TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 42
Chapter: 7
Paragraph: 1
Verse: 1
Sentence: a
rukmám
pratimúcya
bibʰarti
Sentence: b
satyáṃ
haitadyádrukbʰáḥ
satyaṃ
vā́
etaṃ
yántumarhati
satyénaitáṃ
devā́
abibʰaruḥ
satyénaivaìnametádbibʰarti
Verse: 2
Sentence: a
tadyattátsatyám
Sentence: b
asau
sá
ādityaḥ
sá
hiraṇmáyo
bʰavati
jyótirvai
híraṇyaṃ
jyótireṣò
'mŕ̥taṃ
híraṇyamamŕ̥tameṣá
parimaṇḍaló
bʰavati
parimaṇḍalo
hyèṣa
ékaviṃśatinirbādʰa
ekaviṃśo
hyèṣá
bahiṣṭānnirbādʰam
bibʰarti
raśmáyo
vā́
etásya
nirbādʰā́
bāhyatá
u
vā́
etásya
raśmáyaḥ
Verse: 3
Sentence: a
yádvevá
rukbʰám
pratimúcya
bibʰárti
Sentence: b
asau
vā́
ādityá
eṣá
rukbʰo
nò
haitámagním
manuṣyò
manuṣyarūpéṇa
yántumarhatyeténaivá
rūpéṇaitádrūpám
bibʰarti
Verse: 4
Sentence: a
yádvevá
rukbʰám
pratimúcya
bibʰárti
Sentence: b
réto
vā́
idáṃ
siktámayámagnistéjo
vīryáṃ
rukbʰò
'smiṃstadrétasi
téjo
vīryáṃ
dadʰāti
Verse: 5
Sentence: a
yádevá
rukbʰám
pratimúcya
bibʰárti
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tásmā
etámantikā́dgoptā́ramakurvannamúmevā̀dityámasau
vā́
ādityá
eṣá
rukbʰastátʰaivā̀smā
ayámetámantikā́dgoptā́raṃ
karoti
Verse: 6
Sentence: a
kr̥ṣṇājine
níṣyūto
bʰavati
Sentence: b
yajño
vaí
kr̥ṣṇājináṃ
yajño
vā́
etaṃ
yántumarhati
yajñénaitáṃ
devā́
abibʰaruryajñénaivaìtametádbibʰarti
lomataścʰándāṃsi
vai
lómāni
cʰándāṃsi
vā́
etaṃ
yántumarhanti
cʰándobʰiretáṃ
devā́
abibʰaruścʰándobʰirevaìnametádbibʰarti
Verse: 7
Sentence: a
abʰí
śuklā́ni
ca
kr̥ṣṇā́ni
ca
lómāni
níṣyūto
bʰavati
Sentence: b
r̥ksāmáyorhaité
rūpé
r̥ksāme
vā́
etaṃ
yántumarhata
r̥ksāmā́bʰyāmetáṃ
devā́
abibʰarurr̥ksāmā́bʰyāmevaìnametádbibʰarti
śāṇó
rukbʰapāśástrivr̥ttásyokto
bándʰuḥ
Verse: 8
Sentence: a
támuparinābʰí
bibʰarti
Sentence: b
asau
vā́
ādityá
eṣá
rukbʰá
uparinābʰyù
vā́
eṣáḥ
Verse: 9
Sentence: a
yádbevòparinābʰí
Sentence: b
ávāgvai
nā́bʰe
rétaḥ
prájāpatistéjo
vīryáṃ
rukbʰo
nénme
rétaḥ
prájātiṃ
téjo
vīryáṃ
rukbʰáḥ
pradáhādíti
Verse: 10
Sentence: a
yádvevoparinābʰì
Sentence: b
etadvaí
paśormédʰyataraṃ
yáduparinābʰi
púrīṣasaṃhitataraṃ
yadávāṅnā́bʰestadyádevá
paśormédʰyataraṃ
ténainametádbibʰarti
Verse: 11
Sentence: a
yádvevòparinābʰí
Sentence: b
yadvaí
prāṇásyāmŕ̥tamūrdʰvaṃ
tannā́bʰerūrdʰvaiḥ
prāṇairúccaratyátʰa
yanmártyam
párāktannā́bʰimátyeti
tadyádevá
prāṇásyāmŕ̥taṃ
tádenametádabʰisámpādayati
ténainametádbibʰarti
Verse: 12
Sentence: a
átʰainamāsandyā́
bibʰarti
Sentence: b
iyaṃ
vā́
āsandyásyāṃ
hī̀daṃ
sárvamā́sannamiyaṃ
vā́
etaṃ
yántumarhatyanáyaitáṃ
devā́
abibʰaruranáyaivaìnametádbibʰarti
Verse: 13
Sentence: a
aúdumbarī
bʰavati
Sentence: b
ūrgvai
rása
udumbára
ūrjaìvaìnametadrásena
bibʰartyátʰo
sárva
ete
vánaspátayo
yádudumbáraḥ
sárve
vā́
etaṃ
vánaspátayo
