TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 42
Previous part

Chapter: 7 
Paragraph: 1 
Verse: 1 
Sentence: a    rukmám pratimúcya bibʰarti
Sentence: b    
satyáṃ haitadyádrukbʰáḥ satyaṃ vā́ etaṃ yántumarhati satyénaitáṃ devā́ abibʰaruḥ satyénaivaìnametádbibʰarti

Verse: 2 
Sentence: a    
tadyattátsatyám
Sentence: b    
asau ādityaḥ hiraṇmáyo bʰavati jyótirvai híraṇyaṃ jyótireṣò 'mŕ̥taṃ híraṇyamamŕ̥tameṣá parimaṇḍaló bʰavati parimaṇḍalo hyèṣa ékaviṃśatinirbādʰa ekaviṃśo hyèṣá bahiṣṭānnirbādʰam bibʰarti raśmáyo vā́ etásya nirbādʰā́ bāhyatá u vā́ etásya raśmáyaḥ

Verse: 3 
Sentence: a    
yádvevá rukbʰám pratimúcya bibʰárti
Sentence: b    
asau vā́ ādityá eṣá rukbʰo haitámagním manuṣyò manuṣyarūpéṇa yántumarhatyeténaivá rūpéṇaitádrūpám bibʰarti

Verse: 4 
Sentence: a    
yádvevá rukbʰám pratimúcya bibʰárti
Sentence: b    
réto vā́ idáṃ siktámayámagnistéjo vīryáṃ rukbʰò 'smiṃstadrétasi téjo vīryáṃ dadʰāti

Verse: 5 
Sentence: a    
yádevá rukbʰám pratimúcya bibʰárti
Sentence: b    
etadvaí devā́ abibʰayuryadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti tásmā etámantikā́dgoptā́ramakurvannamúmevā̀dityámasau vā́ ādityá eṣá rukbʰastátʰaivā̀smā ayámetámantikā́dgoptā́raṃ karoti

Verse: 6 
Sentence: a    
kr̥ṣṇājine níṣyūto bʰavati
Sentence: b    
yajño vaí kr̥ṣṇājináṃ yajño vā́ etaṃ yántumarhati yajñénaitáṃ devā́ abibʰaruryajñénaivaìtametádbibʰarti lomataścʰándāṃsi vai lómāni cʰándāṃsi vā́ etaṃ yántumarhanti cʰándobʰiretáṃ devā́ abibʰaruścʰándobʰirevaìnametádbibʰarti

Verse: 7 
Sentence: a    
abʰí śuklā́ni ca kr̥ṣṇā́ni ca lómāni níṣyūto bʰavati
Sentence: b    
r̥ksāmáyorhaité rūpé r̥ksāme vā́ etaṃ yántumarhata r̥ksāmā́bʰyāmetáṃ devā́ abibʰarurr̥ksāmā́bʰyāmevaìnametádbibʰarti śāṇó rukbʰapāśástrivr̥ttásyokto bándʰuḥ

Verse: 8 
Sentence: a    
támuparinābʰí bibʰarti
Sentence: b    
asau vā́ ādityá eṣá rukbʰá uparinābʰyù vā́ eṣáḥ

Verse: 9 
Sentence: a    
yádbevòparinābʰí
Sentence: b    
ávāgvai nā́bʰe rétaḥ prájāpatistéjo vīryáṃ rukbʰo nénme rétaḥ prájātiṃ téjo vīryáṃ rukbʰáḥ pradáhādíti

Verse: 10 
Sentence: a    
yádvevoparinābʰì
Sentence: b    
etadvaí paśormédʰyataraṃ yáduparinābʰi púrīṣasaṃhitataraṃ yadávāṅnā́bʰestadyádevá paśormédʰyataraṃ ténainametádbibʰarti

Verse: 11 
Sentence: a    
yádvevòparinābʰí
Sentence: b    
yadvaí prāṇásyāmŕ̥tamūrdʰvaṃ tannā́bʰerūrdʰvaiḥ prāṇairúccaratyátʰa yanmártyam párāktannā́bʰimátyeti tadyádevá prāṇásyāmŕ̥taṃ tádenametádabʰisámpādayati ténainametádbibʰarti

Verse: 12 
Sentence: a    
átʰainamāsandyā́ bibʰarti
Sentence: b    
iyaṃ vā́ āsandyásyāṃ hī̀daṃ sárvamā́sannamiyaṃ vā́ etaṃ yántumarhatyanáyaitáṃ devā́ abibʰaruranáyaivaìnametádbibʰarti

Verse: 13 
Sentence: a    
aúdumbarī bʰavati
Sentence: b    
ūrgvai rása udumbára ūrjaìvaìnametadrásena bibʰartyátʰo sárva ete vánaspátayo yádudumbáraḥ sárve vā́ etaṃ vánaspátayo yántumarhanti sárvairetaṃ vánaspátibʰirdevā́ abibʰaruḥ sárvairevaìnametadvánaspátibʰirbibʰarti

