TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 44
Book: 7
Book
7
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: a
gā́rhapatyaṃ
ceṣyánpalāśaśākʰáyā
vyúdūhati
Sentence: b
ávasyati
haitadyadgā́rhapatyaṃ
cinóti
yá
u
vai
ké
cāgnicíto
'syā́meva
té
'vasitāstadyádvyudū́hatyávasitāneva
tadvyúdūhati
nedávasitānadʰyavasyānī́ti
Verse: 2
Sentence: a
ápeta
vī̀ta
ví
ca
sarpatā́ta
íti
Sentence: b
ápa
caivaìta
ví
ceta
vyù
ca
sarpatā́ta
ítyetadyá
udarasarpíṇastā́netádāha
yé
'tra
stʰá
purāṇa
yé
ca
nū́tanā
íti
yé
'tra
stʰá
sanātánā
yé
cādʰunātánā
ítyetát
Verse: 3
Sentence: a
ádādyamò
'vasā́nam
pr̥tʰivyā
íti
Sentence: b
yamó
ha
vā́
asyā
avasā́nasyeṣṭe
sá
evā̀smā
asyā́mavasā́naṃ
dadāti
Verse: 4
Sentence: a
ákrannimám
pitáro
lokámasmā
íti
Sentence: b
kṣatraṃ
vaí
yamo
víśaḥ
pitáro
yásmā
u
vaí
kṣatríyo
viśā́
saṃvidānò
'syā́mavasā́naṃ
dádāti
tatsúdattaṃ
tátʰo
hāsmai
kṣatráṃ
yamó
viśā́
pitŕ̥bʰiḥ
saṃvidānò
'syāmavasā́naṃ
dadāti
Verse: 5
Sentence: a
palāśaśākʰáyā
vyúdūhati
Sentence: b
bráhma
vaí
palāśo
bráhmaṇaiva
tadávasitānvyúdūhati
mántreṇa
bráhma
vai
mántro
bráhmaṇaiva
tadávasitānvyúdūhati
tāmúdīcīmúdasyati
Verse: 6
Sentence: a
atʰóṣānnívapati
Sentence: b
ayaṃ
vaí
loko
gā́rhapatyaḥ
paśáva
ū́ṣā
asmiṃstálloké
paśū́ndadʰāti
tásmādimè
'smíṃloké
paśávaḥ
Verse: 7
Sentence: a
yádvevóṣānnivápati
Sentence: b
prajā́patiḥ
prajā́
asr̥jatā
tā
nā́nolbā
asr̥jata
tā
na
sámajānata
sò
'kāmayata
sáṃjānīranníti
tā́ḥ
samānólbā
akarottā́sāmū́ṣānúlbamakarottāḥ
sámajānata
tásmādápyetárhi
samānólbāḥ
sámevá
jānate
devaíḥ
samānólbo
'sānī́tyu
vaí
yajate
yo
yájate
tadyadū́ṣānnivápati
devaíreva
tátsamānólbo
bʰavati
Verse: 8
Sentence: a
sajñā́namasī́ti
Sentence: b
samájānata
hyèténa
kāmadʰáraṇamíti
paśávo
vā
ū́ṣāḥ
kāmadʰáraṇam
máyi
te
kāmadʰáraṇam
bʰūyādíti
máyi
te
paśávo
bʰūyāsurítyetattaiḥ
sárvaṃ
gā́rhapatyam
prácʰādayati
yónirvai
gā́rhapatyā
cítirúlbamū́ṣāḥ
sárvāṃ
tadyónimúlbena
prácʰādayati
Verse: 9
Sentence: a
átʰa
síkatā
nívapati
Sentence: b
agnéretádvaiśvānarásya
bʰásma
yatsíkatā
agnímu
vā́
etáṃ
vaiśvānaráṃ
ceṣyánbʰavati
na
vā́
agniḥ
svam
bʰasmā́tidahatyánatidāhāya
Verse: 10
Sentence: a
yádveva
síkatā
nivápati
Sentence: b
agnéretádvaiśvānarásya
réto
yatsíkatā
agnímu
vā́
etáṃ
vaiśvānaráṃ
ceṣyánbʰavati
