TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 43
Previous part

Chapter: 8 
Paragraph: 1 
Verse: 1 
Sentence: a    vanīvāhyétāgnim bíbʰradítyāhuḥ
Sentence: b    
devāścā́surāścobʰáye prājāpatyā́ aspardʰanta devā́ścakramácarañcʰālamásurā āsaṃsté devā́ścakréṇa cáranta etatkámāpaśyaṃścakréṇa hi vaí devāścáranta etatkarmā́paśyaṃstásmādánasa evá pauroḍāśéṣu yájūṃṣyánaso 'gnaú

Verse: 2 
Sentence: a    
sa vanīvāhyáte
Sentence: b    
devānkármaṇaiti daívaṃ hāsya kárma katám bʰavatyátʰa yo vanīvāhyaté 'surānkármaṇaityasuryáṃ hāsya kárma kr̥tám bʰavati

Verse: 3 
Sentence: a    
taddʰaíka āhuḥ
Sentence: b    
svayaṃ vā́ eṣá vanīvāhitó viṣṇukramairvā́ eṣá prayā́ti vātsapreṇā́vasyatī́ti na tátʰā vidyāddaívaṃ vā́ asya tátprayā́ṇaṃ yádviṣṇukramā daívamavasā́naṃ yádvātsapramátʰāsyedám mānuṣám prayā́ṇaṃ yádidám prayā́ti mānuṣámavasā́naṃ yádavasyáti

Verse: 4 
Sentence: a    
prajā́patireṣògníḥ
Sentence: b    
ubʰáyamvetátprajā́patiryácca devā yácca manuṣyā̀stadyádviṣṇukramavātsapre bʰávato yádvavā̀sya daívaṃ rūpaṃ tádasya téna sáṃskarotyátʰa yádvanīvāhyáte yádevā̀sya mānuṣáṃ rūpaṃ tádasyaténa sáṃskaroti ha vā́ etaṃ sárvaṃ kr̥tsnám prajā́patiṃ sáṃskaroti eváṃ vidvā́nvanīvāhyáte tásmādu vanīvāhyétaivá

Verse: 5 
Sentence: a    
sa yadáhaḥ prayāsyantsyā́t
Sentence: b    
tadáharuttaráto 'gneḥ prāgána upastʰāpyā́tʰāsmintsamídʰamā́dadʰātyetadvā́ enaṃ devā́ eṣyántam purástādánnenāprīṇannetáyā samídʰā tátʰaivaìnamayámetádeṣyántam purástādánnena prīṇātyetáyā samídʰā

Verse: 6 
Sentence: a    
samídʰāgníṃ duvasyatéti
Sentence: b    
samídʰāgníṃ namasyatétyetádgʰr̥taírbódʰayatā́titʰimāsminhavyā́ juhotanéti gʰr̥tairáha bodʰáyatā́titʰimò asminhavyā́ni juhutétyetádbruddʰávatyetpā́yai hyènametádbodʰáyati

Verse: 7 
Sentence: a    
átʰainamúdyacʰati
Sentence: b    
údu tvā víśve devā ágne bʰárantu cíttibʰiríti víśve vā́ etamágre devāścíttibʰirúdabʰarannetaddʰyèṣāṃ tadā́ cittamā́sīttátʰaivaìnamayámetaccítibʰirúdbʰaratyetaddʰyásya tadā́ cittam bʰávati no bʰava śivastváṃ suprátīko vibʰā́vasuríti yátʰaiva yájustátʰā bándʰustáṃ dakṣiṇata údañcamā́dadʰāti tásyo bándʰu stʰālyāṃ gā́rhapatyaṃ samupyā́paramā́dadʰāti sa yádi kāmáyetopā́dʰirohetpārśvató vrajet

Verse: 8 
Sentence: a    
átʰānaḍvā́hau yunakti
Sentence: b    
dakṣiṇamagré 'tʰa savyámeváṃ devatrètarátʰā mānuṣe sa yāṃ kā́ṃ ca díśaṃ yāsyantsyātprā́ṅevā́gre práyāyātprā́cī hi dígagneḥ svā́meva taddíśamánu práyāti

Verse: 9 
Sentence: a    
prédagne jyótiṣmānyāhi
Sentence: b    
śivébʰirarcíbʰiṣṭvāmíti prédagne tvaṃ jyótiṣmānyāhi śivébʰirarcíbʰirdī́pyamānairítyetádbr̥hádbʰirbʰānúbʰirbʰā́sanmā́ hiṃsīstanvā̀ prajā íti br̥hádbʰirarcíbʰirdī́pyamānairmā́ hiṃsīrātmánā prajā ítyetát

