TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 43
Chapter: 8
Paragraph: 1
Verse: 1
Sentence: a
vanīvāhyétāgnim
bíbʰradítyāhuḥ
Sentence: b
devāścā́surāścobʰáye
prājāpatyā́
aspardʰanta
té
devā́ścakramácarañcʰālamásurā
āsaṃsté
devā́ścakréṇa
cáranta
etatkámāpaśyaṃścakréṇa
hi
vaí
devāścáranta
etatkarmā́paśyaṃstásmādánasa
evá
pauroḍāśéṣu
yájūṃṣyánaso
'gnaú
Verse: 2
Sentence: a
sa
yó
vanīvāhyáte
Sentence: b
devānkármaṇaiti
daívaṃ
hāsya
kárma
katám
bʰavatyátʰa
yo
ná
vanīvāhyaté
'surānkármaṇaityasuryáṃ
hāsya
kárma
kr̥tám
bʰavati
Verse: 3
Sentence: a
taddʰaíka
āhuḥ
Sentence: b
svayaṃ
vā́
eṣá
vanīvāhitó
viṣṇukramairvā́
eṣá
prayā́ti
vātsapreṇā́vasyatī́ti
na
tátʰā
vidyāddaívaṃ
vā́
asya
tátprayā́ṇaṃ
yádviṣṇukramā
daívamavasā́naṃ
yádvātsapramátʰāsyedám
mānuṣám
prayā́ṇaṃ
yádidám
prayā́ti
mānuṣámavasā́naṃ
yádavasyáti
Verse: 4
Sentence: a
prajā́patireṣògníḥ
Sentence: b
ubʰáyamvetátprajā́patiryácca
devā
yácca
manuṣyā̀stadyádviṣṇukramavātsapre
bʰávato
yádvavā̀sya
daívaṃ
rūpaṃ
tádasya
téna
sáṃskarotyátʰa
yádvanīvāhyáte
yádevā̀sya
mānuṣáṃ
rūpaṃ
tádasyaténa
sáṃskaroti
sá
ha
vā́
etaṃ
sárvaṃ
kr̥tsnám
prajā́patiṃ
sáṃskaroti
yá
eváṃ
vidvā́nvanīvāhyáte
tásmādu
vanīvāhyétaivá
Verse: 5
Sentence: a
sa
yadáhaḥ
prayāsyantsyā́t
Sentence: b
tadáharuttaráto
'gneḥ
prāgána
upastʰāpyā́tʰāsmintsamídʰamā́dadʰātyetadvā́
enaṃ
devā́
eṣyántam
purástādánnenāprīṇannetáyā
samídʰā
tátʰaivaìnamayámetádeṣyántam
purástādánnena
prīṇātyetáyā
samídʰā
Verse: 6
Sentence: a
samídʰāgníṃ
duvasyatéti
Sentence: b
samídʰāgníṃ
namasyatétyetádgʰr̥taírbódʰayatā́titʰimāsminhavyā́
juhotanéti
gʰr̥tairáha
bodʰáyatā́titʰimò
asminhavyā́ni
juhutétyetádbruddʰávatyetpā́yai
hyènametádbodʰáyati
Verse: 7
Sentence: a
átʰainamúdyacʰati
Sentence: b
údu
tvā
víśve
devā
ágne
bʰárantu
cíttibʰiríti
víśve
vā́
etamágre
devāścíttibʰirúdabʰarannetaddʰyèṣāṃ
tadā́
cittamā́sīttátʰaivaìnamayámetaccítibʰirúdbʰaratyetaddʰyásya
tadā́
cittam
bʰávati
sá
no
bʰava
śivastváṃ
suprátīko
vibʰā́vasuríti
yátʰaiva
yájustátʰā
bándʰustáṃ
dakṣiṇata
údañcamā́dadʰāti
tásyo
bándʰu
stʰālyāṃ
gā́rhapatyaṃ
samupyā́paramā́dadʰāti
sa
yádi
kāmáyetopā́dʰirohetpārśvató
vā
vrajet
Verse: 8
Sentence: a
átʰānaḍvā́hau
yunakti
Sentence: b
dakṣiṇamagré
'tʰa
savyámeváṃ
devatrètarátʰā
mānuṣe
sa
yāṃ
kā́ṃ
ca
díśaṃ
yāsyantsyātprā́ṅevā́gre
práyāyātprā́cī
hi
dígagneḥ
svā́meva
taddíśamánu
práyāti
Verse: 9
Sentence: a
prédagne
jyótiṣmānyāhi
Sentence: b
śivébʰirarcíbʰiṣṭvāmíti
prédagne
tvaṃ
jyótiṣmānyāhi
śivébʰirarcíbʰirdī́pyamānairítyetádbr̥hádbʰirbʰānúbʰirbʰā́sanmā́
hiṃsīstanvā̀
prajā
íti
br̥hádbʰirarcíbʰirdī́pyamānairmā́
hiṃsīrātmánā
prajā
ítyetát
Verse: 10