Verse: 14 
Sentence: a    
prādeśamātryū̀rdʰvā́ bʰavati
Sentence: b    
prādeśamātro vai gárbʰo víṣṇuryónireṣā gárbʰasammitāṃ tadyóniṃ karotyaratnimātrī́ tiráścī bāhurvā́ aratnírbāhúno vaí vīryáṃ kriyate vīryásammitaiva tádbʰavati vīryáṃ vā́ etaṃ yántumarhati vī́ryeṇaitáṃ devā́ abibʰarurvīryèṇaivaìnametádbibʰarti

Verse: 15 
Sentence: a    
cátuḥsraktayaḥ pā́dā bávanti
Sentence: b    
cátuḥsraktīnyanūcyā̀ni cátasro vai díśo díśo vā́ etaṃ yántumarhanti digbʰíretáṃ devā́ abibʰarurdigbʰírevaìnametádbibʰarti mauñjī́bʰī rájjubʰirvyùtā bʰavati trivŕ̥dbʰistásyokto bándʰurmr̥dā́ digdʰā tásyo evòktó 'tʰo ánatidāhāya

Verse: 16 
Sentence: a    
átʰainaṃ śikyèna bibʰarti
Sentence: b    
ime vaí lokā́ eṣò 'gnirdíśaḥ śikyáṃ digbʰirhī̀mé lokā́ḥ śaknuvánti stʰā́tuṃ yácʰaknuvánti tásmācʰikyáṃ digbʰírevaìnametádbibʰarti ṣáḍudyāmam bʰavati ṣaḍḍʰi díśo mauñjáṃ trivr̥ttásyokto bándʰurmr̥dā́ digdʰaṃ tásyo evòktó 'tʰo ánatidāhāya

Verse: 17 
Sentence: a    
tasyā́pa evá pratiṣṭʰā̀
Sentence: b    
apsu hī̀mé lokā́ḥ prátiṣṭʰitā ādityá āsáñjanamāditye hī̀mé lokā́ digbʰirā́saktāḥ sa haitádevaṃ védaiténaivá rūpéṇaitádrūpám bibʰarti

Verse: 18 
Sentence: a    
yádvevaìnaṃ śikyèna bibʰárti
Sentence: b    
saṃvatsará eṣò 'gnírr̥távaḥ śikyámr̥túbʰirhí saṃvatsaráḥ śaknóti stʰā́tuṃ yácʰaknóti tásmācʰikyámr̥túbʰirevaìnametádbibʰarti ṣáḍudyāmam bʰavati ṣaḍḍʰyr̥távaḥ

Verse: 19 
Sentence: a    
tásyāhorātré evá pratiṣṭʰā̀
Sentence: b    
ahorātráyorhyáyáṃ saṃvatsaraḥ prátiṣṭʰitaścandrámā āsáñjanaṃ candrámasi hyáyáṃ saṃvatsará r̥túbʰirā́saktaḥ sa haitádevaṃ védaiténaivá rūpéṇaitádrūpám bibʰarti tásya ha vā́ eṣá saṃvatsarábʰr̥to bʰavati evaṃ véda saṃvatsarópāsito haiva tásya bʰavati evaṃ na vedétyadʰidevatám

Verse: 20 
Sentence: a    
átʰādʰyātmám
Sentence: b    
ātmaìvā̀gníḥ prāṇā́ḥ śikyám prāṇairhyáyámātmā́ śaknóti stʰátuṃ yácʰaknóti tásmācʰikyám prāṇaírevaìnametádbibʰarti ṣáḍudyāmam bʰavati ṣaḍḍʰí prāṇā́ḥ

Verse: 21 
Sentence: a    
tásya mána evá pratiṣṭʰā́
Sentence: b    
mánasi hyáyámātmā prátiṣṭʰitó 'nnamāsáñjanamánne hyáyámātmā́ prāṇairā́saktaḥ sa haitádevaṃ védaiténaivá rūpéṇaitádrūpám bibʰarti

Verse: 22 
Sentence: a    
átʰainamukʰáyā bibʰarti
Sentence: b    
ime vaí lokā́ ukʰème vā́ etáṃ lokā yántumarhantyebʰíretáṃ lokaírdevā́ abibʰarurebʰírevaìnametállokaírbibʰarti

Verse: 23 
Sentence: a    
yádukʰā nā́ma
Sentence: b    
etadvaí devā́ eténa kármaṇaitáyāvŕ̥temā́ṃlokānúdakʰananyádudákʰanaṃstásmādutkʰī̀tkʰā́ ha vai tā́mukʰetyā́cakʰate paró 'kṣam paró 'kṣakāmā devā́ḥ