na
vā́
aretáskātkíṃ
cana
víkriyate
'smādrétasó
'dʰi
víkriyātā
íti
Verse: 11
Sentence: a
agnerbʰásmāsyagneḥ
púrīṣamasī́ti
Sentence: b
yātáyāma
vā́
agnerbʰasmā́yātayāmnyaḥ
síkatā
áyātayāmamevaìnadetátkaroti
tā́bʰiḥ
sárvaṃ
gā́rhapatyam
prácʰādayati
yónirvai
gā́rhapatyā
cítī
rétaḥ
síkatāḥ
sárvasyāṃ
tadyónau
réto
dadʰāti
Verse: 12
Sentence: a
átʰainam
pariśrídbʰiḥ
páriśrayati
Sentence: b
yónirvaí
pariśríta
idámevaìtadrétaḥ
siktaṃ
yónyā
párigr̥hṇāti
tásmādyónyā
rétaḥ
siktam
párigr̥hyate
Verse: 13
Sentence: a
yádvevaìnam
pariśridbʰiḥ
pariśráyati
Sentence: b
ayaṃ
vaí
loko
gā́rhapatya
ā́paḥ
pariśríta
imaṃ
táṃ
lokámadbʰiḥ
páritanoti
samudréṇa
hainaṃ
tatpáritanoti
sarvátastásmādimáṃ
lokáṃ
sarvátaḥ
samudraḥ
páryeti
dakṣiṇāvr̥ttásmādimáṃ
lokáṃ
dakṣiṇāvŕ̥tsamudraḥ
páryeti
kʰāténa
tásmādimáṃ
lokáṃ
kʰāténa
samudraḥ
páryeti
Verse: 14
Sentence: a
cíta
stʰéti
Sentence: b
cinóti
hyènāḥ
paricíta
stʰéti
pári
hyènāścinótyūrdʰvacítaḥ
śrayadʰvamítyūrdʰvā́
upadádʰadāha
tásmādūrdʰvá
evá
samudró
vijaté
'tʰa
yáttiráścīrupadadʰyā́tsakŕ̥ddʰaivèdaṃ
sárvaṃ
samudro
nírmr̥jyānná
sādayatyásannā
hyā́po
na
sū́dadohasā́dʰivadati
Verse: 15
Sentence: a
ástʰīni
vaí
pariśrítaḥ
Sentence: b
prāṇaḥ
sū́dadohā
na
vā
ástʰiṣu
prāṇò
'styékena
yájuṣā
bahvīríṣṭakā
úpadadʰātyékaṃ
hyètádrūpaṃ
yadāpó
'tʰa
yádbahvyáḥ
pariśríto
bʰávanti
bahvyò
hyā́paḥ
Verse: 16
Sentence: a
tadvai
yóniḥ
pariśrítaḥ
Sentence: b
úlbamū́ṣā
rétaḥ
síkatā
bā́hyāḥ
pariśríto
bʰávantyántara
ū́ṣā
bā́hyā
hi
yónirántaramúlbam
bā́hya
ū́ṣā
bʰávantyántarāḥ
síkatā
bā́hyaṃ
hyúlbamántaraṃ
réta
etébʰyo
vai
jā́yamāno
jāyate
tébʰya
evaìnametájjanayati
Verse: 17
Sentence: a
átʰainamátaścinoti
Sentence: b
idámevaìtadrétaḥ
siktaṃ
víkaroti
tásmādyónau
rétaḥ
siktaṃ
víkriyate
Verse: 18
Sentence: a
sa
cátasraḥ
prā́cīrúpadadʰāti
Sentence: b
dvé
paścā́ttiráścyau
dvé
purástāttadyāścátasraḥ
prā́cīrupadádʰāti
sá
ātmā
tadyattāścátasro
bʰávanti
cáturvidʰo
hyáyámātmā́tʰa
yé
paścātté
saktʰyaù
yé
purástāttaú
bāhū
yátra
vā́
ātmā
tádeva
śíraḥ
Verse: 19
Sentence: a
taṃ
vā́
etám
Sentence: b
átra
pakṣapucʰávantaṃ
víkaroti
yādr̥gvai
yónau
réto
vikriyáte
tādŕ̥gjāyate
tadyádetamátra
pakṣapucʰávantaṃ
vikaróti
tásmādeṣò
'mútra
pakṣapucʰávānjāyate
Verse: 20
Sentence: a
taṃ
vaí
pakṣapucʰávantameva