Sentence: a
sá
yadā́kṣa
utsárjet
Sentence: b
átʰaitadyájurjapedasuryā̀
vā́
eṣā
vāgyā́kṣasya
tā́metácʰamayati
tā́metáddevatrā́
karoti
Verse: 11
Sentence: a
yádvevaìtadyájurjápati
Sentence: b
yásminvai
kásmiṃścā́hité
'kṣa
utsárjati
tásyaiva
sā
vā́gbʰavati
tadyádagnāvā́hité
'kṣa
utsárjatyagnéreva
sā
vā́gbʰavatyagnímeva
táddevā
úpāstuvannúpāmahayaṃstátʰaivaìnamayámetadúpastautyúpamahayatyákrandadagní
stanáyanniva
dyauríti
tásyokto
bándʰuḥ
Verse: 12
Sentence: a
sa
yádi
purā́
vasatyaí
vimuñcéta
Sentence: b
ánasyevā̀gníḥ
syādátʰa
yadā́
vasatyaí
vimuñcéta
prāgána
upastʰā́pyottaratá
uddʰatyā́vokṣati
yátrainamupāvahárati
táṃ
dakṣiṇata
údañcamupā́vaharati
tásyokto
bándʰuḥ
Verse: 13
Sentence: a
átʰāsmintsamídʰamā́dadʰāti
Sentence: b
etadvā́
enaṃ
devā́
īyivā́ṃsamupáriṣṭādánnenāprīṇannetáyā
samídʰā
tátʰaivaìnamayámetádīyivā́ṃsamupáriṣṭādánnena
prīṇātyetáyā
samídʰā
Verse: 14
Sentence: a
prá
prāyámagnírbʰaratásya
śr̥ṇva
íti
Sentence: b
prajā́patirvaí
bʰarataḥ
sa
hī̀daṃ
sárvam
bibʰárti
vi
yatsū́ryo
na
rócate
br̥hadbʰā
íti
vi
yatsū́rya
iva
rócate
br̥hadbʰā
ítyetádabʰi
yáḥ
pūrum
pŕ̥tanāsu
tastʰāvíti
pūrúrha
nā́māsurarakṣasámāsa
támagniḥ
pŕ̥tanāsvabʰítaṣṭʰau
dīdā́ya
daívyo
atitʰiḥ
śivó
na
íti
dī́pyamāno
daivó
'titʰiḥ
śivó
na
ítyetátstʰitávatyā
vasatyai
hyènaṃ
tátstʰāpáyati
Verse: 15
Sentence: a
atʰā́taḥ
sampádevá
Sentence: b
samídʰam
pratʰamenā́dadʰātyúdyacʰatyékena
práyātyékenā́kṣamékenā́numantrayate
samídʰamevá
pañaemenā́dadʰāti
tatpáñca
páñcacitiko
'gniḥ
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Paragraph: 2
Verse: 1
Sentence: a
atʰā́to
bʰásmana
evā̀bʰyavaháraṇasya
Sentence: b
devā
vā́
etadágre
bʰasmódavapaṃstè
'bruvanyádi
vā́
idámittʰámeva
sádātmā́namabʰisaṃskariṣyā́mahe
máryāḥ
kuṇápā
ánapahatapāpmāno
bʰaviṣyāmo
yádyu
parāvapsyā́mo
yadátrāgneyám
bahirdʰā
tádagnéḥ
kariṣyāma
úpa
tájjānīta
yátʰedáṃ
karávāméti
tè
'bruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃstádicʰata
yátʰedáṃ
karávāméti
Verse: 2
Sentence: a
té
cetáyamānāḥ
Sentence: b
etádapaśyannapá
evaìnadabʰyávaharāmā́po
vā́
asya
sárvasya
pratiṣṭʰā
tadyátrāsya
sárvasya
pratiṣṭʰā
tádenatpratiṣṭʰāpya
yadátrāgneyaṃ
tádadbʰyó
'dʰi
janayiṣyāma
íti
tádapò
'bʰyávāharaṃstátʰaivaìnadayámetádapò
'bʰyávaharati
Verse: 3
Sentence: a
ā́po
devīḥ
Sentence: b
prátigr̥bʰṇīta
bʰásmaitátsyoné
kr̥ṇudʰvaṃ
surabʰā́
u
loka
íti
jagdʰaṃ
vā́
etádyātáyāma
bʰavati
tádetádāha
srábʰiṣṭʰa
enalloké
kurudʰvamíti
tásmai
namantāṃ
jánaya
ityā́po
vai
jánayo
'dbʰyo
hī̀daṃ
sárvaṃ
jā́yate
supátnīrítyagnínā
vā
ā́paḥ
supátnyo
mātèva
putrám
bibʰr̥tā́psvenadíni
yátʰā
mātā́
putrámapástʰe
bibʰr̥yā́devámenadbibʰr̥tényetát
