TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 45
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
atʰā́to
nairr̥tī́rharanti
Sentence: b
etadvaí
devā
gā́rhapatyaṃ
citvā́
samā́rohannayaṃ
vaí
loko
gā́rhapatya
imámeva
táṃ
lokáṃ
saṃskŕ̥tya
samā́rohaṃste
táma
evā̀natidr̥śyámapaśyan
Verse: 2
Sentence: a
te
'bruvan
Sentence: b
úpa
tájjānīta
yátʰedaṃ
támaḥ
pāpmā́namapahánāmahā
íti
tè
'bruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃstádicʰita
yátʰedaṃ
támaḥ
pāpmā́namapahánāmahā
íti
Verse: 3
Sentence: a
té
cetáyamānāḥ
Sentence: b
etā
íṣṭakā
apaśyannairr̥tīstā
úpādadʰata
tā́bʰistattámaḥ
pāpmā́namápāgʰnata
pāpmā
vai
nírr̥tistadyádetā́bʰiḥ
pāpmā́naṃ
nírr̥tima
pā́gʰnata
tásmādetā́
nairr̥tyaḥ
Verse: 4
Sentence: a
tadvā́
etátkriyate
Sentence: b
yáddevā
ákurvannidaṃ
nu
tattáma
sá
pāpmā́
devaírevā́pahato
yattvètátkaróti
yáddevā
ákurvaṃstátkaravāṇītyátʰo
yá
evá
pāpmā
yā
nírr̥tistámetā́bʰirápahate
tadya
!detā́bʰiḥ
pāpmā́naṃ
nírr̥timapahate
tásmādetā́
nairr̥tyáḥ
Verse: 5
Sentence: a
yádvevaìtā́
nairr̥tīrháranti
Sentence: b
prajā́patiṃ
vísrastaṃ
yátra
devā́ḥ
samáskurvaṃstámukʰā́yāṃ
yónau
réto
bʰūtámasiñcanyónirvā́
ukʰā
tásmā
etā́ṃ
saṃvatsaré
pratiṣṭʰāṃ
sámaskurvannimámevá
lokámayaṃ
vaí
loko
gā́rhapatyastásminnenam
prā́janayaṃstásya
yáḥ
pāpmā
yáḥ
śleṣmā
yadúlbaṃ
yájjarā́yu
tádasyaitā́bʰirápāgʰnaṃstadyádasyaitā́bʰiḥ
pāpmā́naṃ
nírr̥timapā́gʰnaṃstásmādetā́
nairr̥tyáḥ
Verse: 6
Sentence: a
tátʰaivaìtadyájamānaḥ
Sentence: b
ātmā́namukʰā́yāṃ
yónau
réto
bʰūtaṃ
siñcati
yónirvā́
ukʰā
tásmā
etā́ṃ
saṃvatsaré
pratiṣṭʰāṃ
sáṃskarotīmámevá
lokámayaṃ
vaí
loko
gā́rhapatyastásminnenam
prájanayati
tásya
yáḥ
pāpmā
yáḥ
śleṣmā
yadúlbaṃ
yájjarā́yu
tádasyaitā́bʰirápahanti
tadyádasyaitā́bʰiḥ
pāpmā́naṃ
nírr̥timapahanti
tásmādetā́
nairr̥tyáḥ
Verse: 7
Sentence: a
pādamātryò
bʰavanti
Sentence: b
adʰaspadámeva
tátpāpmā́naṃ
nírr̥tiṃ
kurute
'lakṣaṇā́
bʰavanti
yadvai
nā́sti
tádalakṣaṇamásantameva
tátpāpmā́naṃ
nírr̥tiṃ
kurute
túṣapakvā
bʰavanti
nairr̥tā
vai
túṣā
nairr̥taíreva
tánnairr̥taṃ
kárma
karoti
kr̥ṣṇā́
bʰavanti
kr̥ṣṇaṃ
hi
tattáma
ā́sīdátʰo
kr̥ṣṇā
vai
nírr̥tiḥ
Verse: 8
Sentence: a
tā́bʰiretāṃ
díśaṃ
yanti
Sentence: b
eṣā
vaí
nairr̥tī
díṅnairr̥tyā́meva
táddiśi
nírr̥tiṃ
dadʰāti
sa
yátra
svákr̥taṃ
vériṇaṃ
śvabʰrapradaró
vā
syāttádenā
úpadadʰyādyátra
vā́
asyā́
avadīryáte
yátra
vāsyā
óṣadʰayo
na
jā́yante
nírr̥tīrhāsyai
tádgr̥hṇāti
nair̥tá
eva
tadbʰū́mernírr̥tiṃ
dadʰāti
tāḥ
párācīrlokabʰā́jaḥ
kr̥tvópadadʰāti
Verse: 9
Sentence: a
ásunvantamáyajamānamicʰéti
Sentence: b
yo
vai
ná
sunóti
na
yájate
taṃ
nírr̥tirr̥cʰati