Verse: 10 
Sentence: a    
yadā́kṣa utsárjet
Sentence: b    
átʰaitadyájurjapedasuryā̀ vā́ eṣā vāgyā́kṣasya tā́metácʰamayati tā́metáddevatrā́ karoti

Verse: 11 
Sentence: a    
yádvevaìtadyájurjápati
Sentence: b    
yásminvai kásmiṃścā́hité 'kṣa utsárjati tásyaiva vā́gbʰavati tadyádagnāvā́hité 'kṣa utsárjatyagnéreva vā́gbʰavatyagnímeva táddevā úpāstuvannúpāmahayaṃstátʰaivaìnamayámetadúpastautyúpamahayatyákrandadagní stanáyanniva dyauríti tásyokto bándʰuḥ

Verse: 12 
Sentence: a    
sa yádi purā́ vasatyaí vimuñcéta
Sentence: b    
ánasyevā̀gníḥ syādátʰa yadā́ vasatyaí vimuñcéta prāgána upastʰā́pyottaratá uddʰatyā́vokṣati yátrainamupāvahárati táṃ dakṣiṇata údañcamupā́vaharati tásyokto bándʰuḥ

Verse: 13 
Sentence: a    
átʰāsmintsamídʰamā́dadʰāti
Sentence: b    
etadvā́ enaṃ devā́ īyivā́ṃsamupáriṣṭādánnenāprīṇannetáyā samídʰā tátʰaivaìnamayámetádīyivā́ṃsamupáriṣṭādánnena prīṇātyetáyā samídʰā

Verse: 14 
Sentence: a    
prá prāyámagnírbʰaratásya śr̥ṇva íti
Sentence: b    
prajā́patirvaí bʰarataḥ sa hī̀daṃ sárvam bibʰárti vi yatsū́ryo na rócate br̥hadbʰā íti vi yatsū́rya iva rócate br̥hadbʰā ítyetádabʰi yáḥ pūrum pŕ̥tanāsu tastʰāvíti pūrúrha nā́māsurarakṣasámāsa támagniḥ pŕ̥tanāsvabʰítaṣṭʰau dīdā́ya daívyo atitʰiḥ śivó na íti dī́pyamāno daivó 'titʰiḥ śivó na ítyetátstʰitávatyā vasatyai hyènaṃ tátstʰāpáyati

Verse: 15 
Sentence: a    
atʰā́taḥ sampádevá
Sentence: b    
samídʰam pratʰamenā́dadʰātyúdyacʰatyékena práyātyékenā́kṣamékenā́numantrayate samídʰamevá pañaemenā́dadʰāti tatpáñca páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Paragraph: 2 
Verse: 1 
Sentence: a    
atʰā́to bʰásmana evā̀bʰyavaháraṇasya
Sentence: b    
devā vā́ etadágre bʰasmódavapaṃstè 'bruvanyádi vā́ idámittʰámeva sádātmā́namabʰisaṃskariṣyā́mahe máryāḥ kuṇápā ánapahatapāpmāno bʰaviṣyāmo yádyu parāvapsyā́mo yadátrāgneyám bahirdʰā tádagnéḥ kariṣyāma úpa tájjānīta yátʰedáṃ karávāméti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰata yátʰedáṃ karávāméti

Verse: 2 
Sentence: a    
cetáyamānāḥ
Sentence: b    
etádapaśyannapá evaìnadabʰyávaharāmā́po vā́ asya sárvasya pratiṣṭʰā tadyátrāsya sárvasya pratiṣṭʰā tádenatpratiṣṭʰāpya yadátrāgneyaṃ tádadbʰyó 'dʰi janayiṣyāma íti tádapò 'bʰyávāharaṃstátʰaivaìnadayámetádapò 'bʰyávaharati

Verse: 3 
Sentence: a    
ā́po devīḥ
Sentence: b    
prátigr̥bʰṇīta bʰásmaitátsyoné kr̥ṇudʰvaṃ surabʰā́ u loka íti jagdʰaṃ vā́ etádyātáyāma bʰavati tádetádāha srábʰiṣṭʰa enalloké kurudʰvamíti tásmai namantāṃ jánaya ityā́po vai jánayo 'dbʰyo hī̀daṃ sárvaṃ jā́yate supátnīrítyagnínā ā́paḥ supátnyo mātèva putrám bibʰr̥tā́psvenadíni yátʰā mātā́ putrámapástʰe bibʰr̥yā́devámenadbibʰr̥tényetát