Verse: 4
Sentence: a
apsvágne
sádʰiṣṭavéti
Sentence: b
apsvágne
yóniṣṭavétyetatsaúṣadʰīránurudʰyasa
ityóṣadʰīrhyèṣo
'nurudʰyáte
gárbʰo
sánjāyase
púnaríti
gárbʰo
hyèṣa
sanjā́yate
púnargárbʰo
asyóṣadʰīnāṃ
gárbʰo
vánaspátīnām
gárbʰo
víśvasya
bʰūtasyā́gne
gárbʰo
apā́masī́ti
tádenamasya
sárvasya
gárbʰaṃ
karoti
Verse: 5
Sentence: a
tribʰírabʰyávaharati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnadetádabʰyávaharatyékenāgré
'tʰa
dvā́bʰyāṃ
dvā́bʰyāṃ
vāgre
'tʰaíkena
dvistu
kŕ̥tvo
'bʰyávaharati
tadye
dvípādāḥ
paśávastaírevaìnadetádabʰyávaharati
Verse: 6
Sentence: a
átʰāpā́datte
Sentence: b
tadyadátrāgneyaṃ
tádetádadbʰyó
'dʰi
janayatyanáyānáyā
vaí
bʰeṣajáṃ
kriyate
'náyaivaìnametatsámbʰarati
prasádya
bʰásmanā
yónimapáśca
pr̥tʰivī́magna
íti
prásanno
hyèṣa
bʰásmanā
yónimapáśca
pr̥tʰivī́ṃ
ca
bʰávati
saṃsŕ̥jya
mātŕ̥bʰiṣṭvaṃ
jyótiṣmānpúnarā́sada
íti
saṃgátya
mātŕ̥bʰiṣṭvaṃ
jyótiṣmānpúnarā́sada
ítyetatpúnarāsádya
sádanam
púnarūrjā́
sahá
rayyétyeténa
māsárveṇābʰinívartasvétyetát
Verse: 7
Sentence: a
catúrbʰirapā́datte
Sentence: b
tadye
cátuṣpādāḥ
paśávastaírevaìnametatsámbʰaratyátʰo
ánnaṃ
vaí
paśavó
'nnenaivaìnametatsámbʰarati
tribʰírabʰyávaharati
tátsaptá
saptácitiko
'gníḥ
saptá
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 8
Sentence: a
apādā́ya
bʰásmanaḥ
pratyétya
Sentence: b
ukʰā́yāmopyópatiṣṭʰata
etadvā́
etadáyatʰāyatʰaṃ
karoti
yádagnímapò
'bʰyavahárati
tásmā
evaìtanníhnuté
'hiṃsāyā
āgneyī́bʰyāmagnáya
evaìtanníhnute
buddʰávatībʰyāṃ
yátʰaivā̀syaitádagnirváco
nibódʰet
Verse: 9
Sentence: a
bódʰā
me
asya
vácaso
yaviṣṭʰéti
Sentence: b
bódʰa
me
'sya
vácaso
yaviṣṭʰétyetanmáṃhiṣṭʰasya
prábʰr̥tasya
svadʰāva
íti
bʰū́yiṣṭʰasya
prábʰr̥tasya
svadʰāva
ítyetatpī́yati
tvo
ánu
tvo
gr̥ṇātī́ti
pī́yatyeko
'nvéko
gr̥ṇāti
vandā́ruṣṭe
tanváṃ
vande
agna
íti
vánditā
te
'háṃ
tanváṃ
vande
'gna
ítyetatsá
bodʰi
sūrírmagʰávā
vásupate
vásudāvan
yuyodʰyásmaddvéṣāṃsī́ti
yátʰaivā̀smāddvéṣāṃsi
yuyā́devámetádāha
dvā́bʰyāmúpatiṣṭʰate
gāyatrya
:!
ca
triṣṭúbʰā
ca
tásyokto
bándʰuḥ
Verse: 10
Sentence: a
tā́ni
náva
bʰavanti
Sentence: b
náva
díśo
díśo
'gnirnáva
prāṇā́ḥ
prāṇā́
agniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 11
Sentence: a
átʰa
prā́yaścittī
karoti
Sentence: b
sárvebʰyo
vā́
eṣá
etaṃ
kā́mebʰya
ā́dʰatte
tadyádevāsyā́tra
kā́mānāṃ
vyavacʰidyáte
'gnā́vapò
'bʰyavahriyámāṇe
tádevaìtatsáṃtanoti
sáṃdadʰātyubʰe
prā́yaścittī
karoti
yé
evā̀gnāvánugate
tásyokto
bándʰuḥ
Verse: 12
Sentence: a
tā́ni
dáśa
bʰavanti
Sentence: b
dáśākṣarā
virā́ḍvirā́ḍagnirdéśa
díśo
díśo
'gnirdáśa
prāṇā́ḥ
prāṇā́
agniryā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.