sántam
Sentence: b
ná
pakṣapucʰávantamiva
paśyanti
tásmādyónau
gárbʰaṃ
ná
yatʰārūpám
paśyantyátʰainamamútra
pakṣapucʰávantam
paśyanti
tásmājjātaṃ
gárbʰaṃ
yatʰārūpám
paśyanti
Verse: 21
Sentence: a
sa
cátasraḥ
pū́rvā
úpadadʰāti
Sentence: b
ātmā
hyèvā́gre
sambʰávataḥ
sambʰávati
dakṣiṇata
údaṅṅā́sīna
uttarārdʰyā̀m
pratʰamāmúpadadʰāti
tátʰo
hāsyaiṣò
'bʰyātmámevā̀gníścitó
bʰavati
Verse: 22
Sentence: a
ayaṃ
só
agníḥ
Sentence: b
yásmintsómamíndraḥ
sutáṃ
dadʰa
ítyayaṃ
vaí
loko
gā́rhapatya
ā́paḥ
sómaḥ
sutò
'smiṃstállokè
'pa
índro
'dʰatta
jaṭʰáre
vāvaśāna
íti
mádʰyaṃ
vaí
jaṭʰáraṃ
sahasríyaṃ
vā́jamátyaṃ
na
sáptimityā́po
vaí
sahasríyo
vā́jaḥ
sasavāntsántstūyase
jātaveda
íti
citaḥ
sáṃścīyase
jātaveda
ítyetát
Verse: 23
Sentence: a
ágne
yátte
divi
várca
íti
Sentence: b
ādityo
vā́
asya
divi
várcaḥ
pr̥tʰivyāmítyayámagníḥ
pr̥tʰivyāṃ
yadóṣadʰīṣvapsvā́
yajatréti
yá
evaúṣadʰiṣu
cāpsú
cāgnistámetádāha
yénāntárikṣamurvā̀tatantʰéti
vāyuḥ
sá
tveṣaḥ
sá
bʰānúrarṇavó
nr̥cákṣā
íti
mahāntsá
bʰānúrarṇavó
nr̥cákṣā
ítyetát
Verse: 24
Sentence: a
ágne
divo
árṇamácʰā
jigāsī́ti
Sentence: b
ā́po
vā́
asya
divó
'rṇastā́
eṣá
dʰūmenā́cʰaityácʰā
devāṃ
ūciṣe
dʰíṣṇyā
ya
íti
prāṇā
vaí
devā
dʰíṣṇyāste
hi
sárvā
dʰíya
iṣṇánti
yā́
rocané
parástātsū́ryasya
yā́ścāvástādupatíṣṭʰanta
ā́pa
íti
rocanó
ha
nā́maiṣá
loko
yátraiṣá
etattápati
tadyā́ścaitam
páreṇā́po
yāścā́vareṇa
tā́
etádāha
Verse: 25
Sentence: a
purīṣyā̀so
agnáya
íti
Sentence: b
paśavyā̀so
'gnáya
ítyetátprāvaṇébʰiḥ
sajóṣasa
íti
prāyaṇarūpam
prā́yaṇaṃ
hyètádagneryadgā́rhapatyo
juṣántāṃ
yajñámadrúho
'namīvā
íṣo
mahīríti
juṣántāṃ
yajñámadrúho
'naśanāyā
íṣo
mahīrítyetát
Verse: 26
Sentence: a
nānópadadʰāti
Sentence: b
yé
nānākāmā́
ātmaṃstāṃstáddadʰāti
sakŕ̥tsādayatyékaṃ
tádātmā́naṃ
karoti
sū́dadohasā́dʰivadati
prāṇo
vai
sū́dadohāḥ
prāṇéṇaivaìnametatsáṃtanoti
sáṃdadʰāti
Verse: 27
Sentence: a
átʰa
jagʰánena
parī́tya
Sentence: b
uttarató
dakṣiṇā́sīnó
'parayordákṣiṇāmágra
úpadadʰātī́ḍāmagne
purudáṃsaṃ
saniṃ
goríti
paśávo
vā
íḍā
paśūnā́mevā̀smā
etā́māśíṣamā́śāste
śaśvattamaṃ
hávamānāya
sādʰéti
yájamāno
vai
hávamānaḥ
syā́nnaḥ
sūnustánayo
vijāvéti
prajā
vaí
sūnurágne
sā́
te
sumatírbʰūtvasme
ítyāśíṣamā́śāste
Verse: 28
Sentence: a
atʰóttarām
Sentence: b
ayáṃ
te