Verse: 24 
Sentence: a    
tadvā́ ukʰéti dvé akṣáre
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametádbibʰarti evá kumbʰī sā́ stʰālī tatṣaṭ ṣáḍr̥távaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 25 
Sentence: a    
átʰainamiṇḍvā̀ párigr̥hṇāti
Sentence: b    
asau vā́ ādityá eṣò 'gnírahorātré iṇḍve amuṃ tádādityámahorātrā́bʰyām párigr̥hṇāti tásmādeṣò 'horātrā́bʰyām párigr̥hītaḥ

Verse: 26 
Sentence: a    
yádvevaìnanamíṇḍvābʰyām parigr̥hṇā́ti
Sentence: b    
asau vā́ ādityá eṣò 'gnírimā́ u lokā́viṇḍvè amum tádādityámābʰyā́ṃ lokā́bʰyām párigr̥hṇāti tásmādeṣá ābʰyā́ṃ lokā́bʰyām párigr̥hītaḥ parimaṇḍalé bʰavataḥ parimaṇḍalau hī̀maú lokaú mauñjé trivŕ̥tī tásyokto bándʰurmr̥dā́ digdʰe tásyo èvoktó 'tʰo ánatidāhāya

Verse: 27 
Sentence: a    
atʰā́taḥ sampádevá
Sentence: b    
āsandó cokʰā́ ca śikyáṃ ca rukbʰapāśáścāgníśca rukbʰáśca tatṣaṭ ṣáḍr̥távaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavatīṇḍvè tádaṣṭā́vaṣṭā́kṣarā gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 28 
Sentence: a    
átʰa sarvasampát
Sentence: b    
catvā́raḥ pā́dāścatvā́ryanūcyā̀ni śikyáṃ ca rukbʰapāśáśca yádu kíṃ ca rajjavyáṃ śikyáṃ tadánūkʰā̀gnī́ rukbʰastattráyodaśa tráyodaśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Paragraph: 2 
Verse: 1 
Sentence: a    
taṃ tíṣṭʰanprátimuñcate
Sentence: b    
asau vā́ ādityá eṣá rukbʰastíṣṭʰatīva vā́ asā́vādityó 'tʰo tíṣṭʰanvaí vīryávattara údaṅ prāṅ tíṣṭʰaṃstásyokto bándʰuḥ

Verse: 2 
Sentence: a    
dr̥śāno rukbʰá urvyā vyádyaudíti
Sentence: b    
dr̥śyámāno hyèṣá rukbʰá urvyā́ vidyótate durmárṣamā́yuḥ śriyé rucāna íti durmáraṃ vā́ etasyā́yuḥ śriyò eṣá rocate 'gníramŕ̥to abʰavadváyobʰiríti sárvairvā́ eṣa váyobʰiramŕ̥to 'bʰavadyádenaṃ dyaurájanayadíti dyaurvā́ etámajanayatsurétā íti surétā hyèṣā yásyā eṣa rétaḥ

Verse: 3 
Sentence: a    
átʰainamiṇḍvā̀bʰyām párigr̥hṇāti
Sentence: b    
náktoṣā́sā sámanasā vírūpe ítyahorātre vai náktoṣā́sā sámanasā vírūpe dʰāpáyete śíśumékaṃ samīcī íti yadvai kíṃ cāhorātráyosténaitámevá samī́cī dʰāpayete dyā́vākṣā́mā rukbʰó antarvíbʰātī́ti hárannetadyájurjapatīme vai dyā́vāpr̥tʰivī dyā́vākṣā́mā eṣa yánnantarā víbʰāti tásmādetaddʰáranyájurjapati devā́ agníṃ dʰārayandraviṇodā íti parigŕ̥hya nídadʰāti prāṇā vaí devā́ draviṇodāstá etamágra evámadʰārayaṃstaírevaìnametáddʰārayati

Verse: 4 
Sentence: a    
átʰa śikyapāśam prátimuñcate
Sentence: b    
víśvā rūpā́ṇi prátimuñcatekavirítyasaú vā́ ādityáḥ kavirvíśvā rūpā́ śikyám prā́sāvīdbʰadráṃ dvipáde cátuṣpada ítyudyanvā́ eṣá dvipáde cátuṣpade ca bʰadram prásauti vi nā́kamakʰyatsavitā váreṇya íti svargo vaí loko nā́kastámeṣá udyánnevā̀nuvípaśyanyánu prayā́ṇamuṣáso vírājatī́tyuṣā ágre vyùcʰati tásyā eṣa vyùṣṭiṃ virā́jannanū́deti

Verse: 5 
Sentence: a    
átʰainamáto víkr̥tyā víkaroti
Sentence: b    
idámevaìtadrétaḥ siktaṃ víkaroti tásmādyaúnau rétaḥ siktaṃ víkriyate

