TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 44
Previous part

Book: 7 
Book 7


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    gā́rhapatyaṃ ceṣyánpalāśaśākʰáyā vyúdūhati
Sentence: b    
ávasyati haitadyadgā́rhapatyaṃ cinóti u vai cāgnicíto 'syā́meva 'vasitāstadyádvyudū́hatyávasitāneva tadvyúdūhati nedávasitānadʰyavasyānī́ti

Verse: 2 
Sentence: a    
ápeta vī̀ta ca sarpatā́ta íti
Sentence: b    
ápa caivaìta ceta vyù ca sarpatā́ta ítyetadyá udarasarpíṇastā́netádāha 'tra stʰá purāṇa ca nū́tanā íti 'tra stʰá sanātánā cādʰunātánā ítyetát

Verse: 3 
Sentence: a    
ádādyamò 'vasā́nam pr̥tʰivyā íti
Sentence: b    
yamó ha vā́ asyā avasā́nasyeṣṭe evā̀smā asyā́mavasā́naṃ dadāti

Verse: 4 
Sentence: a    
ákrannimám pitáro lokámasmā íti
Sentence: b    
kṣatraṃ vaí yamo víśaḥ pitáro yásmā u vaí kṣatríyo viśā́ saṃvidānò 'syā́mavasā́naṃ dádāti tatsúdattaṃ tátʰo hāsmai kṣatráṃ yamó viśā́ pitŕ̥bʰiḥ saṃvidānò 'syāmavasā́naṃ dadāti

Verse: 5 
Sentence: a    
palāśaśākʰáyā vyúdūhati
Sentence: b    
bráhma vaí palāśo bráhmaṇaiva tadávasitānvyúdūhati mántreṇa bráhma vai mántro bráhmaṇaiva tadávasitānvyúdūhati tāmúdīcīmúdasyati

Verse: 6 
Sentence: a    
atʰóṣānnívapati
Sentence: b    
ayaṃ vaí loko gā́rhapatyaḥ paśáva ū́ṣā asmiṃstálloké paśū́ndadʰāti tásmādimè 'smíṃloké paśávaḥ

Verse: 7 
Sentence: a    
yádvevóṣānnivápati
Sentence: b    
prajā́patiḥ prajā́ asr̥jatā nā́nolbā asr̥jata na sámajānata 'kāmayata sáṃjānīranníti tā́ḥ samānólbā akarottā́sāmū́ṣānúlbamakarottāḥ sámajānata tásmādápyetárhi samānólbāḥ sámevá jānate devaíḥ samānólbo 'sānī́tyu vaí yajate yo yájate tadyadū́ṣānnivápati devaíreva tátsamānólbo bʰavati

Verse: 8 
Sentence: a    
sajñā́namasī́ti
Sentence: b    
samájānata hyèténa kāmadʰáraṇamíti paśávo ū́ṣāḥ kāmadʰáraṇam máyi te kāmadʰáraṇam bʰūyādíti máyi te paśávo bʰūyāsurítyetattaiḥ sárvaṃ gā́rhapatyam prácʰādayati yónirvai gā́rhapatyā cítirúlbamū́ṣāḥ sárvāṃ tadyónimúlbena prácʰādayati

Verse: 9 
Sentence: a    
átʰa síkatā nívapati
Sentence: b    
agnéretádvaiśvānarásya bʰásma yatsíkatā agnímu vā́ etáṃ vaiśvānaráṃ ceṣyánbʰavati na vā́ agniḥ svam bʰasmā́tidahatyánatidāhāya

Verse: 10 
Sentence: a    
yádveva síkatā nivápati
Sentence: b    
agnéretádvaiśvānarásya réto yatsíkatā agnímu vā́ etáṃ vaiśvānaráṃ ceṣyánbʰavati na vā́ aretáskātkíṃ cana víkriyate 'smādrétasó 'dʰi víkriyātā íti