yónirr̥tvíyo
yáto
jāto
árocatʰā
ítyayáṃ
te
yónirr̥tavyáḥ
sanātáno
yáto
jātó
'dīpyatʰā
ítyetattáṃ
jānánnagna
ā́rohā́tʰā
no
vardʰáyā
rayimíti
yátʰaiva
yájustátʰā
bándʰuḥ
Verse: 29
Sentence: a
saktʰyā̀vasyaité
Sentence: b
te
nā́nopadádʰāti
nā́nā
sādayati
nā́nā
sū́dadohasā́dʰivadati
nā́nā
hī̀mé
saktʰyaù
dvé
bʰavato
dve
hī̀mé
saktʰyaù
paścādúpadadʰāti
paścāddʰī̀mé
saktʰyā̀vágrābʰyāṃ
sáṃspr̥ṣṭe
bʰavata
evaṃ
hī̀mé
saktʰyā̀vágrābʰyāṃ
sáṃspr̥ṣṭe
Verse: 30
Sentence: a
átʰa
ténaiva
púnaḥ
parī́tya
Sentence: b
dakṣiṇata
údaṅṅā́
sīnaḥ
pū́rvayorúttarāmágra
úpadadʰāti
cídasi
táyā
devátayāṅgirasvádr̥ddʰruvā́
sīdetyátʰa
dákṣiṇām
paricídasi
táyā
devátayāṅgirasváddʰruvā́
sīdéti
Verse: 31
Sentence: a
bāhū́
asyaité
Sentence: b
te
nā́nopadádʰāti
nā́nā
sādayati
nā́nā
sū́dadohasā́dʰivadati
nā́nā
hī̀maú
bāhū
dvé
bʰavato
dvau
hī̀maú
bāhū́
pūrvārdʰá
úpadadʰāti
purástāddʰī̀maú
bāhū
ágrābʰyāṃ
sáṃspr̥ṣṭe
bʰavata
evaṃ
hī̀maú
bāhū
ágrābʰyāṃ
sáṃspr̥ṣṭau
sa
vā
ítīmā́
upadádʰātī́tīme
ítīme
táddakṣiṇāvr̥ttaddʰí
devatrā̀
Verse: 32
Sentence: a
aṣṭāvíṣṭakā
úpadadʰāti
Sentence: b
aṣṭā́kṣarā
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vantamevaìnametáccinoti
páñca
kŕ̥tvaḥ
sādayati
páñcacitiko
'gniḥ
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vanagniryā́vatyasya
mā́trā
tā́vantamevaìnametáccinotyaṣṭāvíṣṭakāḥ
páñca
kŕ̥tvaḥ
sādayati
tattráyodaśa
tráyodaśa
mā́sāḥ
saṃvatsarastráyodaśāgnéścitipurīṣā́ṇi
yā́vānagniryā́vatyasya
mā́trā
tā́vattádbʰavati
Verse: 33
Sentence: a
átʰa
lokampr̥ṇāmúpadadʰāti
Sentence: b
tásyā
upári
bándʰustisraḥ
pū́rvāstrivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vantamevaìnametáccinoti
daśóttarāstā́sāmupári
bándʰurdve
vāgré
'tʰa
daśātʰaíkāmevaṃ
hi
cítiṃ
cinvánti
tāstráyodaśa
sámpadyante
tásyokto
bándʰuḥ
Verse: 34
Sentence: a
tā́
ubʰáyya
ékaviṃśatiḥ
sámpadyante
Sentence: b
dvā́daśa
mā́sāḥ
páñca
'rtávastráya
imé
lokā́
asā́vādityá
ekaviṃśò
'muṃ
tádādityámasmínnagnau
prátiṣṭʰāpayati
Verse: 35
Sentence: a
ékaviṃśatirvevá
pariśrítaḥ
Sentence: b
dvā́daśa
mā́sāḥ
páñca
'rtávastráya
imé
lokā́
ayámagníramutó
'dʰyekaviṃśá
imaṃ
tádagnímamúṣminnāditye
prátiṣṭʰāpayati
tadyádetā́
evámupadádʰātyetā́vevaìtádanyò
'nyásminprátiṣṭʰāpayati
tā́vetā́vanyò
'nyásminpratiṣṭʰitau
tau
vā́
etāvátra