Verse: 6 
Sentence: a    
supárṇo 'si garútmāníti
Sentence: b    
vīryáṃ vaí suparṇó garútmānvīryámevaìnametádabʰisáṃskaroti trivŕ̥tte śíra íti trivŕ̥tamasya stómaṃ śiraḥ karoti gāyatraṃ cákṣuríti gāyatraṃ cákṣuḥ karoti br̥hadratʰantaré pakṣāvíti br̥hadratʰantaré pakṣaú karoti stóma ātméti stómamātmā́naṃ karoti pañcaviṃśaṃ cʰándāṃsyáṅgānī́ti cʰándāṃsi vā́ etasyā́ṅgāni yájūṃṣi nāméti yádenamagnirítyācákṣate tádasya yájūṃṣi nā́ma sā́ma te tanū́rvāmadevyamítyātmā vaí tanū́rātmā́ te tanū́rvāmadevyamítyetádyajñāyajñíyam púcʰamíti yajñāyajñíyam púcʰaṃ karoti dʰíṣṇyāḥ śapʰā íti dʰíṣṇayirvā́ eṣò 'smíṃloke prátiṣṭʰitaḥ suparṇò 'si garútmāndívaṃ gacʰa sváḥ patéti tádenaṃ suparṇáṃ garútmantaṃ kr̥tvā̀ha devā́ngacʰa svargáṃ lokám patéti

Verse: 7 
Sentence: a    
taṃ vā́ etám
Sentence: b    
átra pakṣapucʰávantaṃ víkaroti yādr̥gvai yónau réto vikriyáte tādŕ̥gjāyate tadyádetamátra pakṣapucʰávantaṃ vikaróti tásmādeṣò 'mútra pakṣapucʰávānjāyate

Verse: 8 
Sentence: a    
taṃ haíke
Sentence: b    
etáyā víkr̥tyābʰimántryānyāṃ cítiṃ cinvanti droṇacítaṃ ratʰacakracítaṃ kaṅkacítaṃ praugacítaṃ vobʰayátaḥ práugaṃ samúhyapurīṣaṃ na tátʰā kuryādyátʰā pakṣapucʰávantaṃ gárbʰam parivr̥ścéttādr̥ktattásmādenaṃ suparṇacítamevá cinuyāt

Verse: 9 
Sentence: a    
támetáyā víkr̥tyā
Sentence: b    
itá ūrdʰvam prā́ñcam prágr̥hṇātyasau vā́ ādityá eṣò 'gníramuṃ tádādityámitá ūrdʰvam prā́ñcaṃ dadʰāti tásmādasā́vāditya itá ūrdʰvaḥ prā́ṅ dʰīyate parobāhu prágr̥hṇāti parobāhu hyèṣá itó 'tʰainamupā́vaharati támupāvahŕ̥tyoparinābʰí dʰārayati tásyokto bándʰuḥ

Verse: 10 
Sentence: a    
átʰa viṣṇukramā́nkramate
Sentence: b    
etadvaí devā víṣṇurbʰūtvèmā́ṃlokā́nakramanta yadvíṣṇurbʰūtvā́kramanta tásmādviṣṇukramāstátʰaivaìtadyájamāno víṣṇurbʰūtvèmā́ṃlokā́nkramate

Verse: 11 
Sentence: a    
sa yaḥ sa víṣṇuryajñaḥ sáḥ
Sentence: b    
sa yaḥ yajñò 'yámeva sa 'yámagnírukʰā́yāmetámeva táddevā́ ātmā́naṃ kr̥tvèmā́ṃlokā́nakramanta tátʰaivaìtadyájamāna etámevā̀tmā́naṃ kr̥tvèmā́ṃlokā́nkramate

Verse: 12 
Sentence: a    
údaṅ prāṅ tíṣṭʰan
Sentence: b    
etadvai tátprajā́patirviṣṇukramairúdaṅ prāṅ tíṣṭʰanprajā́ asr̥jata tátʰaivaitadyájamāno viṣṇukramairúdaṅ tíṣṭʰanprajā́ḥ sr̥jate

Verse: 13 
Sentence: a    
víṣṇoḥ krámo 'sī́ti
Sentence: b    
víṣṇurhi bʰūtvā krámate sapatnahéti sapátnānhā́tra hanti gāyatraṃ cʰánda ā́rohéti gāyatraṃ cʰánda ā́rohati pr̥tʰivīmánu víkramasvéti pr̥tʰivīmánu víkramate práharati pā́daṃ kramata ūrdʰvámagnimúdgr̥hṇātyūrdʰvo hi róhati

Verse: 14 
Sentence: a    
víṣṇoḥ
Sentence: b    
krámo 'sī́ti víṣṇurhi bʰūtvā krámate 'bʰimātihetyabʰímātīrhā́tra hanti traíṣṭubʰaṃ cʰánda ā́rohéti traíṣṭubʰaṃ cʰánda ā́rohatyantárikṣamánu víkramasvétyantárikṣamánu víkramata práharati pā́daṃ kramata ūrdʰvámagnimúdgr̥hṇātyūrdʰvo hi róhati