Verse: 11 
Sentence: a    
agnerbʰásmāsyagneḥ púrīṣamasī́ti
Sentence: b    
yātáyāma vā́ agnerbʰasmā́yātayāmnyaḥ síkatā áyātayāmamevaìnadetátkaroti tā́bʰiḥ sárvaṃ gā́rhapatyam prácʰādayati yónirvai gā́rhapatyā cítī rétaḥ síkatāḥ sárvasyāṃ tadyónau réto dadʰāti

Verse: 12 
Sentence: a    
átʰainam pariśrídbʰiḥ páriśrayati
Sentence: b    
yónirvaí pariśríta idámevaìtadrétaḥ siktaṃ yónyā párigr̥hṇāti tásmādyónyā rétaḥ siktam párigr̥hyate

Verse: 13 
Sentence: a    
yádvevaìnam pariśridbʰiḥ pariśráyati
Sentence: b    
ayaṃ vaí loko gā́rhapatya ā́paḥ pariśríta imaṃ táṃ lokámadbʰiḥ páritanoti samudréṇa hainaṃ tatpáritanoti sarvátastásmādimáṃ lokáṃ sarvátaḥ samudraḥ páryeti dakṣiṇāvr̥ttásmādimáṃ lokáṃ dakṣiṇāvŕ̥tsamudraḥ páryeti kʰāténa tásmādimáṃ lokáṃ kʰāténa samudraḥ páryeti

Verse: 14 
Sentence: a    
cíta stʰéti
Sentence: b    
cinóti hyènāḥ paricíta stʰéti pári hyènāścinótyūrdʰvacítaḥ śrayadʰvamítyūrdʰvā́ upadádʰadāha tásmādūrdʰvá evá samudró vijaté 'tʰa yáttiráścīrupadadʰyā́tsakŕ̥ddʰaivèdaṃ sárvaṃ samudro nírmr̥jyānná sādayatyásannā hyā́po na sū́dadohasā́dʰivadati

Verse: 15 
Sentence: a    
ástʰīni vaí pariśrítaḥ
Sentence: b    
prāṇaḥ sū́dadohā na ástʰiṣu prāṇò 'styékena yájuṣā bahvīríṣṭakā úpadadʰātyékaṃ hyètádrūpaṃ yadāpó 'tʰa yádbahvyáḥ pariśríto bʰávanti bahvyò hyā́paḥ

Verse: 16 
Sentence: a    
tadvai yóniḥ pariśrítaḥ
Sentence: b    
úlbamū́ṣā rétaḥ síkatā bā́hyāḥ pariśríto bʰávantyántara ū́ṣā bā́hyā hi yónirántaramúlbam bā́hya ū́ṣā bʰávantyántarāḥ síkatā bā́hyaṃ hyúlbamántaraṃ réta etébʰyo vai jā́yamāno jāyate tébʰya evaìnametájjanayati

Verse: 17 
Sentence: a    
átʰainamátaścinoti
Sentence: b    
idámevaìtadrétaḥ siktaṃ víkaroti tásmādyónau rétaḥ siktaṃ víkriyate

Verse: 18 
Sentence: a    
sa cátasraḥ prā́cīrúpadadʰāti
Sentence: b    
dvé paścā́ttiráścyau dvé purástāttadyāścátasraḥ prā́cīrupadádʰāti ātmā tadyattāścátasro bʰávanti cáturvidʰo hyáyámātmā́tʰa paścātté saktʰyaù purástāttaú bāhū yátra vā́ ātmā tádeva śíraḥ

Verse: 19 
Sentence: a    
taṃ vā́ etám
Sentence: b    
átra pakṣapucʰávantaṃ víkaroti yādr̥gvai yónau réto vikriyáte tādŕ̥gjāyate tadyádetamátra pakṣapucʰávantaṃ vikaróti tásmādeṣò 'mútra pakṣapucʰávānjāyate

Verse: 20 
Sentence: a    
taṃ vaí pakṣapucʰávantameva sántam
Sentence: b    
pakṣapucʰávantamiva paśyanti tásmādyónau gárbʰaṃ yatʰārūpám paśyantyátʰainamamútra pakṣapucʰávantam paśyanti tásmājjātaṃ gárbʰaṃ yatʰārūpám paśyanti