yántumarhanti
sárvairetaṃ
vánaspátibʰirdevā́
abibʰaruḥ
sárvairevaìnametadvánaspátibʰirbibʰarti
Verse: 14
Sentence: a
prādeśamātryū̀rdʰvā́
bʰavati
Sentence: b
prādeśamātro
vai
gárbʰo
víṣṇuryónireṣā
gárbʰasammitāṃ
tadyóniṃ
karotyaratnimātrī́
tiráścī
bāhurvā́
aratnírbāhúno
vaí
vīryáṃ
kriyate
vīryásammitaiva
tádbʰavati
vīryáṃ
vā́
etaṃ
yántumarhati
vī́ryeṇaitáṃ
devā́
abibʰarurvīryèṇaivaìnametádbibʰarti
Verse: 15
Sentence: a
cátuḥsraktayaḥ
pā́dā
bávanti
Sentence: b
cátuḥsraktīnyanūcyā̀ni
cátasro
vai
díśo
díśo
vā́
etaṃ
yántumarhanti
digbʰíretáṃ
devā́
abibʰarurdigbʰírevaìnametádbibʰarti
mauñjī́bʰī
rájjubʰirvyùtā
bʰavati
trivŕ̥dbʰistásyokto
bándʰurmr̥dā́
digdʰā
tásyo
evòktó
'tʰo
ánatidāhāya
Verse: 16
Sentence: a
átʰainaṃ
śikyèna
bibʰarti
Sentence: b
ime
vaí
lokā́
eṣò
'gnirdíśaḥ
śikyáṃ
digbʰirhī̀mé
lokā́ḥ
śaknuvánti
stʰā́tuṃ
yácʰaknuvánti
tásmācʰikyáṃ
digbʰírevaìnametádbibʰarti
ṣáḍudyāmam
bʰavati
ṣaḍḍʰi
díśo
mauñjáṃ
trivr̥ttásyokto
bándʰurmr̥dā́
digdʰaṃ
tásyo
evòktó
'tʰo
ánatidāhāya
Verse: 17
Sentence: a
tasyā́pa
evá
pratiṣṭʰā̀
Sentence: b
apsu
hī̀mé
lokā́ḥ
prátiṣṭʰitā
ādityá
āsáñjanamāditye
hī̀mé
lokā́
digbʰirā́saktāḥ
sa
yó
haitádevaṃ
védaiténaivá
rūpéṇaitádrūpám
bibʰarti
Verse: 18
Sentence: a
yádvevaìnaṃ
śikyèna
bibʰárti
Sentence: b
saṃvatsará
eṣò
'gnírr̥távaḥ
śikyámr̥túbʰirhí
saṃvatsaráḥ
śaknóti
stʰā́tuṃ
yácʰaknóti
tásmācʰikyámr̥túbʰirevaìnametádbibʰarti
ṣáḍudyāmam
bʰavati
ṣaḍḍʰyr̥távaḥ
Verse: 19
Sentence: a
tásyāhorātré
evá
pratiṣṭʰā̀
Sentence: b
ahorātráyorhyáyáṃ
saṃvatsaraḥ
prátiṣṭʰitaścandrámā
āsáñjanaṃ
candrámasi
hyáyáṃ
saṃvatsará
r̥túbʰirā́saktaḥ
sa
yó
haitádevaṃ
védaiténaivá
rūpéṇaitádrūpám
bibʰarti
tásya
ha
vā́
eṣá
saṃvatsarábʰr̥to
bʰavati
yá
evaṃ
véda
saṃvatsarópāsito
haiva
tásya
bʰavati
yá
evaṃ
na
vedétyadʰidevatám
Verse: 20
Sentence: a
átʰādʰyātmám
Sentence: b
ātmaìvā̀gníḥ
prāṇā́ḥ
śikyám
prāṇairhyáyámātmā́
śaknóti
stʰátuṃ
yácʰaknóti
tásmācʰikyám
prāṇaírevaìnametádbibʰarti
ṣáḍudyāmam
bʰavati
ṣaḍḍʰí
prāṇā́ḥ
Verse: 21
Sentence: a
tásya
mána
evá
pratiṣṭʰā́
Sentence: b
mánasi
hyáyámātmā
prátiṣṭʰitó
'nnamāsáñjanamánne
hyáyámātmā́
prāṇairā́saktaḥ
sa
yó
haitádevaṃ
védaiténaivá
rūpéṇaitádrūpám
bibʰarti
Verse: 22
Sentence: a
átʰainamukʰáyā
bibʰarti
Sentence: b
ime
vaí
lokā́
ukʰème
vā́
etáṃ
lokā
yántumarhantyebʰíretáṃ
lokaírdevā́
abibʰarurebʰírevaìnametállokaírbibʰarti
Verse: 23
Sentence: a
sā
yádukʰā
nā́ma
Sentence: b
etadvaí
devā́
eténa
kármaṇaitáyāvŕ̥temā́ṃlokānúdakʰananyádudákʰanaṃstásmādutkʰī̀tkʰā́
ha
vai
tā́mukʰetyā́cakʰate
paró
'kṣam
paró
'kṣakāmā
hí
devā́ḥ
Verse: 24
Sentence: a
tadvā́
ukʰéti
dvé
akṣáre
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametádbibʰarti
sò
evá
kumbʰī
