̥kṇaṃ
tádasmā
etátsvadáyati
tádasmā
ánnaṃ
kr̥tvā́pidadʰāti
Verse: 6
Sentence: a
átʰādʰaḥśayamā́dadʰāti
Sentence: b
jā́yata
eṣá
etadyáccīyáte
sá
eṣa
sárvasmā
ánnāya
jāyata
etadvékamánnaṃ
yádadʰaḥśayaṃ
ténainametátprīṇāti
yadáttyupajíhvikā
yádvamró
atisárpatī́tyupajíhvikā
vā
hi
tadátti
vamro
vā́tisarpati
sárvaṃ
tádastu
te
gʰr̥taṃ
tájjuṣasva
yaviṣṭʰyéti
yátʰaiva
yájustátʰā
bándʰustadyatkíṃ
cādʰaḥśayaṃ
tádasmā́
etátsvadáyati
tádasmā
ánnaṃ
kr̥tvā́pidadʰāti
Verse: 7
Sentence: a
átʰaitā
úttarāḥ
pā́lāśyo
bʰavanti
Sentence: b
bráhma
vaí
palāśo
bráhmaṇaivaìnametatsáminddʰe
yádveva
pā́lāśyaḥ
sómo
vaí
palāśá
eṣò
ha
paramā́hutiryátsomāhutistā́masminnetájjuhīti
táyainametátprīṇāti
Verse: 8
Sentence: a
áharaharáprayāvam
bʰáranta
íti
Sentence: b
áharaharámattā
āháranta
ítyetadáśvāyeva
tíṣṭʰate
gʰāsámasmā
íti
yatʰā́śvāya
tíṣṭʰate
gʰāsamítyetádrāyaspóṣeṇa
sámiṣā
mádanta
íti
rayyā́
ca
póṣeṇa
ca
sámiṣā
mádanta
ítyetadágne
mā́
te
prátiveśā
riṣāméti
yátʰaivā̀sya
prátiveśo
na
ríṣyedevámetádāha
Verse: 9
Sentence: a
nā́bʰā
pr̥tʰivyā́ḥ
samidʰāné
agnāvíti
Sentence: b
eṣā́
ha
nā́bʰiḥ
pr̥tʰivyai
yátraiṣá
etátsamidʰyáte
rāyaspóṣāya
br̥haté
havāmaha
íti
rayyaí
ca
póṣāya
ca
br̥haté
havāmaha
ítyetádirammadamitī́rayā
hyèṣá
mattó
br̥háduktʰamíti
br̥háduktʰo
hyèṣa
yájatramí
ti
yajñíyamítyetajjétāramagnim
pŕ̥tanāsu
sāsahimíti
jétā
hyágniḥ
pŕ̥tanā
u
sāsahíḥ
Verse: 10
Sentence: a
yāḥ
sénā
abʰī́tvarīḥ
Sentence: b
dáṃṣṭrābʰyām
malímlūnye
jáneṣu
malímlavo
yó
asmábʰyamarātīyādyáśca
no
dvéṣate
jánaḥ
níndādyó
asmāndʰípsācca
sárvaṃ
tám
masmasā́
kurvíti
Verse: 11
Sentence: a
etadvaí
devā́ḥ
Sentence: b
yáścainānádveḍyaṃ
cā́dviṣustámasmā
ánnaṃ
kr̥tvā́pyadadʰusténainamaprīṇannánnamáhaitasyā́bʰavadádahadu
devā́nām
pāpmā́naṃ
tátʰaivaìtadyájamāno
yáścainaṃ
dvéṣṭi
yáṃ
ca
dvéṣṭi
támasmā
ánnaṃ
kr̥tvā́pidadʰāti
ténainam
prīṇātyánnamáhaitásya
bʰávati
dáhatyu
yájamānasya
pāpmā́nam
Verse: 12
Sentence: a
tā́
etā
ékādaśā́dadʰāti
Sentence: b
ákṣatriyasya
vā́purohitasya
vā́sarvaṃ
vai
tadyadékādaśā́sarvaṃ
tadyadákṣatriyo
vā́purohito
vā
Verse: 13
Sentence: a
dvā́daśa
kṣatríyasya
vā
puróhitasya
vā
Sentence: b
sárvaṃ
vai
tadyaddvā́daśa
sárvaṃ
tadyátkṣatríyo
vā
puróhito
vā
Verse: 14
Sentence: a
sá
puróhitasyā́dadʰāti
Sentence: b
sáṃśitam
me
bráhma
sáṃśitaṃ
vīryám
bálam
sáṃśitaṃ
kṣatráṃ
jiṣṇu
yásyāhamásmi
puróhita
íti
tádasya
bráhma
ca
kṣatráṃ
ca
sáṃśyati
Verse: 15
Sentence: a
átʰa
kṣatríyasya
Sentence: b
údeṣām
bāhū́
atiramudvárco
átʰo
bálam
kṣiṇómi
bráhmaṇāmítrānúnnayāmi
svā́ṃ
ahamíti
yátʰaivá
kṣiṇuyā́damítrānunnáyetsvā́nevámetádāhobʰetvèvaìte
ā́dadʰyādayaṃ
vā́
agnirbráhma
ca