Verse: 21 
Sentence: a    
sa cátasraḥ pū́rvā úpadadʰāti
Sentence: b    
ātmā hyèvā́gre sambʰávataḥ sambʰávati dakṣiṇata údaṅṅā́sīna uttarārdʰyā̀m pratʰamāmúpadadʰāti tátʰo hāsyaiṣò 'bʰyātmámevā̀gníścitó bʰavati

Verse: 22 
Sentence: a    
ayaṃ agníḥ
Sentence: b    
yásmintsómamíndraḥ sutáṃ dadʰa ítyayaṃ vaí loko gā́rhapatya ā́paḥ sómaḥ sutò 'smiṃstállokè 'pa índro 'dʰatta jaṭʰáre vāvaśāna íti mádʰyaṃ vaí jaṭʰáraṃ sahasríyaṃ vā́jamátyaṃ na sáptimityā́po vaí sahasríyo vā́jaḥ sasavāntsántstūyase jātaveda íti citaḥ sáṃścīyase jātaveda ítyetát

Verse: 23 
Sentence: a    
ágne yátte divi várca íti
Sentence: b    
ādityo vā́ asya divi várcaḥ pr̥tʰivyāmítyayámagníḥ pr̥tʰivyāṃ yadóṣadʰīṣvapsvā́ yajatréti evaúṣadʰiṣu cāpsú cāgnistámetádāha yénāntárikṣamurvā̀tatantʰéti vāyuḥ tveṣaḥ bʰānúrarṇavó nr̥cákṣā íti mahāntsá bʰānúrarṇavó nr̥cákṣā ítyetát

Verse: 24 
Sentence: a    
ágne divo árṇamácʰā jigāsī́ti
Sentence: b    
ā́po vā́ asya divó 'rṇastā́ eṣá dʰūmenā́cʰaityácʰā devāṃ ūciṣe dʰíṣṇyā ya íti prāṇā vaí devā dʰíṣṇyāste hi sárvā dʰíya iṣṇánti yā́ rocané parástātsū́ryasya yā́ścāvástādupatíṣṭʰanta ā́pa íti rocanó ha nā́maiṣá loko yátraiṣá etattápati tadyā́ścaitam páreṇā́po yāścā́vareṇa tā́ etádāha

Verse: 25 
Sentence: a    
purīṣyā̀so agnáya íti
Sentence: b    
paśavyā̀so 'gnáya ítyetátprāvaṇébʰiḥ sajóṣasa íti prāyaṇarūpam prā́yaṇaṃ hyètádagneryadgā́rhapatyo juṣántāṃ yajñámadrúho 'namīvā íṣo mahīríti juṣántāṃ yajñámadrúho 'naśanāyā íṣo mahīrítyetát

Verse: 26 
Sentence: a    
nānópadadʰāti
Sentence: b    
nānākāmā́ ātmaṃstāṃstáddadʰāti sakŕ̥tsādayatyékaṃ tádātmā́naṃ karoti sū́dadohasā́dʰivadati prāṇo vai sū́dadohāḥ prāṇéṇaivaìnametatsáṃtanoti sáṃdadʰāti

Verse: 27 
Sentence: a    
átʰa jagʰánena parī́tya
Sentence: b    
uttarató dakṣiṇā́sīnó 'parayordákṣiṇāmágra úpadadʰātī́ḍāmagne purudáṃsaṃ saniṃ goríti paśávo íḍā paśūnā́mevā̀smā etā́māśíṣamā́śāste śaśvattamaṃ hávamānāya sādʰéti yájamāno vai hávamānaḥ syā́nnaḥ sūnustánayo vijāvéti prajā vaí sūnurágne sā́ te sumatírbʰūtvasme ítyāśíṣamā́śāste

Verse: 28 
Sentence: a    
atʰóttarām
Sentence: b    
ayáṃ te yónirr̥tvíyo yáto jāto árocatʰā ítyayáṃ te yónirr̥tavyáḥ sanātáno yáto jātó 'dīpyatʰā ítyetattáṃ jānánnagna ā́rohā́tʰā no vardʰáyā rayimíti yátʰaiva yájustátʰā bándʰuḥ

