TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 45
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    atʰā́to nairr̥tī́rharanti
Sentence: b    
etadvaí devā gā́rhapatyaṃ citvā́ samā́rohannayaṃ vaí loko gā́rhapatya imámeva táṃ lokáṃ saṃskŕ̥tya samā́rohaṃste táma evā̀natidr̥śyámapaśyan

Verse: 2 
Sentence: a    
te 'bruvan
Sentence: b    
úpa tájjānīta yátʰedaṃ támaḥ pāpmā́namapahánāmahā íti 'bruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃstádicʰita yátʰedaṃ támaḥ pāpmā́namapahánāmahā íti

Verse: 3 
Sentence: a    
cetáyamānāḥ
Sentence: b    
etā íṣṭakā apaśyannairr̥tīstā úpādadʰata tā́bʰistattámaḥ pāpmā́namápāgʰnata pāpmā vai nírr̥tistadyádetā́bʰiḥ pāpmā́naṃ nírr̥tima pā́gʰnata tásmādetā́ nairr̥tyaḥ

Verse: 4 
Sentence: a    
tadvā́ etátkriyate
Sentence: b    
yáddevā ákurvannidaṃ nu tattáma pāpmā́ devaírevā́pahato yattvètátkaróti yáddevā ákurvaṃstátkaravāṇītyátʰo evá pāpmā nírr̥tistámetā́bʰirápahate tadya !detā́bʰiḥ pāpmā́naṃ nírr̥timapahate tásmādetā́ nairr̥tyáḥ

Verse: 5 
Sentence: a    
yádvevaìtā́ nairr̥tīrháranti
Sentence: b    
prajā́patiṃ vísrastaṃ yátra devā́ḥ samáskurvaṃstámukʰā́yāṃ yónau réto bʰūtámasiñcanyónirvā́ ukʰā tásmā etā́ṃ saṃvatsaré pratiṣṭʰāṃ sámaskurvannimámevá lokámayaṃ vaí loko gā́rhapatyastásminnenam prā́janayaṃstásya yáḥ pāpmā yáḥ śleṣmā yadúlbaṃ yájjarā́yu tádasyaitā́bʰirápāgʰnaṃstadyádasyaitā́bʰiḥ pāpmā́naṃ nírr̥timapā́gʰnaṃstásmādetā́ nairr̥tyáḥ

Verse: 6 
Sentence: a    
tátʰaivaìtadyájamānaḥ
Sentence: b    
ātmā́namukʰā́yāṃ yónau réto bʰūtaṃ siñcati yónirvā́ ukʰā tásmā etā́ṃ saṃvatsaré pratiṣṭʰāṃ sáṃskarotīmámevá lokámayaṃ vaí loko gā́rhapatyastásminnenam prájanayati tásya yáḥ pāpmā yáḥ śleṣmā yadúlbaṃ yájjarā́yu tádasyaitā́bʰirápahanti tadyádasyaitā́bʰiḥ pāpmā́naṃ nírr̥timapahanti tásmādetā́ nairr̥tyáḥ

Verse: 7 
Sentence: a    
pādamātryò bʰavanti
Sentence: b    
adʰaspadámeva tátpāpmā́naṃ nírr̥tiṃ kurute 'lakṣaṇā́ bʰavanti yadvai nā́sti tádalakṣaṇamásantameva tátpāpmā́naṃ nírr̥tiṃ kurute túṣapakvā bʰavanti nairr̥tā vai túṣā nairr̥taíreva tánnairr̥taṃ kárma karoti kr̥ṣṇā́ bʰavanti kr̥ṣṇaṃ hi tattáma ā́sīdátʰo kr̥ṣṇā vai nírr̥tiḥ

Verse: 8 
Sentence: a    
tā́bʰiretāṃ díśaṃ yanti
Sentence: b    
eṣā vaí nairr̥tī díṅnairr̥tyā́meva táddiśi nírr̥tiṃ dadʰāti sa yátra svákr̥taṃ vériṇaṃ śvabʰrapradaró syāttádenā úpadadʰyādyátra vā́ asyā́ avadīryáte yátra vāsyā óṣadʰayo na jā́yante nírr̥tīrhāsyai tádgr̥hṇāti nair̥tá eva tadbʰū́mernírr̥tiṃ dadʰāti tāḥ párācīrlokabʰā́jaḥ kr̥tvópadadʰāti