Verse: 4 
Sentence: a    
apsvágne sádʰiṣṭavéti
Sentence: b    
apsvágne yóniṣṭavétyetatsaúṣadʰīránurudʰyasa ityóṣadʰīrhyèṣo 'nurudʰyáte gárbʰo sánjāyase púnaríti gárbʰo hyèṣa sanjā́yate púnargárbʰo asyóṣadʰīnāṃ gárbʰo vánaspátīnām gárbʰo víśvasya bʰūtasyā́gne gárbʰo apā́masī́ti tádenamasya sárvasya gárbʰaṃ karoti

Verse: 5 
Sentence: a    
tribʰírabʰyávaharati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnadetádabʰyávaharatyékenāgré 'tʰa dvā́bʰyāṃ dvā́bʰyāṃ vāgre 'tʰaíkena dvistu kŕ̥tvo 'bʰyávaharati tadye dvípādāḥ paśávastaírevaìnadetádabʰyávaharati

Verse: 6 
Sentence: a    
átʰāpā́datte
Sentence: b    
tadyadátrāgneyaṃ tádetádadbʰyó 'dʰi janayatyanáyānáyā vaí bʰeṣajáṃ kriyate 'náyaivaìnametatsámbʰarati prasádya bʰásmanā yónimapáśca pr̥tʰivī́magna íti prásanno hyèṣa bʰásmanā yónimapáśca pr̥tʰivī́ṃ ca bʰávati saṃsŕ̥jya mātŕ̥bʰiṣṭvaṃ jyótiṣmānpúnarā́sada íti saṃgátya mātŕ̥bʰiṣṭvaṃ jyótiṣmānpúnarā́sada ítyetatpúnarāsádya sádanam púnarūrjā́ sahá rayyétyeténa māsárveṇābʰinívartasvétyetát

Verse: 7 
Sentence: a    
catúrbʰirapā́datte
Sentence: b    
tadye cátuṣpādāḥ paśávastaírevaìnametatsámbʰaratyátʰo ánnaṃ vaí paśavó 'nnenaivaìnametatsámbʰarati tribʰírabʰyávaharati tátsaptá saptácitiko 'gníḥ saptá 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 8 
Sentence: a    
apādā́ya bʰásmanaḥ pratyétya
Sentence: b    
ukʰā́yāmopyópatiṣṭʰata etadvā́ etadáyatʰāyatʰaṃ karoti yádagnímapò 'bʰyavahárati tásmā evaìtanníhnuté 'hiṃsāyā āgneyī́bʰyāmagnáya evaìtanníhnute buddʰávatībʰyāṃ yátʰaivā̀syaitádagnirváco nibódʰet

Verse: 9 
Sentence: a    
bódʰā me asya vácaso yaviṣṭʰéti
Sentence: b    
bódʰa me 'sya vácaso yaviṣṭʰétyetanmáṃhiṣṭʰasya prábʰr̥tasya svadʰāva íti bʰū́yiṣṭʰasya prábʰr̥tasya svadʰāva ítyetatpī́yati tvo ánu tvo gr̥ṇātī́ti pī́yatyeko 'nvéko gr̥ṇāti vandā́ruṣṭe tanváṃ vande agna íti vánditā te 'háṃ tanváṃ vande 'gna ítyetatsá bodʰi sūrírmagʰávā vásupate vásudāvan yuyodʰyásmaddvéṣāṃsī́ti yátʰaivā̀smāddvéṣāṃsi yuyā́devámetádāha dvā́bʰyāmúpatiṣṭʰate gāyatrya:! ca triṣṭúbʰā ca tásyokto bándʰuḥ

Verse: 10 
Sentence: a    
tā́ni náva bʰavanti
Sentence: b    
náva díśo díśo 'gnirnáva prāṇā́ḥ prāṇā́ agniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 11 
Sentence: a    
átʰa prā́yaścittī karoti
Sentence: b    
sárvebʰyo vā́ eṣá etaṃ kā́mebʰya ā́dʰatte tadyádevāsyā́tra kā́mānāṃ vyavacʰidyáte 'gnā́vapò 'bʰyavahriyámāṇe tádevaìtatsáṃtanoti sáṃdadʰātyubʰe prā́yaścittī karoti evā̀gnāvánugate tásyokto bándʰuḥ

Verse: 12 
Sentence: a    
tā́ni dáśa bʰavanti
Sentence: b    
dáśākṣarā virā́ḍvirā́ḍagnirdéśa díśo díśo 'gnirdáśa prāṇā́ḥ prāṇā́ agniryā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati




Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.