Verse: 29 
Sentence: a    
saktʰyā̀vasyaité
Sentence: b    
te nā́nopadádʰāti nā́nā sādayati nā́nā sū́dadohasā́dʰivadati nā́nā hī̀mé saktʰyaù dvé bʰavato dve hī̀mé saktʰyaù paścādúpadadʰāti paścāddʰī̀mé saktʰyā̀vágrābʰyāṃ sáṃspr̥ṣṭe bʰavata evaṃ hī̀mé saktʰyā̀vágrābʰyāṃ sáṃspr̥ṣṭe

Verse: 30 
Sentence: a    
átʰa ténaiva púnaḥ parī́tya
Sentence: b    
dakṣiṇata údaṅṅā́ sīnaḥ pū́rvayorúttarāmágra úpadadʰāti cídasi táyā devátayāṅgirasvádr̥ddʰruvā́ sīdetyátʰa dákṣiṇām paricídasi táyā devátayāṅgirasváddʰruvā́ sīdéti

Verse: 31 
Sentence: a    
bāhū́ asyaité
Sentence: b    
te nā́nopadádʰāti nā́nā sādayati nā́nā sū́dadohasā́dʰivadati nā́nā hī̀maú bāhū dvé bʰavato dvau hī̀maú bāhū́ pūrvārdʰá úpadadʰāti purástāddʰī̀maú bāhū ágrābʰyāṃ sáṃspr̥ṣṭe bʰavata evaṃ hī̀maú bāhū ágrābʰyāṃ sáṃspr̥ṣṭau sa ítīmā́ upadádʰātī́tīme ítīme táddakṣiṇāvr̥ttaddʰí devatrā̀

Verse: 32 
Sentence: a    
aṣṭāvíṣṭakā úpadadʰāti
Sentence: b    
aṣṭā́kṣarā gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vantamevaìnametáccinoti páñca kŕ̥tvaḥ sādayati páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vanagniryā́vatyasya mā́trā tā́vantamevaìnametáccinotyaṣṭāvíṣṭakāḥ páñca kŕ̥tvaḥ sādayati tattráyodaśa tráyodaśa mā́sāḥ saṃvatsarastráyodaśāgnéścitipurīṣā́ṇi yā́vānagniryā́vatyasya mā́trā tā́vattádbʰavati

Verse: 33 
Sentence: a    
átʰa lokampr̥ṇāmúpadadʰāti
Sentence: b    
tásyā upári bándʰustisraḥ pū́rvāstrivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vantamevaìnametáccinoti daśóttarāstā́sāmupári bándʰurdve vāgré 'tʰa daśātʰaíkāmevaṃ hi cítiṃ cinvánti tāstráyodaśa sámpadyante tásyokto bándʰuḥ

Verse: 34 
Sentence: a    
tā́ ubʰáyya ékaviṃśatiḥ sámpadyante
Sentence: b    
dvā́daśa mā́sāḥ páñca 'rtávastráya imé lokā́ asā́vādityá ekaviṃśò 'muṃ tádādityámasmínnagnau prátiṣṭʰāpayati

Verse: 35 
Sentence: a    
ékaviṃśatirvevá pariśrítaḥ
Sentence: b    
dvā́daśa mā́sāḥ páñca 'rtávastráya imé lokā́ ayámagníramutó 'dʰyekaviṃśá imaṃ tádagnímamúṣminnāditye prátiṣṭʰāpayati tadyádetā́ evámupadádʰātyetā́vevaìtádanyò 'nyásminprátiṣṭʰāpayati tā́vetā́vanyò 'nyásminpratiṣṭʰitau tau vā́ etāvátra dvā́vekaviṃśau sámpādayatyátra hyèvèmaú tadòbʰau bʰávata āhavanī́yaśca gā́rhapatyaśca

Verse: 36 
Sentence: a    
átʰa púrīṣaṃ nívapati
Sentence: b    
tásyopári bándʰustáccātvālavelā́yā ā́haratyagníreṣa yaccā́tvālastátʰo hāsyaitádāgneyámevá bʰavati sā́ samambilā́ syāttásyokto bándʰuḥ