Verse: 15 
Sentence: a    
víṣṇoḥ krámo 'sī́ti
Sentence: b    
víṣṇurhí bʰūtvā krámate 'rātīyató hantétyarātīyato hā́tra hanti jā́gataṃ cʰánda ā́rohéti jā́gataṃ cʰánda ā́rohati dívamánu víkramasvéti dívamánu víkramate práharati pā́daṃ krámata ūrdʰvámagnimúdgr̥hṇātyūrdʰvo hi róhati

Verse: 16 
Sentence: a    
víṣṇoḥ krámo 'sī́ti
Sentence: b    
víṣṇurhí bʰūtvā krámate śatrūyató hantéti śatruyato hā́tra hantyā́nuṣṭubʰaṃ cʰánda ā́rohetyā́nuṣṭubʰaṃ cʰánda ā́rohati diśó 'nu víkramasvéti sárvā diśó 'nu vī̀kṣate na práharati pā́daṃ nédimā́ṃlokā́natipraṇáśyānī́tyūrdʰvámevā̀gnimúdgr̥hṇāti saṃ hyā̀róhati

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰainamíti prágr̥hṇāti
Sentence: b    
etadvaí devā́ akāmayanta parjányo rūpáṃ syāméti eténātmánā parjányo rūpámabʰavaṃstátʰaivaìtadyájamāna eténātmánā parjányo rūpám bʰavati

Verse: 2 
Sentence: a    
ákrandadagní stanáyanniva dyauríti
Sentence: b    
krándatīva parjánya stanáyankṣā́mā rérihadvīrúdʰaḥ samañjanníti kṣamā vaí parjányo rerihyámāṇo vīrúdʰaḥ sámanakti sadyó jajñāno vi hīmiddʰo ákʰyadíti sadyo vā́ eṣá jajñāná idaṃ sárvaṃ víkʰyāpayatyā ródasī bʰānúnā bʰātyantarítīme vai dyā́vāpr̥tʰivī ródasī eṣá bʰānunā́bʰāti parobāhu prágr̥hṇāti parobāhu párjanyaḥ

Verse: 3 
Sentence: a    
átʰainamupā́vaharati
Sentence: b    
etádvai 'smíṃloke ráso yádupajī́vanaṃ ténaitátsahòrdʰvá imā́ṃlokā́nrohatyagnirvā́ asmíṃloke ráso 'gnírupajī́vanaṃ tadyattā́vadeva syānná hāsmíṃloke ráso nopajī́vanaṃ syādátʰa yátpratyavaróhatyasmínnevaìtálloke rásamupajī́vanaṃ dadʰāti

Verse: 4 
Sentence: a    
yádvevá pratyavaróhati
Sentence: b    
etadvā́ etádimā́ṃlokā́nitá ūrdʰvó rohati sa sa párāṅiva róha iyámu vaí pratiṣṭʰā tadyattā́vadeva syātprá hāsmā́llokādyájamānaścyavetā́tʰa yátpratyavaróhatīmā́mevaìtátpratiṣṭʰā́mabʰipratyaítyasyā́mevaìtátpratiṣṭʰā́yām prátitiṣṭʰati

Verse: 5 
Sentence: a    
yádevám pratyavaróhati
Sentence: b    
etadvā́ etádimāṃlokā́nitá ūrdʰvó jayati sa sa párāṅiva jayo yo vai párāṅeva jáyatyanye vai tásya jitámanvávasyantyátʰa ubʰayátʰā jáyati tásya tátra kāmacaraṇám bʰavati tadyátpratyavaróhatīmā́nevaìtállokā́nitáścordʰvā́namútaścārvā́co jayati

Verse: 6 
Sentence: a    
ágne 'bʰyāvartin
Sentence: b    
abʰí nívartasvā́gne aṅgiraḥ púnarūrjā́ sahá rayyétyeténa sárveṇābʰinívartasvétyetáccatuṣkŕ̥tvaḥ pratyávarohati caturhi kŕ̥tva ūrdʰvo róhati tadyā́vatkŕ̥tva ūrdʰvo róhati tā́vatkŕ̥tvaḥ pratyávarohati támupāvahŕ̥tyoparinābʰí dʰārayati tásyokto bándʰuḥ

Verse: 7 
Sentence: a    
átʰainamabʰímantrayate
Sentence: b    
ā́yurvā́ agnirā́yurevaìtádātmándʰatta ā́ tvāhārṣamityā hyènaṃ hárantyantárabʰūrityā́yurevaìtádātmándʰatte dʰruvástiṣṭʰā́vicācalirityā́yurevaìtáddʰruvámantárātmándʰatte víśastvā sárvā vāñcʰantvityánnaṃ vai viśó 'nnaṃ tvā sárvaṃ vāñcatvítyetanmā tvádrāṣṭramádʰibʰraśadíti śrīrvaí rāṣṭram tvacʰrīrádʰibʰraśadítyetát