Verse: 9 
Sentence: a    
ásunvantamáyajamānamicʰéti
Sentence: b    
yo vai sunóti na yájate taṃ nírr̥tirr̥cʰati stenásyetyāmánvihi táskarasyéti stenásya cetyā́manvihi táskarasya cétyetadátʰo yátʰā stenastáskaraḥ pralā́yamétyevám pralā́yamihī́tyanyámasmádicʰa sā́ ta ityetyánittʰaṃvidvāṃsamicʰétyetannámo devi nirr̥te túbʰyamastvíti namaskāréṇaivaìnāmápahate

Verse: 10 
Sentence: a    
námaḥ te nirr̥te tigmateja íti
Sentence: b    
tigmátejā vai nírr̥tistásyā etannámaskarotyayasmáyaṃ vícr̥tā bandʰámetamítyayasmáyena ha vai tám bandʰéna nírr̥tirbadʰnāti yám badʰnā́ti yaména tváṃ yamyā́ saṃvidānétyagnirvaí yamá iyáṃ yamyā̀bʰyāṃ hī̀daṃ sárvaṃ yatámābʰyāṃ tváṃ saṃvidānétyetáduttame nā́ke ádʰi rohayainamíti svargo vai loko nā́kaḥ svargé loke yajamānamádʰirohayétyatát

Verse: 11 
Sentence: a    
yásyāste gʰora āsánjuhomī́ti
Sentence: b    
gʰorā vai nírr̥tistásyā etádāsánjuhoti yáttaddevátyaṃ kárma karótyeṣām bandʰā́nāmavasárjanāyéti yaírbandʰaírbaddʰo bʰávati yā́ṃ tvā jáno bʰū́miríti pramándata ítīyaṃ vai bʰū́mirasyāṃ vai bʰavati yo bʰávati nírr̥tiṃ tvāham páriveda viśváta íti nírr̥tiríti tvāham páriveda sarváta ítyetádiyaṃ vai nírr̥tiriyaṃ vai te nírarpayati nirr̥cʰáti tadyátʰā vaí brūyādásāvāmuṣyāyaṇò 'si véda tvā mā́ hiṃsīrítyevámetádāha natarāṃ vidita ā́mantrito hinásti

Verse: 12 
Sentence: a    
nópaspr̥śati
Sentence: b    
pāpmā vai nirr̥tirnétpāpmánā saṃspr̥śā íti sādayati pratiṣṭʰā vai sā́danaṃ nétpāpmā́nam pratiṣṭʰāpáyānī́ti na sū́dadohasā́dʰivadati prāṇo vai sū́dadohā nétpāpmā́nam prāṇéna saṃtanávāni saṃdádʰānī́ti

Verse: 13 
Sentence: a    
haíke parástādarvā́cīrúpadadʰati
Sentence: b    
pāpmā vai nírr̥tirnétpāpmā́naṃ nírr̥timanvavā́yāméti na tátʰā kuryātpárācīrevópadadʰyātpárāñcameva tátpāpmā́naṃ nírr̥timápahate

Verse: 14 
Sentence: a    
tisra íṣṭakā úpadadʰāti
Sentence: b    
trivr̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataiva tátpāpmā́naṃ nírr̥timápahate

Verse: 15 
Sentence: a    
átʰāsandī́ṃ śikyám
Sentence: b    
rukbʰapāśámiṇḍvè tátparārdʰe nyásyati nairr̥to vai pā́śo nirr̥tipāśā́deva tatprámucyate yáṃ te devī nírr̥tirābabándʰa pā́śaṃ grīvā́svavicr̥tyamityánevaṃviduṣā hāvicr̥tyastáṃ te víṣyāmyā́yuṣo na mádʰyādítyagnirvā ā́yustásyaitanmádʰyaṃ yáccito gā́rhapatyo bʰávatyácita āhavanīyastásmādyádi yuvā̀gníṃ cinute yádi stʰávira ā́yuṣo na mádʰyādítyevā̀hā́tʰaitám pitúmaddʰi prásūta ityánnaṃ vaí piturátʰaitadánnamaddʰi prámukta ítyetattriṣṭúbbʰirvájro vai triṣṭubvájréṇaiva tátpāpmā́naṃ nírr̥timápahate

Verse: 16 
Sentence: a    
tisra íṣṭakā bʰavanti
Sentence: b    
āsandī́ śikyáṃ rukbʰapāśá iṇḍvè tádaṣṭā́vaṣṭā́kṣarā gāyatrī́ gāyatrò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataiva tátpāpmā́naṃ nírr̥timápahate