dvā́vekaviṃśau
sámpādayatyátra
hyèvèmaú
tadòbʰau
bʰávata
āhavanī́yaśca
gā́rhapatyaśca
Verse: 36
Sentence: a
átʰa
púrīṣaṃ
nívapati
Sentence: b
tásyopári
bándʰustáccātvālavelā́yā
ā́haratyagníreṣa
yaccā́tvālastátʰo
hāsyaitádāgneyámevá
bʰavati
sā́
samambilā́
syāttásyokto
bándʰuḥ
Verse: 37
Sentence: a
vyāmamātrī́
bʰavati
Sentence: b
vyāmamātro
vai
púruṣaḥ
púruṣaḥ
prajā́patiḥ
prajā́patiragnírātmásammitāṃ
tadyóniṃ
karoti
parimaṇḍalā́
bʰavati
parimaṇḍalā
hi
yónirátʰo
ayaṃ
vaí
loko
gā́rhapatyaḥ
parimaṇḍalá
u
vā́
ayáṃ
lokáḥ
Verse: 38
Sentence: a
átʰainau
saṃnívapati
Sentence: b
saṃjñā́mevā̀bʰyāmetátkaroti
sámitaṃ
sáṃkalpetʰāṃ
sáṃ
vām
mánāṃsi
sáṃ
vratā́gne
tvám
purīṣyò
bʰávataṃ
naḥ
sámanasāvíti
śamáyatyevaìnāvetadáhiṃsāyai
yátʰā
nānyò
'nyáṃ
hiṃsyā́tām
Verse: 39
Sentence: a
catúrbʰiḥ
saṃnívapati
Sentence: b
tadye
cátuṣpadāḥ
paśávastaírevā̀bʰyāmetátsaṃjñā́ṃ
karotyátʰo
ánnaṃ
vaí
paśavó
'nnenaivā̀bʰyāmetátsaṃjñā́ṃ
karoti
Verse: 40
Sentence: a
tāṃ
ná
riktāmávekṣeta
Sentence: b
nédriktā́mavékṣā
íti
yádriktā́mavékṣeta
gráseta
hainam
Verse: 41
Sentence: a
átʰāsyāṃ
síkatā
ā́vapati
Sentence: b
agnéretádvaiśvānarásya
réto
yatsíkatā
agnímevā̀syāmetádvaiśvānaraṃ
réto
bʰūtáṃ
siñcati
sā́
samambilā́
syāttásyokto
bándʰuḥ
Verse: 42
Sentence: a
átʰaināṃ
vímuñcati
Sentence: b
ápradāhāya
yaddʰí
yuktaṃ
ná
vimucyáte
pra
táddahyata
etadvā́
etádyuktā
réto
'bʰārṣīdetámagniṃ
tamátrājījanadatʰā́paraṃ
dʰatte
yóṣā
vā́
ukʰā
tásmādyadā
yóṣā
pū́rvaṃ
rétaḥ
prajanáyatyatʰā́paraṃ
dʰatte
Verse: 43
Sentence: a
mātèva
putrám
pr̥tʰivī́
purīṣyámíti
Sentence: b
mātèva
putrám
pr̥tʰivī́
paśavyámítyetádagniṃ
sve
yónāvabʰārukʰétyagniṃ
sve
yónāvabʰārṣīdukʰétyetattāṃ
víśvairdevaírr̥túbʰiḥ
saṃvidānaḥ
prajā́patirviśvákarmā
vímuñcatvíyr̥távo
vai
víśve
devāstádenāṃ
víśvairdevaírr̥túbʰiḥ
saṃvidānáḥ
prajā́patirviśvákarmā
vímuñcati
tā́muttaratò
'gnernídadʰātyaratnimātre
tásyokto
bándʰuḥ
Verse: 44
Sentence: a
átʰāsyām
páya
ā́nayati
Sentence: b
etadvā́
etadréto
dʰatté
'tʰa
páyo
dʰatte
yóṣā
vā́
ukʰā
tásmādyadā
yóṣā
réto
dʰatté
'tʰa
páyo
dʰatté
'dʰarāḥ
síkatā
bʰávantyúttaram
payó
'dʰaraṃ
hi
réta
úttaram
páyastanmádʰya
ā́nayati
yátʰā
tatpráti
puruṣaśīrṣámupadadʰyā́t
Paragraph: 2
Verse: 1
Sentence: a
prajā́patiḥ
prajā́
asr̥jata