sā́
stʰālī
tatṣaṭ
ṣáḍr̥távaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 25
Sentence: a
átʰainamiṇḍvā̀
párigr̥hṇāti
Sentence: b
asau
vā́
ādityá
eṣò
'gnírahorātré
iṇḍve
amuṃ
tádādityámahorātrā́bʰyām
párigr̥hṇāti
tásmādeṣò
'horātrā́bʰyām
párigr̥hītaḥ
Verse: 26
Sentence: a
yádvevaìnanamíṇḍvābʰyām
parigr̥hṇā́ti
Sentence: b
asau
vā́
ādityá
eṣò
'gnírimā́
u
lokā́viṇḍvè
amum
tádādityámābʰyā́ṃ
lokā́bʰyām
párigr̥hṇāti
tásmādeṣá
ābʰyā́ṃ
lokā́bʰyām
párigr̥hītaḥ
parimaṇḍalé
bʰavataḥ
parimaṇḍalau
hī̀maú
lokaú
mauñjé
trivŕ̥tī
tásyokto
bándʰurmr̥dā́
digdʰe
tásyo
èvoktó
'tʰo
ánatidāhāya
Verse: 27
Sentence: a
atʰā́taḥ
sampádevá
Sentence: b
āsandó
cokʰā́
ca
śikyáṃ
ca
rukbʰapāśáścāgníśca
rukbʰáśca
tatṣaṭ
ṣáḍr̥távaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavatīṇḍvè
tádaṣṭā́vaṣṭā́kṣarā
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 28
Sentence: a
átʰa
sarvasampát
Sentence: b
catvā́raḥ
pā́dāścatvā́ryanūcyā̀ni
śikyáṃ
ca
rukbʰapāśáśca
yádu
kíṃ
ca
rajjavyáṃ
śikyáṃ
tadánūkʰā̀gnī́
rukbʰastattráyodaśa
tráyodaśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Paragraph: 2
Verse: 1
Sentence: a
taṃ
tíṣṭʰanprátimuñcate
Sentence: b
asau
vā́
ādityá
eṣá
rukbʰastíṣṭʰatīva
vā́
asā́vādityó
'tʰo
tíṣṭʰanvaí
vīryávattara
údaṅ
prāṅ
tíṣṭʰaṃstásyokto
bándʰuḥ
Verse: 2
Sentence: a
dr̥śāno
rukbʰá
urvyā
vyádyaudíti
Sentence: b
dr̥śyámāno
hyèṣá
rukbʰá
urvyā́
vidyótate
durmárṣamā́yuḥ
śriyé
rucāna
íti
durmáraṃ
vā́
etasyā́yuḥ
śriyò
eṣá
rocate
'gníramŕ̥to
abʰavadváyobʰiríti
sárvairvā́
eṣa
váyobʰiramŕ̥to
'bʰavadyádenaṃ
dyaurájanayadíti
dyaurvā́
etámajanayatsurétā
íti
surétā
hyèṣā
yásyā
eṣa
rétaḥ
Verse: 3
Sentence: a
átʰainamiṇḍvā̀bʰyām
párigr̥hṇāti
Sentence: b
náktoṣā́sā
sámanasā
vírūpe
ítyahorātre
vai
náktoṣā́sā
sámanasā
vírūpe
dʰāpáyete
śíśumékaṃ
samīcī
íti
yadvai
kíṃ
cāhorātráyosténaitámevá
samī́cī
dʰāpayete
dyā́vākṣā́mā
rukbʰó
antarvíbʰātī́ti
hárannetadyájurjapatīme
vai
dyā́vāpr̥tʰivī
dyā́vākṣā́mā
té
eṣa
yánnantarā
víbʰāti
tásmādetaddʰáranyájurjapati
devā́
agníṃ
dʰārayandraviṇodā
íti
parigŕ̥hya
nídadʰāti
prāṇā
vaí
devā́
draviṇodāstá
etamágra
evámadʰārayaṃstaírevaìnametáddʰārayati
Verse: 4
Sentence: a
átʰa
śikyapāśam
prátimuñcate
Sentence: b
víśvā
rūpā́ṇi
prátimuñcatekavirítyasaú
vā́
ādityáḥ
kavirvíśvā
rūpā́
śikyám
prā́sāvīdbʰadráṃ
dvipáde
cátuṣpada
ítyudyanvā́
eṣá
dvipáde
cátuṣpade
ca
bʰadram
prásauti
vi
nā́kamakʰyatsavitā
váreṇya
íti
svargo
vaí
loko
nā́kastámeṣá
udyánnevā̀nuvípaśyanyánu
prayā́ṇamuṣáso
vírājatī́tyuṣā
vā
ágre
vyùcʰati
tásyā
eṣa
vyùṣṭiṃ
virā́jannanū́deti
Verse: 5
Sentence: a
átʰainamáto
víkr̥tyā
víkaroti
Sentence: b
idámevaìtadrétaḥ
siktaṃ
víkaroti
tásmādyaúnau
rétaḥ
siktaṃ
víkriyate
Verse: 6