Verse: 37 
Sentence: a    
vyāmamātrī́ bʰavati
Sentence: b    
vyāmamātro vai púruṣaḥ púruṣaḥ prajā́patiḥ prajā́patiragnírātmásammitāṃ tadyóniṃ karoti parimaṇḍalā́ bʰavati parimaṇḍalā hi yónirátʰo ayaṃ vaí loko gā́rhapatyaḥ parimaṇḍalá u vā́ ayáṃ lokáḥ

Verse: 38 
Sentence: a    
átʰainau saṃnívapati
Sentence: b    
saṃjñā́mevā̀bʰyāmetátkaroti sámitaṃ sáṃkalpetʰāṃ sáṃ vām mánāṃsi sáṃ vratā́gne tvám purīṣyò bʰávataṃ naḥ sámanasāvíti śamáyatyevaìnāvetadáhiṃsāyai yátʰā nānyò 'nyáṃ hiṃsyā́tām

Verse: 39 
Sentence: a    
catúrbʰiḥ saṃnívapati
Sentence: b    
tadye cátuṣpadāḥ paśávastaírevā̀bʰyāmetátsaṃjñā́ṃ karotyátʰo ánnaṃ vaí paśavó 'nnenaivā̀bʰyāmetátsaṃjñā́ṃ karoti

Verse: 40 
Sentence: a    
tāṃ riktāmávekṣeta
Sentence: b    
nédriktā́mavékṣā íti yádriktā́mavékṣeta gráseta hainam

Verse: 41 
Sentence: a    
átʰāsyāṃ síkatā ā́vapati
Sentence: b    
agnéretádvaiśvānarásya réto yatsíkatā agnímevā̀syāmetádvaiśvānaraṃ réto bʰūtáṃ siñcati sā́ samambilā́ syāttásyokto bándʰuḥ

Verse: 42 
Sentence: a    
átʰaināṃ vímuñcati
Sentence: b    
ápradāhāya yaddʰí yuktaṃ vimucyáte pra táddahyata etadvā́ etádyuktā réto 'bʰārṣīdetámagniṃ tamátrājījanadatʰā́paraṃ dʰatte yóṣā vā́ ukʰā tásmādyadā yóṣā pū́rvaṃ rétaḥ prajanáyatyatʰā́paraṃ dʰatte

Verse: 43 
Sentence: a    
mātèva putrám pr̥tʰivī́ purīṣyámíti
Sentence: b    
mātèva putrám pr̥tʰivī́ paśavyámítyetádagniṃ sve yónāvabʰārukʰétyagniṃ sve yónāvabʰārṣīdukʰétyetattāṃ víśvairdevaírr̥túbʰiḥ saṃvidānaḥ prajā́patirviśvákarmā vímuñcatvíyr̥távo vai víśve devāstádenāṃ víśvairdevaírr̥túbʰiḥ saṃvidānáḥ prajā́patirviśvákarmā vímuñcati tā́muttaratò 'gnernídadʰātyaratnimātre tásyokto bándʰuḥ

Verse: 44 
Sentence: a    
átʰāsyām páya ā́nayati
Sentence: b    
etadvā́ etadréto dʰatté 'tʰa páyo dʰatte yóṣā vā́ ukʰā tásmādyadā yóṣā réto dʰatté 'tʰa páyo dʰatté 'dʰarāḥ síkatā bʰávantyúttaram payó 'dʰaraṃ hi réta úttaram páyastanmádʰya ā́nayati yátʰā tatpráti puruṣaśīrṣámupadadʰyā́t

Paragraph: 2 
Verse: 1 
Sentence: a    
prajā́patiḥ prajā́ asr̥jata
Sentence: b    
prajā́ḥ sr̥ṣṭvā sárvamājímitvā vyásraṃsata tásmādvísrastātprāṇó madʰyata údakrāmadátʰāsmādvīryámúdakrāmattásminnútkrānte 'padyata tásmātpannādánnamasravadyaccákṣuradʰyáśeta tásmādasyā́nnamasravanno heha tárhi caná pratiṣṭʰā̀sa