Verse: 17 
Sentence: a    
atʰā́ntareṇodacamasaṃ nínayati
Sentence: b    
vájro ā́po vájreṇaiva tátpāpmā́naṃ nírr̥timantárdʰatte námo bʰū́tyai yèdáṃ cakārétyupóttiṣṭʰanti bʰū́tyai vā́ etadágre devāḥ kármākurvata tásyā etannámo 'kurvanbʰū́tyā u evā̀yámetatkárma kurute tásyā etannámaskarotyápratīkṣamā́yantyápratīkṣameva tátpāpmā́naṃ nírr̥tiṃ jahati

Verse: 18 
Sentence: a    
pratyétyāgnimúpatiṣṭʰate
Sentence: b    
etadvā́ etadáyatʰāyatʰaṃ karoti yádagnaú sāmícita etāṃ díśameti tásmā evaìtanníhnuté 'hiṃsāyai

Verse: 19 
Sentence: a    
yádvevòpatíṣṭʰate
Sentence: b    
ayaṃ vaí loko gā́rhapatyaḥ pratiṣṭʰā vai gā́rhapatya iyámu vaí pratiṣṭʰā́tʰaitadápatʰamivaiti yádetāṃ díśaméti tadyádupatíṣṭʰata imā́mevaìtátpratiṣṭʰā́mabʰipratyaítyasyā́mevaitátpratiṣṭʰā́yām prátitiṣṭʰati

Verse: 20 
Sentence: a    
nivéśanaḥ saṃgámano vásūnāmíti
Sentence: b    
nivéśano hyáyáṃ lokáḥ saṃgámano vásūnāṃ víśvā rūpā̀bʰícaṣṭe śácībʰiríti sárvāṇi rūpā́ṇyabʰícaṣṭe śácībʰirítyetáddevá iva savitā́ satyádʰarméndro tastʰau samaré patʰīnāmíti yátʰaiva yájustátʰā bándʰuḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
átʰa prāyaṇī́yaṃ nírvapati
Sentence: b    
tásya haviṣkŕ̥tā vā́caṃ vísr̥jate vā́caṃ visŕ̥jya stambayajúrharati stambayajúrhr̥tvā pū́rveṇa parigrahéṇa parigŕ̥hya likʰitvā̀ha hára triríti hárati trirā́gnīdʰraḥ

Verse: 2 
Sentence: a    
pratyétya prāyaṇī́yena prácarati
Sentence: b    
prāyaṇī́yena pracárya sī́raṃ yunaktyetadvā́ enaṃ devā́ḥ saṃskariṣyántaḥ purástādánnena sámārdʰayaṃstátʰaivaìnamayámetátsaṃskariṣyánpurástādánnena sámardʰayati sī́ram bʰavati séraṃ haitadyatsī́ramírāmevā̀sminnetáddadʰāti

Verse: 3 
Sentence: a    
aúdumbaram bʰavati
Sentence: b    
ūrgvai rása udumbára ūrjaìvaìnametadrásena sámardʰayati mauñjam párisīryaṃ trivr̥ttásyokto bándʰuḥ

Verse: 4 
Sentence: a    
so 'gnerdákṣiṇāṃ śróṇim
Sentence: b    
jagʰánena tíṣṭʰannúttarasyā́ṃsasya purástādyujyámānamabʰímantrayate sī́rā yuñjanti kaváyo yugā vítanvate pŕ̥tʰagíti vidvā́ṃsasté kaváyaste sī́raṃ ca yuñjánti yugā́ni ca vítanvate pŕ̥tʰagdʰī́rā devéṣu sumnayéti yajño vaí sumnaṃ dʰī́rā devéṣu yajñáṃ tanvānā ítyetát

Verse: 5 
Sentence: a    
yunákta sī́rā yugā́ tanudʰvamíti
Sentence: b    
yuñjánti hi sī́raṃ yugā́ni tanvánti kr̥te yónau vapateha bī́jamíti bī́jāya vā́ eṣā yóniṣkriyate yatsī́tā yátʰā ha áyonau rétaḥ siñcédevaṃ tadyadákr̥ṣṭe vápati girā́ ca śruṣṭiḥ sábʰarā ásanna íti vāgvai gīránnaṃ śruṣṭirnédīya ítsr̥ṇyáḥ pakvaméyādíti yadā ánnam pacyaté 'tʰa tátsr̥ṇyópacaranti dvā́bʰyāṃ yunakti gāyatryā́ ca triṣṭúbʰā ca tásyokto bándʰuḥ