Verse: 8 
Sentence: a    
átʰa śikyapāśáṃ ca rukbʰapāśaṃ cónmuñcate
Sentence: b    
vāruṇo vai pā́śo varuṇapāśā́deva tatprámucyate vāruṇyá 'rcā svénaiva tádātmánā sváyā devátayā varuṇapāśātprámucyata úduttamáṃ varuṇa pā́śamasmadávādʰamaṃ madʰyamáṃ śratʰāyéti yátʰaiva yájustátʰā bandʰurátʰā vayámāditya vrate tavā́nāgaso áditaye syāmétīyaṃ áditiranāgásastúbʰyaṃ cāsyaí syāmétyetát

Verse: 9 
Sentence: a    
átʰainamíti prágr̥hṇāti
Sentence: b    
etadvā́ enamado víkr̥tyetá ūrdʰvam prā́ñcam prágr̥hṇāti taṃ táta íti prágr̥hṇāti tadyattā́vadevā́bʰaviṣyadátra haivaìṣa vyáraṃsyatā́tʰa yádenamíti pragr̥hṇā́ti tásmādeṣá ítītvātʰéti púnaraíti

Verse: 10 
Sentence: a    
ágre br̥hánnuṣásāmūrdʰvó astʰādíti
Sentence: b    
ágre hyèṣá br̥hánnuṣásāmūrdʰvastíṣṭʰati nirjaganvāntámaso jyótiṣā́gādíti nirjaganvānvā́ eṣa rā́tryai tamasó 'hnā jyótiṣaítyagnírbʰānúnā rúśatā sváṅga ítyagnirvā́ eṣá bʰānúnā rúśatā sváṅga ā́ jāto víśvā sádnānyaprā ítīme vaí lokā víśvā sádnāni tā́neṣá jāta ā́pūrayati parobāhu prágr̥hṇāti parobāhu hyèṣá itó 'tʰainamupā́vaharatīmā́mevaìtátpratiṣṭʰā́mmabʰipratyaítyasyā́mevaìtátpratiṣṭʰā́yām prátitiṣṭʰati jágatyā jágati hemā́ṃlokā́namúto 'rvā́co vyáśnute

Verse: 11 
Sentence: a    
haṃsáḥ śuciṣadíti
Sentence: b    
asau vā́ ādityó haṃsáḥ śuciṣadvásurantarikṣasadíti vāyurvai vásurantarikṣasaddʰótā vediṣadítyagnirvai hótā vediṣadátitʰiríti sárveṣāṃ vā́ eṣá bʰūtā́nāmátitʰirduroṇasadíti viṣamasadítyetánnr̥ṣadíti prāṇo vai nr̥ṣánmanuṣyā̀ nárastadyò 'yám manuṣyèṣu prāṇò 'gnistámetádāha varasadíti sárveṣu hyèṣa váreṣu sanná r̥tasadíti satyasadítyetádvyomasadíti sárveṣu hyèṣa vyòmasu sannò 'bjā́ gojā ítyabjā́śca hyèṣá gojā́śca 'rtajā íti satyajā ítyetádadrijā ítyadrijā hyèṣá r̥tamíti satyamítyetádbr̥hadíti nídadʰāti br̥haddʰyèṣa tadyádeṣa tádenametátkr̥tvā nídadʰāti

Verse: 12 
Sentence: a    
dvā́bʰyāmakṣárābʰyām
Sentence: b    
dvipādyájamāno yájamāno 'gniryā́vānagniryā́ktyasya mā́trā tā́vataivaìnametannídadʰāti

Verse: 13 
Sentence: a    
átʰainamúpatiṣṭʰate
Sentence: b    
etadvā́ enametállagʰūyátīva yádenena sahéti céti cemā́ṃlokānkrámate tásmā évaitanníhnuté 'hiṃsāyai

Verse: 14 
Sentence: a    
yádvevòpatíṣṭʰate
Sentence: b    
etadvaí devā́ abibʰayuryadvaí no 'yámimā́ṃlokā́nantikānná hiṃsyādíti tádebʰyá evaìnametállokébʰyo 'śamayaṃstátʰaivaìnamayámetádebʰyó lokébʰyaḥ śamayati

Verse: 15 
Sentence: a    
sī́da tvám mātúḥ
Sentence: b    
asyā́ upástʰe 'ntáragne rucā tváṃ śivó bʰūtvā máhyamagne átʰo sīda śivastvamíti śiváḥ-śiva íti śamáyatyevaìnametadáhiṃsāyai tátʰo haiṣá imā́ṃlokā́ñcʰāntoná hinasti