stenásyetyāmánvihi
táskarasyéti
stenásya
cetyā́manvihi
táskarasya
cétyetadátʰo
yátʰā
stenastáskaraḥ
pralā́yamétyevám
pralā́yamihī́tyanyámasmádicʰa
sā́
ta
ityetyánittʰaṃvidvāṃsamicʰétyetannámo
devi
nirr̥te
túbʰyamastvíti
namaskāréṇaivaìnāmápahate
Verse: 10
Sentence: a
námaḥ
sú
te
nirr̥te
tigmateja
íti
Sentence: b
tigmátejā
vai
nírr̥tistásyā
etannámaskarotyayasmáyaṃ
vícr̥tā
bandʰámetamítyayasmáyena
ha
vai
tám
bandʰéna
nírr̥tirbadʰnāti
yám
badʰnā́ti
yaména
tváṃ
yamyā́
saṃvidānétyagnirvaí
yamá
iyáṃ
yamyā̀bʰyāṃ
hī̀daṃ
sárvaṃ
yatámābʰyāṃ
tváṃ
saṃvidānétyetáduttame
nā́ke
ádʰi
rohayainamíti
svargo
vai
loko
nā́kaḥ
svargé
loke
yajamānamádʰirohayétyatát
Verse: 11
Sentence: a
yásyāste
gʰora
āsánjuhomī́ti
Sentence: b
gʰorā
vai
nírr̥tistásyā
etádāsánjuhoti
yáttaddevátyaṃ
kárma
karótyeṣām
bandʰā́nāmavasárjanāyéti
yaírbandʰaírbaddʰo
bʰávati
yā́ṃ
tvā
jáno
bʰū́miríti
pramándata
ítīyaṃ
vai
bʰū́mirasyāṃ
vai
sá
bʰavati
yo
bʰávati
nírr̥tiṃ
tvāham
páriveda
viśváta
íti
nírr̥tiríti
tvāham
páriveda
sarváta
ítyetádiyaṃ
vai
nírr̥tiriyaṃ
vai
te
nírarpayati
yó
nirr̥cʰáti
tadyátʰā
vaí
brūyādásāvāmuṣyāyaṇò
'si
véda
tvā
mā́
mā
hiṃsīrítyevámetádāha
natarāṃ
hí
vidita
ā́mantrito
hinásti
Verse: 12
Sentence: a
nópaspr̥śati
Sentence: b
pāpmā
vai
nirr̥tirnétpāpmánā
saṃspr̥śā
íti
ná
sādayati
pratiṣṭʰā
vai
sā́danaṃ
nétpāpmā́nam
pratiṣṭʰāpáyānī́ti
na
sū́dadohasā́dʰivadati
prāṇo
vai
sū́dadohā
nétpāpmā́nam
prāṇéna
saṃtanávāni
saṃdádʰānī́ti
Verse: 13
Sentence: a
tā
haíke
parástādarvā́cīrúpadadʰati
Sentence: b
pāpmā
vai
nírr̥tirnétpāpmā́naṃ
nírr̥timanvavā́yāméti
na
tátʰā
kuryātpárācīrevópadadʰyātpárāñcameva
tátpāpmā́naṃ
nírr̥timápahate
Verse: 14
Sentence: a
tisra
íṣṭakā
úpadadʰāti
Sentence: b
trivr̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataiva
tátpāpmā́naṃ
nírr̥timápahate
Verse: 15
Sentence: a
átʰāsandī́ṃ
śikyám
Sentence: b
rukbʰapāśámiṇḍvè
tátparārdʰe
nyásyati
nairr̥to
vai
pā́śo
nirr̥tipāśā́deva
tatprámucyate
yáṃ
te
devī
nírr̥tirābabándʰa
pā́śaṃ
grīvā́svavicr̥tyamityánevaṃviduṣā
hāvicr̥tyastáṃ
te
víṣyāmyā́yuṣo
na
mádʰyādítyagnirvā
ā́yustásyaitanmádʰyaṃ
yáccito
gā́rhapatyo
bʰávatyácita
āhavanīyastásmādyádi
yuvā̀gníṃ
cinute
yádi
stʰávira
ā́yuṣo
na
mádʰyādítyevā̀hā́tʰaitám
pitúmaddʰi
prásūta
ityánnaṃ
vaí
piturátʰaitadánnamaddʰi
prámukta
ítyetattriṣṭúbbʰirvájro
vai
triṣṭubvájréṇaiva
tátpāpmā́naṃ
nírr̥timápahate
Verse: 16
Sentence: a
tisra
íṣṭakā
bʰavanti
Sentence: b
āsandī́
śikyáṃ
rukbʰapāśá
iṇḍvè
tádaṣṭā́vaṣṭā́kṣarā
gāyatrī́
gāyatrò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataiva
tátpāpmā́naṃ