Sentence: a
supárṇo
'si
garútmāníti
Sentence: b
vīryáṃ
vaí
suparṇó
garútmānvīryámevaìnametádabʰisáṃskaroti
trivŕ̥tte
śíra
íti
trivŕ̥tamasya
stómaṃ
śiraḥ
karoti
gāyatraṃ
cákṣuríti
gāyatraṃ
cákṣuḥ
karoti
br̥hadratʰantaré
pakṣāvíti
br̥hadratʰantaré
pakṣaú
karoti
stóma
ātméti
stómamātmā́naṃ
karoti
pañcaviṃśaṃ
cʰándāṃsyáṅgānī́ti
cʰándāṃsi
vā́
etasyā́ṅgāni
yájūṃṣi
nāméti
yádenamagnirítyācákṣate
tádasya
yájūṃṣi
nā́ma
sā́ma
te
tanū́rvāmadevyamítyātmā
vaí
tanū́rātmā́
te
tanū́rvāmadevyamítyetádyajñāyajñíyam
púcʰamíti
yajñāyajñíyam
púcʰaṃ
karoti
dʰíṣṇyāḥ
śapʰā
íti
dʰíṣṇayirvā́
eṣò
'smíṃloke
prátiṣṭʰitaḥ
suparṇò
'si
garútmāndívaṃ
gacʰa
sváḥ
patéti
tádenaṃ
suparṇáṃ
garútmantaṃ
kr̥tvā̀ha
devā́ngacʰa
svargáṃ
lokám
patéti
Verse: 7
Sentence: a
taṃ
vā́
etám
Sentence: b
átra
pakṣapucʰávantaṃ
víkaroti
yādr̥gvai
yónau
réto
vikriyáte
tādŕ̥gjāyate
tadyádetamátra
pakṣapucʰávantaṃ
vikaróti
tásmādeṣò
'mútra
pakṣapucʰávānjāyate
Verse: 8
Sentence: a
taṃ
haíke
Sentence: b
etáyā
víkr̥tyābʰimántryānyāṃ
cítiṃ
cinvanti
droṇacítaṃ
vā
ratʰacakracítaṃ
vā
kaṅkacítaṃ
vā
praugacítaṃ
vobʰayátaḥ
práugaṃ
vā
samúhyapurīṣaṃ
vā
na
tátʰā
kuryādyátʰā
pakṣapucʰávantaṃ
gárbʰam
parivr̥ścéttādr̥ktattásmādenaṃ
suparṇacítamevá
cinuyāt
Verse: 9
Sentence: a
támetáyā
víkr̥tyā
Sentence: b
itá
ūrdʰvam
prā́ñcam
prágr̥hṇātyasau
vā́
ādityá
eṣò
'gníramuṃ
tádādityámitá
ūrdʰvam
prā́ñcaṃ
dadʰāti
tásmādasā́vāditya
itá
ūrdʰvaḥ
prā́ṅ
dʰīyate
parobāhu
prágr̥hṇāti
parobāhu
hyèṣá
itó
'tʰainamupā́vaharati
támupāvahŕ̥tyoparinābʰí
dʰārayati
tásyokto
bándʰuḥ
Verse: 10
Sentence: a
átʰa
viṣṇukramā́nkramate
Sentence: b
etadvaí
devā
víṣṇurbʰūtvèmā́ṃlokā́nakramanta
yadvíṣṇurbʰūtvā́kramanta
tásmādviṣṇukramāstátʰaivaìtadyájamāno
víṣṇurbʰūtvèmā́ṃlokā́nkramate
Verse: 11
Sentence: a
sa
yaḥ
sa
víṣṇuryajñaḥ
sáḥ
Sentence: b
sa
yaḥ
sá
yajñò
'yámeva
sa
yò
'yámagnírukʰā́yāmetámeva
táddevā́
ātmā́naṃ
kr̥tvèmā́ṃlokā́nakramanta
tátʰaivaìtadyájamāna
etámevā̀tmā́naṃ
kr̥tvèmā́ṃlokā́nkramate
Verse: 12
Sentence: a
údaṅ
prāṅ
tíṣṭʰan
Sentence: b
etadvai
tátprajā́patirviṣṇukramairúdaṅ
prāṅ
tíṣṭʰanprajā́
asr̥jata
tátʰaivaitadyájamāno
viṣṇukramairúdaṅ
tíṣṭʰanprajā́ḥ
sr̥jate
Verse: 13
Sentence: a
víṣṇoḥ
krámo
'sī́ti
Sentence: b
víṣṇurhi
bʰūtvā
krámate
sapatnahéti
sapátnānhā́tra
hanti
gāyatraṃ
cʰánda
ā́rohéti
gāyatraṃ
cʰánda
ā́rohati
pr̥tʰivīmánu
víkramasvéti
pr̥tʰivīmánu
víkramate
práharati
pā́daṃ
kramata
ūrdʰvámagnimúdgr̥hṇātyūrdʰvo
hi
róhati
Verse: 14
Sentence: a
víṣṇoḥ
Sentence: b
krámo
'sī́ti
víṣṇurhi
bʰūtvā
krámate
'bʰimātihetyabʰímātīrhā́tra
hanti
traíṣṭubʰaṃ
cʰánda
ā́rohéti
traíṣṭubʰaṃ
cʰánda
ā́rohatyantárikṣamánu
víkramasvétyantárikṣamánu
víkramata
práharati
pā́daṃ
kramata
ūrdʰvámagnimúdgr̥hṇātyūrdʰvo