Sentence: b
sá
prajā́ḥ
sr̥ṣṭvā
sárvamājímitvā
vyásraṃsata
tásmādvísrastātprāṇó
madʰyata
údakrāmadátʰāsmādvīryámúdakrāmattásminnútkrānte
'padyata
tásmātpannādánnamasravadyaccákṣuradʰyáśeta
tásmādasyā́nnamasravanno
heha
tárhi
kā
caná
pratiṣṭʰā̀sa
Verse: 2
Sentence: a
té
devā́
abruvan
Sentence: b
na
vā́
itò
'nyā́
pratiṣṭʰā̀stīmámevá
pitáram
prajā́patiṃ
sáṃskaravāma
saìvá
naḥ
pratiṣṭʰā́
bʰaviṣyatī́ti
Verse: 3
Sentence: a
te
'gnímabruvan
Sentence: b
na
vā́
itò
'nyā́
pratiṣṭʰā̀sti
tváyīmám
pitáram
prajā́patiṃ
sáṃskaravāma
saìvá
naḥ
pratiṣṭʰā́
bʰaviṣyatī́ti
kím
me
táto
bʰaviṣyatī́ti
Verse: 4
Sentence: a
te
'bruvan
Sentence: b
ánnaṃ
vā́
ayám
prajā́patistvánmukʰā
etadánnamádāma
tvánmukʰānāṃ
na
eṣó
'nnamasadíti
tatʰéti
tásmāddevā́
agnímukʰā
ánnamadanti
yásyai
hi
kásyai
ca
devátāyai
júhvatyagnā́vevá
juhvatyagnímukʰā
hi
táddevā
ánnamákurvata
Verse: 5
Sentence: a
sa
yò
'smātprāṇó
madʰyatá
udákrāmat
Sentence: b
ayámeva
sá
vāyuryò
'yam
pávaté
'tʰa
yádasmādvīryámudákrāmadasau
sá
ādityó
'tʰa
yádasmādánnamásravadyádevá
saṃvatsaré
'nnaṃ
tattát
Verse: 6
Sentence: a
táṃ
devā́
agnau
prā́vr̥ñjan
Sentence: b
tadyá
enam
právr̥ktamagnirā́rohadyá
evā̀smātsá
prāṇó
madʰyatá
udákrāmatsá
evaìnaṃ
sa
ā́padyata
támasminnadadʰurátʰa
yádasmādvīryámudákrāmattádasminnadadʰurátʰa
yádasmādánnamásravattádasminnadadʰustaṃ
sárvaṃ
kr̥tsnáṃ
saṃskŕ̥tyordʰvamúdaśrayaṃstadyaṃ
támudáśrayannime
sá
lokā́ḥ
Verse: 7
Sentence: a
tásyāyámevá
lokáḥ
pratiṣṭʰā́
Sentence: b
átʰa
yò
'smíṃlokè
'gniḥ
sò
'syā́vāṅ
prāṇó
'tʰāsyāntárikṣamātmā́tʰa
yò
'ntárikṣe
vāyuryá
evā̀yámātmánprāṇaḥ
sò
'sya
sa
dyaúrevā̀sya
śíraḥ
sūryācandramásau
cákṣuṣī
yaccákṣuradʰyáśeta
sá
candrámāstásmātsá
mīlitátátaró
'nnaṃ
hi
tásmādásravat
Verse: 8
Sentence: a
tádeṣā
vai
sā́
pratiṣṭʰā́
Sentence: b
yāṃ
táddevā́ḥ
samáskurvantsaìvèyámadyā́pi
pratiṣṭʰā
sò
evāpyato
'dʰi
bʰavitā́
Verse: 9
Sentence: a
sa
yaḥ
sá
prajā́patirvyásraṃsata
Sentence: b
ayámeva
sa
yò
'yámagníścīyata
tadyádeṣòkʰā́
riktā
śéte
purā́
pravárjanādyátʰaiva
tátprajā́patirútkrānte
prāṇa
útkrānte
vīryè
srùté
'nne
riktó
'śayadetádasya
tádrūpám
Verse: 10
Sentence: a
tā́magnau
právr̥ṇakti
Sentence: b
yátʰaivaìnamadó
devāḥ
prā́vr̥ñjaṃstadyá
enām
právr̥ktāmagnírāróhati
yá
evā̀smātsá
prāṇó
madʰyatá
udákrāmatsá