nírr̥timápahate
Verse: 17
Sentence: a
atʰā́ntareṇodacamasaṃ
nínayati
Sentence: b
vájro
vā
ā́po
vájreṇaiva
tátpāpmā́naṃ
nírr̥timantárdʰatte
námo
bʰū́tyai
yèdáṃ
cakārétyupóttiṣṭʰanti
bʰū́tyai
vā́
etadágre
devāḥ
kármākurvata
tásyā
etannámo
'kurvanbʰū́tyā
u
evā̀yámetatkárma
kurute
tásyā
etannámaskarotyápratīkṣamā́yantyápratīkṣameva
tátpāpmā́naṃ
nírr̥tiṃ
jahati
Verse: 18
Sentence: a
pratyétyāgnimúpatiṣṭʰate
Sentence: b
etadvā́
etadáyatʰāyatʰaṃ
karoti
yádagnaú
sāmícita
etāṃ
díśameti
tásmā
evaìtanníhnuté
'hiṃsāyai
Verse: 19
Sentence: a
yádvevòpatíṣṭʰate
Sentence: b
ayaṃ
vaí
loko
gā́rhapatyaḥ
pratiṣṭʰā
vai
gā́rhapatya
iyámu
vaí
pratiṣṭʰā́tʰaitadápatʰamivaiti
yádetāṃ
díśaméti
tadyádupatíṣṭʰata
imā́mevaìtátpratiṣṭʰā́mabʰipratyaítyasyā́mevaitátpratiṣṭʰā́yām
prátitiṣṭʰati
Verse: 20
Sentence: a
nivéśanaḥ
saṃgámano
vásūnāmíti
Sentence: b
nivéśano
hyáyáṃ
lokáḥ
saṃgámano
vásūnāṃ
víśvā
rūpā̀bʰícaṣṭe
śácībʰiríti
sárvāṇi
rūpā́ṇyabʰícaṣṭe
śácībʰirítyetáddevá
iva
savitā́
satyádʰarméndro
ná
tastʰau
samaré
patʰīnāmíti
yátʰaiva
yájustátʰā
bándʰuḥ
Paragraph: 2
Verse: 1
Sentence: a
átʰa
prāyaṇī́yaṃ
nírvapati
Sentence: b
tásya
haviṣkŕ̥tā
vā́caṃ
vísr̥jate
vā́caṃ
visŕ̥jya
stambayajúrharati
stambayajúrhr̥tvā
pū́rveṇa
parigrahéṇa
parigŕ̥hya
likʰitvā̀ha
hára
triríti
hárati
trirā́gnīdʰraḥ
Verse: 2
Sentence: a
pratyétya
prāyaṇī́yena
prácarati
Sentence: b
prāyaṇī́yena
pracárya
sī́raṃ
yunaktyetadvā́
enaṃ
devā́ḥ
saṃskariṣyántaḥ
purástādánnena
sámārdʰayaṃstátʰaivaìnamayámetátsaṃskariṣyánpurástādánnena
sámardʰayati
sī́ram
bʰavati
séraṃ
haitadyatsī́ramírāmevā̀sminnetáddadʰāti
Verse: 3
Sentence: a
aúdumbaram
bʰavati
Sentence: b
ūrgvai
rása
udumbára
ūrjaìvaìnametadrásena
sámardʰayati
mauñjam
párisīryaṃ
trivr̥ttásyokto
bándʰuḥ
Verse: 4
Sentence: a
so
'gnerdákṣiṇāṃ
śróṇim
Sentence: b
jagʰánena
tíṣṭʰannúttarasyā́ṃsasya
purástādyujyámānamabʰímantrayate
sī́rā
yuñjanti
kaváyo
yugā
vítanvate
pŕ̥tʰagíti
yé
vidvā́ṃsasté
kaváyaste
sī́raṃ
ca
yuñjánti
yugā́ni
ca
vítanvate
pŕ̥tʰagdʰī́rā
devéṣu
sumnayéti
yajño
vaí
sumnaṃ
dʰī́rā
devéṣu
yajñáṃ
tanvānā
ítyetát
Verse: 5
Sentence: a
yunákta
sī́rā
ví
yugā́
tanudʰvamíti
Sentence: b
yuñjánti
hi
sī́raṃ
ví
yugā́ni
tanvánti
kr̥te
yónau
vapateha
bī́jamíti
bī́jāya
vā́
eṣā
yóniṣkriyate
yatsī́tā
yátʰā
ha
vā
áyonau
rétaḥ
siñcédevaṃ
tadyadákr̥ṣṭe
vápati
girā́
ca
śruṣṭiḥ
sábʰarā
ásanna
íti
vāgvai
gīránnaṃ
śruṣṭirnédīya
ítsr̥ṇyáḥ
pakvaméyādíti
yadā
vā
ánnam
pacyaté
'tʰa
tátsr̥ṇyópacaranti
dvā́bʰyāṃ
yunakti
gāyatryā́
ca
triṣṭúbʰā
ca
tásyokto
bándʰuḥ
Verse: 6
Sentence: a
sá
dakṣiṇámevā́gre