kṣatráṃ
cemámevaìtádagnímetā́bʰyāmubʰā́bʰyāṃ
sáminddʰe
bráhmaṇā
ca
kṣatréṇa
ca
Verse: 16
Sentence: a
tāstráyodaśa
sámpadyante
Sentence: b
tráyodaśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadánnena
prīṇāti
Verse: 17
Sentence: a
prādeśamātryò
bʰavanti
Sentence: b
prādeśamātro
vai
gárbʰo
víṣṇuránnametádātmásammitenaivaìnametadánnena
prīṇāti
yádu
vā́
ātmásammitamánnaṃ
tádavati
tanná
hinasti
yadbʰū́yo
hinásti
tadyatkánīyo
na
tádavati
tiṣṭʰannā́dadʰāti
tásyopári
bándʰuḥ
svāhākāréṇa
réto
vā́
idáṃ
siktámayámagnistásminyátkāṣṭʰānyásvāhākr̥tānyabʰyādadʰyā́ddʰiṃsyā́ddʰainaṃ
tā
yátsamídʰasténa
nā́hutayo
yádu
svāhākāréṇa
tenā́nnamánnaṃ
hí
svāhākārastátʰo
hainaṃ
ná
hinasti
Paragraph: 4
Verse: 1
Sentence: a
átʰa
viṣṇukramā́nkrāntvā́
Sentence: b
vātsapréṇopastʰāyā́stamita
āditye
bʰásmaivá
pratʰamamúdvapatyetadvā́
enametenā́nnena
prīṇātyetā́bʰiḥ
samídbʰistasyā́nnasya
jaggʰásyaiṣá
pāpmā́
sīdati
bʰásma
ténainametadvyā́vartayati
tásminnápahatapāpmanvā́caṃ
vísr̥jate
vā́caṃ
visŕ̥jya
samídʰamā́dadʰāti
rā́tryā
evaìnametadánnena
prīṇāti
rā́trīṃ-rātrīmáprayāvam
bʰáranta
íti
tásyokto
bándʰū
rā́tryā
evaìtāmáriṣṭiṃ
svastimā́śāste
tadyatkiṃ
cā́tī
rā́tryopasamādádʰātyā́hutikr̥taṃ
haivā̀smai
tádupasamā́dadʰāti
Verse: 2
Sentence: a
átʰa
prātarúdita
ādityé
Sentence: b
bʰásmaivá
pratʰamamúdvapatyetadvā́
enametenā́nnena
prīṇātyetáyā
samídʰā
yácca
rā́tryopasamādádʰāti
tasyā́nnasya
jaggʰásyaiṣá
pāpmā́
sīdati
bʰásma
ténainametadvyā́vartayati
tásminnápahatapāpmanvā́caṃ
vísr̥jate
vā́caṃ
visŕ̥jya
samídʰamā́dadʰātyáhna
evaìnametadánnena
prīṇātyáharaharáprayāvam
bʰáranta
íti
tásyokto
bándʰuráhna
evaìtāmáriṣṭiṃ
svastimā́śāste
tadyatkiṃ
cātó
'hnopasamādádʰātyā́hutikr̥taṃ
haivā̀smai
tádupasamā́dadʰāti
Verse: 3
Sentence: a
ahorātre
vā́
abʰívartamāne
saṃvatsarámāpnutaḥ
saṃvatsará
idaṃ
sárvamāhnā́yaivaìtāmáriṣṭiṃ
svastimā́śāste
Verse: 4
Sentence: a
átʰa
yadā̀smai
vratám
prayácʰanti
Sentence: b
átʰa
vrate
nyájya
samídʰamā́dadʰāti
ná
vrate
nyáñjyādítyu
haíka
āhurā́hutiṃ
tájjuhuyādánavakl̥ptaṃ
vai
tadyáddīkṣita
ā́hutiṃ
juhuyādíti
Verse: 5
Sentence: a
sa
vai
nyáñjyādevá
Sentence: b
dévo
vā́
asyaiṣá
ātmā́
mānuṣò
'yaṃ
sa
yanná
nyañjyānná
haitaṃ
daívamātmā́nam
prīṇīyādátʰa
yánnyanákti
tátʰo
haitaṃ
daívamātmā́nam
prīṇāti
sā
yátsamitténa
nā́hutiryádu
vraté
nyaktā
tenā́nnamánnaṃ
hí
vratám
Verse: 6
Sentence: a
sa
vaí
samídʰamādʰāyā́tʰa
vratayati
Sentence: b
daívo
vā́
asyaiṣá
ātmā́
mānuṣò
'yáṃ
devā́
u
vā
agré
'tʰa
manuṣyā̀stásmātsamídʰamādʰāyā́tʰa
vratayati
Verse: 7
Sentence: a
ánnapaté
'nnasya
no
dehī́ti
Sentence: b
áśanapaté
'śanasya
no
dehī́tyetádanamīvásya