hi
róhati
Verse: 15
Sentence: a
víṣṇoḥ
krámo
'sī́ti
Sentence: b
víṣṇurhí
bʰūtvā
krámate
'rātīyató
hantétyarātīyato
hā́tra
hanti
jā́gataṃ
cʰánda
ā́rohéti
jā́gataṃ
cʰánda
ā́rohati
dívamánu
víkramasvéti
dívamánu
víkramate
práharati
pā́daṃ
krámata
ūrdʰvámagnimúdgr̥hṇātyūrdʰvo
hi
róhati
Verse: 16
Sentence: a
víṣṇoḥ
krámo
'sī́ti
Sentence: b
víṣṇurhí
bʰūtvā
krámate
śatrūyató
hantéti
śatruyato
hā́tra
hantyā́nuṣṭubʰaṃ
cʰánda
ā́rohetyā́nuṣṭubʰaṃ
cʰánda
ā́rohati
diśó
'nu
víkramasvéti
sárvā
diśó
'nu
vī̀kṣate
na
práharati
pā́daṃ
nédimā́ṃlokā́natipraṇáśyānī́tyūrdʰvámevā̀gnimúdgr̥hṇāti
saṃ
hyā̀róhati
Paragraph: 3
Verse: 1
Sentence: a
átʰainamíti
prágr̥hṇāti
Sentence: b
etadvaí
devā́
akāmayanta
parjányo
rūpáṃ
syāméti
tá
eténātmánā
parjányo
rūpámabʰavaṃstátʰaivaìtadyájamāna
eténātmánā
parjányo
rūpám
bʰavati
Verse: 2
Sentence: a
ákrandadagní
stanáyanniva
dyauríti
Sentence: b
krándatīva
hí
parjánya
stanáyankṣā́mā
rérihadvīrúdʰaḥ
samañjanníti
kṣamā
vaí
parjányo
rerihyámāṇo
vīrúdʰaḥ
sámanakti
sadyó
jajñāno
vi
hīmiddʰo
ákʰyadíti
sadyo
vā́
eṣá
jajñāná
idaṃ
sárvaṃ
víkʰyāpayatyā
ródasī
bʰānúnā
bʰātyantarítīme
vai
dyā́vāpr̥tʰivī
ródasī
té
eṣá
bʰānunā́bʰāti
parobāhu
prágr̥hṇāti
parobāhu
hí
párjanyaḥ
Verse: 3
Sentence: a
átʰainamupā́vaharati
Sentence: b
etádvai
yò
'smíṃloke
ráso
yádupajī́vanaṃ
ténaitátsahòrdʰvá
imā́ṃlokā́nrohatyagnirvā́
asmíṃloke
ráso
'gnírupajī́vanaṃ
tadyattā́vadeva
syānná
hāsmíṃloke
ráso
nopajī́vanaṃ
syādátʰa
yátpratyavaróhatyasmínnevaìtálloke
rásamupajī́vanaṃ
dadʰāti
Verse: 4
Sentence: a
yádvevá
pratyavaróhati
Sentence: b
etadvā́
etádimā́ṃlokā́nitá
ūrdʰvó
rohati
sa
sa
párāṅiva
róha
iyámu
vaí
pratiṣṭʰā
tadyattā́vadeva
syātprá
hāsmā́llokādyájamānaścyavetā́tʰa
yátpratyavaróhatīmā́mevaìtátpratiṣṭʰā́mabʰipratyaítyasyā́mevaìtátpratiṣṭʰā́yām
prátitiṣṭʰati
Verse: 5
Sentence: a
yádevám
pratyavaróhati
Sentence: b
etadvā́
etádimāṃlokā́nitá
ūrdʰvó
jayati
sa
sa
párāṅiva
jayo
yo
vai
párāṅeva
jáyatyanye
vai
tásya
jitámanvávasyantyátʰa
yá
ubʰayátʰā
jáyati
tásya
tátra
kāmacaraṇám
bʰavati
tadyátpratyavaróhatīmā́nevaìtállokā́nitáścordʰvā́namútaścārvā́co
jayati
Verse: 6
Sentence: a
ágne
'bʰyāvartin
Sentence: b
abʰí
mā
nívartasvā́gne
aṅgiraḥ
púnarūrjā́
sahá
rayyétyeténa
mā
sárveṇābʰinívartasvétyetáccatuṣkŕ̥tvaḥ
pratyávarohati
caturhi
kŕ̥tva
ūrdʰvo
róhati
tadyā́vatkŕ̥tva
ūrdʰvo
róhati
tā́vatkŕ̥tvaḥ
pratyávarohati
támupāvahŕ̥tyoparinābʰí
dʰārayati
tásyokto
bándʰuḥ
Verse: 7
Sentence: a
átʰainamabʰímantrayate
Sentence: b
ā́yurvā́
agnirā́yurevaìtádātmándʰatta
ā́
tvāhārṣamityā
hyènaṃ
hárantyantárabʰūrityā́yurevaìtádātmándʰatte
dʰruvástiṣṭʰā́vicācalirityā́yurevaìtáddʰruvámantárātmándʰatte
víśastvā
sárvā
vāñcʰantvityánnaṃ