evaìnaṃ
sa
ā́padyate
támasmindadʰātyátʰa
yádrukbʰám
pratimúcya
bibʰárti
yádevāsmādvīryámudákrāmattádasmindadʰātyátʰa
yā́ḥ
samídʰa
ādádʰāti
yádevā̀smādánnamásravattádasmindadʰāti
Verse: 11
Sentence: a
tā
vaí
sāyám
prātarā́dadʰāti
Sentence: b
áhnaśca
hi
tadrā́treścā́nnamásravattā́nyetā́ni
sárvasminnevá
saṃvatsaré
syuḥ
saṃvatsaro
hi
sá
prajā́patiryásmāttā́nyudákrāmaṃstádasminnetatsárvasminneva
sárvaṃ
dadʰāti
yásminhāsyaitádato
ná
kuryānná
hāsya
tásminnetáddadʰyānnā́saṃvatsarabʰr̥tasyékṣakeṇa
caná
bʰavitávyamíti
ha
smāha
vā́makakṣāyaṇo
nédimam
pitáram
prajā́patiṃ
vicʰidyámānam
páśyānīti
táṃ
saṃvatsare
sárvaṃ
kr̥tsnáṃ
saṃskátyordʰvamúcʰrayati
yátʰaivaìnamadó
devā́
udáśrayan
Verse: 12
Sentence: a
tásya
gā́rhapatya
evā̀yáṃ
lokáḥ
Sentence: b
átʰa
yo
gā́rhapatye
'gniryá
evā̀yámasmíṃlokè
'gníḥ
so
'sya
sò
'tʰa
yádantárāhavanī́yaṃ
ca
gā́rhapatyaṃ
ca
tádantárikṣamátʰa
yá
āgnīdʰrī́ye
'gniryá
evā̀yámantárikṣe
vāyuḥ
sò
'syá
sá
āhavanī́ya
eva
dyaurátʰa
yá
āhavanī́ye
'gnistaú
sūryācandramásau
sò
'syaiṣá
ātmaìvá
Verse: 13
Sentence: a
tásya
śíra
evā̀havanī́yaḥ
Sentence: b
átʰa
yá
āhavanī́ye
'gniryá
evā̀yáṃ
śīrṣánprāṇaḥ
sò
'sya
sa
tadyatsá
pakṣapucʰávānbʰávati
pakṣapucʰávānhyáyáṃ
śīrṣánprāṇaścákṣuḥ
śíro
dákṣiṇaṃ
śrótraṃ
dákṣiṇaḥ
pakṣa
úttaraṃ
śrótramúttaraḥ
pakṣáḥ
prāṇo
mádʰyamātmā
vākpúcʰam
pratiṣṭʰā
tadyátprāṇā́
vācā́nnaṃ
jagdʰvā́
pratitíṣṭʰanti
tásmādvākpúcʰam
pratiṣṭʰā
Verse: 14
Sentence: a
átʰa
yádantárāhavanī́yaṃ
ca
gā́rhapatyaṃ
ca
Sentence: b
sá
ātmā́tʰa
yá
āgnīdʰrī́ye
'gniryá
evā̀yámantárātmánprāṇaḥ
sò
'sya
sá
pratiṣṭʰaìvā̀sya
gā́rhapatyó
'tʰa
yo
gā́rhapatye
'gniḥ
sò
'syā́vāṅ
prāṇáḥ
Verse: 15
Sentence: a
taṃ
haíke
tricítaṃ
cinvanti
Sentence: b
tráyo
vā́
imé
vāñcaḥ
prāṇā
íti
na
tátʰā
kuryādáti
té
recayantyekaviṃśasampádamátʰo
anuṣṭupsampádamátʰo
br̥hatīsampadáṃ
ye
tátʰā
kurvantyékaṃ
hyevaìtádrūpaṃ
yónireva
prájātireva
yádeté
'vāñcaḥ
prāṇā
yaddʰi
mū́traṃ
karóti
yatpúrīṣam
praiva
tájjāyate
Verse: 16
Sentence: a
atʰā́taḥ
sampádevá
Sentence: b
ékaviṃśatiríṣṭakā
náva
yájūṃṣi
táttriṃśatsā́danaṃ
ca
sū́dadohāśca
taddvā́triṃtaddvā́triṃśadakṣarānuṣṭupsaìṣā̀nuṣṭúp
Verse: 17
Sentence: a
ékaviṃśatirvevá
pariṣrítaḥ
Sentence: b
yájurdvāviṃśáṃ
vyudū́hanasya
yájurū́ṣāśca
yájuśca
síkatāśca
yájuśca