Verse: 6 
Sentence: a    
dakṣiṇámevā́gre yunakti
Sentence: b    
átʰa savyámeváṃ devatrètarátʰā mānuṣé ṣaḍgavám bʰavati dvādaśagaváṃ caturviṃśatigaváṃ saṃvatsarámevā̀bʰisampádam

Verse: 7 
Sentence: a    
átʰainaṃ víkr̥ṣati
Sentence: b    
ánnaṃ vaí kr̥ṣíretadvā́ asmindevā́ḥ saṃskariṣyántaḥ purástādánnamadadʰustátʰaivā̀sminnayámetátsaṃskariṣyánpurástādánnaṃ dadʰāti

Verse: 8 
Sentence: a    
sa vā́ ātmā́namevá vikr̥ṣáti
Sentence: b    
pakṣapucʰā́nyātmaṃstadánnaṃ dadʰāti yádu vā́ ātmannánnaṃ dʰīyáte tádātmā́namávati tatpakṣapucʰānyátʰa yátpakṣapucʰéṣu naìva tádātmā́namavati pakṣapucʰā́ni

Verse: 9 
Sentence: a    
dakṣiṇārdʰénāgnéḥ
Sentence: b    
ántareṇa pariśrítaḥ prā́cīm pratʰamāṃ sī́tāṃ kr̥ṣati śunaṃ su pʰā́lā víkr̥ṣantu bʰū́miṃ śunáṃ kīnā́śā abʰíyantu vāhairíti śunáṃ śunamíti yadvai sámr̥ddʰaṃ tácʰunaṃ sámardʰayatyevaìnāmetát

Verse: 10 
Sentence: a    
átʰa jagʰanārdʰenódīcīm
Sentence: b    
gʰr̥téna sī́tā mádʰunā sámajyatāmíti yátʰaiva yájustátʰā bándʰurvíśvairdevairánumatā marúdbʰiríti víśve ca vaí devā́ marútaśca varṣásyeśata ū́rjasvatī páyasā pínvamānéti ráso vai páya ū́rjasvatī rásenā́nnena pínvamānétyetádasmā́ntsīte páyasābʰyā́vavr̥tsvétyasmā́ntsīte rásenābʰyā́vavr̥tsvétyetát

Verse: 11 
Sentence: a    
átʰottarārdʰéna
Sentence: b    
lā́ṅgalam pávīravadíti lā́ṅgalaṃ rayimadítyetátsuśévaṃ somapítsarvityánnaṃ vai sómastadúdvapati gāmávim prapʰarvyáṃ ca pī́varīm prastʰā́vadratʰavā́hanamítyetaddʰi sárvaṃ sī́todvápati

Verse: 12 
Sentence: a    
átʰa pūrvārdʰéna dakṣiṇā́m
Sentence: b    
kā́maṃ kāmadugʰe dʰukṣva mitrā́ya váruṇāya ca índrāyāśvíbʰyām pūṣṇé prajā́bʰya óṣadʰībʰya iti sarvadevátyā vaí kr̥ṣíretā́bʰyo devátābʰyaḥ sárvānkā́māndʰukṣvétyetadityágre kr̥ṣatyatʰéti atʰetyatʰéti táddakṣiṇāvr̥ttaddʰí devatrā́

Verse: 13 
Sentence: a    
cátasraḥ sī́tā yájuṣā kr̥ṣati
Sentence: b    
tadyáccatasŕ̥ṣu dikṣvánnaṃ tádasminnetáddadʰāti tadvai yájuṣāddʰā vai tadyadyájuraddʰò tadyádimā díśaḥ

Verse: 14 
Sentence: a    
átʰātmā́naṃ víkr̥ṣati
Sentence: b    
tadyádevá saṃvatsaré 'nnaṃ tádasminnetáddadʰāti tūṣṇīmániruktaṃ vai tadyáttūṣṇīṃ sárvaṃ ániruktaṃ sárveṇaivā̀sminnetadánnaṃ dadʰātītyágre kr̥ṣatyatʰéti atʰetyatʰéti táddakṣiṇāvr̥ttaddʰí devatrā́

Verse: 15 
Sentence: a    
tisrástisraḥ sī́tāḥ kr̥ṣati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mātrā tāvataivāsminnetadánnaṃ dadʰāti

Verse: 16 
Sentence: a    
dvā́daśa sī́tāstūṣṇī́ṃ kr̥ṣati
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetadánnaṃ dadʰāti