vai
viśó
'nnaṃ
tvā
sárvaṃ
vāñcatvítyetanmā
tvádrāṣṭramádʰibʰraśadíti
śrīrvaí
rāṣṭram
mā
tvacʰrīrádʰibʰraśadítyetát
Verse: 8
Sentence: a
átʰa
śikyapāśáṃ
ca
rukbʰapāśaṃ
cónmuñcate
Sentence: b
vāruṇo
vai
pā́śo
varuṇapāśā́deva
tatprámucyate
vāruṇyá
'rcā
svénaiva
tádātmánā
sváyā
devátayā
varuṇapāśātprámucyata
úduttamáṃ
varuṇa
pā́śamasmadávādʰamaṃ
ví
madʰyamáṃ
śratʰāyéti
yátʰaiva
yájustátʰā
bandʰurátʰā
vayámāditya
vrate
tavā́nāgaso
áditaye
syāmétīyaṃ
vā
áditiranāgásastúbʰyaṃ
cāsyaí
syāmétyetát
Verse: 9
Sentence: a
átʰainamíti
prágr̥hṇāti
Sentence: b
etadvā́
enamado
víkr̥tyetá
ūrdʰvam
prā́ñcam
prágr̥hṇāti
taṃ
táta
íti
prágr̥hṇāti
tadyattā́vadevā́bʰaviṣyadátra
haivaìṣa
vyáraṃsyatā́tʰa
yádenamíti
pragr̥hṇā́ti
tásmādeṣá
ítītvātʰéti
púnaraíti
Verse: 10
Sentence: a
ágre
br̥hánnuṣásāmūrdʰvó
astʰādíti
Sentence: b
ágre
hyèṣá
br̥hánnuṣásāmūrdʰvastíṣṭʰati
nirjaganvāntámaso
jyótiṣā́gādíti
nirjaganvānvā́
eṣa
rā́tryai
tamasó
'hnā
jyótiṣaítyagnírbʰānúnā
rúśatā
sváṅga
ítyagnirvā́
eṣá
bʰānúnā
rúśatā
sváṅga
ā́
jāto
víśvā
sádnānyaprā
ítīme
vaí
lokā
víśvā
sádnāni
tā́neṣá
jāta
ā́pūrayati
parobāhu
prágr̥hṇāti
parobāhu
hyèṣá
itó
'tʰainamupā́vaharatīmā́mevaìtátpratiṣṭʰā́mmabʰipratyaítyasyā́mevaìtátpratiṣṭʰā́yām
prátitiṣṭʰati
jágatyā
jágati
hemā́ṃlokā́namúto
'rvā́co
vyáśnute
Verse: 11
Sentence: a
haṃsáḥ
śuciṣadíti
Sentence: b
asau
vā́
ādityó
haṃsáḥ
śuciṣadvásurantarikṣasadíti
vāyurvai
vásurantarikṣasaddʰótā
vediṣadítyagnirvai
hótā
vediṣadátitʰiríti
sárveṣāṃ
vā́
eṣá
bʰūtā́nāmátitʰirduroṇasadíti
viṣamasadítyetánnr̥ṣadíti
prāṇo
vai
nr̥ṣánmanuṣyā̀
nárastadyò
'yám
manuṣyèṣu
prāṇò
'gnistámetádāha
varasadíti
sárveṣu
hyèṣa
váreṣu
sanná
r̥tasadíti
satyasadítyetádvyomasadíti
sárveṣu
hyèṣa
vyòmasu
sannò
'bjā́
gojā
ítyabjā́śca
hyèṣá
gojā́śca
'rtajā
íti
satyajā
ítyetádadrijā
ítyadrijā
hyèṣá
r̥tamíti
satyamítyetádbr̥hadíti
nídadʰāti
br̥haddʰyèṣa
tadyádeṣa
tádenametátkr̥tvā
nídadʰāti
Verse: 12
Sentence: a
dvā́bʰyāmakṣárābʰyām
Sentence: b
dvipādyájamāno
yájamāno
'gniryā́vānagniryā́ktyasya
mā́trā
tā́vataivaìnametannídadʰāti
Verse: 13
Sentence: a
átʰainamúpatiṣṭʰate
Sentence: b
etadvā́
enametállagʰūyátīva
yádenena
sahéti
céti
cemā́ṃlokānkrámate
tásmā
évaitanníhnuté
'hiṃsāyai
Verse: 14
Sentence: a
yádvevòpatíṣṭʰate
Sentence: b
etadvaí
devā́
abibʰayuryadvaí
no
'yámimā́ṃlokā́nantikānná
hiṃsyādíti
tádebʰyá
evaìnametállokébʰyo
'śamayaṃstátʰaivaìnamayámetádebʰyó
lokébʰyaḥ
śamayati
Verse: 15
Sentence: a
sī́da
tvám
mātúḥ
Sentence: b
asyā́
upástʰe
'ntáragne
rucā
tváṃ
śivó
bʰūtvā
máhyamagne
átʰo
sīda
śivastvamíti
śiváḥ-śiva
íti
śamáyatyevaìnametadáhiṃsāyai
tátʰo
haiṣá
imā́ṃlokā́ñcʰāntoná
hinasti
Verse: 16
Sentence: a
tribʰirúpatiṣṭʰate