yunakti
Sentence: b
átʰa
savyámeváṃ
devatrètarátʰā
mānuṣé
ṣaḍgavám
bʰavati
dvādaśagaváṃ
vā
caturviṃśatigaváṃ
vā
saṃvatsarámevā̀bʰisampádam
Verse: 7
Sentence: a
átʰainaṃ
víkr̥ṣati
Sentence: b
ánnaṃ
vaí
kr̥ṣíretadvā́
asmindevā́ḥ
saṃskariṣyántaḥ
purástādánnamadadʰustátʰaivā̀sminnayámetátsaṃskariṣyánpurástādánnaṃ
dadʰāti
Verse: 8
Sentence: a
sa
vā́
ātmā́namevá
vikr̥ṣáti
Sentence: b
ná
pakṣapucʰā́nyātmaṃstadánnaṃ
dadʰāti
yádu
vā́
ātmannánnaṃ
dʰīyáte
tádātmā́namávati
tatpakṣapucʰānyátʰa
yátpakṣapucʰéṣu
naìva
tádātmā́namavati
ná
pakṣapucʰā́ni
Verse: 9
Sentence: a
sá
dakṣiṇārdʰénāgnéḥ
Sentence: b
ántareṇa
pariśrítaḥ
prā́cīm
pratʰamāṃ
sī́tāṃ
kr̥ṣati
śunaṃ
su
pʰā́lā
víkr̥ṣantu
bʰū́miṃ
śunáṃ
kīnā́śā
abʰíyantu
vāhairíti
śunáṃ
śunamíti
yadvai
sámr̥ddʰaṃ
tácʰunaṃ
sámardʰayatyevaìnāmetát
Verse: 10
Sentence: a
átʰa
jagʰanārdʰenódīcīm
Sentence: b
gʰr̥téna
sī́tā
mádʰunā
sámajyatāmíti
yátʰaiva
yájustátʰā
bándʰurvíśvairdevairánumatā
marúdbʰiríti
víśve
ca
vaí
devā́
marútaśca
varṣásyeśata
ū́rjasvatī
páyasā
pínvamānéti
ráso
vai
páya
ū́rjasvatī
rásenā́nnena
pínvamānétyetádasmā́ntsīte
páyasābʰyā́vavr̥tsvétyasmā́ntsīte
rásenābʰyā́vavr̥tsvétyetát
Verse: 11
Sentence: a
átʰottarārdʰéna
Sentence: b
lā́ṅgalam
pávīravadíti
lā́ṅgalaṃ
rayimadítyetátsuśévaṃ
somapítsarvityánnaṃ
vai
sómastadúdvapati
gāmávim
prapʰarvyáṃ
ca
pī́varīm
prastʰā́vadratʰavā́hanamítyetaddʰi
sárvaṃ
sī́todvápati
Verse: 12
Sentence: a
átʰa
pūrvārdʰéna
dakṣiṇā́m
Sentence: b
kā́maṃ
kāmadugʰe
dʰukṣva
mitrā́ya
váruṇāya
ca
índrāyāśvíbʰyām
pūṣṇé
prajā́bʰya
óṣadʰībʰya
iti
sarvadevátyā
vaí
kr̥ṣíretā́bʰyo
devátābʰyaḥ
sárvānkā́māndʰukṣvétyetadityágre
kr̥ṣatyatʰéti
atʰetyatʰéti
táddakṣiṇāvr̥ttaddʰí
devatrā́
Verse: 13
Sentence: a
cátasraḥ
sī́tā
yájuṣā
kr̥ṣati
Sentence: b
tadyáccatasŕ̥ṣu
dikṣvánnaṃ
tádasminnetáddadʰāti
tadvai
yájuṣāddʰā
vai
tadyadyájuraddʰò
tadyádimā
díśaḥ
Verse: 14
Sentence: a
átʰātmā́naṃ
víkr̥ṣati
Sentence: b
tadyádevá
saṃvatsaré
'nnaṃ
tádasminnetáddadʰāti
tūṣṇīmániruktaṃ
vai
tadyáttūṣṇīṃ
sárvaṃ
vā
ániruktaṃ
sárveṇaivā̀sminnetadánnaṃ
dadʰātītyágre
kr̥ṣatyatʰéti
atʰetyatʰéti
táddakṣiṇāvr̥ttaddʰí
devatrā́
Verse: 15
Sentence: a
tisrástisraḥ
sī́tāḥ
kr̥ṣati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mātrā
tāvataivāsminnetadánnaṃ
dadʰāti
Verse: 16
Sentence: a
dvā́daśa
sī́tāstūṣṇī́ṃ
kr̥ṣati
Sentence: b
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetadánnaṃ
dadʰāti
Verse: 17
Sentence: a
tā́
ubʰayyáḥ
ṣóḍaśa
sámpadyante
Sentence: b
ṣóḍaśakalaḥ
prajā́patiḥ
prajā́patiragnírātmáṃsammitamevā̀sminnetadánnaṃ
dadʰāti
yádu
vā́