Verse: 2 
Sentence: a    
devā́ abruvan
Sentence: b    
na vā́ itò 'nyā́ pratiṣṭʰā̀stīmámevá pitáram prajā́patiṃ sáṃskaravāma saìvá naḥ pratiṣṭʰā́ bʰaviṣyatī́ti

Verse: 3 
Sentence: a    
te 'gnímabruvan
Sentence: b    
na vā́ itò 'nyā́ pratiṣṭʰā̀sti tváyīmám pitáram prajā́patiṃ sáṃskaravāma saìvá naḥ pratiṣṭʰā́ bʰaviṣyatī́ti kím me táto bʰaviṣyatī́ti

Verse: 4 
Sentence: a    
te 'bruvan
Sentence: b    
ánnaṃ vā́ ayám prajā́patistvánmukʰā etadánnamádāma tvánmukʰānāṃ na eṣó 'nnamasadíti tatʰéti tásmāddevā́ agnímukʰā ánnamadanti yásyai hi kásyai ca devátāyai júhvatyagnā́vevá juhvatyagnímukʰā hi táddevā ánnamákurvata

Verse: 5 
Sentence: a    
sa 'smātprāṇó madʰyatá udákrāmat
Sentence: b    
ayámeva vāyuryò 'yam pávaté 'tʰa yádasmādvīryámudákrāmadasau ādityó 'tʰa yádasmādánnamásravadyádevá saṃvatsaré 'nnaṃ tattát

Verse: 6 
Sentence: a    
táṃ devā́ agnau prā́vr̥ñjan
Sentence: b    
tadyá enam právr̥ktamagnirā́rohadyá evā̀smātsá prāṇó madʰyatá udákrāmatsá evaìnaṃ sa ā́padyata támasminnadadʰurátʰa yádasmādvīryámudákrāmattádasminnadadʰurátʰa yádasmādánnamásravattádasminnadadʰustaṃ sárvaṃ kr̥tsnáṃ saṃskŕ̥tyordʰvamúdaśrayaṃstadyaṃ támudáśrayannime lokā́ḥ

Verse: 7 
Sentence: a    
tásyāyámevá lokáḥ pratiṣṭʰā́
Sentence: b    
átʰa 'smíṃlokè 'gniḥ 'syā́vāṅ prāṇó 'tʰāsyāntárikṣamātmā́tʰa 'ntárikṣe vāyuryá evā̀yámātmánprāṇaḥ 'sya sa dyaúrevā̀sya śíraḥ sūryācandramásau cákṣuṣī yaccákṣuradʰyáśeta candrámāstásmātsá mīlitátátaró 'nnaṃ hi tásmādásravat

Verse: 8 
Sentence: a    
tádeṣā vai sā́ pratiṣṭʰā́
Sentence: b    
yāṃ táddevā́ḥ samáskurvantsaìvèyámadyā́pi pratiṣṭʰā evāpyato 'dʰi bʰavitā́

Verse: 9 
Sentence: a    
sa yaḥ prajā́patirvyásraṃsata
Sentence: b    
ayámeva sa 'yámagníścīyata tadyádeṣòkʰā́ riktā śéte purā́ pravárjanādyátʰaiva tátprajā́patirútkrānte prāṇa útkrānte vīryè srùté 'nne riktó 'śayadetádasya tádrūpám

Verse: 10 
Sentence: a    
tā́magnau právr̥ṇakti
Sentence: b    
yátʰaivaìnamadó devāḥ prā́vr̥ñjaṃstadyá enām právr̥ktāmagnírāróhati evā̀smātsá prāṇó madʰyatá udákrāmatsá evaìnaṃ sa ā́padyate támasmindadʰātyátʰa yádrukbʰám pratimúcya bibʰárti yádevāsmādvīryámudákrāmattádasmindadʰātyátʰa yā́ḥ samídʰa ādádʰāti yádevā̀smādánnamásravattádasmindadʰāti