Verse: 16 
Sentence: a    
tribʰirúpatiṣṭʰate
Sentence: b    
tráya imé lokā átʰo trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀smā etanníhnuté 'tʰo tā́vataivaìnametádebʰyó lokébʰyaḥ śamayati

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰa vātsapreṇópatiṣṭʰate
Sentence: b    
etadvaí prajā́patirviṣṇukramaíḥ prajā́ḥ sr̥ṣṭvā tā́bʰyo vātsapréṇāyuṣyámakarottátʰaivaìtadyájamāno viṣṇukramaíḥ prajā́ḥ sr̥ṣṭvā tā́bʰyo vātsapréṇāyuṣyáṃ karoti

Verse: 2 
Sentence: a    
haiṣá dākṣāyaṇahastáḥ
Sentence: b    
yádvātsapraṃ tásmādyáṃ jātáṃ kāmáyeta sárvamā́yuriyādíti vātsapréṇainamabʰímr̥śettádasmai jātā́yāyuṣyáṃ karoti tátʰo ha sa sárvamā́yuretyátʰa yáṃ kāmáyeta vīryávāntsyādíti vikŕ̥tyainam purástādabʰímantrayeta tátʰo ha vīryávānbʰavati

Verse: 3 
Sentence: a    
divaspári pratʰamáṃ jajñe agniríti
Sentence: b    
prāṇo vaí diváḥ prāṇā́du vā́ eṣá pratʰamámajāyatāsmáddvitī́yam pári jātávedā íti yádenamadó dvitīyám púruṣavidʰó 'janayattr̥tī́yamapsvíti yádenamadástr̥tī́yamadbʰyó 'janayannr̥máṇa ájasramíti prajā́patirvaí nr̥máṇā agnirájasra índʰāna enaṃ jarate svādʰīríti yo enaminddʰe enaṃ janayate svādʰī́ḥ

Verse: 4 
Sentence: a    
vidnā́ te agne tredʰā́ trayāṇī́ti
Sentence: b    
agnírvāyúrādityá etā́ni hāsya tā́ni tredʰā́ trayā́ṇi vidnā́ te dʰā́ma víbʰr̥tā purutréti yádidám bahudʰā́ vihriyáte vidnā́ te nā́ma paramaṃ gúhā yadíti yáviṣṭʰa íti vā́ asya tannā́ma paramaṃ gúhā vidnā tamútsaṃ yáta ājagantʰetyā́po útso 'dbʰyo vā́ eṣá pratʰamamā́jagāma samudré tvā numáṇā apsvántaríti prajā́patirvaí nr̥máṇā apsú tvā prajā́patirítyetánnr̥cákṣā īdʰe divó agna ū́dʰanníti prajā́patirvaí nr̥cákṣā ā́po diva ū́dʰastr̥tī́ye tvā rájasi tastʰivā́ṃsamíti dyaurvaí tr̥tī́yaṃ rájo 'pāmupástʰe mahiṣā́ avardʰanníti prāṇā vaí mahiṣā́ diví tvā prāṇā́ avardʰannítyetát

Verse: 5 
Sentence: a    
tā́ etā ékavyākʰyānāḥ
Sentence: b    
etámevā̀bʰi tā́ āgneyyástriṣṭúbʰastā yádāgneyyásténāgnirátʰa yáttriṣṭúbʰo yadékādaśa tenéndra aindrāgno 'gniryā́vatyasya mā́trā tā́vataivaìnametadúpatiṣṭʰata indrāgnī vai sárve devā́ḥ sarvadevátyo 'gniryā́vatya

Verse: 6 
Sentence: a    
yádvevá viṣṇukramavātsapre bʰávataḥ
Sentence: b    
viṣṇukramairvaí prajāsya mā́trā tā́vataivaìnametadúpatiṣṭatépatirimáṃ lokamásr̥jata vātsapréṇāgníṃ viṣṇukramairvaí prajā́patirantárikṣamásr̥jata vātsapréṇa vāyaṃ viṣṇukramairvaí prajā́patirdívamásr̥jata vātsapréṇādityáṃ viṣṇukramairvaí prajā́patirdiśó 'sr̥jata vātsapréṇa candrámasaṃ viṣṇukramairvaí prajā́patirbʰūtamásr̥jata vātsapréṇa bʰaviṣyádviṣṇukramairvaí prajā́patirvittamásr̥jata vātsapréṇāśā́ṃ viṣṇukramairvaí prajā́patiráharásr̥jata vātsapréṇa rā́triṃ viṣṇukramairvaí prajā́patiḥ pūrvapakṣānasŕ̥jata vātsapréṇāparapakṣā́nviṣṇukramairvaí prajā́patirardʰamāsānásr̥jata vātsapreṇa mā́sānviṣṇukramairvaí prajā́patirr̥tūnásr̥jata vātsapréṇa saṃvatsaraṃ tadyádviṣṇukramavātsapre bʰávata etádeva téna sárvaṃ sr̥jate