ātmásammitamánnaṃ
tádavati
tanná
hinasti
yadbʰū́yo
hinásti
tadyatkánīyo
na
tádavati
Verse: 18
Sentence: a
yádvevaìnaṃ
vikr̥ṣáti
Sentence: b
etadvā́
asmindevā́ḥ
saṃskariṣyántaḥ
purástātprāṇā́nadadʰustátʰaivā̀sminnayámetátsaṃskariṣyánpurástātprāṇā́ndadʰāti
lékʰā
bʰavanti
lékʰāsu
hī̀mé
prāṇā́ḥ
Verse: 19
Sentence: a
cátasraḥ
sī́tā
yájuṣā
kr̥ṣati
Sentence: b
tadyá
imé
śīrṣámścatvā́ro
níruktāḥ
prāṇāstā́nasminnetáddadʰāti
tadvai
yájuṣāddʰā
vai
tadyadyájuraddʰò
tadyádimé
śīrṣánprāṇā́ḥ
Verse: 20
Sentence: a
yádvevā̀tmā́naṃ
vikr̥ṣáti
Sentence: b
yá
evèmè
'ntárātmánprāṇāstā́nasminnetáddadʰāti
tūṣṇīṃ
ko
hi
tadvéda
yā́vanta
ime
'ntárātmánprāṇā́ḥ
Verse: 21
Sentence: a
átʰainānvímuñcati
Sentence: b
āptvā
taṃ
kā́maṃ
yásmai
kā́māyainānyuṅkte
vímucyadʰvamagʰnyā
ítyagʰnyā́
haité
devatrā́
devayānā
íti
daívaṃ
hyèbʰiḥ
kárma
karotyáganma
támasaspārámasyétyaśanāyā
vai
tamó
'ganmāsyā́
aśanāyā́yai
pāramítyetajjyótirāpāméti
jyótirhyā̀pnóti
yó
devānyó
yajñamátʰainānúdīcaḥ
prā́caḥ
prásr̥jati
tásyokto
bándʰustā́nadʰvaryáve
dadāti
sa
hi
taí
karóti
tāṃstu
dákṣiṇānāṃ
kālé
'nudiśet
Paragraph: 3
Verse: 1
Sentence: a
átʰa
darbʰastambamúpadadʰāti
Sentence: b
etadvaí
devā
óṣadʰīrúpādadʰata
tátʰaivaìtadyájamāna
óṣadʰīrúpadʰatte
Verse: 2
Sentence: a
yádvevá
darbʰastambámupadádʰāti
Sentence: b
jā́yata
eṣá
etadyáccīyáte
sá
eṣa
sárvasmā
ánnāya
jāyata
ubʰáyamvetadánnaṃ
yáddarbʰā
ā́paśca
hyètā
óṣadʰayaśca
yā
vaí
vr̥trādbī́bʰatsamānā
ā́po
dʰánva
dr̥bʰántya
udā́yaṃsté
darbʰā́
abʰavanyáddvabʰántya
udā́yaṃstásmāddarbʰāstā́
haitā́ḥ
śuddʰā
médʰyā
āpó
vr̥trābʰiprakṣaritā
yáddarbʰā
yádu
darbʰāstenaúṣadʰaya
ubʰáyenaivaìnmetadánnena
prīṇāti
Verse: 3
Sentence: a
sītāsamaré
Sentence: b
vāgvaí
sītāsamaráḥ
prāṇā
vai
sī́tāstā́sāmayáṃ
samayó
vācī
vaí
prāṇebʰyó
'nnaṃ
dʰīyate
madʰyató
madʰyatá
evā̀sminnetadánnaṃ
dadʰāti
tūṣṇīmániruktaṃ
vai
tadyátūṣṇīṃ
sárvaṃ
vā
ániruktaṃ
sárveṇaivāsminnetadánne
dadʰāti
Verse: 4
Sentence: a
átʰainamabʰíjuhoti
Sentence: b
jā́yata
eṣá
etadyáccīyáte
sá
eṣa
sárvasmā
ánnāya
jāyate
sárvasyo
asyaìṣa
ráso
yadā́jyamapā́ṃ
ca
hyèṣa
óṣadʰīnāṃ
ca
ráso
'syaìvaìnametatsárvasya
rásena
prīṇāti
yā́vānu
vai
rásastā́vānā́tmānénaivaìnametatsárvasya
rásena
prīṇāti
yā́vānu
vai
rásastā́vānātmā̀nénaivaìnametatsárveṇa
prīṇāti
pañcagr̥hīténa
páñcacitiko
'gniḥ
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametadánnena
prīṇāti
Verse: 5
Sentence: a
yádvevaìnamabʰijuhóti
Sentence: b
etadvai
yátraitám
prāṇā
ŕ̥ṣayó
'gre
'gníṃ
samáskurvaṃstádasminnetám
purástādbʰāgámakurvata
tásmātpurástādbʰāgāstadyádabʰijuhóti
yá
evā̀smiṃsté
prāṇā