Sentence: b
tráya
imé
lokā
átʰo
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀smā
etanníhnuté
'tʰo
tā́vataivaìnametádebʰyó
lokébʰyaḥ
śamayati
Paragraph: 4
Verse: 1
Sentence: a
átʰa
vātsapreṇópatiṣṭʰate
Sentence: b
etadvaí
prajā́patirviṣṇukramaíḥ
prajā́ḥ
sr̥ṣṭvā
tā́bʰyo
vātsapréṇāyuṣyámakarottátʰaivaìtadyájamāno
viṣṇukramaíḥ
prajā́ḥ
sr̥ṣṭvā
tā́bʰyo
vātsapréṇāyuṣyáṃ
karoti
Verse: 2
Sentence: a
sá
haiṣá
dākṣāyaṇahastáḥ
Sentence: b
yádvātsapraṃ
tásmādyáṃ
jātáṃ
kāmáyeta
sárvamā́yuriyādíti
vātsapréṇainamabʰímr̥śettádasmai
jātā́yāyuṣyáṃ
karoti
tátʰo
ha
sa
sárvamā́yuretyátʰa
yáṃ
kāmáyeta
vīryávāntsyādíti
vikŕ̥tyainam
purástādabʰímantrayeta
tátʰo
ha
sá
vīryávānbʰavati
Verse: 3
Sentence: a
divaspári
pratʰamáṃ
jajñe
agniríti
Sentence: b
prāṇo
vaí
diváḥ
prāṇā́du
vā́
eṣá
pratʰamámajāyatāsmáddvitī́yam
pári
jātávedā
íti
yádenamadó
dvitīyám
púruṣavidʰó
'janayattr̥tī́yamapsvíti
yádenamadástr̥tī́yamadbʰyó
'janayannr̥máṇa
ájasramíti
prajā́patirvaí
nr̥máṇā
agnirájasra
índʰāna
enaṃ
jarate
svādʰīríti
yo
vā
enaminddʰe
sá
enaṃ
janayate
svādʰī́ḥ
Verse: 4
Sentence: a
vidnā́
te
agne
tredʰā́
trayāṇī́ti
Sentence: b
agnírvāyúrādityá
etā́ni
hāsya
tā́ni
tredʰā́
trayā́ṇi
vidnā́
te
dʰā́ma
víbʰr̥tā
purutréti
yádidám
bahudʰā́
vihriyáte
vidnā́
te
nā́ma
paramaṃ
gúhā
yadíti
yáviṣṭʰa
íti
vā́
asya
tannā́ma
paramaṃ
gúhā
vidnā
tamútsaṃ
yáta
ājagantʰetyā́po
vā
útso
'dbʰyo
vā́
eṣá
pratʰamamā́jagāma
samudré
tvā
numáṇā
apsvántaríti
prajā́patirvaí
nr̥máṇā
apsú
tvā
prajā́patirítyetánnr̥cákṣā
īdʰe
divó
agna
ū́dʰanníti
prajā́patirvaí
nr̥cákṣā
ā́po
diva
ū́dʰastr̥tī́ye
tvā
rájasi
tastʰivā́ṃsamíti
dyaurvaí
tr̥tī́yaṃ
rájo
'pāmupástʰe
mahiṣā́
avardʰanníti
prāṇā
vaí
mahiṣā́
diví
tvā
prāṇā́
avardʰannítyetát
Verse: 5
Sentence: a
tā́
etā
ékavyākʰyānāḥ
Sentence: b
etámevā̀bʰi
tā́
āgneyyástriṣṭúbʰastā
yádāgneyyásténāgnirátʰa
yáttriṣṭúbʰo
yadékādaśa
tenéndra
aindrāgno
'gniryā́vatyasya
mā́trā
tā́vataivaìnametadúpatiṣṭʰata
indrāgnī
vai
sárve
devā́ḥ
sarvadevátyo
'gniryā́vatya
Verse: 6
Sentence: a
yádvevá
viṣṇukramavātsapre
bʰávataḥ
Sentence: b
viṣṇukramairvaí
prajāsya
mā́trā
tā́vataivaìnametadúpatiṣṭatépatirimáṃ
lokamásr̥jata
vātsapréṇāgníṃ
viṣṇukramairvaí
prajā́patirantárikṣamásr̥jata
vātsapréṇa
vāyaṃ
viṣṇukramairvaí
prajā́patirdívamásr̥jata
vātsapréṇādityáṃ
viṣṇukramairvaí
prajā́patirdiśó
'sr̥jata
vātsapréṇa
candrámasaṃ
viṣṇukramairvaí
prajā́patirbʰūtamásr̥jata
vātsapréṇa
bʰaviṣyádviṣṇukramairvaí
prajā́patirvittamásr̥jata
vātsapréṇāśā́ṃ
viṣṇukramairvaí
prajā́patiráharásr̥jata
vātsapréṇa
rā́triṃ
viṣṇukramairvaí
prajā́patiḥ
pūrvapakṣānasŕ̥jata
vātsapréṇāparapakṣā́nviṣṇukramairvaí
prajā́patirardʰamāsānásr̥jata
vātsapreṇa
mā́sānviṣṇukramairvaí