Verse: 7 
Sentence: a    
yádvevá viṣṇukramavātsapre bʰávataḥ
Sentence: b    
viṣṇukramairvaí prajā́patiḥ svargáṃ lokámabʰiprā́yātsá etádavasā́namapaśyadvātsapraṃ tenā́vāsyadápradāhāya yaddʰí yuktaṃ vimucyáte pra táddahyate tátʰaivaìtadyájamāno viṣṇukramaírevá svargáṃ lokámabʰiprayā́ti vātsapreṇā́vasyati

Verse: 8 
Sentence: a    
sa vaí viṣṇukramā́nkrāntvā́
Sentence: b    
átʰa tadā́nīmevá vātsapreṇópatiṣṭʰate yátʰā prayāyā́tʰa tádānīméva vimuñcéttādr̥ktáddevā́nāṃ vaí vidʰāmánu manuṣyā̀stásmādu hedámutá mānuṣo grā́maḥ prayāyā́tʰa tadā́nīmevā́vasyati

Verse: 9 
Sentence: a    
tadvā́ ahorātré evá viṣṇukramā bʰávanti
Sentence: b    
ahorātré vātsaprámahorātré eva tadyā́tyahorātré kṣemyó bʰavati tásmādu hedámutá mānuṣo grā́mo 'horātré yātvā̀horātré kṣemyó bʰavati

Verse: 10 
Sentence: a    
sa vā́ ardʰámevá saṃvatsarásya viṣṇukramānkrámate
Sentence: b    
ardʰáṃ vātsapreṇópatiṣṭʰate mádʰye ha saṃvatsarásya svargó lokaḥ sa yatkánīyo 'rdʰātkrámeta haitáṃ svargáṃ lokámabʰiprā́pnuyādatʰa yadbʰū́yo 'rdʰātpárāṅ haitáṃ svargáṃ lokámatipráṇaśyedátʰa yádardʰaṃ krámate 'rdʰámupatíṣṭʰate tátsampratí svargáṃ lokámāptvā vímuñcate

Verse: 11 
Sentence: a    
tā́bʰyāṃ vaí viparyā́sameti
Sentence: b    
yátʰā mahā́ntamádʰvānaṃ vimókaṃ samaśnuvītá tādr̥ktatsa vaí purástāccopáriṣṭāccobʰé viṣṇukramavātsapre sámasyatyáharvaí viṣṇukramā rā́trirvātsaprámemetadvā́ idaṃ sárvam prajā́patiḥ prajanayiṣyáṃśca prajanayitvā́ cāhorātrā́bʰyāmubʰayátaḥ párigr̥hṇāti

Verse: 12 
Sentence: a    
tádāhuḥ
Sentence: b    
yadáharviṣṇukramā rā́trirvātsapramátʰobʰé evā́hanbʰávato na rā́tryāṃ katʰámasyā́pi rā́tryāṃ kr̥té bʰavata ítyetadvā́ ene ado dī́kṣamāṇaḥ purástādaparāhṇá ubʰe sámasyati rā́trirhaitadyádaparāhṇó 'tʰaine etátsaṃnivaṣsyánnupáriṣṭātpūrvāhṇá ubʰe sámasyatyáharhaitadyátpūrvāhṇá evámu hāsyobʰé evā́hankr̥te bʰávata ubʰe rā́tryām

Verse: 13 
Sentence: a    
sa yadáhaḥ saṃnivapsyantsyā́t tadáhaḥ prātarúdita āditye bʰásmaivá pratʰamamúdvapati bʰásmodúpya vā́caṃ vísr̥jate vā́caṃ visŕ̥jya samídʰamā́dadʰāti samídʰamādʰā́ya bʰasmāpò 'bʰyávaharati yátʰaiva tásyābʰyavaháraṇaṃ tátʰāpādā́ya bʰásmanaḥ pratyétyokʰā́yāmopyópatiṣṭʰaté 'tʰa prā́yaścittī karoti

Verse: 14 
Sentence: a    
sa yádi viṣṇukramī́yamáhaḥ syā́t
Sentence: b    
viṣṇukramā́nkrāntvā́ vātsapreṇópatiṣṭʰetā́tʰa yádi vātsaprī́yaṃ vātsapréṇopastʰā́ya viṣṇukramā́nkrāntvā́ vātsaprámantatáḥ kuryānná viṣṇukramā́nantatáḥ kuryādyátʰā prayā́ya vimuñcéttādr̥ktadátʰa yádvātsaprámantatáḥ karóti pratiṣṭʰā vaí vātsapraṃ yátʰā pratiṣṭʰāpáyedavasāyáyettādr̥ktattásmādu vātsaprémevā̀ntatáḥ kuryāt

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.