Verse: 17 
Sentence: a    
tā́ ubʰayyáḥ ṣóḍaśa sámpadyante
Sentence: b    
ṣóḍaśakalaḥ prajā́patiḥ prajā́patiragnírātmáṃsammitamevā̀sminnetadánnaṃ dadʰāti yádu vā́ ātmásammitamánnaṃ tádavati tanná hinasti yadbʰū́yo hinásti tadyatkánīyo na tádavati

Verse: 18 
Sentence: a    
yádvevaìnaṃ vikr̥ṣáti
Sentence: b    
etadvā́ asmindevā́ḥ saṃskariṣyántaḥ purástātprāṇā́nadadʰustátʰaivā̀sminnayámetátsaṃskariṣyánpurástātprāṇā́ndadʰāti lékʰā bʰavanti lékʰāsu hī̀mé prāṇā́ḥ

Verse: 19 
Sentence: a    
cátasraḥ sī́tā yájuṣā kr̥ṣati
Sentence: b    
tadyá imé śīrṣámścatvā́ro níruktāḥ prāṇāstā́nasminnetáddadʰāti tadvai yájuṣāddʰā vai tadyadyájuraddʰò tadyádimé śīrṣánprāṇā́ḥ

Verse: 20 
Sentence: a    
yádvevā̀tmā́naṃ vikr̥ṣáti
Sentence: b    
evèmè 'ntárātmánprāṇāstā́nasminnetáddadʰāti tūṣṇīṃ ko hi tadvéda yā́vanta ime 'ntárātmánprāṇā́ḥ

Verse: 21 
Sentence: a    
átʰainānvímuñcati
Sentence: b    
āptvā taṃ kā́maṃ yásmai kā́māyainānyuṅkte vímucyadʰvamagʰnyā ítyagʰnyā́ haité devatrā́ devayānā íti daívaṃ hyèbʰiḥ kárma karotyáganma támasaspārámasyétyaśanāyā vai tamó 'ganmāsyā́ aśanāyā́yai pāramítyetajjyótirāpāméti jyótirhyā̀pnóti devānyó yajñamátʰainānúdīcaḥ prā́caḥ prásr̥jati tásyokto bándʰustā́nadʰvaryáve dadāti sa hi taí karóti tāṃstu dákṣiṇānāṃ kālé 'nudiśet

Paragraph: 3 
Verse: 1 
Sentence: a    
átʰa darbʰastambamúpadadʰāti
Sentence: b    
etadvaí devā óṣadʰīrúpādadʰata tátʰaivaìtadyájamāna óṣadʰīrúpadʰatte

Verse: 2 
Sentence: a    
yádvevá darbʰastambámupadádʰāti
Sentence: b    
jā́yata eṣá etadyáccīyáte eṣa sárvasmā ánnāya jāyata ubʰáyamvetadánnaṃ yáddarbʰā ā́paśca hyètā óṣadʰayaśca vaí vr̥trādbī́bʰatsamānā ā́po dʰánva dr̥bʰántya udā́yaṃsté darbʰā́ abʰavanyáddvabʰántya udā́yaṃstásmāddarbʰāstā́ haitā́ḥ śuddʰā médʰyā āpó vr̥trābʰiprakṣaritā yáddarbʰā yádu darbʰāstenaúṣadʰaya ubʰáyenaivaìnmetadánnena prīṇāti

Verse: 3 
Sentence: a    
sītāsamaré
Sentence: b    
vāgvaí sītāsamaráḥ prāṇā vai sī́tāstā́sāmayáṃ samayó vācī vaí prāṇebʰyó 'nnaṃ dʰīyate madʰyató madʰyatá evā̀sminnetadánnaṃ dadʰāti tūṣṇīmániruktaṃ vai tadyátūṣṇīṃ sárvaṃ ániruktaṃ sárveṇaivāsminnetadánne dadʰāti

Verse: 4 
Sentence: a    
átʰainamabʰíjuhoti
Sentence: b    
jā́yata eṣá etadyáccīyáte eṣa sárvasmā ánnāya jāyate sárvasyo asyaìṣa ráso yadā́jyamapā́ṃ ca hyèṣa óṣadʰīnāṃ ca ráso 'syaìvaìnametatsárvasya rásena prīṇāti yā́vānu vai rásastā́vānā́tmānénaivaìnametatsárvasya rásena prīṇāti yā́vānu vai rásastā́vānātmā̀nénaivaìnametatsárveṇa prīṇāti pañcagr̥hīténa páñcacitiko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametadánnena prīṇāti