púrīṣaṃ
ca
yájuśca
catúrbʰiḥ
saṃnívapati
vímuñcati
pañcaména
tátastribʰíriyaṃ
dvā́triṃśadakṣarānuṣṭupsaìṣā̀nuṣṭúp
Verse: 18
Sentence: a
átʰaite
dve
yájuṣī
Sentence: b
so
anuṣṭúbeva
vāgvā́
anuṣṭuptadyádidáṃ
dvayáṃ
vācó
rūpaṃ
daívaṃ
ca
mānuṣáṃ
coccaíśca
śanaíśca
tádete
dvé
Verse: 19
Sentence: a
tā
vā́
etā́stisrò
'nuṣṭúbʰaḥ
Sentence: b
citá
eṣa
gā́rhapatyastadyádetā
átra
tisrò
'nuṣṭúbʰaḥ
sampādáyantyátra
hyèvèmé
tadā
sárve
lokā
bʰávanti
táto
'nyatarāṃ
dvā́triṃśadakṣarāmanuṣṭúbʰamāhavanī́yaṃ
haranti
sá
āhavanī́yaḥ
sā
dyaustacʰiró
'tʰehā̀nyatarā
páriśiṣyate
sa
gā́rhapatyaḥ
sā́
pratiṣṭʰā
sá
u
ayáṃ
lokáḥ
Verse: 20
Sentence: a
átʰa
yé
ete
dve
yájuṣī
Sentence: b
etattadyádantárāhavanī́yaṃ
ca
gā́rhapatyaṃ
ca
tádantárikṣaṃ
sá
ātmā
tadyatte
dve
bʰávatastásmādetattánīyo
yádantárāhavanī́yaṃ
ca
gā́rhapatyaṃ
ca
tásmādeṣā́ṃ
lokā́nāmantarikṣalokastániṣṭʰaḥ
Verse: 21
Sentence: a
saiṣā
trèdʰāvihitā
vā́ganr̥ṣṭúp
Sentence: b
tā́meṣò
'gníḥ
prāṇó
bʰūtvā̀nusáṃcarati
yá
āhavanī́ye
'gniḥ
sá
prāṇaḥ
sò
'sā́vādityó
'tʰa
yá
āgnīdʰrī́ye
'gniḥ
sá
vyānaḥ
sá
u
ayáṃ
vāyuryò
'yam
pávaté
'tʰa
yo
gā́rhapatye
'gniḥ
sá
udānaḥ
sá
u
ayaṃ
yò
'yámasmíṃlokè
'gnírevaṃvíddʰa
vāva
sárvāṃ
vā́caṃ
sárvam
prāṇaṃ
sárvamātmā́naṃ
sáṃskurute
Verse: 22
Sentence: a
saiṣā́
br̥hatyèvá
Sentence: b
ye
vai
dve
dvā́triṃśatau
dvā́triṃśadeva
tadátʰaite
dve
yájuṣī
taccátustriṃśadagnírevá
pañcatriṃśo
nā̀kṣárāccʰándo
vyètyékasmānna
dvā́bʰyāṃ
sá
u
dvyákṣarastatṣáṭtriṃśatṣáṭtriṃśadakṣarā
br̥hatī́
br̥hatīṃ
vā́
eṣa
sáṃcito
'bʰisámpadyate
yādr̥gvai
yónau
rétaḥ
sicyáte
tādŕ̥gjāyate
tadyádetāmátra
br̥hatī́ṃ
karóti
tasmādeṣa
sáṃcito
br̥hatī́mabʰisámpadyate
Verse: 23
Sentence: a
tádāhuḥ
Sentence: b
yádayáṃ
loko
gā́rhapatyo
'ntárikṣaṃ
dʰíṣṇyā
dyaúrāhavanī́yo
'ntarikṣaloká
u
asmā́llokādánantarhitó
'tʰa
kásmādgā́rhapatyaṃ
citvā̀havanī́yaṃ
cinotyátʰa
dʰíṣṇyāníti
sahá
haivèmāvágre
lokā́vāsatustáyorviyatoryó
'ntareṇākāśa
ā́sīttádantárikṣamabʰavadī́kṣaṃ
haitannā́ma
tátaḥ
purā̀ntarā
vā́
idamī́kṣamabʰūdíti
tásmādantárikṣaṃ
tadyadgā́rhapatyaṃ
citvā̀havanī́yaṃ
cinótyetau
hyágre
lokāvásr̥jyetāmátʰa
pratyétya
dʰíṣṇyānnívapati
kármaṇa
evā́nantarayāyā́tʰo
ántayorvāvá
saṃskriyámāṇayormádʰyaṃ
sáṃskriyate
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.