ŕ̥ṣayaḥ
purástādbʰāgamákurvata
tā́nevaìtátprīṇātyā́jyena
pañcagr̥hīténa
tásyokto
bándʰuḥ
Verse: 6
Sentence: a
yádvevaìnamabʰijuhóti
Sentence: b
etadvai
yā́nyetásminnagnaú
rūpā́ṇyupadʰāsyanbʰávati
yāntstómānyā́ni
pr̥ṣṭʰā́ni
yā́ni
cʰándāṃsi
tébʰya
etám
purástādbʰāgáṃ
karoti
tā́nyevaìtátprīṇānyā́jyena
pañcagr̥hīténa
tásyokto
bándʰuḥ
Verse: 7
Sentence: a
yádvevaìnamabʰijuhóti
Sentence: b
etadvaí
devā́
abibʰayurdīrgʰaṃ
vā́
ida
kárma
yadvaí
na
imámiha
rákṣāṃsi
nāṣṭrā
ná
hanyuríti
tá
etā́metásya
kármaṇaḥ
purastātsaṃstʰā́mapaśyaṃstamátraiva
sárvaṃ
samástʰāpayannátrācinvaṃstátʰaivainamayámetadátraiva
sárvaṃ
saṃstʰāpáyatyátra
cinoti
Verse: 8
Sentence: a
sajūrábda
íti
cítiḥ
Sentence: b
áyavobʰiríti
púrīṣaṃ
sajū́ruṣā
íti
cítiráruṇībʰiríti
púrīṣaṃ
sajóṣasāvaśvinéti
cítirdáṃsobʰiríti
púrīṣaṃ
sajūḥ
sū́ra
íti
cítirétaśenéti
púrīṣaṃ
sajū́rvaiśvānara
íti
cítiríḍayéti
púrīṣaṃ
gʰr̥tenéti
cítiḥ
svéti
púrīṣaṃ
héti
cítiḥ
Verse: 9
Sentence: a
tráyodaśaitā
vyā́hr̥tayo
bʰavanti
Sentence: b
tráyodaśa
mā́sāḥ
saṃvatsarastráyodaśāgnéścitipurīṣā́ṇi
yā́vānagniryā́vatyasya
mā́trā
tā́vantamevaìnametáccinotyā́jyena
juhotyagníreṣa
yadā́jyamagnímevaìtáccinoti
pañcagr̥hīténa
páñciciko
'gniḥ
páñca
'rtávaḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vantamevaìnametáccinotyūrdʰvā́mudgr̥hṇánjuhotyūrdʰvaṃ
tádagniṃ
cítibʰiścinoti
Paragraph: 4
Verse: 1
Sentence: a
átʰodacamasānnínayati
Sentence: b
etadvaí
devā́
abruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃsté
cetáyamānā
vŕ̥ṣṭimeva
cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti
Verse: 2
Sentence: a
udacamasā́
bʰavanti
Sentence: b
ā́po
vai
vŕ̥ṣṭirvŕ̥ṣṭimevā̀sminnetáddadʰātyaúdumbareṇa
camaséna
tásyokto
bándʰuścátuḥsraktinā
cátasro
vai
díśaḥ
sárvābʰya
evā̀sminnetáddigbʰyo
vŕ̥ṣṭiṃ
dadʰāti
Verse: 3
Sentence: a
trī́ṃstrīnudacamasānnínayati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetadvŕ̥ṣṭiṃ
dadʰāti
Verse: 4
Sentence: a
dvā́daśodacamasā́nkr̥ṣṭe
nínayati
Sentence: b
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivāsminnetadvŕ̥ṣṭiṃ
dadʰāti
Verse: 5
Sentence: a
sa
vaí
kr̥ṣṭe
nínayati
Sentence: b
tásmātkr̥ṣṭā́ya
varṣati
sa
yátkr̥ṣṭá
evá
nináyennā́kr̥ṣṭe
kr̥ṣṭā́yaiva
várṣennā́kr̥ṣṭāyā́tʰa
yadákr̥ṣṭa
evá
nináyenná
kr̥ṣṭé
kr̥ṣṭāyaiva
várṣenná
kr̥ṣṭā́ya
kr̥ṣṭe
cā́kr̥ṣṭe
ca
nínayati
tásmātkr̥ṣṭā́ya
cā́kr̥ṣṭāya
ca
varṣati
Verse: 6
Sentence: a
trī́nkr̥ṣṭe
cā́kr̥ṣṭe
ca
nínayati
Sentence: b
trivŕ̥dagniryā́vānagniryāvatyasya
mā́trā
tā́vataivā̀sminnetadvŕ̥ṣṭiṃ
dadʰāti
Verse: 7
Sentence: a
yádvevòdacamasā́nnináyati
Sentence: b
etadvā́
asmindevā́ḥ