Verse: 5 
Sentence: a    
yádvevaìnamabʰijuhóti
Sentence: b    
etadvai yátraitám prāṇā ŕ̥ṣayó 'gre 'gníṃ samáskurvaṃstádasminnetám purástādbʰāgámakurvata tásmātpurástādbʰāgāstadyádabʰijuhóti evā̀smiṃsté prāṇā ŕ̥ṣayaḥ purástādbʰāgamákurvata tā́nevaìtátprīṇātyā́jyena pañcagr̥hīténa tásyokto bándʰuḥ

Verse: 6 
Sentence: a    
yádvevaìnamabʰijuhóti
Sentence: b    
etadvai yā́nyetásminnagnaú rūpā́ṇyupadʰāsyanbʰávati yāntstómānyā́ni pr̥ṣṭʰā́ni yā́ni cʰándāṃsi tébʰya etám purástādbʰāgáṃ karoti tā́nyevaìtátprīṇānyā́jyena pañcagr̥hīténa tásyokto bándʰuḥ

Verse: 7 
Sentence: a    
yádvevaìnamabʰijuhóti
Sentence: b    
etadvaí devā́ abibʰayurdīrgʰaṃ vā́ ida kárma yadvaí na imámiha rákṣāṃsi nāṣṭrā hanyuríti etā́metásya kármaṇaḥ purastātsaṃstʰā́mapaśyaṃstamátraiva sárvaṃ samástʰāpayannátrācinvaṃstátʰaivainamayámetadátraiva sárvaṃ saṃstʰāpáyatyátra cinoti

Verse: 8 
Sentence: a    
sajūrábda íti cítiḥ
Sentence: b    
áyavobʰiríti púrīṣaṃ sajū́ruṣā íti cítiráruṇībʰiríti púrīṣaṃ sajóṣasāvaśvinéti cítirdáṃsobʰiríti púrīṣaṃ sajūḥ sū́ra íti cítirétaśenéti púrīṣaṃ sajū́rvaiśvānara íti cítiríḍayéti púrīṣaṃ gʰr̥tenéti cítiḥ svéti púrīṣaṃ héti cítiḥ

Verse: 9 
Sentence: a    
tráyodaśaitā vyā́hr̥tayo bʰavanti
Sentence: b    
tráyodaśa mā́sāḥ saṃvatsarastráyodaśāgnéścitipurīṣā́ṇi yā́vānagniryā́vatyasya mā́trā tā́vantamevaìnametáccinotyā́jyena juhotyagníreṣa yadā́jyamagnímevaìtáccinoti pañcagr̥hīténa páñciciko 'gniḥ páñca 'rtávaḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vantamevaìnametáccinotyūrdʰvā́mudgr̥hṇánjuhotyūrdʰvaṃ tádagniṃ cítibʰiścinoti

Paragraph: 4 
Verse: 1 
Sentence: a    
átʰodacamasānnínayati
Sentence: b    
etadvaí devā́ abruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃsté cetáyamānā vŕ̥ṣṭimeva cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti

Verse: 2 
Sentence: a    
udacamasā́ bʰavanti
Sentence: b    
ā́po vai vŕ̥ṣṭirvŕ̥ṣṭimevā̀sminnetáddadʰātyaúdumbareṇa camaséna tásyokto bándʰuścátuḥsraktinā cátasro vai díśaḥ sárvābʰya evā̀sminnetáddigbʰyo vŕ̥ṣṭiṃ dadʰāti

Verse: 3 
Sentence: a    
trī́ṃstrīnudacamasānnínayati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetadvŕ̥ṣṭiṃ dadʰāti

Verse: 4 
Sentence: a    
dvā́daśodacamasā́nkr̥ṣṭe nínayati
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivāsminnetadvŕ̥ṣṭiṃ dadʰāti

Verse: 5 
Sentence: a    
sa vaí kr̥ṣṭe nínayati
Sentence: b    
tásmātkr̥ṣṭā́ya varṣati sa yátkr̥ṣṭá evá nináyennā́kr̥ṣṭe kr̥ṣṭā́yaiva várṣennā́kr̥ṣṭāyā́tʰa yadákr̥ṣṭa evá nináyenná kr̥ṣṭé kr̥ṣṭāyaiva várṣenná kr̥ṣṭā́ya kr̥ṣṭe cā́kr̥ṣṭe ca nínayati tásmātkr̥ṣṭā́ya cā́kr̥ṣṭāya ca varṣati