Verse: 11 
Sentence: a    
vaí sāyám prātarā́dadʰāti
Sentence: b    
áhnaśca hi tadrā́treścā́nnamásravattā́nyetā́ni sárvasminnevá saṃvatsaré syuḥ saṃvatsaro hi prajā́patiryásmāttā́nyudákrāmaṃstádasminnetatsárvasminneva sárvaṃ dadʰāti yásminhāsyaitádato kuryānná hāsya tásminnetáddadʰyānnā́saṃvatsarabʰr̥tasyékṣakeṇa caná bʰavitávyamíti ha smāha vā́makakṣāyaṇo nédimam pitáram prajā́patiṃ vicʰidyámānam páśyānīti táṃ saṃvatsare sárvaṃ kr̥tsnáṃ saṃskátyordʰvamúcʰrayati yátʰaivaìnamadó devā́ udáśrayan

Verse: 12 
Sentence: a    
tásya gā́rhapatya evā̀yáṃ lokáḥ
Sentence: b    
átʰa yo gā́rhapatye 'gniryá evā̀yámasmíṃlokè 'gníḥ so 'sya 'tʰa yádantárāhavanī́yaṃ ca gā́rhapatyaṃ ca tádantárikṣamátʰa āgnīdʰrī́ye 'gniryá evā̀yámantárikṣe vāyuḥ 'syá āhavanī́ya eva dyaurátʰa āhavanī́ye 'gnistaú sūryācandramásau 'syaiṣá ātmaìvá

Verse: 13 
Sentence: a    
tásya śíra evā̀havanī́yaḥ
Sentence: b    
átʰa āhavanī́ye 'gniryá evā̀yáṃ śīrṣánprāṇaḥ 'sya sa tadyatsá pakṣapucʰávānbʰávati pakṣapucʰávānhyáyáṃ śīrṣánprāṇaścákṣuḥ śíro dákṣiṇaṃ śrótraṃ dákṣiṇaḥ pakṣa úttaraṃ śrótramúttaraḥ pakṣáḥ prāṇo mádʰyamātmā vākpúcʰam pratiṣṭʰā tadyátprāṇā́ vācā́nnaṃ jagdʰvā́ pratitíṣṭʰanti tásmādvākpúcʰam pratiṣṭʰā

Verse: 14 
Sentence: a    
átʰa yádantárāhavanī́yaṃ ca gā́rhapatyaṃ ca
Sentence: b    
ātmā́tʰa āgnīdʰrī́ye 'gniryá evā̀yámantárātmánprāṇaḥ 'sya pratiṣṭʰaìvā̀sya gā́rhapatyó 'tʰa yo gā́rhapatye 'gniḥ 'syā́vāṅ prāṇáḥ

Verse: 15 
Sentence: a    
taṃ haíke tricítaṃ cinvanti
Sentence: b    
tráyo vā́ imé vāñcaḥ prāṇā íti na tátʰā kuryādáti recayantyekaviṃśasampádamátʰo anuṣṭupsampádamátʰo br̥hatīsampadáṃ ye tátʰā kurvantyékaṃ hyevaìtádrūpaṃ yónireva prájātireva yádeté 'vāñcaḥ prāṇā yaddʰi mū́traṃ karóti yatpúrīṣam praiva tájjāyate

Verse: 16 
Sentence: a    
atʰā́taḥ sampádevá
Sentence: b    
ékaviṃśatiríṣṭakā náva yájūṃṣi táttriṃśatsā́danaṃ ca sū́dadohāśca taddvā́triṃtaddvā́triṃśadakṣarānuṣṭupsaìṣā̀nuṣṭúp

Verse: 17 
Sentence: a    
ékaviṃśatirvevá pariṣrítaḥ
Sentence: b    
yájurdvāviṃśáṃ vyudū́hanasya yájurū́ṣāśca yájuśca síkatāśca yájuśca púrīṣaṃ ca yájuśca catúrbʰiḥ saṃnívapati vímuñcati pañcaména tátastribʰíriyaṃ dvā́triṃśadakṣarānuṣṭupsaìṣā̀nuṣṭúp