saṃskariṣyántaḥ
purástādápo
dadʰustátʰaivā̀sminnayámetátsaṃskariṣyánpurástādapó
dadʰāti
Verse: 8
Sentence: a
trī́ṃstrīnudacamasānnínayati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetádapó
dadʰāti
Verse: 9
Sentence: a
dvā́daśodacamasā́nkr̥ṣṭe
nínayati
Sentence: b
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetádapó
dadʰāti
Verse: 10
Sentence: a
sa
vaí
kr̥ṣṭe
nínayati
Sentence: b
prāṇéṣu
tádapó
dadʰāti
sa
yátkr̥ṣṭá
evá
nináyennā́kr̥ṣṭe
prāṇéṣvevā́paḥ
syurnétarasminnātmannátʰa
yadákr̥ṣṭa
evá
nináyenná
kr̥ṣṭá
ātmánnevā́paḥ
syurná
prāṇéṣu
kr̥ṣṭe
cā́kr̥ṣṭe
ca
nínayati
tásmādimā́
ubʰayatrā́paḥ
prāṇéṣu
cātmáṃśca
Verse: 11
Sentence: a
trī́nkr̥ṣṭe
cā́kr̥ṣṭe
ca
nínayati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetádapó
dadʰāti
Verse: 12
Sentence: a
páñcadaśodacamasānnínayati
Sentence: b
pañcadaśo
vai
vájra
eténaivā̀syaitátpañcadaśéna
vájreṇa
sárvam
pāpmā́namápahanti
Verse: 13
Sentence: a
átʰa
sarvauṣadʰáṃ
vapati
Sentence: b
etadvaí
devā́
abruvaṃścetáyadʰvamíti
cítimicʰatéti
vāva
tádabruvaṃsté
cetáyamānā
ánnameva
cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti
Verse: 14
Sentence: a
sarvauṣadʰám
bʰavati
Sentence: b
sárvameva
tadánnaṃ
yátsarvauṣadʰaṃ
sárvamevā̀sminnetadánnaṃ
dadʰāti
téṣāmékamánnamúddʰarettásya
nā̀śnīyādyāvajjīvamaúdumbareṇa
camaséna
tásyokto
bándʰuścátuḥsraktinā
cátasro
vai
díśaḥ
sárvābʰya
evā̀sminnetáddigbʰyó
'nnaṃ
dadʰātyanuṣṭúbbʰirvapati
vāgvā́
anuṣṭúbvācò
vā
ánnamadyate
Verse: 15
Sentence: a
tisŕ̥bʰistisr̥bʰirr̥gbʰírvapati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetadánnaṃ
dadʰāti
Verse: 16
Sentence: a
dvādaśábʰirr̥gbʰíḥ
kr̥ṣṭé
vapati
Sentence: b
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetadánnaṃ
dadʰāti
Verse: 17
Sentence: a
sa
vaí
kr̥ṣṭé
vapati
Sentence: b
tásmātkr̥ṣṭé
'nnam
pacyate
yátkr̥ṣṭá
eva
vápennā́kr̥ṣṭe
kr̥ṣṭá
evā́nnam
pacyéta
nā́kr̥ṣṭé
'tʰa
yadákr̥ṣṭa
eva
vápenná
kr̥ṣṭé
'kr̥ṣṭa
evā́nnam
pacyéta
ná
kr̥ṣṭé
kr̥ṣṭe
cā́kr̥ṣṭe
ca
vapati
tásmātkr̥ṣṭe
cā́kr̥ṣṭe
cā́nnam
pacyate
Verse: 18
Sentence: a
tisŕ̥bʰiḥ
kr̥ṣṭe
cā́kr̥ṣṭe
ca
vapati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivā̀sminnetadánnaṃ
dadʰāti
Verse: 19
Sentence: a
yádvevá
sarvauṣadʰaṃ
vápati
Sentence: b
etadvā
ena
devā́ḥ
saṃskariṣyántaḥ
purástātsárveṇa
bʰeṣajénābʰiṣajyaṃstátʰaivaìnamayámetátsaṃskariṣyánpurástātsárveṇa
bʰeṣajéna
bʰiṣajyati
Verse: 20
Sentence: a
sarvauṣadʰám
bʰavati
Sentence: b
sárvametádbʰeṣajaṃ
yátsarvauṣadʰaṃ
sárveṇaivaìnametádbʰeṣajéna
bʰiṣajyati
Verse: 21
Sentence: a