Verse: 6 
Sentence: a    
trī́nkr̥ṣṭe cā́kr̥ṣṭe ca nínayati
Sentence: b    
trivŕ̥dagniryā́vānagniryāvatyasya mā́trā tā́vataivā̀sminnetadvŕ̥ṣṭiṃ dadʰāti

Verse: 7 
Sentence: a    
yádvevòdacamasā́nnináyati
Sentence: b    
etadvā́ asmindevā́ḥ saṃskariṣyántaḥ purástādápo dadʰustátʰaivā̀sminnayámetátsaṃskariṣyánpurástādapó dadʰāti

Verse: 8 
Sentence: a    
trī́ṃstrīnudacamasānnínayati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetádapó dadʰāti

Verse: 9 
Sentence: a    
dvā́daśodacamasā́nkr̥ṣṭe nínayati
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetádapó dadʰāti

Verse: 10 
Sentence: a    
sa vaí kr̥ṣṭe nínayati
Sentence: b    
prāṇéṣu tádapó dadʰāti sa yátkr̥ṣṭá evá nináyennā́kr̥ṣṭe prāṇéṣvevā́paḥ syurnétarasminnātmannátʰa yadákr̥ṣṭa evá nináyenná kr̥ṣṭá ātmánnevā́paḥ syurná prāṇéṣu kr̥ṣṭe cā́kr̥ṣṭe ca nínayati tásmādimā́ ubʰayatrā́paḥ prāṇéṣu cātmáṃśca

Verse: 11 
Sentence: a    
trī́nkr̥ṣṭe cā́kr̥ṣṭe ca nínayati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetádapó dadʰāti

Verse: 12 
Sentence: a    
páñcadaśodacamasānnínayati
Sentence: b    
pañcadaśo vai vájra eténaivā̀syaitátpañcadaśéna vájreṇa sárvam pāpmā́namápahanti

Verse: 13 
Sentence: a    
átʰa sarvauṣadʰáṃ vapati
Sentence: b    
etadvaí devā́ abruvaṃścetáyadʰvamíti cítimicʰatéti vāva tádabruvaṃsté cetáyamānā ánnameva cítimapaśyaṃstā́masminnadadʰustátʰaivā̀sminnayámetáddadʰāti

Verse: 14 
Sentence: a    
sarvauṣadʰám bʰavati
Sentence: b    
sárvameva tadánnaṃ yátsarvauṣadʰaṃ sárvamevā̀sminnetadánnaṃ dadʰāti téṣāmékamánnamúddʰarettásya nā̀śnīyādyāvajjīvamaúdumbareṇa camaséna tásyokto bándʰuścátuḥsraktinā cátasro vai díśaḥ sárvābʰya evā̀sminnetáddigbʰyó 'nnaṃ dadʰātyanuṣṭúbbʰirvapati vāgvā́ anuṣṭúbvācò ánnamadyate

Verse: 15 
Sentence: a    
tisŕ̥bʰistisr̥bʰirr̥gbʰírvapati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetadánnaṃ dadʰāti

Verse: 16 
Sentence: a    
dvādaśábʰirr̥gbʰíḥ kr̥ṣṭé vapati
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetadánnaṃ dadʰāti

Verse: 17 
Sentence: a    
sa vaí kr̥ṣṭé vapati
Sentence: b    
tásmātkr̥ṣṭé 'nnam pacyate yátkr̥ṣṭá eva vápennā́kr̥ṣṭe kr̥ṣṭá evā́nnam pacyéta nā́kr̥ṣṭé 'tʰa yadákr̥ṣṭa eva vápenná kr̥ṣṭé 'kr̥ṣṭa evā́nnam pacyéta kr̥ṣṭé kr̥ṣṭe cā́kr̥ṣṭe ca vapati tásmātkr̥ṣṭe cā́kr̥ṣṭe cā́nnam pacyate

Verse: 18 
Sentence: a    
tisŕ̥bʰiḥ kr̥ṣṭe cā́kr̥ṣṭe ca vapati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivā̀sminnetadánnaṃ dadʰāti

Verse: 19 
Sentence: a    
yádvevá sarvauṣadʰaṃ vápati
Sentence: b    
etadvā ena devā́ḥ saṃskariṣyántaḥ purástātsárveṇa bʰeṣajénābʰiṣajyaṃstátʰaivaìnamayámetátsaṃskariṣyánpurástātsárveṇa bʰeṣajéna bʰiṣajyati

Verse: 20 
Sentence: a    
sarvauṣadʰám bʰavati
Sentence: b    
sárvametádbʰeṣajaṃ yátsarvauṣadʰaṃ sárveṇaivaìnametádbʰeṣajéna bʰiṣajyati