Verse: 18 
Sentence: a    
átʰaite dve yájuṣī
Sentence: b    
so anuṣṭúbeva vāgvā́ anuṣṭuptadyádidáṃ dvayáṃ vācó rūpaṃ daívaṃ ca mānuṣáṃ coccaíśca śanaíśca tádete dvé

Verse: 19 
Sentence: a    
vā́ etā́stisrò 'nuṣṭúbʰaḥ
Sentence: b    
citá eṣa gā́rhapatyastadyádetā átra tisrò 'nuṣṭúbʰaḥ sampādáyantyátra hyèvèmé tadā sárve lokā bʰávanti táto 'nyatarāṃ dvā́triṃśadakṣarāmanuṣṭúbʰamāhavanī́yaṃ haranti āhavanī́yaḥ dyaustacʰiró 'tʰehā̀nyatarā páriśiṣyate sa gā́rhapatyaḥ sā́ pratiṣṭʰā u ayáṃ lokáḥ

Verse: 20 
Sentence: a    
átʰa ete dve yájuṣī
Sentence: b    
etattadyádantárāhavanī́yaṃ ca gā́rhapatyaṃ ca tádantárikṣaṃ ātmā tadyatte dve bʰávatastásmādetattánīyo yádantárāhavanī́yaṃ ca gā́rhapatyaṃ ca tásmādeṣā́ṃ lokā́nāmantarikṣalokastániṣṭʰaḥ

Verse: 21 
Sentence: a    
saiṣā trèdʰāvihitā vā́ganr̥ṣṭúp
Sentence: b    
tā́meṣò 'gníḥ prāṇó bʰūtvā̀nusáṃcarati āhavanī́ye 'gniḥ prāṇaḥ 'sā́vādityó 'tʰa āgnīdʰrī́ye 'gniḥ vyānaḥ u ayáṃ vāyuryò 'yam pávaté 'tʰa yo gā́rhapatye 'gniḥ udānaḥ u ayaṃ 'yámasmíṃlokè 'gnírevaṃvíddʰa vāva sárvāṃ vā́caṃ sárvam prāṇaṃ sárvamātmā́naṃ sáṃskurute

Verse: 22 
Sentence: a    
saiṣā́ br̥hatyèvá
Sentence: b    
ye vai dve dvā́triṃśatau dvā́triṃśadeva tadátʰaite dve yájuṣī taccátustriṃśadagnírevá pañcatriṃśo nā̀kṣárāccʰándo vyètyékasmānna dvā́bʰyāṃ u dvyákṣarastatṣáṭtriṃśatṣáṭtriṃśadakṣarā br̥hatī́ br̥hatīṃ vā́ eṣa sáṃcito 'bʰisámpadyate yādr̥gvai yónau rétaḥ sicyáte tādŕ̥gjāyate tadyádetāmátra br̥hatī́ṃ karóti tasmādeṣa sáṃcito br̥hatī́mabʰisámpadyate

Verse: 23 
Sentence: a    
tádāhuḥ
Sentence: b    
yádayáṃ loko gā́rhapatyo 'ntárikṣaṃ dʰíṣṇyā dyaúrāhavanī́yo 'ntarikṣaloká u asmā́llokādánantarhitó 'tʰa kásmādgā́rhapatyaṃ citvā̀havanī́yaṃ cinotyátʰa dʰíṣṇyāníti sahá haivèmāvágre lokā́vāsatustáyorviyatoryó 'ntareṇākāśa ā́sīttádantárikṣamabʰavadī́kṣaṃ haitannā́ma tátaḥ purā̀ntarā vā́ idamī́kṣamabʰūdíti tásmādantárikṣaṃ tadyadgā́rhapatyaṃ citvā̀havanī́yaṃ cinótyetau hyágre lokāvásr̥jyetāmátʰa pratyétya dʰíṣṇyānnívapati kármaṇa evā́nantarayāyā́tʰo ántayorvāvá saṃskriyámāṇayormádʰyaṃ sáṃskriyate

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.