tisŕ̥bʰistisabʰirr̥gbʰírvapati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametádbʰiṣajyati
Verse: 22
Sentence: a
dvādaśábʰirr̥gbʰíḥ
kr̥ṣṭé
vapati
Sentence: b
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
saṃvatsarò
'gniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametádbʰiṣajyati
Verse: 23
Sentence: a
sa
vaí
kr̥ṣṭé
vapati
Sentence: b
prāṇāṃstadbʰiṣajyati
sa
yátkr̥ṣṭá
eva
vápennā́kr̥ṣṭe
prāṇā́nevá
bʰiṣajyennétaramātmā́namátʰa
yadákr̥ṣṭa
eva
vápenná
kr̥ṣṭá
ātmā́namevá
bʰiṣajyenná
prāṇā́nkr̥ṣṭe
cā́kr̥ṣṭe
ca
vapati
prāṇā́ṃśca
tádātmā́naṃ
ca
bʰiṣajyati
Verse: 24
Sentence: a
tisŕ̥bʰiḥ
kr̥ṣṭe
cā́kr̥ṣṭe
ca
vapati
Sentence: b
trivŕ̥dagniryā́vānagniryā́vatyasya
mā́trā
tā́vataivaìnametádbʰiṣajyati
Verse: 25
Sentence: a
páñcadaśodacamasā́nnináyati
pañcadaśábʰirr̥gbʰírvapati
táttriṃśáttriṃśádakṣarā
virā́ḍvirā́ḍu
kr̥tsnamánnaṃ
sárvamevā̀sminnetátkr̥tsnamánnaṃ
dadʰāti
Verse: 26
Sentence: a
yā
óṣadʰīḥ
pū́rvā
jātā́ḥ
Sentence: b
devébʰyastriyugám
purétyr̥távo
vaí
devāstébʰya
etāstrím
purā́
jāyante
vasantā́
prāvŕ̥ṣi
śarádi
mánai
núbabʰrūṇāmahamíti
sómo
vaí
babʰrúḥ
saumyā
óṣadʰaya
oṣadʰaḥ
púruṣaḥ
śataṃ
dʰā́mānī́ti
yádidáṃ
śatā́yuḥ
śatārgʰáḥ
śatávīya
etā́ni
hāsya
tā́ni
śataṃ
dʰā́māni
sapta
céti
yá
evèmé
saptá
śīrṣánprāṇāstā́netádāha
Verse: 27
Sentence: a
śatáṃ
vo
amba
dʰā́māni
Sentence: b
sahásramutá
vo
rúha
íti
yádidáṃ
śatadʰā́
ca
sahasradʰā́
ca
vírūḍʰā
ádʰā
śatakratvo
yūyámimám
me
agadáṃ
kr̥téti
yámimám
bʰiṣajyāmī́tyetát
Verse: 28
Sentence: a
tā́
etā
ékavyākʰyānāḥ
Sentence: b
etámevā̀bʰi
yátʰaitámevá
bʰiṣajyedetám
pārayettā́
anuṣṭúbʰo
bʰavanti
vāgvā́
anuṣṭubvā́gu
sárvam
bʰeṣajaṃ
sárveṇaivaìnametádbʰeṣajéna
bʰiṣajyati
Verse: 29
Sentence: a
atʰā́to
niruktāniruktā́nāmevá
Sentence: b
yájuṣā
dvā́vanaḍvā́hau
yunákti
tūṣṇīmítarānyájuṣā
cátasraḥ
kr̥ṣáti
tūṣṇīmítarā
stūṣṇī́ṃ
darbʰastambámupadádʰāti
yájuṣābʰijúhoti
tūṣṇī́mudacamasā́nnináyati
yájuṣā
vapati
Verse: 30
Sentence: a
prajā́patiréṣo
'gníḥ
Sentence: b
ubʰáyamvetátprajā́patirníruktaścāniruktaśca
párimitaścā́parimitaśca
tadyadyájuṣā
karóti
yádevā̀sya
níruktam
párimitaṃ
rūpaṃ
tádasya
téna
sáṃskarotyáśca
yáttūṣṇīṃ
yádevāsyā́niruktamáparimitaṃ
rūpaṃ
tádasya
téna
sáṃstaroti
sá
ha
vā́
etaṃ
sarvaṃ
kr̥tsnam
prajā́patiṃ
sáṃskaroti
yá
eváṃ
vidvā́netádeváṃ
karóti
bā́hyāni
rūpā́ṇi
níruktāni
bʰavantyántarāṇyániruktāni
puśúreṣa
yádagnistásmātpaśorbā́hyāni
rūpā́ṇi
níruktāni
bʰavantyántarāṇyániruktāni
This text is part of the
TITUS
edition of
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
.
Copyright
TITUS Project
, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.