Verse: 21 
Sentence: a    
tisŕ̥bʰistisabʰirr̥gbʰírvapati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametádbʰiṣajyati

Verse: 22 
Sentence: a    
dvādaśábʰirr̥gbʰíḥ kr̥ṣṭé vapati
Sentence: b    
dvā́daśa mā́sāḥ saṃvatsaráḥ saṃvatsarò 'gniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametádbʰiṣajyati

Verse: 23 
Sentence: a    
sa vaí kr̥ṣṭé vapati
Sentence: b    
prāṇāṃstadbʰiṣajyati sa yátkr̥ṣṭá eva vápennā́kr̥ṣṭe prāṇā́nevá bʰiṣajyennétaramātmā́namátʰa yadákr̥ṣṭa eva vápenná kr̥ṣṭá ātmā́namevá bʰiṣajyenná prāṇā́nkr̥ṣṭe cā́kr̥ṣṭe ca vapati prāṇā́ṃśca tádātmā́naṃ ca bʰiṣajyati

Verse: 24 
Sentence: a    
tisŕ̥bʰiḥ kr̥ṣṭe cā́kr̥ṣṭe ca vapati
Sentence: b    
trivŕ̥dagniryā́vānagniryā́vatyasya mā́trā tā́vataivaìnametádbʰiṣajyati

Verse: 25 
Sentence: a    
páñcadaśodacamasā́nnináyati pañcadaśábʰirr̥gbʰírvapati táttriṃśáttriṃśádakṣarā virā́ḍvirā́ḍu kr̥tsnamánnaṃ sárvamevā̀sminnetátkr̥tsnamánnaṃ dadʰāti

Verse: 26 
Sentence: a    
óṣadʰīḥ pū́rvā jātā́ḥ
Sentence: b    
devébʰyastriyugám purétyr̥távo vaí devāstébʰya etāstrím purā́ jāyante vasantā́ prāvŕ̥ṣi śarádi mánai núbabʰrūṇāmahamíti sómo vaí babʰrúḥ saumyā óṣadʰaya oṣadʰaḥ púruṣaḥ śataṃ dʰā́mānī́ti yádidáṃ śatā́yuḥ śatārgʰáḥ śatávīya etā́ni hāsya tā́ni śataṃ dʰā́māni sapta céti evèmé saptá śīrṣánprāṇāstā́netádāha

Verse: 27 
Sentence: a    
śatáṃ vo amba dʰā́māni
Sentence: b    
sahásramutá vo rúha íti yádidáṃ śatadʰā́ ca sahasradʰā́ ca vírūḍʰā ádʰā śatakratvo yūyámimám me agadáṃ kr̥téti yámimám bʰiṣajyāmī́tyetát

Verse: 28 
Sentence: a    
tā́ etā ékavyākʰyānāḥ
Sentence: b    
etámevā̀bʰi yátʰaitámevá bʰiṣajyedetám pārayettā́ anuṣṭúbʰo bʰavanti vāgvā́ anuṣṭubvā́gu sárvam bʰeṣajaṃ sárveṇaivaìnametádbʰeṣajéna bʰiṣajyati

Verse: 29 
Sentence: a    
atʰā́to niruktāniruktā́nāmevá
Sentence: b    
yájuṣā dvā́vanaḍvā́hau yunákti tūṣṇīmítarānyájuṣā cátasraḥ kr̥ṣáti tūṣṇīmítarā stūṣṇī́ṃ darbʰastambámupadádʰāti yájuṣābʰijúhoti tūṣṇī́mudacamasā́nnináyati yájuṣā vapati

Verse: 30 
Sentence: a    
prajā́patiréṣo 'gníḥ
Sentence: b    
ubʰáyamvetátprajā́patirníruktaścāniruktaśca párimitaścā́parimitaśca tadyadyájuṣā karóti yádevā̀sya níruktam párimitaṃ rūpaṃ tádasya téna sáṃskarotyáśca yáttūṣṇīṃ yádevāsyā́niruktamáparimitaṃ rūpaṃ tádasya téna sáṃstaroti ha vā́ etaṃ sarvaṃ kr̥tsnam prajā́patiṃ sáṃskaroti eváṃ vidvā́netádeváṃ karóti bā́hyāni rūpā́ṇi níruktāni bʰavantyántarāṇyániruktāni puśúreṣa yádagnistásmātpaśorbā́hyāni rūpā́ṇi níruktāni bʰavantyántarāṇyániruktāni

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.