śuṣmíṇa
ítyanaśanāyásya
śuṣmíṇa
ítyetatprá-pra
dātā́raṃ
tāriṣa
íti
yájamāno
vaí
dātā
pra
yájamānaṃ
tāriṣa
ítyetadū́rjaṃ
dʰehi
dvipáde
cátuṣpada
ítyāśíṣamā́śāste
yádu
bʰinnā́yai
prā́yaścittimāhóttarasmiṃstádanvākʰyā́na
íti
Verse: 8
Sentence: a
yádyeṣòkʰā́
bʰidyéta
Sentence: b
yā́bʰinnā
návā
stʰā́lyurubilo
syāttásyāmenam
paryā́vapedā́rcʰati
vā́
eṣòkʰā
yā́
bʰidyaté
'nārto
iyáṃ
devatā́nārtāyāmimamánārtam
bibʰarāṇī́ti
tátrokʰā́yai
kapā́lam
purástātprā́syati
tátʰo
haiṣá
etásyai
yónerná
cyavate
Verse: 9
Sentence: a
átʰa
mŕ̥damāhŕ̥tya
Sentence: b
ukʰā́ṃ
copaśayā́ṃ
ca
piṣṭvā́
saṃsŕ̥jyokʰā́ṃ
karotyetáyaivā̀vr̥tā́nupaharanyájustūṣṇī́mevá
paktvā́
paryā́vapati
karmaṇíreva
tátra
prā́yaścittiḥ
púnastátkapā́lamukʰā́yāmupasamásyokʰā́ṃ
copaśayā́ṃ
ca
piṣṭvā́
saṃsŕ̥jya
nídadʰāti
prā́yaścittibʰyaḥ
Verse: 10
Sentence: a
átʰa
yádyeṣa
úkʰyo
'gníranugácʰet
Sentence: b
gā́rhapatyaṃ
vāva
sá
gacʰati
gā́rhapatyāddʰi
sa
ā́hr̥to
bʰávati
gā́rhapatyādevaìnam
prā́ñcamuddʰŕ̥tyopasamādʰā́yokʰām
právr̥ñjyādetáyaivā̀vr̥tā́nupaharanyájustūṣṇī́meva
tā́ṃ
yadā̀gnírāróhati
Verse: 11
Sentence: a
átʰa
prā́yaścittī
karoti
Sentence: b
sárvebʰyo
vā́
eṣá
etaṃ
kā́mebʰyo
ā́dʰatte
tadyádevā̀syā́tra
kā́mānāṃ
vyavacʰidyáte
'gnāvánugate
tádevaìtatsáṃtanoti
sáṃdadʰātyubʰe
prā́yaścittī
karotyadʰvaraprāyaścittíṃ
cāgniprāyaścittíṃ
cādʰvarásya
pū́rvāmátʰāgnestásyokto
bándʰuḥ
Verse: 12
Sentence: a
sá
samidʰā́jyasyopahátya
Sentence: b
ā́sīna
ā́hutiṃ
juhoti
viśvákarmaṇe
svāhetyátʰopottʰā́ya
samídʰamā́dadʰāti
púnastvādityā́
rudrā
vásavaḥ
sámindʰatām
púnarbrahmáṇo
vasunītʰa
yajñairítyetā́stvā
devátāḥ
púnaḥ
sámindʰatāmítyetádgʰr̥téna
tváṃ
tanváṃ
vardʰayasva
stayā́ḥ
santu
yájamānasya
kā́mā
íti
gʰr̥tenā́ha
tváṃ
vardʰáyasva
yébʰya
u
tvāṃ
kā́mebʰyo
yájamāna
ā́dʰatta
te
'sya
sárve
satyā́ḥ
santvítyetát
Verse: 13
Sentence: a
átʰa
yádi
gā́rhapatyo
'nugácʰet
Sentence: b
aráṇī
vāva
sá
gacʰatyaráṇibʰyāṃ
hi
sa
ā́hr̥to
bʰávatyaráṇibʰyāmevaìnam
matʰitvòpasamādʰā́ya
prā́yaścittī
karoti
Verse: 14
Sentence: a
átʰa
yádi
prásuta
āhavanī́yo
'nugácʰet
Sentence: b
gā́rhapatyaṃ
vāva
sá
gacʰati
gā́rhapatyāddʰi
sa
ā́hr̥to
bʰávati
gā́rhapatyādevaìnam
prā́ñcaṃ
sāṃkāśinéna
hr̥tvòpasamādʰā́ya
prā́yaścittīṃ
karoti
yastásminkālè
'dʰvaraḥ
syāttā́madʰvaraprāyaścittíṃ
kuryā́tsamānyágniprāyaścittíḥ
Verse: 15
Sentence: a
átʰa
yádyāgnīdʰrī́yo
'nugácʰet
Sentence: b
gā́rhapatyaṃ
vāva
sá
gacʰati
gā́rhapatyāddʰi
sa
ā́hr̥to
bʰávati
gā́rhapatyādevaìnam
prā́ñcamúttareṇa
sádo
hr̥tvòpasamādʰā́ya
prā́yaścittī
karotyátʰa
yádi
gā́rhapatyo
'nugácʰettásyokto
bándʰuḥ
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.