prajā́patirr̥tūnásr̥jata
vātsapréṇa
saṃvatsaraṃ
tadyádviṣṇukramavātsapre
bʰávata
etádeva
téna
sárvaṃ
sr̥jate
Verse: 7
Sentence: a
yádvevá
viṣṇukramavātsapre
bʰávataḥ
Sentence: b
viṣṇukramairvaí
prajā́patiḥ
svargáṃ
lokámabʰiprā́yātsá
etádavasā́namapaśyadvātsapraṃ
tenā́vāsyadápradāhāya
yaddʰí
yuktaṃ
ná
vimucyáte
pra
táddahyate
tátʰaivaìtadyájamāno
viṣṇukramaírevá
svargáṃ
lokámabʰiprayā́ti
vātsapreṇā́vasyati
Verse: 8
Sentence: a
sa
vaí
viṣṇukramā́nkrāntvā́
Sentence: b
átʰa
tadā́nīmevá
vātsapreṇópatiṣṭʰate
yátʰā
prayāyā́tʰa
tádānīméva
vimuñcéttādr̥ktáddevā́nāṃ
vaí
vidʰāmánu
manuṣyā̀stásmādu
hedámutá
mānuṣo
grā́maḥ
prayāyā́tʰa
tadā́nīmevā́vasyati
Verse: 9
Sentence: a
tadvā́
ahorātré
evá
viṣṇukramā
bʰávanti
Sentence: b
ahorātré
vātsaprámahorātré
eva
tadyā́tyahorātré
kṣemyó
bʰavati
tásmādu
hedámutá
mānuṣo
grā́mo
'horātré
yātvā̀horātré
kṣemyó
bʰavati
Verse: 10
Sentence: a
sa
vā́
ardʰámevá
saṃvatsarásya
viṣṇukramānkrámate
Sentence: b
ardʰáṃ
vātsapreṇópatiṣṭʰate
mádʰye
ha
saṃvatsarásya
svargó
lokaḥ
sa
yatkánīyo
'rdʰātkrámeta
ná
haitáṃ
svargáṃ
lokámabʰiprā́pnuyādatʰa
yadbʰū́yo
'rdʰātpárāṅ
haitáṃ
svargáṃ
lokámatipráṇaśyedátʰa
yádardʰaṃ
krámate
'rdʰámupatíṣṭʰate
tátsampratí
svargáṃ
lokámāptvā
vímuñcate
Verse: 11
Sentence: a
tā́bʰyāṃ
vaí
viparyā́sameti
Sentence: b
yátʰā
mahā́ntamádʰvānaṃ
vimókaṃ
samaśnuvītá
tādr̥ktatsa
vaí
purástāccopáriṣṭāccobʰé
viṣṇukramavātsapre
sámasyatyáharvaí
viṣṇukramā
rā́trirvātsaprámemetadvā́
idaṃ
sárvam
prajā́patiḥ
prajanayiṣyáṃśca
prajanayitvā́
cāhorātrā́bʰyāmubʰayátaḥ
párigr̥hṇāti
Verse: 12
Sentence: a
tádāhuḥ
Sentence: b
yadáharviṣṇukramā
rā́trirvātsapramátʰobʰé
evā́hanbʰávato
na
rā́tryāṃ
katʰámasyā́pi
rā́tryāṃ
kr̥té
bʰavata
ítyetadvā́
ene
ado
dī́kṣamāṇaḥ
purástādaparāhṇá
ubʰe
sámasyati
rā́trirhaitadyádaparāhṇó
'tʰaine
etátsaṃnivaṣsyánnupáriṣṭātpūrvāhṇá
ubʰe
sámasyatyáharhaitadyátpūrvāhṇá
evámu
hāsyobʰé
evā́hankr̥te
bʰávata
ubʰe
rā́tryām
Verse: 13
Sentence: a
sa
yadáhaḥ
saṃnivapsyantsyā́t
tadáhaḥ
prātarúdita
āditye
bʰásmaivá
pratʰamamúdvapati
bʰásmodúpya
vā́caṃ
vísr̥jate
vā́caṃ
visŕ̥jya
samídʰamā́dadʰāti
samídʰamādʰā́ya
bʰasmāpò
'bʰyávaharati
yátʰaiva
tásyābʰyavaháraṇaṃ
tátʰāpādā́ya
bʰásmanaḥ
pratyétyokʰā́yāmopyópatiṣṭʰaté
'tʰa
prā́yaścittī
karoti
Verse: 14
Sentence: a
sa
yádi
viṣṇukramī́yamáhaḥ
syā́t
Sentence: b
viṣṇukramā́nkrāntvā́
vātsapreṇópatiṣṭʰetā́tʰa
yádi
vātsaprī́yaṃ
vātsapréṇopastʰā́ya
viṣṇukramā́nkrāntvā́
vātsaprámantatáḥ
kuryānná
viṣṇukramā́nantatáḥ
kuryādyátʰā
prayā́ya
ná
vimuñcéttādr̥ktadátʰa
yádvātsaprámantatáḥ
karóti
pratiṣṭʰā
vaí
vātsapraṃ
yátʰā
pratiṣṭʰāpáyedavasāyáyettādr̥ktattásmādu
vātsaprémevā̀ntatáḥ
kuryāt
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.